एकदा प्रासादे प्रविष्टः, अहं सोलां भोजनशालां प्रति नीतवान्, तस्याः पितरं हरितमानवानां विधिना नमस्कृतवत्याः पश्चात्, सा देजाह थोरिसस्य तीर्थयात्रायाः ग्रहणस्य च कथां कथितवती।
“सप्ताहात् पूर्वं, जत् अर्रासेन सह तस्याः साक्षात्कारस्य पश्चात्, देजाह थोरिसः रात्रौ प्रासादात् निस्सृत्य गन्तुं प्रयत्नं कृतवती। यद्यपि अहं जत् अर्रासेन सह तस्याः साक्षात्कारस्य परिणामं न श्रुतवान्, तथापि अहं जानामि यत् तदा किमपि घटितं यत् तस्याः मानसिकं दुःखं जनितवत्, यदा च अहं तां प्रासादात् निस्सरन्तीं दृष्टवान्, तदा अहं तस्याः गन्तव्यस्थानं ज्ञातुं न आवश्यकवान्।
“शीघ्रं तस्याः विश्वासपात्राणां द्वादशानां रक्षकाणां प्रबोध्य, अहं तेषां भयानि व्याख्यातवान्, ते च एकेन मया सह आमन्त्रिताः यत् अस्माकं प्रियराजकुमारीं तस्याः भ्रमणेषु अनुगच्छेम, यावत् पवित्रं इस्सं दोरस्य च घाटीं। वयं तां प्रासादात् अल्पदूरे एव प्राप्तवन्तः। तस्याः सह विश्वासपात्रः वूला कुक्कुरः आसीत्, किन्तु अन्यः कोऽपि न। यदा वयं तां प्राप्तवन्तः, सा क्रोधं प्रकटितवती, अस्मान् प्रासादं प्रति प्रत्यावर्तयत्, किन्तु एकवारं वयं तस्याः आज्ञां अतिक्रमितवन्तः, यदा च सा अवगतवती यत् वयं तां अन्तिमं दीर्घं तीर्थयात्रायां एकाकिनीं न त्यक्ष्यामः, सा रुरोद, अस्मान् आलिङ्गितवती, सह च वयं रात्रौ दक्षिणां दिशं प्रस्थितवन्तः।
“अनन्तरं दिवसे वयं लघुथोटानां समूहं प्राप्तवन्तः, ततः परं वयं अश्वारूढाः भूत्वा शीघ्रं गतिं कृतवन्तः। वयं अतीव शीघ्रं दक्षिणां दिशं गतवन्तः यावत् पञ्चमदिवसस्य प्रातः वयं महान् युद्धनौकानां बेडं उत्तरं प्रति गच्छन्तं दृष्टवन्तः। वयं आश्रयं प्राप्तुं पूर्वं एव ते अस्मान् दृष्टवन्तः, शीघ्रं च वयं कृष्णमानवानां समूहेन परिवृत्ताः भूत्वा। राजकुमार्याः रक्षकाः शूरतया यावत् अन्तं युद्धं कृतवन्तः, किन्तु शीघ्रं एव ते पराजिताः हताः च। केवलं देजाह थोरिसः अहं च रक्षितौ।
“यदा सा अवगतवती यत् सा कृष्णदस्यूनां ग्रहणे आसीत्, सा स्वजीवनं नाशयितुं प्रयत्नं कृतवती, किन्तु एकः कृष्णः तस्याः खड्गं तस्याः हस्तात् आकृष्य, ततः परं तौ अस्मान् बद्धवन्तः यत् वयं स्वहस्तान् उपयोक्तुं न शक्नुमः।
“बेडं अस्मान् गृहीत्वा उत्तरं प्रति गतवत्। सर्वेषु विंशतिः महान् युद्धनौकाः आसन्, लघुशीघ्रगामिनां क्रूजराणां संख्यां विना। तस्याः सायंकाले एकः लघुः क्रूजरः यः बेडस्य अग्रे दूरे आसीत्, एकं बन्दिनं सह प्रत्यागतवान्—एकं युवां रक्तमानवीं यां ते पर्वतश्रेण्यां त्रयाणां रक्तमंगलयुद्धनौकानां बेडस्य अग्रे एव उच्चारितवन्तः।
“वार्तालापस्य अंशान् यान् वयं श्रुतवन्तः, तेभ्यः स्पष्टं आसीत् यत् कृष्णदस्यवः पलायितानां दलस्य अन्वेषणं कुर्वन्तः आसन् ये तेभ्यः कतिपयदिवसैः पूर्वं पलायिताः आसन्। ते युवतीं गृहीत्वा महत्त्वपूर्णं मन्यन्ते इति स्पष्टं आसीत् यत् बेडस्य सेनापतिः तस्याः सह दीर्घं गम्भीरं च साक्षात्कारं कृतवान् यदा सा तस्य समीपं नीता। अनन्तरं सा बद्धा, देजाह थोरिसः मया च सह कोष्ठके स्थापिता।
“नवीनः बन्दी अतीव सुन्दरी कन्या आसीत्। सा देजाह थोरिसं कथितवती यत् बहुवर्षेभ्यः पूर्वं सा स्वपितुः न्यायालयात् स्वेच्छया तीर्थयात्रां कृतवती, प्टार्थस्य जेद्दकस्य पुत्री। सा थुविया, प्टार्थस्य राजकुमारी आसीत्। ततः परं सा देजाह थोरिसं पृष्टवती यत् सा का आसीत्, यदा च सा श्रुतवती, सा तस्याः पादयोः पतित्वा देजाह थोरिसस्य बद्धहस्तौ चुम्बितवती, तस्याः कथितवती यत् तस्याः प्रातः एव जॉन कार्टरः, हेलियमस्य राजकुमारः, कार्थोरिसः च तस्याः पुत्रः सह आसीत्।
“देजाह थोरिसः प्रथमं तां विश्वसितुं न शक्तवती, किन्तु अन्ते यदा कन्या जॉन कार्टरं प्राप्य तस्याः सर्वाणि विचित्राणि साहसानि कथितवती, जॉन कार्टरः, कार्थोरिसः, जोदारः च प्रथमजातस्य देशे तेषां साहसानि कथितवन्तः, देजाह थोरिसः ज्ञातवती यत् सः हेलियमस्य राजकुमारः एव आसीत्; ‘कस्मात्,’ सा अवदत्, ‘बार्सूमस्य सर्वेषु जॉन कार्टरं विना अन्यः कः त्वया कथितानि कर्माणि कर्तुं शक्तवान्।’ यदा च थुविया देजाह थोरिसं जॉन कार्टरस्य प्रेमं, तस्याः निष्ठां च तस्याः चयनस्य राजकुमार्याः प्रति कथितवती, देजाह थोरिसः विच्छिन्ना भूत्वा रुरोद—जत् अर्रासं शपन्ती, क्रूरं भाग्यं च यत् तां हेलियमात् कतिपयदिवसैः पूर्वं तस्याः प्रियस्वामिनः आगमनात् पूर्वं निर्गमयितवत्।
“ ‘अहं त्वां तस्य प्रेमणि दोषं न ददामि, थुविया,’ सा अवदत्; ‘तव प्रेमं शुद्धं सत्यं च इति अहं त्वया मम प्रति तस्याः स्वीकरणस्य स्पष्टतायाः कारणात् विश्वसितुं शक्नोमि।’
“बेडं हेलियं प्रति उत्तरं प्रति गतवत्, किन्तु गतरात्रौ ते अवगतवन्तः यत् जॉन कार्टरः तेभ्यः पलायितः इति, ततः परं ते पुनः दक्षिणां दिशं प्रत्यावृत्ताः। ततः परं एकः रक्षकः अस्माकं कोष्ठकं प्रविष्टवान्, मां च तलं प्रति आकृष्य।
“ ‘प्रथमजातस्य देशे हरितस्य स्थानं नास्ति,’ सः अवदत्, ततः परं सः मां महान् धक्कां दत्त्वा युद्धनौकातलात् पातितवान्। स्पष्टं आसीत् यत् सः मम उपस्थितिं नाशयितुं मां च हन्तुं सुगमं मार्गं मन्यते स्म।
“किन्तु दयालुः भाग्यः हस्तक्षेपं कृतवान्, चमत्कारेण च अहं लघुचोटाभिः एव मुक्तः भूत्वा। नौका मन्दं गच्छन्ती आसीत्, यदा च अहं अन्धकारे जलं प्रति उत्प्लुत्य, भीषणं पतनं मनसि चिन्तितवान्, यत् दिवसभरं बेडं भूमेः उपरि सहस्राणि पादानि उपरि गतवत्; किन्तु मम आश्चर्याय अहं नौकातलात् विंशतिः पादानि उपरि मृदुसस्यसमूहे आहतवान्। वस्तुतः, नौकायाः कीलः भूमेः सतहं स्पृशन् आसीत्।
“अहं सर्वां रात्रिं यत्र पतितवान् तत्रैव शयितवान्, प्रातः च मम सौभाग्यस्य संयोगस्य व्याख्या प्राप्तवती। सूर्योदये अहं विशालं समुद्रतलं दूरस्थान् पर्वतान् च मम अधः दृष्टवान्। अहं उच्चपर्वतश्रेण्याः उच्चतमशिखरे आसम्। गतरात्रौ बेडं पर्वतशिखरं स्पृशन् आसीत्, यदा च ते भूमेः समीपं अल्पकालं स्थितवन्तः, कृष्णरक्षकः मां मम मरणाय प्रक्षिप्तवान् इति मन्यते स्म।
“मम पश्चिमे कतिपयमीलदूरे महान् जलमार्गः आसीत्। यदा अहं तं प्राप्तवान्, तदा अहं आनन्दितः भूत्वा ज्ञातवान् यत् सः हेलियंस्य आसीत्। अत्र मम कृते एकः थोटः प्राप्तः—शेषं त्वं जानासि।”
बहूनि मिनिटानि यावत् कोऽपि न अवदत्। देजाह थोरिसः प्रथमजातस्य ग्रहणे! अहं तस्याः चिन्तया कम्पितः भूत्वा, किन्तु एकदा अजेयस्य आत्मविश्वासस्य पुरातनः अग्निः मम माध्यमेन प्रवहितः। अहं उत्थाय, पृष्ठे कृत्वा, उन्नतखड्गः भूत्वा मम राजकुमारीं प्राप्तुं, रक्षितुं, प्रतिशोधं च कर्तुं गम्भीरं प्रतिज्ञां कृतवान्।
शतं खड्गाः शतं कोशेभ्यः निस्सृताः, शतं योद्धारः च मेजोपरि उत्थाय मम प्रति तेषां जीवनं धनं च अभियानाय प्रतिज्ञां कृतवन्तः। पूर्वं एव मम योजनाः निर्मिताः आसन्। अहं प्रत्येकं निष्ठावन्तं मित्रं धन्यवादं दत्त्वा, कार्थोरिसं तेषां मनोरञ्जनाय त्यक्त्वा, कान्तोस् कान्, तार्स् तार्कस्, जोदारः, होर् वास्तुस् च सह स्वस्य सभागृहं प्रति प्रस्थितवान्।
अत्र वयं अस्माकं अभियानस्य विवरणानि चर्चितवन्तः यावत् रात्रिः। जोदारः निश्चितवान् यत् इस्सुः देजाह थोरिसं थुवियां च एकं वर्षं यावत् सेवितुं चयनं करिष्यति।
“तावत्कालं यावत् ते तुलनात्मकरूपेण सुरक्षिताः भविष्यन्ति,” सः अवदत्, “वयं च तेषां अन्वेषणाय कुत्र गन्तव्यं इति ज्ञास्यामः।”
ओमियान् प्रवेशाय बेडस्य सज्जीकरणस्य विषये विवरणानि कान्तोस् कान् जोदारः च समर्पिताः। पूर्वः अस्माकं आवश्यकानां नौकानां यथाशीघ्रं डॉक् प्रति नेतुं सहमतः भूत्वा, यत्र जोदारः जलप्रोपेलरैः सह तेषां सज्जीकरणं निर्देशयिष्यति।
बहुवर्षेभ्यः कृष्णः गृहीतयुद्धनौकानां पुनःसज्जीकरणस्य दायित्वे आसीत् यत् ते ओमियान् नौकायितुं शक्नुयुः, अतः सः प्रोपेलराणां, आवासानां, सहायकयन्त्राणां च निर्माणं परिचितः आसीत्।
अनुमानितं आसीत् यत् अस्माकं तैयारीः पूर्णं कर्तुं षण्मासाः आवश्यकाः भविष्यन्ति, यतः परमगोपनीयता रक्षितव्या यत् प्रकल्पः जत् अर्रासस्य कर्णेषु न पतिष्यति। कान्तोस् कानः निश्चितः आसीत् यत् तस्य महत्त्वाकाङ्क्षाः पूर्णतः प्रबुद्धाः आसन्, हेलियंस्य जेद्दकस्य पदवीं विना अन्यत् किमपि तं तृप्तं कर्तुं न शक्नुवन्ति इति।
“अहं सन्देहं करोमि,” सः अवदत्, “यदि सः देजाह थोरिसस्य प्रत्यावर्तनं स्वागतं करिष्यति, यतः तस्याः आगमनं तस्य सिंहासनस्य समीपे अन्यं स्थापयिष्यति। त्वं कार्थोरिसः च दूरे स्थिते सति, तस्य जेद्दकस्य पदवीं स्वीकर्तुं लघुः प्रतिबन्धः भविष्यति, त्वं च विश्वसितुं शक्नोषि यत् यावत् सः अत्र प्रभुः अस्ति, तावत् त्वयोः कस्यापि सुरक्षा नास्ति।”
“एकः मार्गः अस्ति,” होर् वास्तुः अवदत्, “येन तं प्रभावीरूपेण सदैव निष्फलं कर्तुं शक्यते।”
“किम्?” अहं पृष्टवान्।
सः स्मितवान्।
“अहं अत्र इदं कथयिष्यामि, किन्तु कदाचित् अहं पुरस्कारमन्दिरस्य गुम्बजे स्थित्वा तत् जयध्वनिकारिणां जनसमूहाय उच्चैः कथयिष्यामि।”
“किमर्थम्?” कान्तोस् कानः पृष्टवान्।
“जॉन कार्टरः, हेलियंस्य जेद्दकः,” होर् वास्तुः मन्दस्वरे अवदत्।
मम सहचराणां नेत्राणि प्रकाशितानि, सन्तोषस्य भविष्यद्विषयकस्य च कठोरस्मितानि मुखेषु व्याप्तानि, प्रत्येकं नेत्रं प्रश्नवत् मां प्रति प्रवृत्तम्। परं अहं शिरः अकम्पयम्।
“नहि, मम मित्राणि,” अहं स्मित्वा उक्तवान्, “अहं त्वां कृतज्ञोऽस्मि, परं तत् न शक्यते। अद्य तावत् न। यदा वयं जानीमः यत् तार्दोस् मोर्स् मोर्स् काजक् च गतौ स्तः पुनः न आगमिष्यतः; यदि अहं अत्र अस्मि, तर्हि अहं सर्वैः सह योजयिष्ये यत् हेलियमस्य जनाः निष्पक्षतया स्वस्य अग्रिमं जेद्दकं चिन्वन्तु। यं ते चिन्वन्ति सः मम खड्गस्य निष्ठां गणयेत्, न च अहं स्वयं तस्य सम्मानं प्रार्थये। तावत् तार्दोस् मोर्स् हेलियमस्य जेद्दकः अस्ति, जत् अर्रस् च तस्य प्रतिनिधिः।”
“यथा त्वं इच्छसि, जॉन् कार्टर्,” होर् वास्तुस् उक्तवान्, “परं—किम् तत् आसीत्?” सः कान्त्या उक्त्वा, उद्यानानि अवलोकयन्तं गवाक्षं प्रति अङ्गुलीं निर्दिदेश।
तस्य वाक्यानि मुखात् निर्गतानि एव सः बहिः बाल्कनीं प्रति उत्प्लुतः।
“सः गच्छति!” सः उत्साहेन आक्रन्दत्। “रक्षकाः! अधः तत्र! रक्षकाः!”
वयं तस्य पृष्ठतः आस्मः, सर्वे च एकस्य पुरुषस्य आकृतिं शीघ्रं किञ्चित् तृणभूमिं अतिक्रम्य पार्श्वे झाडीषु अदृश्यां दृष्टवन्तः।
“सः बाल्कन्याम् आसीत् यदा अहं तं प्रथमं दृष्टवान्,” होर् वास्तुस् आक्रन्दत्। “शीघ्रम्! आवां तं अनुगच्छावः!”
सहिताः वयं उद्यानानि प्रति धावितवन्तः, परं यद्यपि वयं सम्पूर्णरक्षकैः सह भूमिं घण्टानां यावत् अन्वेषितवन्तः, निशाचरस्य किञ्चित् चिह्नं न प्राप्नुमः।
“किम् त्वं तस्य विषये मन्यसे, कान्तोस् कन्?” तार्स् तर्कस् पृष्टवान्।
“जत् अर्रस् प्रेषितः स्पायः,” सः उत्तरितवान्। “तस्य एव मार्गः आसीत्।”
“सः तर्हि स्वस्य स्वामिने किञ्चित् रोचकं वृत्तान्तं वक्तुं प्राप्स्यति,” होर् वास्तुस् हसितवान्।
“अहं आशंसे यत् सः केवलं नूतनजेद्दकस्य उल्लेखान् श्रुतवान्,” अहं उक्तवान्। “यदि सः देव्जा थोरिस् उद्धरणस्य अस्माकं योजनाः श्रुतवान्, तर्हि तत् नागरिकयुद्धं भविष्यति, यतः सः अस्मान् विफलीकर्तुं प्रयतिष्यते, तत्र च अहं विफलीकृतः न भविष्यामि। तत्र अहं तार्दोस् मोर्स् स्वयं प्रति अपि प्रतिकूलः भविष्यामि, यदि तत् आवश्यकं भवेत्। यदि तत् सम्पूर्णं हेलियमं रक्तपूर्णसंघर्षे प्रवेशयति, अहं मम राजकुमारीं रक्षितुं एताः योजनाः अनुसरिष्यामि। मृत्योः अतिरिक्तं किञ्चित् अपि मां निवारयितुं न शक्नोति, यदि च अहं मरिष्यामि, मम मित्राणि, किं यूयं शपथं करिष्यथ यत् तस्याः अन्वेषणं करिष्यथ तां च सुरक्षितां तस्याः पितामहस्य सभां प्रति आनेष्यथ?”
तस्य खड्गस्य मूले प्रत्येकः तेषां यत् अहं याचितवान् तत् कर्तुं शपथं कृतवान्।
अङ्गीकृतं यत् युद्धनौकाः याः पुनर्निर्माणं कर्तव्याः आसन् ताः हस्तोर् नगरं प्रति आदिष्टव्याः, अन्यं हेलियमेटिक् नगरं, दक्षिणपश्चिमदिशि दूरे स्थितम्। कान्तोस् कन् मन्यते स्म यत् तत्रस्थाः गोदामाः, स्वस्य नियमितकार्येण सह, एकस्मिन् समये षट् युद्धनौकाः समावेशयितुं शक्नुवन्ति। यतः सः नौसेनायाः प्रधानसेनापतिः आसीत्, तस्य कृते ताः नौकाः यावत् संचालितुं शक्यन्ते तावत् तत्र आदेष्टुं सरलं कार्यं भविष्यति, ततः पुनर्निर्मितं नौकासमूहं साम्राज्यस्य दूरस्थेषु भागेषु स्थापयितुं यावत् वयं ओमीन् प्रति आक्रमणाय तस्य संग्रहं कर्तुं सज्जाः भवेम।
तस्याः रात्रेः अत्यन्तं विलम्बेन अस्माकं सभा विसर्जिता, परं प्रत्येकः पुरुषः तत्र स्वस्य विशिष्टकर्तव्यानि निर्दिष्टानि आसन्, सम्पूर्णयोजनायाः विवरणानि च निर्मितानि आसन्।
कान्तोस् कन् जोदार् च नौकानां पुनर्निर्माणं कर्तुं उत्तरदायिनौ आस्ताम्। तार्स् तर्कस् थार्क् सह सम्पर्कं स्थापयितुं तस्य जनानां भावनाः दोर् नगरात् प्रत्यागमनस्य विषये ज्ञातुं उत्तरदायी आसीत्। यदि अनुकूलाः भवेयुः, सः तत्कालं थार्क् नगरं प्रति गन्तुं हरितयोद्धानां महासमूहस्य संग्रहाय स्वस्य समयं समर्पयितुं उत्तरदायी आसीत्, येषां वाहनानि सीधं दोर् घाटीं ईसस् मन्दिरं च प्रति प्रेषयितुं अस्माकं योजना आसीत्, यावत् नौकासमूहः ओमीन् प्रविश्य प्रथमजातानां नौकाः नाशयेत्।
होर् वास्तुस् कृते गोपनीययोद्धासमूहस्य संगठनस्य सूक्ष्मकार्यं निर्दिष्टम्, ये जॉन् कार्टर् यत्रापि नेतुं शपथं कृतवन्तः। यतः वयं अनुमानं कृतवन्तः यत् ओमीन् प्रति उपयोक्तव्येषु सहस्रेषु महायुद्धनौकासु हरितमानवानां वाहनानां च नौकासु याः वाहनानि संरक्षयितुं उत्तरदायिन्यः आसन् तासु च एकलक्षाधिकं मानवानां आवश्यकता भविष्यति, होर् वास्तुस् कृते अल्पं कार्यं न आसीत्।
तेषां गमनानन्तरं अहं कार्थोरिस् कृते शुभरात्रिं उक्तवान्, यतः अहं अत्यन्तं श्रान्तः आसम्, स्वस्य कक्षं प्रति गत्वा स्नात्वा स्वस्य शयनसूत्रेषु चर्मेषु च शयितवान्, यत् बार्सूम् नगरं प्रति प्रत्यागमनात् प्रथमं शुभरात्रिनिद्रायाः अवसरः आसीत्। परं अद्यापि अहं निराशः भवितुं प्राप्नोमि।
कियत्कालं अहं निद्रितवान् इति न जानामि। यदा अहं सहसा प्रबुद्धः, तदा अहं षट् बलवत्पुरुषैः आक्रान्तः, मम मुखे गाग् आसीत्, क्षणान्तरे च मम बाहू पादाः च दृढं बद्धाः। ते इतिशीघ्रं कार्यं कृतवन्तः इतिश्रेयस्करं च यत् अहं पूर्णतः प्रबुद्धः समये तेषां प्रतिरोधं कर्तुं असमर्थः आसम्।
ते कदापि वाक्यं न उक्तवन्तः, गाग् च मां वक्तुं प्रभावेण निवारितवान्। मौनं ते मां उत्थाप्य मम कक्षस्य द्वारं प्रति नीतवन्तः। यदा ते गवाक्षं अतिक्रम्य यत् दूरस्थः चन्द्रः स्वस्य दीप्तकिरणाः प्रक्षिपति, अहं दृष्टवान् यत् प्रत्येकः तेषां मुखं सूत्रस्य स्तरैः आवृतम् आसीत्—अहं तेषां कस्यापि पहचानं कर्तुं न शक्तवान्।
यदा ते मया सह गल्यां प्रविष्टवन्तः, ते भित्तौ गोपनीयफलकं प्रति प्रवृत्ताः, यः राजभवनस्य अधःस्थितान् गर्तान् प्रति गच्छति। एतस्य फलकस्य विषये मम गृहजनात् अतिरिक्तं कः अपि जानाति इति अहं सन्दिग्धः आसम्। तथापि तस्य दलस्य नायकः क्षणमात्रं अपि न अवसादितवान्। सः सीधं फलकं प्रति गत्वा गुप्तबटनं स्पृष्टवान्, द्वारं च उघाटितं यदा सः पार्श्वे स्थितवान् यावत् तस्य सहचराः मया सह प्रविष्टवन्तः। ततः सः फलकं स्वस्य पृष्ठतः अवरुध्य अस्मान् अनुगतवान्।
अधः गर्तान् प्रति मार्गेषु वयं गतवन्तः। नायकः तस्य खड्गस्य मूले तत्र आघातं कृतवान्—तीन् शीघ्राः तीक्ष्णाः आघाताः, विरामः, ततः त्रीन् अन्यान्, अन्यः विरामः, ततः द्वौ। द्वितीयक्षणे भित्तिः अन्तः प्रविष्टा, अहं च प्रकाशपूर्णे कक्षे प्रवेशितः यस्मिन् त्रयः समृद्धवेषधारिणः पुरुषाः उपविष्टाः आसन्।
तेषां एकः मां प्रति कृशक्रूरौष्ठेषु व्यङ्ग्यस्मितं सह प्रवृत्तः—सः जत् अर्रस् आसीत्।