अधुना अहं ज्ञातवान् यत् किमर्थं कृष्णः समुद्रचारी मां स्वकीयेन विचित्रेण कथाविषयेण आसक्तं कृतवान्। मीलपर्यन्तं सः साहाय्यस्य समीपगमनं अनुभूतवान्, तस्यैकस्यैव सूचकदृष्टेः विना युद्धनौका अस्माकं उपरि अन्यक्षणे एव भविष्यति स्म, तथा च आरोहणदलं यत् निश्चयेन इदानीं अपि नौकायाः कीलात् स्वकीयेषु आरोहणसाधनेषु दोलायमानं आसीत्, अस्माकं पटलं आक्रान्तव्यं, मम उदयमानायाः पलायनाशायाः अकस्मात् पूर्णे चन्द्रग्रहणे स्थापयिष्यति।
अहं वायुयुद्धे अतीव अनुभवी आसम्, अतः अधुना उचितं चालनं प्रति विमूढः न अभवम्। एकस्मिन् एव क्षणे अहं यन्त्राणि विपर्यास्य लघुनौकां शतपादं अधः पातितवान्।
मम शिरसः उपरि आरोहणदलस्य लम्बमानानि रूपाणि द्रष्टुं शक्नोमि स्म यावत् युद्धनौका अस्माकं उपरि धावति। ततः अहं तीव्रेण कोणेन उत्थितवान्, मम गतिलीवरं तस्य अन्तिमं स्थानं प्रति प्रेषितवान्।
धनुषः बाण इव मम श्रेष्ठं यानं तस्य स्टीलप्रोथं उपरि अस्माकं घूर्णमानानि प्रोपेलराणि प्रति प्रेषितवान्। यदि अहं तानि स्प्रष्टुं शक्नोमि तर्हि विशालं शरीरं घण्टापर्यन्तं अशक्तं भविष्यति, पलायनं च पुनः सम्भवं भविष्यति।
तस्मिन् एव क्षणे सूर्यः क्षितिजस्य उपरि उदितवान्, युद्धनौकायाः पृष्ठभागे अस्मान् प्रति पश्यन्तानां शतं घोरकृष्णमुखानां प्रकटनं कृतवान्।
अस्मान् दृष्ट्वा शतं कण्ठेभ्यः क्रोधस्य आरवः उत्थितः। आदेशाः उच्चारिताः, परं विशालप्रोपेलराणि रक्षितुं अतीव विलम्बः आसीत्, तथा च ध्वनिना सह वयं तानि आहतवन्तः।
आघातस्य प्रतिघातेन सह अहं मम यन्त्रं विपर्यास्य, परं मम प्रोथः युद्धनौकायाः पृष्ठभागे कृतं छिद्रं प्रति आरूढः। केवलं एकं क्षणं अहं तत्र अवलम्बितवान् यावत् विदारितवान्, परं सः क्षणः पर्याप्तः दीर्घः आसीत् यत् मम पटलं कृष्णैः दानवैः आक्रान्तं भवेत्।
न कोऽपि युद्धम् आसीत्। प्रथमतः युद्धाय कोऽपि स्थानं न आसीत्। वयं केवलं संख्यया आवृत्ताः आस्म। ततः यदा खड्गाः मां धमकयन्ति स्म, तदा जोदारस्य आदेशेन तस्य सहचराणां हस्ताः स्थगिताः।
"तान् सुरक्षितान् कुरुत," सः अवदत्, "परं तान् हिंसितुं मा।"
अनेके समुद्रचारिणः जोदारं मुक्तवन्तः। सः इदानीं स्वयम् एव मम निरस्त्रं कृतवान्, तथा च अहं यथोचितं बद्धः इति सुनिश्चितं कृतवान्। अन्ततः सः चिन्तयति स्म यत् बन्धनं सुरक्षितम् आसीत्। यदि अहं मार्तियनः अभविष्यम् तर्हि तत् सुरक्षितं भविष्यति स्म, परं मम कलाईषु बद्धानि दुर्बलानि तन्तूनि दृष्ट्वा अहं स्मितं कृतवान्। यदा समयः आगमिष्यति तदा अहं तानि सूत्राणि इव छेदयितुं शक्ष्यामि।
कन्यां अपि बबन्धुः, ततः अस्मान् एकत्र बबन्धुः। एतावता ते अस्माकं यानं अशक्तायाः युद्धनौकायाः पार्श्वे आनीतवन्तः, तथा च शीघ्रं वयं तस्याः पटलं प्रति प्रेषिताः।
पूर्णतः सहस्रं कृष्णाः पुरुषाः विशालं विनाशयन्त्रं संचालयन्ति स्म। तस्याः पटलाः तैः आक्रान्ताः आसन् यत् ते अनुशासनं यावत् अनुमतं दूरं प्रति अग्रे गच्छन्ति स्म यत् स्वकीयानां बन्दिनां दर्शनं प्राप्नुयुः।
कन्यायाः सौन्दर्यं बहून् निर्दयान् टिप्पण्यः अश्लीलान् च विनोदान् उत्पादितवान्। एतत् स्पष्टम् आसीत् यत् एते आत्मचिन्तिताः अतिमानवाः बार्सूमस्य रक्तमानवैः सुसंस्कृतौ शौर्ये च अतीव न्यूनाः आसन्।
मम संक्षिप्तं कृष्णं केशं थर्नवर्णं च बहूनां टिप्पण्यानां विषयः आसीत्। यदा जोदारः स्वकीयानां उच्चवंशीयानां मम युद्धकौशलं विचित्रं च उत्पत्तिं च अकथयत्, तदा ते मां बहुभिः प्रश्नैः आवृत्य।
यत् अहं थर्नस्य आयुधं धातुं च धृतवान् यः मम दलस्य सदस्येन हतः आसीत्, तत् तान् विश्वासयत् यत् अहं तेषां पैतृकशत्रूणां शत्रुः आसम्, तथा च तेषां मूल्याङ्कने मां उत्तमस्थाने स्थापितवान्।
अपवादं विना कृष्णाः सुन्दराः पुरुषाः आसन्, सुगठिताः च। अधिकारिणः तेषां विस्मयकारिणां वैभवानां द्वारा प्रख्याताः आसन्। बहूनि आयुधानि स्वर्णेन, प्लैटिनमेन, रजतेन रत्नैः च एतावत् आच्छादितानि आसन् यत् तलचर्म पूर्णतः आच्छादितम् आसीत्।
प्रमुखाधिकारिणः आयुधं हीरकानां ठोसः समूहः आसीत्। तस्य कृष्णत्वचस्य पृष्ठभूमौ ते विशेषेण प्रकाशमानाः आसन्। सम्पूर्णं दृश्यं मोहकम् आसीत्। सुन्दराः पुरुषाः; आयुधानां बर्बरवैभवः; पटलस्य पॉलिशकृतं स्कीलकाष्ठम्; केबिनानां शोभायमानं सोरापुसकाष्ठं, मूल्यवान् रत्नैः धातुभिः च जटिलसुन्दरनिर्माणेन अलंकृतम्; हस्तरेलानां पॉलिशकृतं स्वर्णम्; तोपानां दीप्तिमान् धातुः।
फैडोर् अहं च पटलस्य अधः नीतौ, यत्र, अद्यापि दृढं बद्धौ, अस्मान् एकस्मिन् लघुप्रकोष्ठे निक्षिप्तवन्तः यः एकं पोर्थोल् धारयति स्म। अस्माकं अनुचराः अस्मान् त्यक्त्वा तेषां पृष्ठतः द्वारं अवरुद्धवन्तः।
अस्माभिः भग्नप्रोपेलराणि परि कार्यं कुर्वन्तः पुरुषाः श्रुतुं शक्याः, तथा च पोर्थोल् द्वारा अस्माभिः द्रष्टुं शक्यम् यत् नौका दक्षिणं प्रति आलस्येन प्रवहति।
किञ्चित् कालं यावत् अस्माकं मध्ये कोऽपि न अवदत्। प्रत्येकः स्वकीयैः चिन्तनैः व्यापृतः आसीत्। मम पक्षे अहं तार्स् तार्कसस्य कन्यायाः च थुवियायाः भाग्यं प्रति चिन्तयन् आसम्।
यदि अपि ते पीछानं परिहर्तुं सफलाः अभवन्, तर्हि ते अन्ततः रक्तमानवानां हरितमानवानां वा हस्ते पतितव्याः, तथा च डोर् घाट्यातः पलायिताः इति कारणेन ते केवलं शीघ्रं भयंकरं च मरणं प्रति अपेक्षितुं शक्नुवन्ति स्म।
किं मया तेषां सह गन्तव्यम् इति अहं इच्छन् आसम्। मम मतम् यत् अहं बार्सूमस्य बुद्धिमतां रक्तमानवानां प्रति क्रूरं निरर्थकं च अंधविश्वासं प्रति दुष्टं छलं प्रभावितुं न अशक्ष्यम्।
तार्डोस् मोर्स् मां विश्वसिष्यति। तस्मिन् अहं निश्चितः आसम्। तथा च तस्य विश्वासानां साहसं मम तस्य चरित्रज्ञानं मां विश्वासयत्। देजा थोरिस् मां विश्वसिष्यति। तस्मिन् कोऽपि सन्देहः मम मस्तके न प्रविष्टः। ततः मम रक्तहरितयोः योद्धृमित्राणां सहस्रं आसीत् ये मम कृते शाश्वतं नरकं सहर्षं प्रति सामना कर्तुं इच्छन्ति स्म। तार्स् तार्कस् इव, यत्र अहं नेतुं शक्ष्यामि ते अनुसरिष्यन्ति।
मम एकमात्रं भयं इदम् आसीत् यत् यदि अहं कदापि कृष्णसमुद्रचारिभ्यः पलायितुं शक्ष्यामि, तर्हि अमित्राणां रक्तहरितमानवानां हस्ते पतितव्यम्। तदा मम कृते अल्पं समयः भविष्यति।
अस्तु, तस्मिन् अङ्के चिन्तितुं अल्पम् एव आसीत्, यतः कृष्णेभ्यः पलायितुं मम सम्भावना अतीव दूरस्था आसीत्।
कन्या अहं च रज्जुना एकत्र बद्धौ आस्म यत् अस्मान् एकस्य अन्यस्य च मध्ये केवलं त्रिचतुष्पादपर्यन्तं चलितुं अनुमतवान्। यदा वयं प्रकोष्ठं प्रविष्टवन्तः, तदा वयं पोर्थोल् अधः नीचे बेंचे उपविष्टवन्तः। बेंचः प्रकोष्ठस्य एकमात्रं फर्निचरम् आसीत्। तत् सोरापुसकाष्ठस्य आसीत्। भूमिः, छादः भित्तयः च कार्बोरन्डम एल्युमिनियमस्य आसन्, यत् लघुः अभेद्यः च संयोजनः आसीत् यत् मार्तियनयुद्धनौकानिर्माणे व्यापकतया उपयुज्यते स्म।
यदा अहं भविष्यं प्रति चिन्तयन् आसम्, तदा मम नेत्राणि पोर्थोल् प्रति आसक्तानि आसन् यत् मम उपवेशनसमये तेषां स्तरस्य समानम् आसीत्। अकस्मात् अहं फैडोर् प्रति अवलोकितवान्। सा मां विचित्रेण भावेन अवलोकयन्ती आसीत् यत् पूर्वं तस्याः मुखे न दृष्टवान् आसम्। सा अतीव सुन्दरी आसीत्।
तत्क्षणम् एव तस्याः श्वेताः पलकाः तस्याः नेत्राणि आच्छादितवन्तः, तथा च अहं चिन्तयन् यत् तस्याः गण्डे सूक्ष्मः रक्तिमा दृष्टवान्। स्पष्टम् आसीत् यत् सा न्यूनतरं प्राणिनं दृष्ट्वा लज्जिता आसीत्, इति अहं चिन्तयन् आसम्।
"किं त्वं न्यूनतराणां अध्ययनं रोचकं मन्यसे?" अहं पृष्टवान्, हसन्।
सा पुनः उन्नतं कृतवती, स्नायुयुक्तं परं मुक्तं च लघुहास्यं कृतवती।
"अतीव," सा अवदत्, "विशेषतः यदा तेषां उत्तमाः प्रोफाइलाः भवन्ति।"
मम पक्षे रक्तिमा भवितुम् आसीत्, परं न अभवम्। अहं चिन्तयन् आसम् यत् सा मां परिहासं कुर्वन्ती आसीत्, तथा च अहं साहसिकं हृदयं प्रशंसितवान् यत् मरणमार्गे हास्यं अन्वेष्टुं शक्नोति, तथा च अहं तया सह हसितवान्।
"किं त्वं जानासि यत् वयं कुत्र गच्छामः?" सा अवदत्।
"शाश्वतपरलोकस्य रहस्यं समाधातुं, इति अहं कल्पयामि," अहं उत्तरितवान्।
"अहं ततः अपि गर्हितं भाग्यं प्रति गच्छामि," सा अवदत्, लघुकम्पनेन सह।
"किं त्वं अभिप्रायं करोषि?"
“अहं केवलं अनुमानं कर्तुं शक्नोमि,” सा प्रत्यवदत्, “यतः काले काले अस्माकं प्रदेशान् आक्रम्य कृष्णसमुद्रीयदस्युभिः अपहृतानां कोटिशः थर्नकन्यानां मध्ये कापि कन्या न कदापि स्वानुभवान् वर्णयितुं प्रत्यागता। यत् ते कदापि पुरुषं बन्दिनं न स्वीकुर्वन्ति, तत् एतत् विश्वासं दृढीकरोति यत् तेषां अपहृतानां कन्यानां गतिः मृत्योः अपि गरीयसी अस्ति।”
“किं एतत् न्याय्यं प्रतिशोधं नास्ति?” अहं निवारयितुं न शक्तवान्।
“किं त्वं कथयसि?”
“किं थर्नाः स्वयमेव तथा न कुर्वन्ति यथा ते दीनाः प्राणिनः ये स्वेच्छया रहस्यनद्याः तीर्थयात्रां कुर्वन्ति? किं थुविया पञ्चदश वर्षाणि यावत् क्रीडनकं दासी च न आसीत्? किं एतत् न्याय्यं नास्ति यत् यूयं यथा अन्यान् दुःखितान् कृतवन्तः तथा दुःखं प्राप्नुथ?”
“त्वं न अवगच्छसि,” सा प्रत्यवदत्। “वयं थर्नाः पवित्रं वंशः स्मः। अस्मासु दासत्वं न्यूनतरप्राणिनां गौरवं भवति। यदि वयं कदाचित् कांश्चित् निम्नवर्गीयान् न रक्षेम ये मूढतया अज्ञातनद्याम् अज्ञातान्तं प्रति प्रवहन्ति, तर्हि सर्वे वृक्षमानवाः वानराः च आहारः भवेयुः।”
“किं तु यूयं बाह्यजगति अंधविश्वासं प्रोत्साहयथ न?” अहं तर्कितवान्। “तत् एव युष्माकं कर्मणां मध्ये निकृष्टतमम् अस्ति। किं त्वं मां कथयितुं शक्नोषि यत् किमर्थं क्रूरं छलं पोषयथ?”
“बार्सूमस्य सर्वं जीवनम्,” सा अवदत्, “केवलं थर्नजातेः पोषणाय सृज्यते। बाह्यजगता यदि अस्माकं श्रमः अन्नं च न प्रदद्यात्, तर्हि कथं वयं जीवेम? किं त्वं मन्यसे यत् थर्नः स्वयं श्रमं कुर्यात्?”
“किं सत्यं यत् यूयं मानुषमांसं खादथ?” अहं भयाकुलः पृष्टवान्।
सा मां दयापूर्णं करुणादृष्ट्या अवलोकितवती, मम अज्ञानस्य कृते।
“निश्चयेन वयं निम्नजातीनां मांसं खादामः। किं त्वं अपि न खादसि?”
“पशूनां मांसं, आम्,” अहं उत्तरितवान्, “किन्तु मनुष्यस्य मांसं नहि।”
“यथा मनुष्यः पशूनां मांसं खादति, तथा देवाः मनुष्यस्य मांसं खादन्ति। पवित्राः थर्नाः बार्सूमस्य देवाः सन्ति।”
अहं घृणां अनुभूतवान्, चिन्तयामि यत् तत् प्रकटितवान्।
“त्वं अधुना अविश्वासी असि,” सा मृदुतया अवदत्, “किन्तु यदि वयं भाग्यवशात् कृष्णसमुद्रीचोराणां पाशात् मुक्ताः भवेम, मातै शङ्गस्य राजसभां पुनः प्राप्नुयाम, तर्हि वयं तव मार्गस्य दोषं प्रति त्वां विश्वासयितुं युक्तिं प्राप्स्यामः। तथा च—,” सा विरमितवती, “सम्भवतः वयं त्वां—त्वां—अस्माकं एकः इति रक्षितुं मार्गं प्राप्स्यामः।”
पुनः सा नेत्राणि भूमौ न्यस्य, मन्दं रक्तिमा तस्याः गण्डौ व्याप्तवान्। अहं तस्याः अर्थं न अवगच्छम्; चिरकालं यावत् न अवगच्छम्। देजा थोरिस् वदति स्म यत् कतिपयेषु विषयेषु अहं साक्षात् मूर्खः अस्मि, चिन्तयामि यत् सा सत्यं वदति स्म।
“अहं भीतोऽस्मि यत् तव पितुः आतिथ्यं दुष्टतया प्रतिदास्यामि,” अहं उत्तरितवान्, “यतोहि यदि अहं थर्नः भवेयम्, तर्हि प्रथमं कार्यं यत् करोमि स्यात्, ईशनद्याः मुखे सशस्त्ररक्षकं स्थापयित्वा दरिद्राणां मोहितानां यात्रिणां बाह्यजगत् प्रति प्रत्यावर्तनम्। तथा च अहं मम जीवनं भीषणानां वृक्षमानुषाणां तेषां भयङ्करसहचराणां महतां श्वेतवानराणां विनाशाय समर्पयेयम्।”
सा मां साक्षात् भयाकुला अवलोकितवती।
“न, न,” सा आक्रन्दितवती, “त्वं एतादृशानि भयङ्कराणि अपवित्राणि वचनानि न वदेत्—त्वं तानि चिन्तयितुं अपि न अर्हसि। यदि ते कदाचित् अनुमानयेयुः यत् त्वं एतादृशानि भयङ्कराणि विचारान् धारयसि, यदि वयं थर्नानां मन्दिराणि पुनः प्राप्नुमः, तर्हि ते तुभ्यं भयङ्करं मृत्युं दास्यन्ति। मम—मम—” पुनः सा लज्जिता अभवत्, पुनः आरभत। “अहं अपि त्वां न रक्षेयम्।”
अहं न किमपि अवदम्। स्पष्टं यत् निष्फलम् आसीत्। सा बाह्यजगतः मङ्गलग्रहवासिनः अपि अधिकं अंधविश्वासेन आवृता आसीत्। ते केवलं सुन्दरं भविष्यस्य जीवनं प्रति प्रेमशान्तिसुखानां आशां पूजयन्ति स्म। थर्नाः भीषणान् वृक्षमानुषान् वानरांश्च पूजयन्ति स्म, अथवा तेषां स्वकीयानां मृतानां आत्मानां निवासस्थानानि इति तेषां सम्मानं कुर्वन्ति स्म।
अत्र अस्माकं कारागृहस्य द्वारं खुलितम्, जोदारः प्रविष्टवान्।
सः मां प्रसन्नतया स्मितवान्, यदा सः स्मितवान्, तस्य भावः स्नेहपूर्णः आसीत्—क्रूरः प्रतिशोधपूर्णः वा न आसीत्।
“यतः त्वं कस्मिंश्चित् परिस्थितौ अपि पलायितुं न शक्नोषि,” सः अवदत्, “त्वां अधः बद्धं रक्षितुं आवश्यकतां न पश्यामि। अहं तव बन्धनानि छेत्तुं दास्यामि, त्वं डेक् उपरि आगच्छ। त्वं किमपि अतीव रोचकं द्रक्ष्यसि, यतः त्वं कदापि बाह्यजगत् प्रति न प्रत्यागमिष्यसि, अतः त्वां तत् द्रष्टुं अनुमतिं दातुं न किमपि हानिः भविष्यति। त्वं द्रक्ष्यसि यत् प्रथमजातेः तेषां दासानां विना अन्यः न जानाति—पवित्रभूमेः भूगर्भप्रवेशं, बार्सूमस्य वास्तविकं स्वर्गम्।
“एषः उत्तमः पाठः भविष्यति अस्याः थर्नकन्यायाः,” सः अवदत्, “यतः सा ईशुसस्य मन्दिरं द्रक्ष्यति, ईशुसः च सम्भवतः तां आलिङ्गिष्यति।”
फैडोरस्य शिरः उच्चं गतम्।
“किं एषः निन्दनीयः, समुद्रीचोरस्य श्वन्?” सा आक्रन्दितवती। “ईशुसः तव सम्पूर्णं वंशं नाशयेत् यदि त्वं कदापि तस्याः मन्दिरस्य दृष्टिपथे आगच्छेः।”
“त्वं बहु किमपि अधिगन्तुं अर्हसि, थर्न,” जोदारः क्रूरस्मितेन उत्तरितवान्, “न च अहं त्वां तस्य अधिगमनस्य प्रकारं प्रति ईर्ष्यामि।”
यदा वयं डेक् उपरि आगच्छाम, अहं आश्चर्यचकितः अभवं यत् जलयानं हिमशैलक्षेत्रं प्रति गच्छति स्म। दृष्टिपथे यावत् कुत्रापि अन्यत् किमपि न दृश्यते स्म।
एतस्य रहस्यस्य एकमेव समाधानं भवितुम् अर्हति। वयं दक्षिणध्रुवस्य हिमशैलस्य उपरि आस्म। मङ्गलग्रहे केवलं ध्रुवयोः हिमः तुषारः वा अस्ति। अस्माकं अधः जीवनस्य कोऽपि चिह्नं न दृश्यते स्म। स्पष्टं यत् वयं अतीव दक्षिणे आस्म, यत्र महतां रोमधारिणां पशूनां अपि न दृश्यते, येषां मङ्गलग्रहवासिनः मृगयां प्रति आनन्दं प्राप्नुवन्ति।
जोदारः मम पार्श्वे आसीत् यदा अहं जलयानस्य रेलिंगस्य उपरि दृष्टिं न्यस्य अवलोकयन् आसम्।
“कः मार्गः?” अहं तं पृष्टवान्।
“दक्षिणस्य अल्पं पश्चिमतः,” सः उत्तरितवान्। “त्वं ओट्ज् घाटीं साक्षात् द्रक्ष्यसि। वयं तस्याः कतिपयशतमीलपर्यन्तं परिभ्रमिष्यामः।”
“ओट्ज् घाटी!” अहं आक्रन्दितवान्; “किन्तु, भोः, किं न तत्र थर्नानां राज्यं अस्ति यतः अहं इदानीं एव पलायितवान्?”
“आम्,” जोदारः उत्तरितवान्। “त्वं एतत् हिमक्षेत्रं गतरात्रौ दीर्घपलायने अतिक्रान्तवान् यत् त्वं अस्मान् नीतवान्। ओट्ज् घाटी दक्षिणध्रुवे महत्यां निम्नभूमौ अस्ति। सा परिसरस्य भूमितलात् सहस्राधिकपादानि अधः निम्ना अस्ति, महत् गोलाकारं पात्रम् इव। तस्याः उत्तरसीमातः शतमीलदूरे ओट्ज् पर्वताः उत्थिताः सन्ति, ये आन्तरिकं डोर् घाटीं परितः वर्तन्ते, यस्याः निश्चितं केन्द्रे कोरसस्य लुप्तसागरः अस्ति। अस्य सागरस्य तीरे प्रथमजातेः भूमौ ईशुसस्य स्वर्णमन्दिरं अस्ति। तत्र एव वयं गच्छामः।”
यदा अहं अवलोकयन् आसम्, तदा अहं अवगच्छम् यत् किमर्थं सर्वेषु युगेषु केवलं एकः एव डोर् घाट्याः पलायितवान्। मम एकमेव आश्चर्यं यत् एकः अपि सफलः अभवत्। एतत् हिमानीव्याप्तं वाताहतं निर्जनं हिमक्षेत्रं एकाकी पादचारी च अतिक्रमितुं अशक्यम् आसीत्।
“वायुयानेन एव एषः यात्रा सम्भवा,” अहं उच्चैः अवदम्।
“एवं पूर्वकाले एकः थर्नात् पलायितवान्; किन्तु प्रथमजातेः कोऽपि न पलायितवान्,” जोदारः स्वरस्य गर्वेण उत्तरितवान्।
वयं इदानीं महतः हिमप्राचीरस्य दक्षिणतमं सीमां प्राप्तवन्तः। सः सहस्राधिकपादोच्चं भित्तिं प्रति अकस्मात् समाप्तः अभवत्, यस्य आधारे समतलं घाटी विस्तृतम् आसीत्, यत्र कुत्रचित् निम्नाः उन्नताः टिळकाः लघुवनसमूहाः च विद्यन्ते स्म, हिमप्राचीरस्य आधारे हिमस्य द्रवणेन निर्मिताः लघुनद्यः च विद्यन्ते स्म।
एकवारं वयं दूरतः अतिक्रान्तवन्तः यत् गभीरं कण्ठकाकारं विदारणम् इव प्रतीयते स्म, यत् उत्तरस्य हिमभित्तेः घाटीं यावत् दृष्टिपथे विस्तृतम् आसीत्। “एषः ईशनद्याः तलम्,” जोदारः अवदत्। “सा हिमक्षेत्रस्य अधः दूरं प्रवहति, ओट्ज् घाट्याः तलात् अधः, किन्तु अस्य कण्ठकः अत्र उन्मुक्तः अस्ति।”
अचिरेण अहं किमपि दृष्टवान् यत् ग्रामः इति मया गृहीतम्, तत् जोदारं प्रति निर्दिश्य पृष्टवान् यत् किम् भवेत्।
“एषः नष्टात्मनां ग्रामः,” सः हसन् उत्तरितवान्। “हिमप्राचीरस्य पर्वतानां च मध्ये एषः पट्टः तटस्थभूमिः इति मन्यते। केचन ईशनद्याः स्वैच्छिकतीर्थयात्रायाः विमुखाः भवन्ति, अस्माकं अधः तस्याः कण्ठकस्य भयङ्कराः भित्तयः आरोह्य, घाट्यां स्थगन्ति। तथा च कदाचित् दासः थर्नात् पलायते, अत्र आगच्छति।
“ते एतादृशान् पुनः ग्रहीतुं न प्रयतन्ते, यतः एतस्मात् बाह्यघाट्याः निष्क्रमणं नास्ति, तथा च ते प्रथमजातेः गश्तीयानानां भयेन स्वकीयानां राज्यात् बहिः निर्गन्तुं न साहसन्ते।
“अस्य बाह्यघाट्याः दरिद्राः जनाः अस्माभिः न उपद्रुयन्ते, यतः तेषां किमपि नास्ति यत् अस्माकं इच्छा, न च ते संख्यया बलवन्तः सन्ति यत् अस्मभ्यं रोचकं युद्धं दद्युः—अतः वयं अपि तान् त्यजामः।
“तेषां कतिपये ग्रामाः सन्ति, किन्तु ते बहुवर्षेषु अल्पं वर्धिताः सन्ति, यतः ते सर्वदा परस्परं युद्धं कुर्वन्ति।”
इदानीं वयं पश्चिमस्य अल्पं उत्तरतः परिवृत्ताः, नष्टात्मनां घाटीं त्यक्त्वा, शीघ्रं एव अहं अस्माकं दक्षिणपार्श्वस्य अग्रभागे किमपि दृष्टवान् यत् हिमनिर्जनक्षेत्रात् उत्थितः कृष्णः पर्वतः इव प्रतीयते स्म। सः उच्चः न आसीत्, समतलशिखरः इव प्रतीयते स्म।
जोदारः जलयानस्य कस्यचित् कर्तव्यस्य निर्वहणाय अस्मान् त्यक्तवान्, फैडोरः च अहं च रेलिंगस्य पार्श्वे एकाकिनौ स्थितवन्तौ। बाला एकवारम् अपि न अवदत् यतः वयं डेक् उपरि आनीताः आस्म।
“किं यत् सः मम प्रति कथयति स्म तत् सत्यम्?” अहं तां पृष्टवान्।
“अंशतः, आम्,” सा उत्तरम् अवदत्। “तत् बाह्य-उपत्यकायाः विषये सत्यम् अस्ति, किन्तु यत् सः स्वदेशस्य मध्ये इस्यस्-मन्दिरस्य स्थानं विषये कथयति तत् असत्यम् अस्ति। यदि तत् असत्यं न भवेत्—” सा सन्दिग्धा अभवत्। “अहो, तत् सत्यं न भवितुम् अर्हति, तत् सत्यं न भवितुम् अर्हति। यदि तत् सत्यं स्यात्, तर्हि असंख्यकानि युगानि यावत् मम जनाः स्वक्रूरशत्रूणां हस्ते यातनां कलङ्कितमृत्युं च प्राप्तवन्तः, तत् स्थाने तस्याः शाश्वतसुन्दरजीवनस्य, यत् अस्माभिः इस्यस् अस्माकं कृते धारयति इति शिक्षिताः स्मः, तस्य प्राप्त्यर्थम्।”
“यथा बाह्यजगतः लघुबार्सूमियाः त्वया भीषणं डोर्-उपत्यकां प्रति प्रलोभिताः, तथैव थर्नाः स्वयम् प्रथमजातैः समानभीषणं भाग्यं प्रति प्रलोभिताः भवेयुः,” अहम् अकथयम्। “तत् कठोरं भयङ्करं च प्रतिशोधं स्यात्, फैडोर्; किन्तु न्याय्यम्।”
“अहं तत् विश्वसितुं न शक्नोमि,” सा अवदत्।
“वयं द्रक्ष्यामः,” अहम् उत्तरम् अददाम्, ततः पुनः मौनं प्राप्तवन्तः यतः वयं शीघ्रं कृष्णपर्वतान् प्रति अगच्छाम, ये कस्यचित् अव्यक्तेन प्रकारेण अस्माकं समस्यायाः उत्तरेण सह सम्बद्धाः प्रतीयन्ते स्म।
यदा वयं तमस्विनं छिन्नशृङ्गं प्रति अगच्छाम, तदा नौकायाः वेगः अल्पीभूतः यावत् वयं मन्दं मन्दं चलितवन्तः। ततः वयं पर्वतस्य शिखरं प्राप्तवन्तः, अधः च अस्माभिः विशालस्य वृत्ताकारकूपस्य मुखं विवृतं दृष्टम्, यस्य अधः कृष्णतमसि नष्टम् आसीत्।
अस्य विशालकूपस्य व्यासः पूर्णसहस्रपादपरिमितः आसीत्। भित्तयः स्निग्धाः आसन्, कृष्णस्य बसाल्टिकशिलायाः निर्मिताः प्रतीयन्ते स्म।
क्षणं यावत् नौका गतिहीना सती विवृतशून्यस्य मध्ये स्थिरा अभवत्, ततः सा मन्दं मन्दं कृष्णगर्ते प्रवेशं कर्तुम् आरब्धा। सा निम्नतरं निम्नतरं च अवसीदत् यावत् तमः अस्मान् आवृणोत्, तस्याः प्रकाशाः प्रज्वलिताः, तस्याः स्वकीयप्रभायाः मन्दकिरणेषु राक्षसीयुद्धनौका अधः अधः च अवसीदत्, यत् मम कृते बार्सूमस्य अत्यन्तगभीरप्रदेशः इति प्रतीयते स्म।
अर्धघण्टां यावत् वयं अवरोहणं कृतवन्तः, ततः शाफ्टः अकस्मात् विशालस्य भूगर्भीयजगतः गुम्बजे समाप्तः अभवत्। अस्माकं अधः समुद्रस्य तरङ्गाः उत्थिताः पतिताः च। फॉस्फोरेसेन्टप्रभा दृश्यं प्रकाशितवती। सहस्रशः नौकाः समुद्रस्य वक्षःस्थले विराजन्ते स्म। लघुद्वीपाः इतस्ततः उत्थिताः, अस्मिन् विचित्रे जगति विचित्रं वर्णहीनं च वनस्पतिं धारयन्तः।
मन्दं मन्दं च गम्भीरगत्या युद्धनौका अवसीदत् यावत् सा जले विश्रान्तिम् अलभत। अस्माकं शाफ्टावरोहणसमये तस्याः महाप्रोपेलराः आकृष्टाः आवासिताः च, तेषां स्थाने लघवः किन्तु अधिकशक्तिशालिनः जलप्रोपेलराः प्रचालिताः। एतेषां परिभ्रमणारम्भे नौका पुनः स्वपथं प्राप्तवती, नवतत्त्वं यथा वायुं तथा सुखेन सुरक्षितं च आरोहितवती।
फैडोर् अहं च विस्मितौ अभवाम। न कश्चित् श्रुतवान् न स्वप्ने अपि दृष्टवान् यत् बार्सूमस्य सतलस्य अधः एतादृशं जगत् अस्ति इति।
याः नौकाः अस्माभिः दृष्टाः, ताः प्रायः सर्वाः युद्धनौकाः आसन्। किञ्चित् लघुनौकाः बजाः च आसन्, किन्तु महामहाजनपदानां नौकाः न आसन्, याः बाह्यजगतस्य नगराणां मध्ये उच्चवायुं प्रति गच्छन्ति।
“अत्र प्रथमजातानां नौसेनायाः बन्दरगाहः अस्ति,” अस्माकं पृष्ठतः कश्चित् स्वरः अवदत्, पृष्ठे च वयं जोडारं दृष्टवन्तः, यः अस्मान् उपहासस्मितेन पश्यन् आसीत्।
“एतत् समुद्रम्,” सः अवदत्, “कोरस्-अपेक्षया विशालतरम् अस्ति। एतत् अधःस्थलघुसमुद्रस्य जलं प्राप्नोति। एतत् निश्चितस्तरात् अधिकं न पूरयितुं वयं चत्वारः महापम्पस्थानकानि धारयामः, यानि अतिरिक्तजलं दूरोत्तरस्य जलाशयेषु प्रेषयन्ति, यतः रक्तमानवाः जलं गृह्णन्ति, यत् तेषां कृषिभूमिं सिञ्चति, यत् मङ्गलस्य बाह्यजगति अत्यल्पम् अस्ति।”
एतया व्याख्यया मम कृते नूतनप्रकाशः उदितः। रक्तमानवाः सर्वदा एतत् चमत्कारं मन्यन्ते स्म यत् महाजलस्तम्भाः तेषां जलाशयस्य दृढशिलायाः पार्श्वेभ्यः उत्थिताः, यत् बहुमूल्यद्रवस्य पूर्तिं करोति, यत् मङ्गलस्य बाह्यजगति अत्यल्पम् अस्ति।
तेषां विद्वांसः कदापि एतस्य जलस्य विशालमात्रायाः स्रोतस्य रहस्यं ज्ञातुं न शक्तवन्तः। युगानां गमने सह ते एतत् स्वाभाविकं मत्वा तस्य उत्पत्तिं प्रति प्रश्नं कर्तुं विरमितवन्तः।
अस्माभिः कतिचन द्वीपाः दृष्टाः, येषु विचित्राकाराणां वृत्ताकाराणां भवनानां, प्रायः छादनरहितानां, भूमेः शिखराणां च मध्ये लघुभिः दृढबारिभिः वातायनैः छिद्रितानां, आसन्। ते कारागाराणां चिह्नानि धारयन्ति स्म, यत् सशस्त्ररक्षकैः अधिकं प्रबलितम् आसीत्, ये बहिः नीचासनेषु उपविष्टाः, अथवा लघुतटरेखाः पर्यटन्ति स्म।
एतेषां द्वीपानां अधिकांशः एकएकरपरिमितभूमिं धारयन्ति स्म, किन्तु शीघ्रम् एव अस्माभिः अग्रे अतीव विशालः द्वीपः दृष्टः। एतत् अस्माकं गन्तव्यस्थानम् अभवत्, महानौका च शीघ्रं तीव्रतटे स्थिरा अभवत्।
जोडारः अस्मान् अनुसर्तुं संकेतं दत्तवान्, षड्अधिकारिभिः सैनिकैः च सह वयं युद्धनौकां त्यक्त्वा तटात् द्विशतपाददूरे स्थितं विशालं अण्डाकारं भवनं प्रति अगच्छाम।
“त्वं शीघ्रम् एव इस्यसं द्रक्ष्यसि,” जोडारः फैडोरं प्रति अवदत्। “यान् बन्दिनः वयं गृह्णीमः, ते तस्यै प्रदर्श्यन्ते। कदाचित् सा तेषु मध्ये दासीः चिनोति, याः स्वकीयदासीपङ्क्तिषु पूरयितुं। कोऽपि इस्यसः एकवर्षात् अधिकं सेवां न करोति,” च कृष्णस्य ओष्ठेषु कठोरं स्मितम् आसीत्, यत् तस्य सरलवाक्याय क्रूरं भयङ्करं च अर्थं ददातुं स्म।
फैडोर्, यद्यपि इस्यसः एतेषां सह सम्बद्धः इति विश्वसितुं अनिच्छुका आसीत्, सन्देहान् भयान् च मनसि धारयितुम् आरब्धा। सा मम अत्यन्तं निकटं सञ्जग्राह, न तु बार्सूमस्य जीवनमृत्युस्वामिनः गर्विता पुत्री, किन्तु निर्दयशत्रूणां हस्ते भीतया युवत्या।
यत् भवनं वयं प्रविष्टवन्तः, तत् पूर्णतया छादनरहितम् आसीत्। तस्य मध्ये जलस्य दीर्घः टंकः आसीत्, यः भूमितलात् निम्नतरे स्थापितः आसीत्, यथा नाताटोरियमस्य तरणतालः। टंकस्य एकस्य पार्श्वे विचित्रं कृष्णं वस्तुं तरन्तं दृष्टवन्तः। किम् एतत् एतेषां भूगर्भीयजलानां कोऽपि विचित्रः राक्षसः, अथवा विचित्रं तरणं, तत् तत्क्षणे अहं न ज्ञातुं शक्तवान्।
तथापि वयं शीघ्रम् एव ज्ञास्यामः, यतः यदा वयं टंकस्य किनारं प्रति अगच्छाम, तदा जोडारः विचित्रभाषायां कतिचन शब्दान् उच्चैः उक्तवान्। तत्क्षणम् एव तस्य वस्तुनः पृष्ठतः एकः हैच्छादनम् उत्थापितम्, कृष्णः नाविकः च तस्य विचित्रनौकायाः अन्तरात् उत्पतितः।
जोडारः नाविकं सम्बोधितवान्।
“त्वम् अधिकारिणः समीपे दातोर् जोडारस्य आदेशान् प्रेषय,” सः अवदत्। “तं वद यत् दातोर् जोडारः, अधिकारिभिः सैनिकैः च सह, द्वौ बन्दिनौ अनुगृह्य, स्वर्णमन्दिरस्य समीपे इस्यसस्य उद्यानेषु प्रेषितुम् इच्छति।”
“त्वस्य प्रथमपूर्वजस्य शङ्खः धन्यः भवतु, अतिनृपते दातोर्,” नाविकः उत्तरम् अददात्। “त्वया उक्तं तत् एव करिष्यामि,” इति उक्त्वा सः उभौ हस्तौ, पृष्ठतः उर्ध्वं, बार्सूमस्य सर्वजातीनां सामान्यं सलामं कृत्वा, पुनः स्वनौकायाः अन्तः अन्तर्धानं गतः।
क्षणान्तरे एकः अधिकारी स्वकीयपदस्य विभूषणैः विभूषितः डेक् उपरि आगत्य जोडारं स्वागतं कृतवान्, तस्य अनुगामिनः वयं नौकायाम् अधः च प्रविष्टवन्तः।
यत् केबिन् अस्माभिः प्राप्तम्, तत् पूर्णतया नौकायाः विस्तृतम् आसीत्, जलरेखायाः अधः उभयतः पोर्थोल्स् धारयन्। सर्वे अधः प्रविष्टाः एव कतिचन आदेशाः दत्ताः, येषां अनुसारं हैच्छादनं बद्धं सुरक्षितं च कृतम्, नौका च स्वयंजनित्रस्य लयबद्धगर्जनाय कम्पिता अभवत्।
“अस्मिन् लघुजलटंके कुत्र गन्तुं शक्नुमः?” फैडोर् अपृच्छत्।
“ऊर्ध्वं न,” अहम् उत्तरम् अददाम्, “यतः अहं विशेषतः अवलोकितवान् यत् भवनं छादनरहितं किन्तु दृढधातुजालेन आवृतम् अस्ति।”
“तर्हि कुत्र?” सा पुनः अपृच्छत्।
“नौकायाः आकृतिं दृष्ट्वा अहं निर्णेतुं शक्नोमि यत् वयं अधः गच्छामः,” अहम् उत्तरम् अददाम्।
फैडोर् कम्पिता अभवत्। बार्सूमस्य समुद्राणां जलं दीर्घकालं यावत् केवलं परम्परायाः विषयः एव आसीत्, यतः एषा थर्नस्य पुत्री, या मङ्गलस्य एकमात्रसमुद्रस्य दृष्टिपथे जाता आसीत्, सा अपि सर्वमङ्गलवासिनां सामान्यं गुणं यत् गभीरजलभयं, तत् धारयति स्म।
शीघ्रम् एव अवरोहणस्य संवेदना अतीव स्पष्टा अभवत्। वयं शीघ्रं अधः गच्छामः। इदानीं वयं जलं पोर्थोल्स् पार्श्वे प्रवहन्तं श्रोतुं शक्तवन्तः, मन्दप्रकाशे च यत् तेषु प्रविश्य जलं प्रति प्रकाशितवन्तः, तेषु भ्रमणशीलाः जलावर्ताः स्पष्टतया दृष्टवन्तः।
फैडोर् मम बाहुं गृहीतवती।
“मां रक्ष,” सा मर्मरितवती। “मां रक्ष यत् तव सर्वे इच्छाः पूर्णाः भविष्यन्ति। पवित्रथर्नानां शक्तौ यत् किमपि दातुं शक्यते, तत् तव भविष्यति। फैडोर्—” सा अत्र किञ्चित् स्खलितवती, ततः अतीव मन्दस्वरे, “फैडोर् पूर्वम् एव तव अस्ति।”
अहं दीनबालिकायाः कृते अतीव दुःखितः अभवम्, मम हस्तं तस्याः हस्ते स्थापितवान्, यत् मम बाहौ आसीत्। अहं मन्ये यत् मम उद्देशः दुर्बोधः अभवत्, यतः सा शीघ्रं केबिन् परितः दृष्ट्वा निश्चितवती यत् वयं एकाकिनौ, ततः सा उभौ बाहू मम ग्रीवायां प्रसार्य मम मुखं स्वमुखं प्रति आकृष्टवती।