॥ ॐ श्री गणपतये नमः ॥

निगृहीतःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कार्थोरिस्, क्षोदर्, तार्स् तर्कस्, अहं यावत् तस्यां महिम्नि नौकायां स्थित्वा दृष्ट्वा या अस्माकं सर्वेषां महत्त्वपूर्णा आसीत्, द्वितीयां ततः तृतीयां शिखरं पर्वतानां समीक्ष्य स्वसुः पश्चात् सुशोभनं गच्छन्तीम् अद्राक्ष्म

इदानीं एकविंशतिः एक-मनुष्य-वायु-दूताः निकटतमायाः नौकायाः उपरितन-तलात् प्रक्षेप्यन्ते स्म, क्षणेन दीर्घेषु शीघ्रेषु अवतरणेषु भूमिं प्रति गच्छन्ति स्म अस्मान् परितः

अन्यस्मिन् क्षणे सशस्त्रैः नाविकैः परिवृत्ताः आस्म, अधिकारी अस्मान् सम्बोधितुं अग्रे अगच्छत्, यदा तस्य नेत्रे कार्थोरिस् उपरि पतितेआश्चर्यसुखेन सः अग्रे उत्प्लुत्य, तस्य कन्ध्रे हस्तौ स्थापयित्वा, तं नाम्ना आह्वयत्

कार्थोरिस्, मम राजकुमार,” सः अक्रन्दत्, “काओर्! काओर्! होर् वास्तुस् देजा थोरिस्, हेलियमस्य राजकुमार्याः, तस्याः पत्न्याः न् कार्टरस्य पुत्रं नमस्करोतिकुत्र असि, हे मम राजकुमार? सर्वं हेलियं दुःखेन आवृतम् अस्तिभयंकराः विपत्तयः तव प्रपितामहस्य महान् राष्ट्रं प्राप्ताः सन्ति यतः त्वं अस्माकं मध्यात् गतवान् असि।”

मा शोच, हे मम शोभन होर् वास्तुस्,” कार्थोरिस् अक्रन्दत्, “यतः अहं केवलं स्वयं आनयामि यत् मम मातुः हृदयं मम प्रियजनानां हृदयानि प्रफुल्लयितुं, अपि तु यं सर्वः बार्सूमः अत्यन्तं प्रेम करोति स्म⁠—तस्याः महान् योद्धा तस्याः त्राता⁠—न् कार्टरः, हेलियमस्य राजकुमारः!”

होर् वास्तुस् कार्थोरिस् दर्शितां दिशां प्रति अवर्तत, यदा तस्य नेत्रे मयि पतिते तदा सः आश्चर्यात् निपतितुम् इव आसीत्

न् कार्टर!” सः अवदत्, ततः अकस्मात् चिन्तितं भावं तस्य नेत्रयोः आगतम्। “मम राजकुमार,” सः आरभत, “कुत्र असि⁠—” ततः सः अवरुद्धवान्, किन्तु अहं तं प्रश्नं ज्ञातवान् यं तस्य ओष्ठौ निर्मातुं शक्तवन्तौनिष्ठावान् सः स्यात् यः मम मुखात् भयंकरं सत्यं निष्कासयेत् यत् अहम् इष्, रहस्यस्य नद्याः, कोरसस्य हृतसागरस्य तीरात्, दोर् घाट्याः प्रत्यागतवान् अस्मि

आह्, मम राजकुमार,” सः अनुवर्तितवान्, यथा कोऽपि विचारः तस्य अभिवादनं अवरुद्धवान्, “त्वं प्रत्यागतवान् असि इति पर्याप्तम्, होर् वास्तुस्-स्य असिः उच्चं सम्मानं प्राप्नोतु यत् तव पादयोः प्रथमः भवेत्।” एतैः वाक्यैः सः उदारः सः तस्य कोशं मोचयित्वा तस्य असिं मम पुरतः भूमौ प्रक्षिप्तवान्

यदि त्वं रक्त-मङ्गल-जनानां रीतिं स्वभावं जानासि तर्हि त्वं तस्य सरलस्य क्रियायाः गम्भीरं अर्थं मम सर्वेषां परितः साक्षिणां प्रति प्रशंसिष्यसितत् कार्यं एतत् वक्तुं तुल्यम् आसीत्, “मम असिः, मम शरीरं, मम जीवनं, मम आत्मा तव सन्ति यत् त्वं यथा इच्छसि तथा कर्तुंमरणात् पूर्वं मरणात् पश्चात् अहं त्वाम् एकं प्रति मम प्रत्येकं क्रियायाः अधिकारं प्रति पश्यामित्वं सत्यः असत्यः वा भवसि, तव वाक्यं मम एकमात्रं सत्यं भविष्यतियः त्वयि हस्तं उत्तोलयति सः मम असिनः प्रति उत्तरं दातव्यः।”

एषः निष्ठायाः शपथः यं जनाः कदाचित् जेद्दकाय ददति यस्य उच्चः स्वभावः शौर्यकर्माणि तस्य अनुयायिनां उत्साहपूर्णं प्रेमं प्रेरितवन्तिअहं एतत् उच्चं सम्मानं कदापि ज्ञातवान् यत् न्यूनतरं मर्त्यं प्रति दत्तम् आसीत्एकमात्रं प्रत्युत्तरं सम्भवम् आसीत्अहं नमित्वा असिं भूमेः उत्तोलितवान्, मुष्टिं मम ओष्ठयोः उत्तोलितवान्, ततः होर् वास्तुस्-स्य समीपं गत्वा स्वहस्ताभ्याम् एव तं शस्त्रं तस्मिन् बद्धवान्

होर् वास्तुस्,” अहं अवदम्, मम हस्तं तस्य कन्ध्रे स्थापयित्वा, “त्वं स्वस्य हृदयस्य प्रेरणां सर्वोत्तमं जानासियत् अहं तव असिं आवश्यकं करिष्यामि इति मम लघुः सन्देहः अस्ति, किन्तु न् कार्टरात् स्वस्य पवित्रं सम्मानात् स्वीकुरु यत् सः त्वां कदापि आह्वयिष्यति यत् त्वं एतत् असिं सत्यस्य, न्यायस्य, धर्मस्य कारणात् विना निष्कासयेत्।”

तत् अहं ज्ञातवान्, मम राजकुमार,” सः प्रत्यवदत्, “यावत् अहं मम प्रियं खड्गं तव पादयोः प्रक्षिप्तवान्।”

यावत् वयं वदामः तावत् अन्ये उड्डयनयन्त्राणि भूमेः युद्धनौकायाः मध्ये आगच्छन्ति गच्छन्ति , ततः एका बृहत्तरा नौका उपरितः प्रक्षिप्यते, या द्वादश जनान् वहितुं शक्ता, सा अस्मान् समीपं लघुतया पतितायदा सा स्पृष्टवती तदा एकः अधिकारी तस्याः तलात् भूमिं प्रति उत्प्लुत्य, होर् वास्तुस्-स्य समीपं गत्वा, नमस्कृतवान्

कान्तोस् कान् इच्छति यत् एषः समूहः यं वयम् उद्धृतवन्तः सः तत्क्षणं जावरियन्-स्य तलं प्रति आनीयते,” सः अवदत्

यावत् वयं लघुं यानं प्रति अगच्छामः तावत् अहं मम समूहस्य सदस्यान् अन्विष्य प्रथमवारं अवलोकितवान् यत् थुविया तेषु आसीत्प्रश्नः एतत् सत्यं निष्कासितवान् यत् कश्चित् तां दृष्टवान् यतः कार्थोरिस् तां थोअट् पर्वतानां प्रति उन्मत्तं धावयित्वा तां संकटात् दूरं नेतुं प्रेषितवान् आसीत्

तत्क्षणात् होर् वास्तुस् द्वादश वायु-दूतान् द्वादश दिशासु प्रेषितवान् तां अन्वेष्टुंतां दूरं गतवतीं शक्यम् आसीत् यतः वयं तां अन्तिमवारं दृष्टवन्तः आस्मवयम् अन्ये यानस्य तलं प्रति अगच्छाम यत् अस्मान् आनेतुं प्रेषितम् आसीत्, क्षणेन जावरियन्-स्य उपरि आस्म

प्रथमः जनः यः मां नमस्कृतवान् सः स्वयं कान्तोस् कान् आसीत्मम पुरातनः मित्रं हेलियमस्य नौसेनायाः उच्चतमं स्थानं प्राप्तवान् आसीत्, किन्तु सः मम प्रति तादृक् एव वीरः सहचरः आसीत् यः मया सह वार्हून्-स्य कारागारस्य कष्टानि, महान् क्रीडानां भयंकराः अत्याचाराः, ततः देजा थोरिस्-स्य अन्वेषणस्य संकटानि जोडाङ्गा-स्य शत्रु-नगरे अनुभूतवान् आसीत्

तदा अहम् एकः अज्ञातः भ्रमणकारी आसम् एकस्य विचित्रस्य ग्रहस्य उपरि, सः हेलियमस्य नौसेनायाः एकः सरलः पद्वार् आसीत्अद्य सः हेलियमस्य सर्वाणि महान्ति आकाशभयानि आदिशति स्म, अहं तार्दोस् मोर्स्-स्य गृहस्य राजकुमारः आसम्, हेलियमस्य जेद्दकः

सः मां पृष्टवान् यत् अहं कुत्र आसम्होर् वास्तुस् इव, सः अपि सत्यं भीतवान् आसीत् सः मम मुखात् वक्तव्यं निष्कासयितुं इच्छति स्मयत् तत् कदाचित् आगन्तव्यम् आसीत् इति सः सुस्पष्टं ज्ञातवान् आसीत्, किन्तु यावत् तत् आगच्छति तावत् सः एतत् ज्ञात्वा सन्तुष्टः आसीत् यत् अहं तेन सह पुनः आसम्सः कार्थोरिस् तार्स् तर्कस् सह तीव्रेण आनन्देन नमस्कृतवान्, किन्तु सः पृष्टवान् यत् सः कुत्र आसीत्सः बालकात् हस्तौ निवारयितुं शक्तवान् आसीत्

त्वं जानासि, न् कार्टर,” सः मां अवदत्, “यत् वयं हेलियमस्य जनाः तव पुत्रं कियत् प्रेम करामःयथा सर्वं महत् प्रेम यत् वयं तस्य उदारस्य पितुः तस्याः दीनायाः मातुः प्रति बभूव तत् सर्वं तस्मिन् केन्द्रितम् आसीत्यदा ज्ञातम् आसीत् यत् सः हृतवान् आसीत्, दश कोटयः जनाः रुरुदुः।”

किं वदसि, कान्तोस् कान्,” अहं मर्मरितवान्, “तस्याः दीनायाः मातुः इति?” यतः तानि वाक्यानि एकं अशुभं अर्थं वहन्ति स्म यं अहं अवगन्तुं शक्तवान् आसम्

सः मां एकं पार्श्वं प्रति आकृष्टवान्

एकस्य वर्षस्य कृते,” सः अवदत्, “यतः कार्थोरिस् अदृश्यः अभवत्, देजा थोरिस् तस्याः हृतस्य पुत्रस्य कृते शोचति स्म रोदिति वर्षेभ्यः पूर्वं यदा त्वं वायुमण्डलस्य संयन्त्रात् प्रत्यागतवान् आसीः तस्य आघातः मातृत्वस्य कर्तव्यैः किञ्चित् न्यूनीकृतः आसीत्, यतः तव पुत्रः तस्याः श्वेतं कोशं तस्याः एव रात्रौ भिन्नवान् आसीत्।”

यत् सा तदा भयंकरं पीडिता आसीत् इति सर्वं हेलियं ज्ञातवत्, यतः किं सर्वं हेलियं तस्याः स्वामिनः हरणेन सह पीडितम् आसीत्! किन्तु पुत्रे गते सति किमपि अवशिष्टम् आसीत्, अन्वेषणं अन्वेषणं यदा निराशापूर्णं वृत्तान्तं प्रत्यागच्छत् यत् तस्य स्थानस्य कोऽपि सूचकः आसीत्, अस्माकं प्रियः राजकुमारी निम्नतरं निम्नतरं अभवत्, यावत् सर्वे ये तां पश्यन्ति स्म ते अनुभवन्ति स्म यत् एतत् केवलं दिनानां विषयः आसीत् यावत् सा स्वस्य प्रियजनानां सह दोर् घाट्याः परिसरे गच्छति

अन्तिमं उपायं यथा, मोर्स् काजक्, तस्याः पिता, तार्दोस् मोर्स्, तस्याः पितामहः , द्वे महान्ते अन्वेषणे आदिशन्ति स्म, मासात् पूर्वं उत्तरस्य गोलार्धस्य बार्सूमस्य प्रत्येकं इञ्चं अन्वेष्टुं प्रस्थितवन्तौद्वे सप्ताहे कृते तेभ्यः कोऽपि वार्ता आगतवती, किन्तु अफवाः प्रचलिताः आसन् यत् ते भयंकरं विपत्तिं प्राप्तवन्तौ सर्वे मृताः आसन्

एतस्मिन् समये जत् अर्रास् तस्याः हस्तस्य विवाहस्य कृते स्वस्य आग्रहं पुनः आरभतसः त्वयि अदृश्ये भूते सः तस्याः पश्चात् सर्वदा आसीत्सा तं द्वेष्टि स्म भयति स्म, किन्तु तस्याः पितरि पितामहे गते सति, जत् अर्रास् अतीव शक्तिशाली आसीत्, यतः सः अद्यापि जोडाङ्गा-स्य जेद् आसीत्, यत् स्थानं, त्वं स्मरिष्यसि, तार्दोस् मोर्स् तस्मिन् नियुक्तवान् आसीत् यदा त्वं तत् सम्मानं स्वीकृतवान् आसीः

सः तस्याः सह एकं गुप्तं सभां षड् दिनेभ्यः पूर्वं कृतवान् आसीत्किं घटितम् इति कोऽपि जानाति, किन्तु अग्रिमे दिने देजा थोरिस् अदृश्यः अभवत्, तस्याः सह तस्याः गृहरक्षकाणां देहसेवकानां द्वादश जनाः गतवन्तः, सोला हरितः स्त्री⁠—तार्स् तर्कस्-स्य पुत्री, त्वं स्मरिष्यसिते स्वस्य अभिप्रायस्य किमपि वाक्यं त्यक्तवन्तः, किन्तु एतत् सर्वदा एवं भवति ये स्वेच्छया तीर्थयात्रां गच्छन्ति यतः कोऽपि प्रत्यागच्छतिवयं अन्यत् चिन्तयामः यत् देजा थोरिस् इष्-स्य हिममयस्य उरसः अन्वेषितवती, तस्याः निष्ठावन्ताः सेवकाः तस्याः सह गन्तुं चितवन्तः

जत् अर्रास् हेलियम्-स्य उपरि आसीत् यदा सा अदृश्यः अभवत्सः एतां नौसेनां आदिशति या तस्याः अन्वेषणं कृतवती आसीत्तस्याः कोऽपि चिह्नं प्राप्तवन्तः, अहं भीतवान् अस्मि यत् एषः अन्वेषणं निष्फलं भवेत्।”

यदा वयं संभाषणं कुर्मः, होर् वास्तुस्-स्य वायुयानानि जावरियन्-प्रति प्रत्यागच्छन्ति स्मकिन्तु नैकमपि थुविया-स्य चिह्नं प्राप्तवान्देजा थोरिस्-स्य विलोपनस्य समाचारेण अहं बहु निराशः आसम्, इदानीं अस्याः कन्यायाः दुर्गतिं प्रति चिन्तायाः भारः अधिकः अभवत्अहं मन्ये स्म यत् सा काचित् गर्वितायाः बार्सोमियन्-कुलस्य पुत्री आसीत्, तां स्वजनेभ्यः प्रत्यर्पयितुं प्रयत्नं कर्तुं मम संकल्पः आसीत्

अहं कान्तोस् कान्-प्रति तस्याः अन्वेषणं कर्तुं प्रार्थयितुम् उद्यतः आसम्, यदा नौकादलस्य प्रधाननौकायाः वायुयानं जावरियन्-प्रत्यागच्छत्, अर्रास्-स्य सन्देशं धारयन् अधिकारी कान्तोस् कान्-प्रति आगच्छत्

मम मित्रं सन्देशं पठित्वा मां प्रति अवर्तत

जत् अर्रास् आज्ञापयति यत् अस्माभिःबन्दिनःतस्य समक्षं नीतव्याःअन्यत् किमपि कर्तुं नास्तिसः हेलियम्-स्य अधिपतिः, तथापि सः स्वयम् आगत्य बार्सोम्-स्य रक्षकं योग्यैः सम्मानैः अभिनन्दयेत् इति शौर्यस्य सदाचारस्य अनुकूलं भवेत्।”

त्वं सर्वथा जानासि, हे मित्र,” अहं स्मित्वा उक्तवान्, “यत् जत् अर्रास् मां द्वेष्टुं योग्यं कारणं धारयतिमां नम्रं कृत्वा ततः हन्तुं तस्य प्रियं भवेत्इदानीं सः एतादृशं उत्तमं अवसरं प्राप्तवान्, तर्हि वयं गच्छामः, यदि सः अस्य लाभं ग्रहीतुं साहसं करोति वा इति पश्यामः।”

कार्थोरिस्, तार्स् तार्कस्, जोदारं आहूय, वयं कान्तोस् कान्-सह जत् अर्रास्-स्य अधिकारिणा सह लघु वायुयानं प्रविष्टवन्तः, क्षणेन जत् अर्रास्-स्य प्रधाननौकायाः पटलं प्रति अगच्छाम

यदा वयं जोदाङ्गस्य जेदं प्रति अगच्छाम, तस्य मुखे अभिनन्दनस्य चिह्नं दृष्टम्; कार्थोरिस्-प्रति अपि सः मैत्रीपूर्णं वचनं उक्तवान्तस्य भावः शीतलः, गर्वितः, असमञ्जसः आसीत्

काओर्, जत् अर्रास्,” अहं अभिनन्दनाय उक्तवान्, किन्तु सः प्रत्युत्तरं दत्तवान्

किमर्थम् एते बन्दिनः निरस्त्राः कृताः?” सः कान्तोस् कान्-प्रति पृष्टवान्

ते बन्दिनः सन्ति, जत् अर्रास्,” अधिकारी प्रत्युत्तरं दत्तवान्

तयोः द्वयोः हेलियम्-स्य उत्कृष्टकुलस्य सन्तितार्स् तार्कस्, थार्क्-स्य जेद्दक्, तार्दोस् मोर्स्-स्य प्रियतमः मित्रम्अन्यः हेलियम्-स्य राजकुमारस्य मित्रः सहचरः अस्तिएतत् मम ज्ञानाय पर्याप्तम्।”

मम तु पर्याप्तम्,” जत् अर्रास् प्रत्युत्तरं दत्तवान्। “यात्रां कृतवन्तः तेषां नामभ्यः अधिकं श्रोतव्यम्कुत्र गतवान् असि, जोन् कार्टर्?”

अहं इदानीं दोर्-स्य घाटीतः प्रथमजातानां देशात् प्रत्यागतवान्, जत् अर्रास्,” अहं प्रत्युत्तरं दत्तवान्

आः!” सः स्पष्टं प्रसन्नः भूत्वा उक्तवान्, “त्वं निषेधसि, तर्हि? त्वं इस्-स्य अङ्कात् प्रत्यागतवान्?”

अहं मिथ्या-आशायाः देशात्, यातनायाः मृत्योः घाटीतः प्रत्यागतवान्; मम सहचरैः सह असत्यानां राक्षसानां भीषणग्रहणात् पलायितवान्अहं बार्सोम्-प्रत्यागतवान्, यां निर्वेदनायाः मृत्योः रक्षितवान्, पुनः तां रक्षितुं, किन्तु इदानीं भयङ्करतमरूपेण मृत्योः।”

विरम, निन्दक!” जत् अर्रास् आक्रन्दत्। “भीषणानि मिथ्यावचनानि रचयित्वा तव कायरस्य शवं रक्षितुं आशासे—” किन्तु सः अधिकं उक्तवान्जोन् कार्टर्कायरः” “मिथ्यावादीइति एवं सहजं उच्यते, जत् अर्रास् एतत् ज्ञातवान् आसीत्हस्तः उत्थापितुं पूर्वम् एव अहं तस्य पार्श्वे आसम्, एकः हस्तः तस्य कण्ठं गृहीतवान्

स्वर्गात् वा नरकात् आगच्छामि, जत् अर्रास्, त्वं मां सदैव यः जोन् कार्टर् आसीत् तं एव प्राप्स्यसि; कश्चित् मां एतानि नामानि उक्त्वा जीवतिक्षमां विना।” एतत् उक्त्वा अहं तं मम जानुनि पृष्ठतः नमयितुं तस्य कण्ठे ग्रहणं दृढीकृतवान्

तं गृह्णन्तु!” जत् अर्रास् आक्रन्दत्, दशाधिकाः अधिकारिणः तं साहाय्यं कर्तुं अगच्छन्

कान्तोस् कान् समीपम् आगत्य मां प्रति कण्ठस्वरेण उक्तवान्

विरम, अहं प्रार्थयेएतत् अस्मान् सर्वान् संकटे पातयिष्यति, यतः अहं एतान् पुरुषान् त्वयि हस्तं निक्षिपन्तः दृष्ट्वा त्वां साहाय्यं करोमि इति शक्नोमिमम अधिकारिणः सैनिकाः मया सह संगच्छेयुः, तर्हि अस्माकं विद्रोहः भविष्यति, यः क्रान्तिं प्रति नेतुं शक्नोतितार्दोस् मोर्स् हेलियम्- इति कृते, विरम।”

तस्य वचनेषु अहं जत् अर्रासं मोचितवान्, तं परित्यज्य नौकायाः रेलिं प्रति अगच्छम्

आगच्छ, कान्तोस् कान्,” अहं उक्तवान्, “हेलियम्-स्य राजकुमारः जावरियन्-प्रति प्रत्यागच्छेत्।”

कश्चित् अवरोधं अकरोत्जत् अर्रास् श्वेतः कम्पमानः स्वाधिकारिणां मध्ये स्थितवान्केचन तं तिरस्कारेण अवलोक्य मां प्रति अगच्छन्, यदा अन्यः, तार्दोस् मोर्स्-स्य सेवायां विश्वासे दीर्घकालं यः पुरुषः आसीत्, सः मां प्रति मन्दस्वरेण उक्तवान् यदा अहं तं प्रति अगच्छम्

त्वं मम धातुं तव योद्धृणां मध्ये गणयितुं शक्नोषि, जोन् कार्टर्,” सः उक्तवान्

अहं तं धन्यवादं दत्त्वा अगच्छम्मौनेन वयं आरूढाः, ततः किञ्चित् कालान्तरे जावरियन्-स्य पटलं प्रति पुनः अगच्छामपञ्चदश मिनटानां अनन्तरं प्रधाननौकायाः आज्ञां प्राप्तवन्तः यत् हेलियम्-प्रति गच्छाम

अस्माकं यात्रा निर्विघ्ना आसीत्कार्थोरिस् अहं अतिनैराश्येन आवृतौ आवाम्कान्तोस् कान् चिन्तायां मग्नः आसीत् यत् यदि जत् अर्रास् दोर्-स्य घाटीतः पलायितानां प्रति भीषणं मृत्युं दातुं प्राचीनं नियमं अनुसर्तुं प्रयत्नं करोति, तर्हि हेलियम्-प्रति अधिका विपत्तिः भवेत्तार्स् तार्कस् स्वपुत्र्याः हानिं प्रति शोचति स्मजोदारः एकाकी निर्व्यसनः आसीत्पलायितः दस्युः सः हेलियम्-स्य अन्यत्र अपेक्षया गर्हितः भवेत्

आशास्महे यत् अस्माकं खड्गेषु शोणितं स्यात्,” सः उक्तवान्एषः सरलः इच्छा आसीत्, यः सर्वाधिकं सम्भाव्यः आसीत्

जावरियन्-स्य अधिकारिषु अहं मन्ये यत् हेलियम्-प्राप्तेः पूर्वम् एव दलभेदं द्रष्टुं शक्नोमि स्मये कार्थोरिस् अहं प्रति अवसरे प्राप्ते सङ्गच्छन्ति स्म, तेषां समानसंख्या एव अस्मभ्यं दूरे स्थितवन्तःते अस्मभ्यं केवलं सर्वाधिकं सभ्यं व्यवहारं प्रदत्तवन्तः, किन्तु ते दोर् इस् कोरस्-स्य सिद्धान्ते अविश्वासेन बद्धाः आसन्अहं तान् निन्दितुं शक्नोमि स्म, यतः अहं जानामि स्म यत् कथं एकः मतं, यद्यपि सः हास्यास्पदः भवेत्, बुद्धिमतां जनेषु दृढं प्रभावं कर्तुं शक्नोति

दोर्-तः प्रत्यागमनेन वयं पवित्रस्थानस्य अपवित्रीकरणं कृतवन्तः; तत्र अस्माकं कथाः वर्णयित्वा यथार्थं कथयित्वा अस्माभिः तेषां पितृधर्मं क्रुद्धं कृतवन्तःवयं निन्दकाःमिथ्यावादिनः विधर्मिणः आवाम्ये अस्मासु व्यक्तिगतप्रेमनिष्ठाभ्यां सङ्गच्छन्ति स्म, ते अपि मनसि अस्माकं सत्यतां प्रति संशयं धारयन्ति स्म इति अहं मन्येनूतनधर्मं प्रति प्राचीनधर्मं त्यक्तुं अतीव कठिनं भवति, यद्यपि नूतनस्य वचनानि कियत् आकर्षकाणि भवेयुः; किन्तु प्राचीनं मिथ्यातन्तुं इति निराकृत्य तस्य स्थाने किमपि प्रदत्त्वा कस्यचित् जनस्य प्रति एतत् अत्यन्तं कठिनं वचनं भवति

कान्तोस् कान् अस्माकं थर्न् प्रथमजातानां अनुभवानां विषये वक्तुं इच्छति स्म

एतत् पर्याप्तम्,” सः उक्तवान्, “यत् अहं अस्मिन् जीवने परलोके जीवनं संकटे पातयामि यत् त्वां सर्वथा सहयोगं करोमिमम पापानां अधिकं भारं कर्तुं प्रार्थये यत् अहं श्रावयामि यत् सर्वदा मया शिक्षितं यत् एतत् अतिशयः विधर्मः इति।”

अहं जानामि स्म यत् शीघ्रं वा विलम्बेन वा समयः आगमिष्यति यदा अस्माकं मित्राः शत्रवः स्वयं प्रकटं घोषयितुं बाध्याः भविष्यन्तियदा वयं हेलियम्-प्रति प्राप्स्यामः, तदा लेखा दातव्यः, यदि तार्दोस् मोर्स् प्रत्यागतवान्, तर्हि अहं भीतः आसम् यत् जत् अर्रास्-स्य शत्रुता अस्मासु प्रभावं कर्तुं शक्नोति, यतः सः हेलियम्-स्य सरकारं प्रतिनिधत्तेतस्य विरुद्धं पक्षं ग्रहीतुं राजद्रोहः समः आसीत्सैन्यानां बहुसंख्या निश्चितं स्वाधिकारिणां अनुसरणं करिष्यति, अहं जानामि स्म यत् भूमिवायुसेनयोः उच्चतमाः शक्तिशालिनः पुरुषाः देवमनुष्यराक्षसानां समक्षं जोन् कार्टर्-स्य पक्षं धारयिष्यन्ति

अन्यथा, जनसाधारणस्य बहुसंख्या निश्चितं याचयेत् यत् वयं अस्माकं पवित्रस्थानस्य अपवित्रीकरणस्य दण्डं दद्मःदृष्टिकोणः येन केनापि कोणेन अवलोकितः चेत् अंधकारमयः आसीत्, किन्तु मम मनः देजा थोरिस्-स्य चिन्तया इतिवत् विदीर्णम् आसीत् यत् अहं इदानीं जानामि यत् हेलियम्-स्य दुर्गतिं प्रति अल्पं ध्यानं दत्तवान्

मम समक्षं सर्वदा दिवानिशं भयङ्करः स्वप्नः आसीत् यत् मम राजकुमारी एतानि भयङ्कराणि दृश्यानि अनुभवति इति अहं जानामि स्मभीषणाः वृक्षमानवाःक्रूराः श्वेताः वानराःकदाचित् अहं मम मुखं हस्ताभ्यां आच्छादयामि यत् भयङ्करं वस्तु मम मनसः बहिः निष्कासयितुं व्यर्थं प्रयत्नं करोमि

प्रातःकाले एव वयं मीलोन्नतं रक्तवर्णं स्तम्भं प्राप्तवन्तः यः महतीम् हेलियमं तस्याः यमलनगर्याः चिह्नयतिनौसैन्यप्राङ्गणं प्रति महावृत्तान्तरेषु अवरोहणकाले महाजनसमूहः पथिषु प्रवहन् दृश्यते स्महेलियमनगरं वयं प्रति आगमनस्य सूचनां रेडियो-वायुलेखेन प्राप्तवती आसीत्

क्षवरियन्-नौकायाः पटलात् वयं चत्वारः, कार्थोरिस्, तार्स् तर्कस्, क्षोदर्, अहं लघुतरेण वायुयानेन पुरस्कारमन्दिरस्य आवासेषु प्रेषिताःअत्रैव मङ्गलयानीयन्यायः कल्याणकर्त्रे दुष्कृतकर्त्रे प्रदीयतेअत्रैव वीरः भूष्यतेअत्रैव दुष्कृतकर्ता निन्द्यतेवयं मन्दिरं प्रति छदिषः अवतरणस्थलात् प्रविष्टाः, येन जनसमूहं मध्ये गतवन्तः, यथा प्रथमम्पूर्वं सर्वदा प्रमुखबन्दिनः, प्रख्याताः प्रवासिनः जेद्दकद्वारात् पुरस्कारमन्दिरं यावत् पितृपथे घनजनसमूहेषु निन्दाक्षेपैः प्रशंसाभिः परिवृत्ताः दृष्टवन्तः आसन्

अहं ज्ञातवान् यत् जत् अर्रास् जनान् अस्मासु निकटं विश्वसितुं शक्तवान्, यतः सः भीतवान् यत् कार्थोरिस् मम प्रति तेषां प्रेम प्रदर्शनं भवेत् यत् अस्माकं अपराधस्य प्रति तेषां अंधविश्वासभयं नाशयेत्तस्य योजनाः काः आसन् इति अहं केवलं अनुमातुं शक्तवान्, किन्तु ताः घोराः आसन् इति तेन प्रमाणितं यत् केवलं तस्य विश्वासपात्राः सेवकाः एव अस्मान् पुरस्कारमन्दिरं प्रति वायुयाने सह गतवन्तः

वयं मन्दिरस्य दक्षिणभागे एकस्मिन् कक्षे निवासिताः, यः पितृपथं अवलोकयति यत्र जेद्दकद्वारं यावत् पञ्चमीलदूरं पूर्णदीर्घतां द्रष्टुं शक्नुमःमन्दिरस्य प्राङ्गणे पथिषु एकमीलपर्यन्तं जनाः यथा शक्यं तथा निकटं स्थिताः आसन्ते अतीव अनुशासिताः आसन्⁠— निन्दा प्रशंसा, यदा ते अस्मान् ऊर्ध्ववातायने दृष्टवन्तः तदा बहवः स्वकरेषु मुखं निधाय रुरुदुः

अपराह्ने जत् अर्रास् प्रति एकः दूतः आगतवान् यत् वयं निष्पक्षैः कुलीनैः मन्दिरस्य महासभायां अग्रिमदिने प्रथमे जोडे

यत्र कप्तान् कार्टरः मङ्गलयानीयसमयदूरादिमानानि प्रयुक्तवान् तत्र अहं तानि पार्थिवमूल्येषु यथा शक्यं तथा अनूदितवान्तस्य टिप्पण्यः बहूनि मङ्गलयानीयसारणीपुस्तकानि विज्ञानसम्बद्धांश्च बहून् समाविष्टवन्ति, किन्तु यतः अन्तर्राष्ट्रियखगोलीयसमाजः अधुना एतां विस्मयकारिणीं मूल्यवतीं सूचनां वर्गीकर्तुं अन्वेष्टुं प्रमाणीकर्तुं व्यापृतः अस्ति, अतः अहं मन्ये यत् कप्तान् कार्टरस्य कथायाः रुचिं मानवज्ञानस्य योगं वर्धयितुं एतेषु विषयेषु मूलपुस्तकस्य कठोरानुसरणं कुर्वन्, यतः तत् पाठकं भ्रमयितुं इतिहासस्य रुचिं हन्तुं शक्नोतिये जिज्ञासवः स्युः तेषां कृते अहं व्याख्यास्यामि यत् मङ्गलयानीयदिनं पार्थिवसमयस्य 24 घण्टा 37 मिनिटात् अधिकं भवतिमङ्गलयानीयाः तं दशसु समानभागेषु विभजन्ति, दिनं पार्थिवसमयस्य प्रातः 6 वादने आरभन्तेजोडाः पञ्चाशत् लघुकालखण्डेषु विभक्ताः, प्रत्येकं पुनः 200 लघुकालखण्डेषु, ये पार्थिवसेकण्डसमाः सन्तिमङ्गलयानीयसमयसारणी यथा अत्र प्रदत्ता सा कप्तान् कार्टरस्य टिप्पण्यः पूर्णसारण्याः एकांशः एव अस्ति

सारणी200 तालाः1 क्षत्50 क्षताः1 जोडः10 जोडाः1 मङ्गलग्रहस्य अक्षे परिभ्रमणम्। परीक्ष्यामहे, यत् पार्थिवसमयस्य प्रातः 8:40 वादने भविष्यति


Standard EbooksCC0/PD. No rights reserved