बाह्योद्यानेषु येषु रक्षकः मां नीतवान्, तत्र अहं खोदारं कृष्णवर्णानां कुलीनानां समूहेन परिवृतं दृष्टवान्। ते तं निन्दन्ति शपन्ति च। पुरुषाः तस्य मुखं प्रहरन्ति। स्त्रियः तं थूथूकुर्वन्ति।
यदा अहं प्रकटः अभवम्, तदा ते मयि ध्यानं प्रत्यारोपयन्ति।
“आह,” इति एकः अक्रोशत्, “अयं सः प्राणी यः महान् खोदारः निरायुधः पराजितवान्। आवां पश्यावः यथा एतत् कृतम्।”
“सः थूरिदं बध्नातु इति,” इति एका सुन्दरी स्त्री हसन्ती सूचितवती। “थूरिदः कुलीनः दातोरस्ति। थूरिदः श्वानं दर्शयतु यत् वास्तविकं पुरुषं प्रति सामना करणं किमर्थम् इति।”
“आम्, थूरिद! थूरिद!” इति द्वादश वाचः अक्रोशन्।
“अत्र सः अस्ति,” इति अन्यः अवदत्, तथा च निर्दिष्टदिशि अहं एकं विशालं कृष्णवर्णं दृष्टवान् यः दीप्तमणिभिः आयुधैः च भारितः आसीत्, सः अस्मान् प्रति कुलीनं वीरं च आचरणं कुर्वन् अगच्छत्।
“किम् अद्य?” इति सः अक्रोशत्। “थूरिदात् किम् इच्छथ?”
शीघ्रं द्वादश वाचः व्याख्यातवन्तः।
थूरिदः खोदारं प्रति अवर्तत, तस्य नेत्रे द्वे दुष्टे सूक्ष्मे अभवताम्।
“कलोत!” इति सः सिषेव। “अहं सदैव मन्ये यत् त्वं सोरकस्य हृदयं त्वयि सड्गतं वक्षसि धारयसि। बहुवारं त्वं गुप्तसभासु इस्युसस्य मां पराजितवान्, किन्तु अद्य युद्धक्षेत्रे यत्र पुरुषाः वास्तविकं मिताः भवन्ति, तव क्षतव्रणं हृदयं सर्वेभ्यः जगते व्रणान् प्रकटितवान्। कलोत, अहं त्वां पादेन तिरस्करोमि,” इति वचनैः सः खोदारं प्रति पादप्रहारं कर्तुं अवर्तत।
मम रक्तं उत्तेजितम् आसीत्। मिनिषु यावत् ते कापुरुषतया व्यवहरन्ति स्म यत् एकदा शक्तिशाली सहायकः इस्युसस्य अनुग्रहात् पतितः इति। अहं खोदारं प्रति प्रेम न आसीत्, किन्तु अहं कापुरुषतया अन्यायं उत्पीडनं च दृष्ट्वा रक्तवर्णं यथा रक्तमिश्रितधूम्रदर्शनं न सहते, तथा च क्षणस्य आवेगेन कर्माणि करोमि यानि अहं मन्ये यत् परिपक्वविचारानन्तरं न कुर्याम्।
अहं खोदारस्य समीपे स्थितः आसम् यदा थूरिदः कापुरुषपादप्रहारं कर्तुं स्वपादं प्रसारितवान्। नीचः दातोरः उन्नतः स्थिरः च यथा शिल्पितप्रतिमा आसीत्। सः स्वपूर्वसहायकैः यानि अपमानानि निन्दाश्च प्रदत्तानि, तानि पुरुषतया मौनं स्थैर्यं च गृह्णातुं सज्जः आसीत्।
किन्तु यथा थूरिदस्य पादः प्रसारितः, तथा मम पादः अपि, तथा च अहं तस्य जङ्घास्थौ एकं पीडादायकं प्रहारं कृतवान् येन खोदारः अतिरिक्तं अपमानं न प्राप्तवान्।
क्षणं यावत् तीव्रं मौनम् आसीत्, ततः थूरिदः क्रोधस्य गर्जनेन मम कण्ठं प्रति उत्पतितः; यथा खोदारः क्रूजरस्य पटलस्य उपरि। परिणामाः समानाः आसन्। अहं तस्य प्रसारितबाहून् अधः अवनतवान्, तथा च सः मम पार्श्वे अग्रे प्रसारितः यदा अहं तस्य हनौ एकं भयानकं दक्षिणं प्रहारं कृतवान्।
विशालः पुरुषः यथा चक्रं परिवृत्तः, तस्य जानुनी अधः अभवताम्, तथा च सः मम पादयोः भूमौ पतितः।
कृष्णवर्णाः आश्चर्येण अवलोकितवन्तः, प्रथमं गर्वितस्य दातोरस्य स्थिरं रूपं यत् मार्गस्य रक्तवर्णधूलौ शयितम् आसीत्, ततः मां प्रति यथा ते न विश्वसन्ति स्म यत् एतादृशं किमपि भवितुं शक्यते इति।
“यूयं मां थूरिदं बध्नातु इति अकथयत,” इति अहं अक्रोशम्; “पश्यत!” ततः अहं पतितस्य रूपस्य समीपे अवनतवान्, तस्य आयुधं विदारितवान्, तथा च तस्य बाहून् पादान् च सुरक्षितं बबन्धम्।
“यथा यूयं खोदारं कृतवन्तः, तथा अद्य थूरिदं अपि कुरुत। तं इस्युसस्य समक्षं नयत, स्वस्य आयुधेन बद्धं, यत् सा स्वनेत्राभ्यां पश्यतु यत् अत्र एकः युष्मासु अस्ति यः प्रथमजातात् श्रेष्ठः इति।”
“त्वं कः असि?” इति सा स्त्री अकथयत् या प्रथमं सूचितवती यत् अहं थूरिदं बध्नातु इति प्रयत्नं करोमि।
“अहं द्वयोः लोकयोः नागरिकः अस्मि; वर्जिनियायाः कप्तन् जॉन् कार्टरः, टार्डोस् मोर्सस्य गृहस्य राजकुमारः, हेलियमस्य जेद्दकः। एतं पुरुषं यूयं स्वदेव्याः समक्षं नयत, यथा अहं अवदम्, तथा च तस्यै कथयत यत् यथा अहं खोदारं थूरिदं च कृतवान्, तथा अहं तस्याः सर्वेषां दातोराणां शक्तिशालिनां प्रति अपि कर्तुं शक्नोमि। निरायुधहस्तैः, दीर्घखड्गेन वा लघुखड्गेन वा, अहं तस्याः योद्धानां श्रेष्ठानां प्रति युद्धं प्रस्तौमि।”
“आगच्छत,” इति रक्षकः अवदत् यः मां शादोरं प्रति नयति स्म; “मम आदेशाः अनिवार्याः सन्ति; विलम्बः न कर्तव्यः। खोदार, त्वम् अपि आगच्छ।”
तस्य पुरुषस्य स्वरे खोदारं प्रति वा मां प्रति वा अल्पम् अपमानम् आसीत्। स्पष्टम् आसीत् यत् सः पूर्वदातोरं प्रति अल्पं तिरस्कारं अनुभवति स्म यतः सः दृष्टवान् यत् अहं सहजतया शक्तिशालिनं थूरिदं पराजितवान्।
मम प्रति तस्य सम्मानं दासस्य प्रति यथा भवितव्यं ततः अधिकम् आसीत् इति स्पष्टम् आसीत् यतः शेषयात्रायां सः सदैव मम पृष्ठतः गच्छति स्म वा तिष्ठति स्म, तस्य हस्ते एकं लघुखड्गं आसीत्।
ओमियनस्य सागरं प्रति प्रत्यागमनं निर्विघ्नम् आसीत्। वयं भयानकं शाफ्टं तस्यैव कारेण अवरोहितवन्तः येन वयं सतलं प्रति आगतवन्तः। तत्र वयं सबमरीनं प्रविष्टवन्तः, दीर्घं गोताखोरं कृत्वा उपरिलोकस्य अधः स्थितं सुरंगं प्रति। ततः सुरंगेण गत्वा पुनः उपरि तं पूलं प्रति यतः वयं ओमियनतः इस्युसस्य मन्दिरं प्रति आश्चर्यजनकं मार्गं प्रथमं प्राप्तवन्तः।
सबमरीनस्य द्वीपतः वयं एकेन लघुना क्रूजरेण दूरस्थं शादोरस्य द्वीपं प्रति नीताः। अत्र वयं एकं लघुं प्रस्तरकारागारं षट् कृष्णवर्णानां रक्षकानां च दृष्टवन्तः। अस्माकं कारागारे समाप्तौ कोऽपि औपचारिकता न कृता। एकः कृष्णवर्णः एकेन विशालेन कुंजिकया कारागारस्य द्वारं उद्घाटितवान्, वयं प्रविष्टवन्तः, द्वारं अस्माकं पृष्ठतः अवरुद्धम्, तालः घर्घरितवान्, तथा च तस्य ध्वनिना मयि पुनः तत् भयानकं निराशाभावः आगतः यत् अहं स्वर्णशैलानां पवित्रथेर्नानां उद्यानानां अधः गुहायां रहस्यस्य कक्षे अनुभूतवान्।
तदा तार्स् टार्कसः मया सह आसीत्, किन्तु अद्य अहं मित्रसाहचर्येण सर्वथा एकाकी आसम्। अहं महान् थार्कस्य, तस्य सुन्दर्या सहचर्या स्त्रिया थुवियायाः च भाग्ये चिन्तितवान्। यदि ते कस्याश्चित् चमत्कारेण पलायिताः स्युः मित्रराष्ट्रेण स्वीकृताः स्युः च, तथापि मम किं साहाय्यं भवेत् यत् ते सहर्षं प्रदास्यन्ति इति अहं जानामि यदि तेषां शक्तौ भवेत्।
ते मम स्थानं भाग्यं वा अनुमातुं न शक्नुवन्ति, यतः बार्सूमस्य कोऽपि एतादृशस्य स्थानस्य स्वप्नं न पश्यति। न वा मम कारागारस्य स्थानं ज्ञात्वा मम किमपि लाभः भवेत्, यतः प्रथमजातानां शक्तिशालिनां नौसेनायाः समक्षे कोऽपि एतत् गुप्तं सागरं प्रवेष्टुं शक्नोति इति। नः मम स्थितिः निराशाजनकम् आसीत्।
भवतु, अहं एतत् श्रेष्ठतया करिष्यामि, तथा च उत्थाय अहं तं चिन्ताजनकं निराशाभावं अपसारितवान् यः मां ग्रहीतुं प्रयत्नं करोति स्म। स्वकारागारस्य अन्वेषणस्य विचारेण अहं परिवेष्टितुं प्रारभम्।
खोदारः नम्रशिराः अस्माकं कक्षस्य मध्ये एकस्य नीचस्य प्रस्तरस्य पीठस्य उपरि उपविष्टः आसीत्। सः इस्युसस्य तिरस्कारानन्तरं न किमपि अवदत्।
भवनं छादनरहितम् आसीत्, भित्तयः त्रिंशत् पादपरिमिताः उन्नताः आसन्। मध्ये द्वे लघुने भारिते गवाक्षे आस्ताम्। कारागारः विभिन्नाः कक्षाः विंशतिपादपरिमितैः विभाजनैः विभक्तः आसीत्। अस्माकं कक्षे कोऽपि न आसीत्, किन्तु अन्याः कक्षाः प्रति नेतुं द्वे द्वारे उद्घाटिते आस्ताम्। अहं एकां कक्षां प्रविष्टवान्, किन्तु तां रिक्तां दृष्टवान्। एवं अहं अनेकाः कक्षाः प्रति गतवान् यावत् अन्तिमायां कक्षायां एकं युवानं रक्तमङ्गलवर्णं मङ्गलवर्णं बालकं प्रस्तरस्य पीठस्य उपरि शयानं दृष्टवान् यत् कारागारस्य कस्याश्चित् कक्षायाः एकमात्रं सामानम् आसीत्।
स्पष्टं यत् सः अन्यः एकमात्रः कैदी आसीत्। यदा सः शयितः आसीत्, तदा अहं तस्य उपरि झुकितवान् तस्य मुखं अवलोकितवान्। तस्य मुखे किमपि विचित्रं परिचितम् आसीत्, किन्तु अहं तं स्थापयितुं न शक्तवान्।
तस्य लक्षणानि अतीव नियमितानि आसन्, तथा च तस्य सुन्दराणि अङ्गानि शरीरं च अत्यन्तं सुन्दरम् आसीत्। सः रक्तमङ्गलवर्णस्य पुरुषस्य प्रति अतीव हल्कवर्णः आसीत्, किन्तु अन्येषु विषयेषु सः एतस्य सुन्दरस्य जातेः एकं प्रतिनिधिरूपं नमूना आसीत्।
अहं तं न प्रबोधितवान्, यतः कारागारे निद्रा एतादृशं अमूल्यं वरं यत् अहं पुरुषान् क्रोधितान् पशून् परिवर्तितान् दृष्टवान् यदा तेषां सहकैदिभिः तेषां निद्रायाः किञ्चित् मूल्यवान् क्षणाः अपहृताः।
स्वस्य कक्षं प्रति प्रत्यागत्य अहं खोदारं तस्यैव स्थितौ उपविष्टं दृष्टवान्।
“पुरुष,” इति अहं अक्रोशम्, “एवं म्लानेन भवता किमपि लाभः न भविष्यति। जॉन् कार्टरेण पराजितः भवितुं कोऽपि अपमानः नास्ति। त्वं दृष्टवान् यत् अहं सहजतया थूरिदं पराजितवान्। त्वं तत् पूर्वं अपि ज्ञातवान् यदा क्रूजरस्य पटलस्य उपरि अहं तव त्रयाणां सहायकानां वधं कृतवान्।”
“अहं इच्छेयम् यत् त्वं तदैव मां नाशितवान् इति,” इति सः अवदत्।
“आगच्छ, आगच्छ!” इति अहं अक्रोशम्। “अद्यापि आशा अस्ति। अस्माकं मध्ये कोऽपि न मृतः। वयं महान्तः योद्धाः स्मः। किमर्थं स्वतन्त्रतां न प्राप्नुमः?”
सः मां आश्चर्येण अवलोकितवान्।
“त्वं न जानासि यत् वदसि,” सः उक्तवान्। “ईससः सर्वशक्तिमान् अस्ति। ईससः सर्वज्ञः अस्ति। सा इदानीं तव वचनानि शृणोति। सा तव चिन्ताः जानाति। तस्याः आज्ञां भङ्गं स्वप्नेऽपि कर्तुं पापं भवति।”
“मूर्ख, जोदार,” अहं अधीरतया उक्तवान्।
सः भयेन पादौ उत्थाप्य उत्थितः।
“ईससस्य शापः त्वां प्राप्स्यति,” सः अक्रन्दत्। “अन्यस्मिन् क्षणे त्वं निपतिष्यसि, भीषणवेदनया मृत्युं प्राप्स्यसि।”
“त्वं तत् विश्वसिसि किं, जोदार?” अहं पृष्टवान्।
“निश्चयेन; कः सन्देहं कर्तुं साहसयेत्?”
“अहं सन्देहं करोमि; आम्, तथा च, अहं निषेधामि,” अहं उक्तवान्। “किमर्थं, जोदार, त्वं मां कथयसि यत् सा मम चिन्ताः अपि जानाति। रक्तमानवाः सर्वे तां शक्तिं युगानां युगानि प्राप्तवन्तः। तथा च अन्यां अद्भुतां शक्तिम्। ते स्वमनांसि निरुद्ध्यन्ते येन कोऽपि तेषां चिन्ताः न पठेत्। अहं प्रथमं रहस्यं वर्षेभ्यः प्राप्तवान्; अन्यं तु नैव अधीतवान्, यतः बार्सूमे सर्वेषु कोऽपि नास्ति यः मम मस्तिष्कस्य गुप्तकोष्ठेषु यत् भवति तत् पठितुं शक्नोति।
“तव देवी मम चिन्ताः न पठितुं शक्नोति; न च तव चिन्ताः पठितुं शक्नोति यदा त्वं दृष्टेः बहिः भवसि, यावत् त्वं तत् इच्छसि। यदि सा मम चिन्ताः पठितुं शक्ता अभविष्यत्, अहं भीतः अस्मि यत् तस्याः अहङ्कारः गम्भीरं आघातं प्राप्स्यत् यदा अहं तस्याः आज्ञां प्रति ‘तस्याः प्रकाशमानस्य मुखस्य पवित्रं दर्शनं द्रष्टुं’ प्रति अभिमुखः अभवम्।”
“त्वं किं वदसि?” सः भयाकुलस्वरे मन्दं उक्तवान्, यत् अहं श्रवितुं न शक्तवान्।
“अहं वदामि यत् अहं तां मम नेत्रैः दृष्टेषु सर्वेषु प्रतिकूलतमां घृणास्पदां च जन्तुं मन्ये।”
क्षणं यावत् सः मां भयाकुलविस्मयेन अवलोकितवान्, ततः “निन्दक” इति क्रन्दित्वा मां प्रति उत्प्लुत्य आगतवान्।
अहं तं पुनः प्रहर्तुं न इच्छवान्, न च तत् आवश्यकम् आसीत्, यतः सः निरायुधः आसीत्, अतः मम प्रति निरुपद्रवः आसीत्।
सः आगच्छन् अहं तस्य वामं मणिबन्धं मम वामहस्तेन गृहीत्वा, मम दक्षिणं बाहुं तस्य वामं स्कन्धं प्रति प्रसार्य, तस्य चिबुकस्य अधः मम कूर्परेण गृहीत्वा, तं मम ऊरुं प्रति पृष्ठतः नीतवान्।
तत्र सः क्षणं यावत् असहायः अभवत्, मां प्रति निष्फलक्रोधेन अवलोकयन्।
“जोदार,” अहं उक्तवान्, “आवां मित्रे भवाव। एकं वर्षं यावत्, सम्भवतः, आवां अस्य लघुकोष्ठस्य संकीर्णसीमासु सह निवासं करिष्याव। अहं त्वां कुपितं कर्तुं खेदं अनुभवामि, परं अहं स्वप्नेऽपि न चिन्तयामि यत् ईससस्य क्रूरान्यायेन पीडितः एकः तस्याः दिव्यत्वे विश्वसितुं शक्नोति।
“अहं किञ्चित् अधिकं वचनानि वदिष्यामि, जोदार, तव भावनाः पुनः आहर्तुं न इच्छन्, परं यत् त्वं तत् विचारं कर्तुं शक्नोसि यत् यावत् आवां जीवावः, तावत् आवां स्वस्य भाग्यस्य निर्णायकाः अस्माकं देवतायाः अपेक्षया अधिकाः स्मः।
“ईससः, त्वं पश्यसि, मां न मारितवती, न च सा स्वस्य विश्वासपात्रं जोदारं अविश्वासिनः पाशात् मोचयति यः तस्याः सुन्दरं सौन्दर्यं निन्दितवान्। नहि, जोदार, तव ईससः मर्त्यः वृद्धा स्त्री अस्ति। एकवारं तस्याः पाशात् बहिः गच्छसि चेत् सा त्वां हन्तुं न शक्नोति।
“अस्य विचित्रस्य देशस्य तव ज्ञानेन, बाह्यजगतः च मम ज्ञानेन, त्वं च अहं च द्वौ योद्धौ स्वतन्त्रतां प्राप्तुं शक्नुवः। यद्यपि आवां प्रयत्ने मरिष्यावः, किं नः स्मृतयः श्रेयसी न भविष्यन्ति यत् आवां दास्यभयेन निवसावः, क्रूरान्यायिन्या अत्याचारिण्या वधं प्राप्स्यावः—तां देवीं वा मर्त्यां वा इति त्वं इच्छसि।”
अहं समाप्तवान् यत् अहं जोदारं उत्थाप्य तं मुक्तवान्। सः मां प्रति पुनः आक्रमणं न अकरोत्, न च सः अवदत्। ततः सः पीठिकां प्रति गत्वा, तस्यां उपविश्य, घण्टानां यावत् गभीरचिन्तायां निमग्नः अभवत्।
दीर्घकालानन्तरं अहं एकस्य अन्यस्य गृहस्य द्वारे मृदुं शब्दं श्रुतवान्, उर्ध्वं दृष्ट्वा, रक्तमङ्गलयुवकं आवां प्रति तीव्रं अवलोकयन्तं दृष्टवान्।
“काओर,” अहं रक्तमङ्गलानां अभिवादनप्रकारेण अक्रन्दम्।
“काओर,” सः उक्तवान्। “त्वं अत्र किं करोषि?”
“अहं मम मृत्युं प्रतीक्षे,” अहं वक्रस्मितेन उक्तवान्।
सः अपि स्मितवान्, साहसिकं विजयिनं च स्मितम्।
“अहम् अपि,” सः उक्तवान्। “मम मृत्युः शीघ्रं भविष्यति। अहं ईससस्य प्रकाशमानं सौन्दर्यं प्रायः एकवर्षात् पूर्वं दृष्टवान्। अहं सदैव तीव्रं आश्चर्यं अनुभवामि यत् अहं तस्याः घृणास्पदस्य मुखस्य प्रथमदर्शने एव न मृतवान्। तस्याः उदरं च! मम प्रथमपूर्वजेन, परं सर्वेषु ब्रह्माण्डेषु एतादृशः विचित्रः आकारः न अभवत्। ते एतादृशीं एकां शाश्वतजीवनस्य देवीं, मृत्योः देवीं, निकटचन्द्रस्य मातरं, पञ्चाशत् अन्यानि समानानि असम्भवानि च उपाधीनि इति कथयन्ति, तत् मम बुद्धेः परं अस्ति।”
“त्वं कथं अत्र आगतवान्?” अहं पृष्टवान्।
“तत् अतीव सरलम्। अहं एकमानवस्य वायुस्काउटं दक्षिणं प्रति उड्डयनं कुर्वन् आसम् यदा मम मनसि उद्भूतः यत् अहं कोरसस्य लुप्तसागरं अन्वेष्टुं इच्छामि यत् परम्परया दक्षिणध्रुवस्य समीपे स्थितं मन्यते। अहं मम पितुः विकटसाहसस्य लालसां, तथा च मम श्रद्धायाः स्थाने शून्यं प्राप्तवान्।
“अहं शाश्वतहिमस्य प्रदेशं प्राप्तवान् यदा मम पोर्टप्रोपेलरः अवरुद्धः अभवत्, अहं च भूमौ पतितवान् मरम्मतिं कर्तुं। अहं ज्ञातुं पूर्वम् एव वायुः उड्डयनयन्त्रैः कृष्णा अभवत्, तथा च शतं प्रथमजातानां दानवानां भूमौ उत्प्लुत्य मम समीपे आगतवन्तः।
“तैः निष्कृष्टखड्गैः ते मां प्रति आगतवन्तः, परं अहं तेषां अधः पतितुं पूर्वम् एव ते मम पितुः खड्गस्य स्पर्शं प्राप्तवन्तः, अहं च स्वस्य यथा प्रदर्शनं कृतवान् यत् मम पिता यदि जीवन् दृष्टवान् तर्हि सः प्रसन्नः अभविष्यत्।”
“तव पिता मृतः?” अहं पृष्टवान्।
“सः मम जन्मात् पूर्वम् एव मृतः। परं मम पितुः सम्मानं प्राप्तुं न शक्तवान् इति दुःखं विना अहं अतीव सुखी अभवम्। मम एकमात्रं दुःखम् अस्ति यत् मम माता मां शोचिष्यति यथा सा दीर्घदशवर्षाणि मम पितुः शोचितवती।”
“तव पिता कः आसीत्?” अहं पृष्टवान्।
सः उत्तरं दातुं समर्थः आसीत् यदा अस्माकं कारागारस्य बाह्यद्वारं उद्घाटितं, एकः स्थूलः रक्षकः प्रविष्टवान्, तं स्वस्य गृहं प्रति रात्र्यर्थं आदिष्टवान्, तस्य पश्चात् द्वारं तालाबद्धं कृतवान् यदा सः पश्चिमकोष्ठं प्रति गतवान्।
“ईससस्य इच्छा अस्ति यत् युवां एकस्मिन् कोष्ठे निवसतम्,” रक्षकः उक्तवान् यदा सः अस्माकं कोष्ठं प्रति प्रत्यागतवान्। “एषः दासस्य दासः त्वां सम्यक् सेविष्यते,” सः मां प्रति उक्तवान्, जोदारं स्वस्य हस्तस्य तरङ्गेण सूचयन्। “यदि सः न करोति, त्वं तं दण्डं दत्त्वा वशीकर्तुं शक्नोषि। ईससस्य इच्छा अस्ति यत् त्वं तस्मिन् सर्वाणि अपमानानि कल्पयितुं शक्नोषि।”
एतैः वचनैः सः अस्मान् त्यक्तवान्।
जोदारः अद्यापि स्वस्य मुखं हस्ताभ्यां आच्छाद्य उपविष्टः आसीत्। अहं तस्य पार्श्वं प्रति गत्वा मम हस्तं तस्य स्कन्धे स्थापितवान्।
“जोदार,” अहं उक्तवान्, “त्वं ईससस्य आज्ञाः श्रुतवान्, परं त्वं न भेतव्यं यत् अहं ताः कार्यान्वितुं प्रयतिष्ये। त्वं साहसिकः पुरुषः असि, जोदार। तव स्वकीयं विषयः अस्ति यदि त्वं उत्पीडितः अपमानितः च भवितुं इच्छसि; परं यदि अहं त्वं भवेयं तर्हि अहं स्वस्य पुरुषत्वं प्रदर्श्य शत्रून् प्रति विद्रोहं कर्तुं इच्छेयम्।”
“अहं अतीव कठिनं चिन्तितवान्, जॉन कार्टर,” सः उक्तवान्, “यत् त्वं मां किञ्चित् घण्टापूर्वं नूतनानि विचाराणि दत्तवान्। क्रमेण अहं तानि वचनानि योजितवान् यानि तदा मम प्रति निन्दात्मकानि आसन् तैः सह यानि अहं मम भूतजीवने दृष्टवान्, परं ईससस्य कोपं स्वस्य उपरि आनयितुं भयेन चिन्तितुं न शक्तवान्।
“अहं इदानीं विश्वसिमि यत् सा छलिका अस्ति; न त्वं न अहं इव दिव्या। अधिकं अहं स्वीकर्तुं इच्छामि—यत् प्रथमजाताः पवित्रथर्न्सेभ्यः न अधिकाः पवित्राः, न च पवित्रथर्न्साः रक्तमानवेभ्यः अधिकाः पवित्राः।
“अस्माकं धर्मस्य सम्पूर्णं तन्तुं मिथ्याविश्वासेषु आधारितं अस्ति यत् अस्मासु युगानां युगानि आरोपितं अस्ति तैः ये अस्माकं उपरि स्थिताः, येषां व्यक्तिगतलाभाय वा प्रतिष्ठायै वा अस्माभिः तेषां इच्छानुसारं विश्वसितुं इच्छितवन्तः।
“अहं तानि बन्धनानि त्यक्तुं सज्जः अस्मि यानि मां बद्धवन्ति। अहं ईससां स्वयम् प्रति विद्रोहं कर्तुं सज्जः अस्मि; परं तत् अस्माकं किं प्रयोजनं भविष्यति? प्रथमजाताः देवाः वा मर्त्याः वा, ते शक्तिशाली जातिः अस्ति, आवां च तेषां पाशेषु मृतवत् बद्धौ स्मः। न कोऽपि मोक्षः अस्ति।”
“अहं भूते दुष्टस्थितेः मोक्षं प्राप्तवान्, मम मित्र,” अहं उक्तवान्; “न च जीवनं मयि अस्ति यावत् अहं शादोरद्वीपात् ओमीनसागरात् च मोक्षं प्राप्तुं निराशां करिष्यामि।”
“अस्माकं कारागारस्य चतुर्दिक्षु प्राचीरेषु अपि न अतिवर्तितुं शक्नुमः,” इति Xodarः अवदत्। “अस्य शिलायाः कठोरतां परीक्षस्व,” इति सः अक्रन्दत्, अस्मान् आवृण्वतीं दृढां शिलां प्रहृत्य। “अस्य च मार्जितायाः सतलायाः दृष्टिपातं कुरु; न कोऽपि अस्यां सक्तुं शक्नोति येन शिखरं प्राप्नुयात्।”
अहं स्मितवान्।
“एतत् अस्माकं क्लेशानां अल्पतमम् अस्ति, Xodar,” इति अहं प्रत्यवदम्। “अहं प्राचीरं आरोहितुं गारण्टिं ददामि त्वां च सह नेष्यामि, यदि त्वं अस्मिन् प्रयत्ने उत्तमसमयस्य नियोजने तव ज्ञानेन साहाय्यं करिष्यसि च अस्मात् अगाधसमुद्रस्य गुम्बजात् ईश्वरस्य शुद्धवायोः प्रकाशं यावत् शाफ्टं प्रति मार्गदर्शनं करिष्यसि।”
“रात्रिकालः उत्तमः अस्ति अस्माकं एकमात्रं सूक्ष्मं अवसरं च ददाति, तदा हि मनुष्याः स्वपन्ति, युद्धनौकानां शिखरेषु केवलं निद्रालुः प्रहरी निद्रां कुरुते। क्रूजरेषु लघुश्च नौकासु न कोऽपि प्रहरः भवति। महत्तराणां नौकानां प्रहरिणः सर्वं परितः पश्यन्ति। इदानीं रात्रिः अस्ति।”
“किन्तु,” अहं अवदम्, “अन्धकारः न अस्ति! कथं तर्हि रात्रिः भवितुं शक्नोति?”
सः स्मितवान्।
“त्वं विस्मृतवान् असि,” सः अवदत्, “यत् वयं भूमेः अधः दूरे स्मः। सूर्यस्य प्रकाशः कदापि अत्र प्रविशति न। Omean-स्य वक्षःस्थले चन्द्राः नक्षत्राणि च न प्रतिफलन्ति। यः फॉस्फोरेसेन्ट-प्रकाशः इदानीं त्वया दृश्यते सः महतः अधःस्थितस्य गुम्बजस्य शिलाभिः उत्पद्यते; Omean-एवं सदा भवति, यथा तरङ्गाः सदा दृश्यन्ते—वातरहिते समुद्रे सन्ततं प्रवहन्तः।
“उपरितनस्य लोकस्य रात्रेः नियतसमये, येषां कर्तव्यानि अत्र स्थापयन्ति ते मनुष्याः स्वपन्ति, किन्तु प्रकाशः सदैव समानः भवति।”
“एतत् पलायनं दुष्करं करिष्यति,” इति अहं अवदम्, ततः अहं स्कन्धौ कम्पितवान्; किमर्थं, प्रार्थये, सुकरस्य कर्मणः सुखं भवति?
“अद्य रात्रौ एतत् विषये स्वपामः,” इति Xodarः अवदत्। “अस्माकं प्रबोधेन सह योजना आगच्छेत्।”
इति वयं अस्माकं कारागारस्य कठोरशिलातले स्वान् न्यस्याम श्रान्तमनुष्याणां निद्रां निद्रितवन्तः।