यर्स्टेडस्य सूचनया अहं विश्वस्तः अभवम् यत् न कालः नष्टः कर्तव्यः। अहं गुप्तरूपेण इस्सुस्-मन्दिरं प्राप्तव्यः तर्स् तर्कस्-अधीनानां सैन्यानां प्रभाते आक्रमणात् पूर्वम्। तस्य घृणित-भित्तिषु प्रविष्टः सन् अहं निश्चितः आसम् यत् इस्सुस्-रक्षकान् पराजित्य स्व-राजकुमारीं नेतुं शक्नोमि, यतः मम पृष्ठे प्रचुरः बलः स्यात् यः अवसराय उपयुक्तः स्यात्।
कार्थोरिस्-अन्यैः च सह मिलित्वा एव वयं जलमग्न-मार्गेण स्व-सैनिकानां परिवहनं प्रारभामह यत् जलयान-पूलस्य मुखात् गङ्ग्वेज्-मार्गेषु प्रविशति ये जलमग्न-सुरङ्गस्य मन्दिर-अन्ते स्थितात् जलयान-पूलात् इस्सुस्-गर्तान् प्रति गच्छन्ति।
बहवः यात्राः आवश्यकाः आसन्, किन्तु अन्ते सर्वे सुरक्षितरूपेण पुनः एकत्र अभवन् अस्माकं अन्वेषणस्य अन्तस्य आरम्भे। पञ्चसहस्र-बलवन्ताः वयं आस्म, सर्वे युद्ध-कुशलाः योद्धारः बार्सूम्-लोहित-मानवानां युद्धप्रिय-वंशस्य।
यतः कार्थोरिस् एव सुरङ्गानां गुप्त-मार्गान् जानाति, वयं दलं विभज्य मन्दिरं एकस्मिन् एव स्थाने आक्रमितुं न शक्नुमः यत् अत्यन्तं इष्टम् आसीत्, अतः निश्चितम् अभवत् यत् सः अस्मान् शीघ्रतमं मन्दिरस्य मध्य-बिन्दुं प्रति नयेत्।
यदा वयं पूलं त्यक्त्वा गलियारे प्रवेष्टुम् उद्यताः आस्म, तदा एकः अधिकारी मम ध्यानं जलयान-तरल-जले आकर्षितवान्। प्रथमं ते केवलं कम्पिताः आसन् यथा महत् शरीरं जलस्य अधः चलति, अहं च तत्क्षणम् अनुमानम् अकरवम् यत् अन्यत् जलयानम् अस्मान् अनुसरन् उपरि आगच्छति; किन्तु शीघ्रम् एव स्पष्टम् अभवत् यत् जलस्य स्तरः उन्नतः भवति, अत्यन्तं वेगेन न, किन्तु निश्चितरूपेण, यत् शीघ्रम् एव ते पूलस्य पार्श्वान् अतिक्रम्य कक्षस्य तलं जलमग्नं करिष्यन्ति।
क्षणं यावत् अहं मन्द-उन्नत-जलस्य भयङ्करं महत्त्वं पूर्णरूपेण न अग्रहीतवान्। कार्थोरिस् एव तस्य पूर्णं अर्थम् अवगतवान्—तस्य कारणं तस्य च हेतुम्।
“शीघ्रम्!” सः अक्रन्दत्। “यदि वयं विलम्बं कुर्मः, सर्वे नष्टाः भविष्यामः। ओमीन्-पम्पाः निवारिताः सन्ति। ते अस्मान् मूषकान् इव फन्दे जलमग्नं करिष्यन्ति। वयं जलप्रवाहात् पूर्वम् एव गर्तानाम् उच्च-स्तरान् प्राप्तव्याः नोचेत् कदापि न प्राप्स्यामः। आगच्छत।”
“मार्गं नय, कार्थोरिस्,” अहम् अक्रन्दम्। “वयं अनुसरिष्यामः।”
मम आदेशेन, युवा एकस्मिन् गलियारे प्रविष्टवान्, द्वयोः-द्वयोः पङ्क्तौ सैनिकाः तं अनुसृत्य सुव्यवस्थितरूपेण अनुगतवन्तः, प्रत्येकं दलं गलियारे प्रविशति यदा तस्य द्वारः, अथवा कप्तानः, आदिशति।
अन्तिम-दलस्य कक्षात् निर्गमनात् पूर्वम् एव जलं गुल्फ-पर्यन्तम् आसीत्, सैनिकाः च चिन्तिताः आसन् इति स्पष्टम् आसीत्। पान-स्नानार्थं पर्याप्त-जलं विना लोहित-मङ्गल-मानवाः स्वभावतः तस्मात् भयङ्कर-गभीर-सक्रिय-जलात् दूरम् अगच्छन्। यत् ते निर्भयाः आसन् यदा जलं तेषां गुल्फेषु आवर्तितम् अभवत्, तत् तेषां वीरतायाः अनुशासनस्य च श्रेष्ठं प्रमाणम् आसीत्।
अहम् अन्तिमः जलयान-कक्षात् निर्गतवान्, यदा अहं स्तम्भस्य पृष्ठभागम् अनुसृत्य गलियारं प्रति अगच्छम्, जलं मम जानु-पर्यन्तम् आसीत्। गलियारः अपि तावत् एव गभीरः आसीत्, यतः तस्य तलं कक्षस्य तलस्य स्तर एव आसीत् यतः सः निर्गच्छति, न च बहु-यार्द-यावत् कोऽपि स्पष्टः उन्नतिः आसीत्।
सैनिकानां गलियारे मार्चः यावत् वेगवान् आसीत् यावत् एतावत् संख्याकाः जनाः एतावत् संकीर्ण-मार्गेण गच्छन्ति, किन्तु सः अस्माकं अनुसरण-जलस्य प्रति प्राप्तुं पर्याप्तः न आसीत्। यथा मार्गस्य स्तरः उन्नतः अभवत्, तथा जलम् अपि उन्नतम् अभवत् यावत् शीघ्रम् एव मम, यः पृष्ठभागे आसम्, स्पष्टम् अभवत् यत् ते अस्मासु वेगेन प्राप्नुवन्ति। अहम् एतस्य कारणम् अवगन्तुं शक्नोमि, यतः ओमीन्-विस्तारः संकुचितः भवति यदा जलं तस्य गुम्बजस्य शिखरं प्रति उन्नतं भवति, तस्य उन्नतेः वेगः न्यूनीभवत् स्थानस्य पूरणाय।
अन्तिम-स्तम्भस्य उच्च-गर्तान् प्राप्तुं आशा कर्तुं पूर्वम् एव अहं विश्वस्तः आसम् यत् जलम् अस्मान् अनुसृत्य प्रचण्ड-परिमाणेन आगच्छेत्, यत् अर्ध-अभियानं नष्टं भवेत्।
यदा अहं नष्ट-मानवानां यावत् संभवं रक्षितुं किमपि उपायं अन्विष्टवान्, तदा अहम् एकं विभक्त-गलियारं दृष्टवान् यत् मम दक्षिणे तीव्र-कोणेन उन्नतम् आसीत्। जलम् इदानीं मम कटि-पर्यन्तम् आवर्तितम् आसीत्। मम अग्रे स्थिताः मानवाः शीघ्रम् एव भयाकुलाः अभवन्। किमपि तत्क्षणं कर्तव्यम् आसीत् नोचेत् ते स्व-साथिभिः उन्मत्त-धावनेन आगच्छेयुः यत् जलस्य अधः शतानि मानवानां पददलनं करिष्यति अन्ते च पूर्वे स्थितानां पलायनाय गलियारं अवरुद्धं करिष्यति।
मम स्वरं उच्चतमं कृत्वा, अहं मम अग्रे स्थितान् द्वारान् आदिशम्।
“अन्तिम-पञ्चविंशति-उतान् आह्वयत,” अहम् अक्रन्दम्। “अत्र पलायनस्य मार्गः दृश्यते। पुनः आगच्छत माम् अनुसृत्य च।”
मम आदेशाः त्रिंशत् उतानाम् अधिकैः पालिताः, यत् त्रिसहस्राः मानवाः आगत्य जलप्रवाहस्य मुखे विभक्त-गलियारं प्रति अगच्छन् यत्र अहं तान् नीतवान्।
प्रथमः द्वारः स्व-उतान-सह गलियारे प्रविष्टवान् यदा अहं तं सावधानं मम आदेशान् श्रोतुं सावधानीपूर्वकं च बहिः न गन्तुं, अथवा गर्तात् मन्दिरं प्रति न गन्तुं यावत् अहं तेन सह न आगच्छामि, “अथवा त्वं जानासि यत् अहं त्वां प्राप्तुं पूर्वम् एव मृतवान् अस्मि।”
अधिकारी मां नमस्कृत्य निर्गतवान्। मानवाः शीघ्रं माम् अतिक्रम्य विभक्त-गलियारे प्रविष्टवन्तः यत्र अहं सुरक्षायाः आशाम् अकरवम्। जलं वक्षः-पर्यन्तम् उन्नतम् अभवत्। मानवाः स्खलितवन्तः, अस्तव्यस्ताः अभवन्, पतितवन्तः च। बहून् अहं गृहीत्वा पुनः स्थापितवान्, किन्तु एकाकिनः कार्यं मम क्षमतातः अधिकम् आसीत्। सैनिकाः उबलत्-प्रवाहस्य अधः वहिताः अभवन्, पुनः उत्थातुं न। अन्ते दशम-उतानस्य द्वारः मम पार्श्वे स्थितवान्। सः वीरः सैनिकः आसीत्, गुर् तुस् इति नाम, सह च अस्माभिः भयाकुलान् सैनिकान् व्यवस्थितरूपेण रक्षितवन्तः बहून् च उद्धृतवन्तः ये अन्यथा जलमग्नाः अभविष्यन्।
झोर् कान्तोस्, कान्तोस् कान्-पुत्रः, पञ्चम-उतानस्य पद्वारः च अस्माभिः मिलितवान् यदा तस्य उतानः मुखं प्राप्तवान् यत्र मानवाः पलायन्तः आसन्। ततः परं शतानां मध्ये एकः अपि मानवः न नष्टः यः मुख्य-गलियारात् शाखां प्रति गन्तुम् अवशिष्टः आसीत्।
अन्तिम-उतानः अस्मान् अतिक्रम्य गच्छति यदा जलं अस्माकं ग्रीवा-पर्यन्तम् उन्नतम् आसीत्, किन्तु अस्माभिः हस्तौ गृहीत्वा स्थितवन्तः यावत् अन्तिमः मानवः नव-मार्गस्य सापेक्ष-सुरक्षायां प्रविष्टवान्। अत्र अस्माभिः तत्क्षणं तीव्रः च उन्नतिः प्राप्ता, यत् शत-यार्द-मध्ये एव अस्माभिः जलात् उपरि स्थानं प्राप्तवन्तः।
कतिपय-मिनिष्ट-यावत् अस्माभिः तीव्र-ढलाने वेगेन अग्रे गतवन्तः, यत्र अहं आशाम् अकरवम् यत् शीघ्रम् एव अस्माभिः इस्सुस्-मन्दिरस्य उच्च-गर्तान् प्राप्स्यामः। किन्तु अहं क्रूर-निराशायाः साक्षी अभवम्।
अकस्मात् अहं दूरे “अग्निः” इति आर्तनादं श्रुतवान्, तत्क्षणम् एव भयस्य आर्तनादैः द्वार-पद्वाराणां च उच्च-आदेशैः ये स्पष्टतया स्व-सैनिकान् कस्याश्चित् गम्भीर-संकटात् दूरं नेतुं प्रयत्नशीलाः आसन्। अन्ते अस्माकं प्रति सूचना आगता। “ते अग्रे गर्तान् दग्धवन्तः।” “अस्माकं अग्रे अग्निः पृष्ठे च जलप्रवाहः अवरुद्धः।” “साहाय्यं, जोन् कार्टर्; अस्माभिः श्वासरोधः भवति,” ततः च अस्माकं पृष्ठे घन-धूमस्य तरङ्गः आगतवान् यः अस्मान् स्खलितान् अन्धान् च श्वासरोध-पलायने प्रेषितवान्।
अन्यः पलायन-मार्गः अन्वेष्टव्यः इति अन्यत् किमपि न आसीत्। अग्निः धूमः च जलात् सहस्रगुणं भयङ्करौ आस्ताम्, अतः अहं प्रथमं गल्लेरी-मार्गं गृहीतवान् यः अस्मान् ग्रसन्तं धूमात् बहिः उपरि च गच्छति।
पुनः अहम् एकस्य पार्श्वे स्थितवान् यावत् सैनिकाः नव-मार्गेण वेगेन गच्छन्ति। द्विसहस्राः मानवाः वेगेन धावितवन्तः, यदा प्रवाहः निवृत्तः अभवत्, किन्तु अहं निश्चितः न आसम् यत् सर्वे उद्धृताः ये अग्नेः उत्पत्ति-स्थानं न अतिक्रान्तवन्तः, अतः निश्चयाय यत् न कोऽपि दुर्भाग्यः मानवः पृष्ठे त्यक्तः मृत्युं प्राप्नोत्, अहं शीघ्रं गल्लेरी-मार्गेण अग्नेः दिशि धावितवान् यं अहं दूरे मन्द-ज्वालया दग्धं दृष्टवान्।
तत् उष्णं दमघ्नं च कार्यम् आसीत्, किन्तु अन्ते अहं एकं स्थानं प्राप्तवान् यत्र अग्निः गलियारं प्रकाशितवती यत् अहं द्रष्टुं शक्नोमि यत् हेलियम्-सैनिकः मम अग्नेः मध्ये न आसीत्—तस्य अग्रे किमपि आसीत् इति न ज्ञातुं शक्नोमि, न च कोऽपि मानवः तस्य रासायनिक-नरकस्य मध्ये गत्वा जीवितः शिक्षितुं शक्नोति।
कर्तव्यस्य सन्तुष्टिं प्राप्य, अहं पुनः गलियारं प्रति वेगेन धावितवान् येन मम सैनिकाः गतवन्तः। किन्तु मम भयाय, अहम् अवगतवान् यत् मम पलायन-मार्गः अवरुद्धः आसीत्—गलियारस्य मुखे एकं भारी स्टील-जालकं स्थितम् आसीत् यत् स्पष्टतया उपरि स्थानात् अवरोहितम् आसीत् मम पलायनं प्रभावीरूपेण निवारयितुम्।
यत् अस्माकं प्रमुखाः गतिविधयः प्रथमजातेः ज्ञाताः आसन् इति अहं न शङ्कितवान्, पूर्वदिने अस्मासु नौकासेनायाः आक्रमणस्य दृष्ट्या, न अपि ओमीयानस्य पम्पानां स्थगनं मनोवैज्ञानिकक्षणे यदृच्छया अभवत्, न अपि एकस्मिन् गलियारे रासायनिकदहनस्य आरम्भः येन वयं ईशुस्-मन्दिरं प्रति अगच्छाम तत् सुविचारितयोजनायाः अतिरिक्तं किमपि अभवत् इति।
अधुना स्टीलद्वारस्य पतनं येन अहं अग्निजलयोः मध्ये प्रभावीरूपेण आवृतः अभवं तत् अस्मासु प्रत्येकक्षणे अदृश्यनेत्राणां स्थितिं सूचयति स्म। किं तर्हि अहं देवजा थोरिस्-मोचनं कर्तुं किं शक्नोमि यदि अहं शत्रून् युद्धयामि ये कदापि स्वयं न प्रकटयन्ति। सहस्रधा अहं स्वयं निन्दितवान् यत् अहं एतादृशे जाले आकृष्टः यत् अहं जानामि यत् एते गर्ताः सहजं एव भवितुं शक्नुवन्ति। अधुना अहं अवगच्छामि यत् अस्माकं सेनां सम्पूर्णां रक्षित्वा मन्दिरं प्रति सम्मिलितं आक्रमणं कर्तुं श्रेयः आसीत्, यदृच्छायां विश्वस्य अस्माकं महान् युद्धकौशलं च प्रथमजातान् पराजित्य देवजा थोरिस्-मम समक्षं सुरक्षितं प्रदातुं बाध्यं कर्तुं।
अग्नेः धूमः मां गलियारे जलानि प्रति पुनः पुनः पृष्ठतः नयति स्म यानि अहं अन्धकारे प्रवहन्ति श्रुतवान्। मम सैनिकैः सह अन्तिमः मशालः गतः, न अपि एषः गलियारः फॉस्फोरेसेन्टशिलायाः प्रकाशेन प्रकाशितः आसीत् यथा निम्नस्तराणां गलियाराः आसन्। एतत् तथ्यं मां आश्वासयत् यत् अहं उपरितनगर्तेभ्यः दूरे न आसम् याः मन्दिरस्य अधः सीधं स्थिताः आसन्।
अन्ते अहं मम पादयोः जलस्य स्पर्शं अनुभूतवान्। मम पृष्ठतः धूमः घनः आसीत्। मम दुःखं तीव्रम् आसीत्। एकं एव कार्यं कर्तुं शक्यम् इति प्रतीतम्, तत् च मम समक्षे स्थितं सुकरं मृत्युं वरणं कर्तुम्, अतः अहं गलियारे अधः गच्छं यावत् ओमीयानस्य शीतलजलानि मां आवृण्वन्, अहं पूर्णान्धकारे किमर्थं प्रति तरं।
आत्मरक्षणस्य प्रवृत्तिः बलवती भवति यदा अपि एकः, निर्भयः स्वस्य उच्चतमं तर्कशक्तिं च धारयन्, जानाति यत् मृत्युः—निश्चितः अपरिवर्तनीयः च—समक्षे एव स्थितः। एवं अहं मन्दं मन्दं तरं, मम शिरः गलियारस्य छादनं स्पृशेत् इति प्रतीक्षमाणः, यत् अर्थात् अहं मम पलायनस्य सीमां प्राप्तवान् तथा यत्र अहं सदैवं अचिह्नितसमाधिं प्रति निमज्जेयम्।
किन्तु मम आश्चर्याय अहं गलियारस्य छादनं प्राप्तुं पूर्वं एकं शून्यं भित्तिं प्रति धावितवान्। किं अहं भ्रान्तः आसम्? अहं चतुर्दिक् स्पृष्टवान्। न, अहं मुख्यगलियारं प्राप्तवान्, तथा अपि जलस्य पृष्ठस्य शिलाच्छादनस्य च मध्ये श्वासग्रहणस्थानम् आसीत्। ततः अहं मुख्यगलियारे उपरि गच्छं यत्र कार्थोरिस् सैन्यस्य अग्रभागः च अर्धघण्टापूर्वं गतवन्तौ आस्ताम्। अहं तरं तरं च, मम हृदयं प्रत्येकं प्रहारेण लघुतरं भवति स्म, यतः अहं जानामि यत् अहं तं बिन्दुं प्रति समीपं समीपं गच्छामि यत्र पूर्वं जलानि मम समीपस्थजलात् गभीरतरं भवितुं न शक्नुवन्ति। अहं निश्चितः आसम् यत् अहं शीघ्रं एव मम पादयोः ठोसं तलं अनुभवेयम् तथा पुनः मम अवसरः आगच्छेत् ईशुस्-मन्दिरं प्रति गन्तुं तथा तत्र क्लिश्यमानायाः सुन्दरबन्दिन्याः पार्श्वं प्राप्तुम्।
किन्तु यदा आशा अत्युच्चतमे आसीत् तदा अहं मम शिरः उपरिस्थशिलां प्रति आघातस्य आकस्मिकं स्पर्शं अनुभूतवान्। तर्हि सर्वाधिकं दुःखं मम समक्षे आगतम्। अहं तेषां दुर्लभस्थानानां एकं प्राप्तवान् यत्र मार्टियनसुरंगः अकस्मात् निम्नस्तरं प्रति अवतरति। कुत्रचित् पूर्वे अहं जानामि यत् सः पुनः उपरि गच्छति, किन्तु तत् मम किं मूल्यम्, यतः अहं न जानामि यत् कियत् दूरं यावत् सः जलस्य पृष्ठस्य अधः समस्तं स्तरं धारयति!
एकमात्रं निराशापूर्णं आशा आसीत्, तत् च अहं स्वीकृतवान्। मम फुफ्फुसे वायुना पूरयित्वा, अहं जलस्य अधः निमज्जितवान् तथा अत्यन्तं अन्धकारे शीते च निमज्जितगलियारे तरं तरं च। बारं बारं अहं उन्नतहस्तेन उत्थितवान्, किन्तु केवलं निराशाजनकाः शिलाः मम उपरि स्थिताः इति अनुभूतवान्।
अधिककालं यावत् मम फुफ्फुसे तेषां उपरि तनावं सहितुं न शक्नुवन्ति स्म। अहं अनुभूतवान् यत् अहं शीघ्रं एव पराजितः भवेयम्, न अपि अधुना पृष्ठतः गन्तुं शक्नोमि यतः अहं इतावत् दूरं गतवान्। अहं निश्चितं जानामि यत् अहं कदापि मम पथं पुनः अनुसर्तुं न शक्नोमि यत्र अहं जलानि मम शिरः उपरि आवृण्वन्ति इति अनुभूतवान्। मृत्युः मम समक्षे स्थितः आसीत्, न अपि अहं कदापि स्मरामि यत् अहं एतावत् स्पष्टं अनुभूतवान् यत् तस्य मृतौष्ठेभ्यः शीतलः श्वासः मम ललाटे स्थितः।
अहं मम शीघ्रं क्षीयमाणं बलं प्रयुज्य एकं अन्तिमं प्रयासं कृतवान्। दुर्बलतया अहं अन्तिमवारं उत्थितवान्—मम पीडितफुफ्फुसे विचित्रं मूर्च्छाकारकं तत्त्वं पूरयितुं श्वासं ग्रहीतुं प्रयत्नं कृतवन्तौ, किन्तु तत् स्थाने अहं जीवनदायकवायोः पुनर्जीवनश्वासं मम क्षुधार्तनासिकाभ्यः मम मृतप्रायफुफ्फुसे प्रति प्रवहन्तं अनुभूतवान्। अहं रक्षितः अभवम्।
कतिपयान् प्रहारान् कर्त्वा अहं तं बिन्दुं प्राप्तवान् यत्र मम पादौ तलं स्पृष्टवन्तौ, ततः शीघ्रं एव अहं जलस्तरात् पूर्णतः उपरि आसम्, तथा उन्मत्तवत् गलियारे धावं यत् प्रथमं द्वारं अन्वेषयामि यत् मां ईशुस्-प्रति नयेत्। यदि अहं देवजा थोरिस् पुनः प्राप्तुं न शक्नोमि तर्हि अहं तस्याः मृत्योः प्रतिशोधं कर्तुं निश्चितः आसम्, न अपि कस्यापि जीवनं मां तृप्तं कर्तुं शक्नोति यत् तस्य दानवस्य न भवेत् यः बार्सूमे एतावत् अमाप्यं दुःखं कारितवान्।
अहं यत् अपेक्षितवान् ततः शीघ्रं एव अहं तं बिन्दुं प्राप्तवान् यत् मम दृष्ट्या मन्दिरे उपरि एकं आकस्मिकं निर्गमनं प्रतीतम्। तत् गलियारस्य दक्षिणपार्श्वे आसीत्, यः अन्यनिर्गमनानि प्रति गच्छति स्म, सम्भवतः, उपरिस्थितस्य गृहस्य।
मम दृष्ट्या एकः बिन्दुः अन्यस्य समानः एव आसीत्। अहं किं जानामि यत् तेषां कः अपि कुत्र नयति! एवं पुनः आविष्कृतुं निरस्तुं च प्रतीक्षां विना, अहं शीघ्रं लघुं तीव्रं ढलानं उपरि धावितवान् तथा तस्य अन्ते स्थितं द्वारं प्रति धक्कां दत्तवान्।
द्वारं मन्दं मन्दं अन्तः प्रविष्टम्, तथा तत् मम विरुद्धं बन्दं कर्तुं पूर्वं अहं पार्श्वस्थं कक्षं प्रति उत्प्लुत्य प्रविष्टवान्। यद्यपि प्रभातः न आसीत्, तथापि कक्षः प्रकाशेन प्रकाशितः आसीत्। तस्य एकमात्रः निवासी निम्नशय्यायां दूरस्थपार्श्वे शयितः आसीत्, सम्भवतः निद्रायाम्। कक्षस्य आवरणैः विलासपूर्णैः च फर्निचरैः अहं निर्णीतवान् यत् एतत् कस्याश्चित् पुजारिन्याः निवासकक्षः आसीत्, सम्भवतः ईशुस्-स्वयस्य।
तस्याः चिन्तनेन मम शिरासु रक्तं स्पन्दितम्। किं, नूनं, यदि भाग्यं मम हस्ते तां विकृतां प्राणिनीं एकाकिनीं अरक्षितां च स्थापितवत्। तस्याः बन्धकत्वेन अहं मम प्रत्येकं मांगं प्रति अनुपालनं बाध्यं कर्तुं शक्नोमि स्म। सावधानतया अहं शयितं शरीरं प्रति अगच्छं, निर्घोषपादैः। समीपं समीपं च अहं तस्याः प्रति अगच्छं, किन्तु अहं कक्षस्य अर्धात् अधिकं न अतिक्रान्तवान् यदा शरीरं चलितम्, तथा अहं उत्प्लुत्य, उत्थितवान् मम समक्षे च स्थितवान्।
प्रथमं भयस्य भावः तस्याः मुखे प्रसारितः या मम समक्षे स्थिता आसीत्—ततः आश्चर्यजनकं अविश्वासः—आशा—कृतज्ञता।
मम हृदयं मम वक्षः अन्तः स्पन्दितम् यदा अहं तस्याः प्रति अगच्छं—मम नेत्रयोः अश्रूणि आगतानि—तथा याः वाचः पूर्णप्रवाहेण निर्गन्तुं इच्छन्ति स्म ताः मम कण्ठे अवरुद्धाः अभवन् यदा अहं मम बाहू उद्घाट्य तां पुनः मम आलिङ्गने स्वीकृतवान्—देवजा थोरिस्, हेलियमस्य राजकुमारी।