द्वादश वर्षाणि अतीतानि यदा अहं मम महामातुलस्य, वर्जिनियायाः कप्तान् जॉन् कार्टर्, शरीरं रिच्मण्ड्-नगरस्य प्राचीन-श्मशाने विचित्रे मकबरे मानवदृष्टेः दूरे न्यस्तवान्।
अहं बहुधा चिन्तितवान् यत् तेन मम प्रति दत्ताः विचित्राः आदेशाः ये तस्य महत्-समाधेः निर्माणं नियन्त्रयन्ति स्म, विशेषतः ते भागाः ये निर्दिशन्ति स्म यत् सः उन्मुक्ते शवपेटिकायां न्यस्तः भवेत् तथा यत् गुरुतरं यन्त्रं यत् गुहायाः विशालद्वारस्य कुण्डिकाः नियन्त्रयति सः केवलं अन्तरतः प्राप्यः भवेत्।
द्वादश वर्षाणि अतीतानि यदा अहं अस्य विचित्रस्य पुरुषस्य विचित्रं हस्तलिखितं पठितवान्; अयं पुरुषः यः बाल्यं न स्मरति स्म तथा यः स्वस्य वयसः अपि सामान्यं अनुमानं न कर्तुं शक्नोति स्म; यः सर्वदा युवा आसीत् तथापि यः मम पितामहस्य प्रपितामहं स्वस्य जानुनि उपवेशयति स्म; अयं पुरुषः यः मङ्गलग्रहे दश वर्षाणि व्यतीतवान्; यः बार्सूमस्य हरित-मानवानां कृते युद्धं कृतवान् तथा तेषां विरुद्धं युद्धं कृतवान्; यः रक्त-मानवानां कृते तथा तेषां विरुद्धं युद्धं कृतवान् तथा यः सर्वदा सुन्दरीं देजाह् थोरिस्, हेलियमस्य राजकुमारीम्, स्वस्य पत्नीं प्राप्तवान्, तथा सः सुमारं दश वर्षाणि तार्दोस् मोर्स्, हेलियमस्य जेद्दक्, इत्यस्य गृहस्य राजकुमारः आसीत्।
द्वादश वर्षाणि अतीतानि यदा तस्य शरीरं हड्सन्-नदीं अवलोकयतः स्वस्य कुटीरस्य अग्रे प्रपाते प्राप्तम्, तथा बहुधा एतेषु दीर्घेषु वर्षेषु अहं चिन्तितवान् यत् किं जॉन् कार्टर् वास्तविकरूपेण मृतः आसीत्, अथवा सः पुनः तस्य मृतग्रहस्य मृत-समुद्रतलान् भ्रमति स्म; किं सः बार्सूमं प्रत्यागतवान् यत् सः महत्-वायुमण्डल-यन्त्रस्य भ्रूकुटिमयान् द्वारान् उद्घाटितवान् येन तस्मिन् दूरस्थे दिवसे यदा सः निर्दयतया अष्टचत्वारिंशत्-कोटि-मीलानि अन्तरिक्षेण भूमिं प्रति प्रक्षिप्तः आसीत् तदा असंख्याः कोटयः जनाः श्वासरोधेन म्रियमाणाः आसन् तान् रक्षितुं समये आगतवान्। अहं चिन्तितवान् यत् किं सः स्वस्य कृष्णकेश-राजकुमारीं तथा सूक्ष्मं पुत्रं यं सः स्वप्ने दृष्टवान् आसीत् यः तस्य सह तार्दोस् मोर्स्-स्य राजकीय-उद्यानेषु तस्य प्रत्यागमनं प्रतीक्षमाणः आसीत् इति प्राप्तवान्।
अथवा, किं सः प्राप्तवान् यत् सः अतिविलम्बेन आगतवान्, तथा एव मृतग्रहे जीवन्मृतं प्रत्यागतवान्? अथवा सः वास्तविकरूपेण मृतः एव आसीत्, कदापि न प्रत्यागमिष्यति स्वस्य मातृभूमिं अथवा प्रियं मङ्गलग्रहं?
एवं अहं निरर्थकं चिन्तने निमग्नः आसम् एकस्मिन् उष्णे आगस्त-मासस्य सायंकाले यदा वृद्धः बेन्, मम शरीरसेवकः, मम प्रति एकं तारं दत्तवान्। तं विदार्य अहं पठितवान्:
श्वः मां रालेघ्-होटेल्-रिच्मण्ड्-नगरे मिलतु।
प्रातःकाले अहं रिच्मण्ड्-नगरस्य प्रथमं रेलयानं गृहीतवान् तथा द्वयोः घण्टयोः अन्तरे जॉन् कार्टर्-स्य कक्षं प्रविष्टवान्।
यदा अहं प्रविष्टवान् तदा सः उत्थाय मां स्वागतं कर्तुं तस्य सुन्दरं मुखं स्वस्य पुरातनः स्नेहपूर्णः स्मितः प्रकाशयति स्म। प्रतीयते यत् सः एकं मिनटम् अपि वृद्धः न अभवत्, अपि तु सः सरलः, स्वच्छ-अङ्गः त्रिंशत्-वर्षीयः योद्धा एव आसीत्। तस्य तीक्ष्णाः धूसराः नेत्राः अप्रभाविताः आसन्, तथा तस्य मुखे केवलं लौहचरित्रस्य तथा दृढनिश्चयस्य रेखाः आसन् याः सर्वदा तत्र आसन् यदा अहं तं प्रथमं स्मरामि स्म, सुमारं पञ्चत्रिंशत् वर्षाणि पूर्वम्।
“भद्र, भ्रातृपुत्र,” सः मां स्वागतं कृतवान्, “किं त्वं भूतं पश्यन् इति अनुभवसि, अथवा अङ्कल्-बेन्-स्य अतिव्यापक-जुलेप्-स्य प्रभावात् पीडितः असि?”
“जुलेप्, अहं मन्ये,” अहं उत्तरितवान्, “यतः अहं निश्चयेन अतीव सुखं अनुभवामि; किन्तु सम्भवतः त्वां पुनः दृष्ट्वा एव मां प्रभावितं करोति। त्वं मङ्गलग्रहं प्रत्यागतवान्? मम कथय। तथा देजाह् थोरिस्? त्वं तां स्वस्थां प्राप्तवान् या त्वां प्रतीक्षमाणा आसीत्?”
“आम्, अहं पुनः बार्सूमं गतवान्, तथा—किन्तु एषः दीर्घः कथांशः, अहं यावत् प्रत्यागच्छामि तावत् कथयितुं अतीव दीर्घः। अहं रहस्यं ज्ञातवान्, भ्रातृपुत्र, तथा अहं अनियतं शून्यं स्वेच्छया गच्छामि, असंख्यान् ग्रहान् यथा इच्छामि तथा आगच्छामि गच्छामि च; किन्तु मम हृदयं सर्वदा बार्सूमे अस्ति, तथा यावत् तत् मम मङ्गल-राजकुमार्याः रक्षणे अस्ति तावत् अहं शङ्के यत् अहं पुनः कदापि तं मृतग्रहं त्यक्ष्यामि यः मम जीवनम् अस्ति।
“अहं इदानीं आगतवान् यतः मम त्वयि स्नेहः मां प्रेरितवान् यत् अहं त्वां पुनः एकवारं द्रष्टुं इच्छामि यावत् त्वं शाश्वतं तं अन्यं जीवनं प्रति न गच्छसि यं अहं कदापि न ज्ञास्यामि, तथा यद्यपि अहं त्रिवारं मृतः अस्मि तथा श्वः रात्रौ पुनः मरिष्यामि, यथा त्वं मृत्युं जानासि, तथापि अहं तं यथा त्वं न जानासि तथा एव न जानामि।
“बार्सूमस्य बुद्धिमन्तः तथा रहस्यमयाः थर्नाः, ये प्राचीनाः सम्प्रदायाः ये असंख्यानि युगानि यावत् जीवनस्य तथा मृत्योः रहस्यं धारयन्ति इति प्रसिद्धाः आसन् ये ओट्ज्-पर्वतानां इतः प्रवणेषु अभेद्येषु दुर्गेषु निवसन्ति स्म, ते अपि अस्माकं इव अज्ञाः सन्ति। अहं तत् सिद्धं कृतवान्, यद्यपि तत् कर्तुं अहं प्रायः मम जीवनं हृतवान्; किन्तु त्वं तत् सर्वं पठिष्यसि यत् अहं पिछ्ले त्रिषु मासेषु यदा अहं पुनः भूमौ आसम् तदा लिखितवान्।”
सः स्वस्य कोणे स्थिते मेजे परि पुस्तकं स्पृष्टवान्।
“अहं जानामि यत् त्वं रुचिं धारयसि तथा यत् त्वं विश्वसिसि, तथा अहं जानामि यत् जगत् अपि रुचिं धारयति, यद्यपि ते बहुवर्षाणि यावत् न विश्वसिष्यन्ति; आम्, बहुयुगानि यावत्, यतः ते न समजानन्ति यत् अहं तेषु टिप्पणीषु लिखितवान्।
“तेभ्यः यत् इच्छसि तत् ददातु, यत् त्वं मन्यसे यत् तेषां हानिं न करिष्यति, किन्तु यदि ते त्वां उपहसन्ति तर्हि दुःखं न अनुभवतु।”
तस्यां रात्रौ अहं तेन सह श्मशानं प्रति गतवान्। तस्य गुहायाः द्वारे सः मुखं परिवर्त्य मम हस्तं दृढं स्पृष्टवान्।
“विदाय, भ्रातृपुत्र,” सः उक्तवान्। “अहं त्वां पुनः कदापि न द्रक्ष्यामि, यतः अहं शङ्के यत् अहं कदापि स्वस्य पत्नीं पुत्रं च त्यक्तुं न शक्ष्यामि यावत् ते जीवन्ति, तथा बार्सूमे जीवनस्य अवधिः प्रायः सहस्रवर्षाणि अपेक्षया अधिकः भवति।”
सः गुहां प्रविष्टवान्। विशालं द्वारं मन्दं मन्दं संवृतम् अभवत्। गुरुतराः कुण्डिकाः स्थाने स्थापिताः। तालः कटकटायितवान्। अहं वर्जिनियायाः कप्तान् जॉन् कार्टर् ततः परं कदापि न दृष्टवान्।
किन्तु अत्र अस्ति तस्य मङ्गलग्रहं प्रत्यागमनस्य कथा या अन्यस्मिन् अवसरे अभवत्, यां अहं तस्य रिच्मण्ड्-नगरस्य होटेल्-कक्षस्य मेजे परि मम प्रति त्यक्तानां विशालानां टिप्पणीनां समूहात् संगृहीतवान्।
अहं बहु किमपि त्यक्तवान्; बहु किमपि यत् कथयितुं न साहसितवान्; किन्तु त्वं तस्य द्वितीयस्य देजाह् थोरिस्, हेलियमस्य राजकुमार्याः, अन्वेषणस्य कथां तस्य प्रथमात् हस्तलिखितात् अपि अधिकं विचित्रं प्राप्स्यसि यत् अहं अविश्वसनीयाय जगते अल्पकालात् पूर्वं दत्तवान् तथा येन वयं युद्धरतं वर्जिनियावासिनं मङ्गलग्रहस्य मृत-समुद्रतलानि मङ्गलग्रहस्य चन्द्रैः अधः अनुसृतवन्तः।