॥ ॐ श्री गणपतये नमः ॥

सुंदरी देवीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

क्षणमात्रं कृष्णसागरचौरः अहं स्थिरौ अभवावः, परस्परं नेत्राभ्यां विलोकयन्तौततः ममोपरि सुन्दरौ ओष्ठौ कठोरस्मितेन वक्रीभूतौ, यावत् कृष्णहस्तः मन्दं मन्दं पोततलस्य प्रान्तात् प्रकटः अभवत्, रिवाल्वरस्य शीतलं शून्यं नेत्रं मम ललाटमध्यं प्रति अगच्छत्

सहसा एव मम मुक्तहस्तः कृष्णकण्ठं प्रति प्रसारितः, यः अतीव समीपे आसीत्, कृष्णाङ्गुलिः अग्निस्फोटकं प्रति दृढतरा अभवत्सागरचौरस्य फुफ्फुसे मम ग्राहकाङ्गुलिभिः अर्धघातितः "मर, शापित थर्न," इति शब्दः निर्गतःअग्निस्फोटकस्य हनुः निष्फलं टिक् इति शब्दं कृत्वा रिक्तकोष्ठे पतितः

पुनः अग्निं स्फोटयितुं प्रभृति अहं तं पोततलस्य प्रान्तात् इतोऽधिकं आकृष्टवान्, येन सः स्वं शस्त्रं त्यक्त्वा उभाभ्यां हस्ताभ्यां रेलिं धृतवान्

मम कण्ठग्रहणं कस्यचित् आक्रोशस्य निवारणं कृतवत्, अतः वयं कठोरमौने युद्धं कृतवन्तौ; सः मम ग्रहणात् मोचितुं प्रयत्नं कृतवान्, अहं तं मृत्युं प्रति आकृष्टवान्

तस्य मुखं नीलवर्णं प्राप्तवत्, तस्य नेत्रे नेत्रकोटिभ्यां बहिरागतौतस्य कृते स्पष्टम् आसीत् यत् सः शीघ्रं मरिष्यति यदि सः लौहाङ्गुलिभ्यां मुक्तः भवति, याः तस्य प्राणान् निरुद्ध्यन्तिअन्तिमप्रयत्नेन सः पोततले पृष्ठतः पतितवान्, तदैव रेलिं त्यक्त्वा उभाभ्यां हस्ताभ्यां ममाङ्गुलिषु आक्रम्य ताः स्वकण्ठात् निष्कासयितुं प्रयत्नं कृतवान्

सा क्षणिका क्षणिका एव मया प्रतीक्षिता आसीत्एकेन महता अधः प्रवाहेण अहं तं पोततलात् पूर्णतया निष्कासितवान्तस्य पतनशरीरं मां मम एकमुक्तहस्तस्य स्थूलसङ्केतशृङ्खलायां दुर्बलग्रहणात् विच्छिद्य सह तेन समुद्रजलानि प्रति नयितुं समीपे आसीत्

अहं तु तस्य ग्रहणं त्यक्तवान्, यतः अहं जानामि स्म यत् तस्य मृत्युसमये मौनसमुद्रजलेषु तस्य ओष्ठाभ्यां एकः आक्रोशः निर्गच्छेत्, येन तस्य सहचराः ऊर्ध्वतः आगत्य तं प्रतिशोधयेयुः

अहं तु तं कठोरतया धृतवान्, निरुद्ध्यन्, सर्वदा निरुद्ध्यन्, यावत् तस्य उन्मत्तप्रयत्नाः मां शृङ्खलायाः अन्तं प्रति नीचैः नीचैः निन्युः

क्रमेण तस्य विकृतयः स्पन्दनात्मकाः अभवन्, क्रमेण ह्रासं प्राप्य यावत् पूर्णतया निवृत्ताःततः अहं तस्य ग्रहणं मुक्तवान्, क्षणेन सः दूराधः कृष्णच्छायाभिः ग्रस्तः

पुनः अहं पोतस्य रेलिं प्रति आरूढवान्इदानीं अहं नेत्राणि पोततलस्य स्तरं प्रति उन्नेतुं सफलः अभवम्, यत्र अहं मम सम्मुखस्थितानां परिस्थितीनां सावधानं सर्वेक्षणं कर्तुं शक्तः अभवम्

निकटतमः चन्द्रः क्षितिजात् अधः गतवान्, परं दूरस्थस्य उपग्रहस्य निर्मलं प्रकाशं क्रूजरस्य पोततलं प्रक्षालितवत्, षड् अष्टौ वा कृष्णवर्णानां पुरुषाणां शयानानां शरीराणि तीव्रतया प्रकाशितानि

द्रुताग्नितोपस्य आधारे समीपे एका युवती श्वेतवर्णा सुरक्षितं बद्धा आसीत्तस्याः नेत्रे भयानकप्रत्याशायाः अभिव्यक्त्या विस्तृतौ आस्ताम्, यदा अहं पोततलस्य प्रान्तात् प्रकटः अभवम्

अवर्णनीयं सुखं तयोः तत्क्षणे आगतवत्, यथा ते मम चोरितशिरस्त्राणमध्ये स्फुरन्तं रहस्यमयं रत्नं प्रति पतितवन्तौसा अवदत्तस्याः नेत्रे मां सावधानं कर्तुं सूचितवन्तौ यत् तां परितः शयानानां पुरुषाणां सावधानं भवेत्

निर्घोषं अहं पोततलं प्राप्तवान्युवती मां तस्याः समीपं आगन्तुं इङ्गितं कृतवतीअहं नम्रः भूत्वा तस्याः मुक्तिं कर्तुं मम कर्णे कथितवती

"अहं त्वां साहाय्यं कर्तुं शक्नोमि," सा अवदत्, "तव साहाय्यस्य आवश्यकता भविष्यति यदा ते प्रबुद्धाः भविष्यन्ति।"

"तेषां केचन कोरस्-नगरे प्रबुद्धाः भविष्यन्ति," अहं स्मित्वा उत्तरं दत्तवान्

सा मम वाक्यस्य अर्थं गृहीतवती, तस्याः उत्तरस्मितस्य निष्ठुरता मां भयभीतं कृतवतीनिष्ठुरता विकृतमुखे आश्चर्यं जनयति, परं यदा सा देव्याः सूक्ष्मतया तक्षितैः रेखाभिः प्रेमसौन्दर्यं अधिकं योग्यतया प्रदर्शयितुं शक्नुवत्याः मुखे स्पृशति, तदा विरोधः भयङ्करः भवति

शीघ्रं अहं तां मुक्तवान्

"मां रिवाल्वरं ददातु," सा मम कर्णे कथितवती। "अहं तस्य उपयोगं कर्तुं शक्नोमि येषां तव खड्गः समये मौनं करोति।"

अहं तस्याः आज्ञां पालितवान्ततः अहं मम सम्मुखस्थितं अप्रियं कार्यं प्रति प्रवृत्तःएषः समयः सूक्ष्मसंकोचानां, शौर्यस्य, यत् एते निष्ठुराः राक्षसाः प्रशंसिष्यन्ति प्रतिदानं दास्यन्ति

गुप्तं अहं निकटतमं शयानं प्रति अगच्छम्यदा सः प्रबुद्धः, सः कोरस्-नगरस्य अङ्कं प्रति प्रयाणं कृतवान् आसीत्तस्य चेतनायाः पुनरागमने सति तस्य तीक्ष्णः आक्रोशः अधः कृष्णगह्वरात् अस्माकं प्रति मन्दं आगतवान्

द्वितीयः यदा अहं तं स्पृष्टवान्, तदा प्रबुद्धः, यद्यपि अहं तं क्रूजरस्य पोततलात् निष्कासितुं सफलः अभवम्, तस्य उन्मत्तः सावधानस्य आक्रोशः शेषान् सागरचौरान् पादेषु आनयत्तेषां पञ्च आसन्

ते उत्थिताः, युवत्याः रिवाल्वरः तीक्ष्णस्टैक्काटो-शब्देन अवदत्, एकः पोततले पुनः पतितवान्, यः पुनः उत्थितः

अन्ये उन्मत्ताः खड्गान् निष्कास्य ममोपरि आक्रमणं कृतवन्तःयुवती स्पष्टं मां आहन्तुं भयेन अग्निं स्फोटयितुं शक्तवती, परं अहं तां गुप्तं बिडालवत् आक्रमणकारिणां पार्श्वं प्रति गच्छन्तीं दृष्टवान्ततः ते ममोपरि आगताः

कतिपयक्षणानि यावत् अहं कस्यचित् उष्णतमस्य युद्धस्य अनुभवं कृतवान्पादचालनाय स्थानं अतीव लघु आसीत्स्थित्वा युद्धं कर्तव्यम् आसीत्प्रथमं अहं अधिकं प्राप्तवान्, परं शीघ्रं एव अहं एकस्य रक्षां प्राप्तवान्, तस्य पोततले पतनं दृष्ट्वा सन्तोषं प्राप्तवान्

अन्ये स्वप्रयत्नान् द्विगुणीकृतवन्तःतेषां खड्गानां मम खड्गे आघातेन भयङ्करः शब्दः उत्पन्नः, यः मौनरात्रौ मीलपर्यन्तं श्रुतः अभविष्यत्स्फुलिङ्गाः उत्पतिताः यदा लौहं लौहेन आहतम्, ततः मम मङ्गलखड्गस्य तीक्ष्णधारायां स्कन्धास्थिः विभक्तं कृत्वा मन्दः विषादजनकः शब्दः उत्पन्नः

त्रयः इदानीं मम सम्मुखे आसन्, परं युवती एकस्य संख्यां न्यूनीकर्तुं शक्नुवत्याः स्थानं प्रति प्रयाणं कुर्वती आसीत्ततः घटनाः इत्या आश्चर्यजनकवेगेन अभवन् यत् अहं इदानीमपि तस्मिन् क्षणिके समये यत् घटितं तत् सर्वं सम्यक् ग्रहीतुं शक्नोमि

त्रयः ममोपरि आक्रमणं कृतवन्तः, येन मम शरीरं रेलिं अतिक्रम्य अधः शून्ये पतितुं बलात् नयेयुःतदैव युवती अग्निं स्फोटितवती, मम खड्गहस्तः द्वे चालने कृतवान्एकः पुरुषः मस्तिष्के गोलिकां प्राप्य पतितः; एकः खड्गः पोततले टङ्कारं कृत्वा प्रान्तात् अधः पतितवान् यदा अहं मम प्रतिद्वन्द्विनं निरस्त्रं कृतवान्, तृतीयः मम खड्गेन वक्षसि निहितेन त्रिपादप्रमाणेन पृष्ठतः निर्गतेन पतितवान्, पतनसमये खड्गं मम ग्रहणात् विच्छिद्य

निरस्त्रः अहं इदानीं मम शेषप्रतिद्वन्द्विनं सम्मुखे प्राप्तवान्, यस्य स्वस्य खड्गः अस्माकं अधः सहस्रपादानि दूरे लुप्तसागरे लुप्तः आसीत्

नूतनाः परिस्थितयः मम प्रतिद्वन्द्विनं प्रसन्नं कृतवत्यः, यतः सन्तोषस्य स्मितं तस्य दीप्तदन्तान् प्रकटितवत् यदा सः निरस्त्रः ममोपरि आक्रमणं कृतवान्तस्य कान्तिमत्कृष्णचर्माधः वर्तमानाः महामांसपेश्यः तं निश्चितं कृतवत्यः यत् अत्र सुलभं शिकारं विद्यते, यत् स्वस्य उपकरणात् छुरिकां निष्कासयितुं कष्टं योग्यम्

अहं तं ममोपरि आगन्तुं प्रायः दत्तवान्ततः अहं तस्य प्रसारितबाहुभ्यः अधः नम्रः भूत्वा दक्षिणतः स्थानान्तरितःमम वामपादस्य अग्रेण परिवर्त्य, अहं तस्य हनुं प्रति भयङ्करं दक्षिणहस्तं प्रहारं कृतवान्, सः निपातितवृषभवत् तस्य स्थाने पतितवान्

मम पृष्ठतः एकः मन्दः रजतहासः उत्पन्नः

"त्वं थर्नः असि," मम सहचर्याः मधुरः स्वरः अवदत्, "त्वयि सुवर्णकेशेषु सतोर् थ्रोग्-उपकरणेषु वाबार्सूम-ग्रहे पूर्वं कदापि कोऽपि अभवत् यः इव त्वं अद्य रात्रौ युद्धं कर्तुं शक्तःत्वं कः असि?"

"अहं न् कार्टरः, टार्डोस् मोर्स्-गृहस्य राजकुमारः, हेलियमस्य जेद्दकः," अहं उत्तरं दत्तवान्। "कस्य," अहं अधिकं कृतवान्, "सेवायाः गौरवं प्राप्तवान् अस्मि?"

सा कथनात् पूर्वं क्षणं विचारं कृतवतीततः सा पृष्टवती:

"त्वं थर्नः असिकिं त्वं थर्नानां शत्रुः असि?"

"अहं थर्नानां प्रदेशे दिनार्धं यावत् आसम्तस्मिन् समये मम जीवनं सर्वदा संकटे आसीत्अहं उत्पीडितः उत्पीडितः सशस्त्राः पुरुषाः उग्राः पशवः ममोपरि प्रेषिताःपूर्वं थर्नैः सह मम कोऽपि विवादः आसीत्, परं किं त्वं आश्चर्यं करोषि यत् अहं इदानीं तेषां प्रति महत् प्रेमं अनुभवामि? अहं उक्तवान्।"

सा मां कतिपयक्षणानि यावत् गम्भीरतया अवलोकितवतीयथा सा मम अन्तरात्मानं पठितुं, मम चरित्रं मम शौर्यस्य मानदण्डान् निर्णेतुं तस्य दीर्घे अन्वेषणे दृष्टिपाते प्रयत्नं कुर्वती आसीत्

स्पष्टं यत् सा सन्तुष्टा आसीत्

"अहं फैडोर् अस्मि, मातै शङ्गस्य पुत्री, पवित्रथर्नानां पवित्रहेक्काडोरस्य, थर्नानां पितुः, बार्सूम-ग्रहे जीवनमृत्युयोः स्वामिनः, इस्ससस्य भ्रातुः, शाश्वतजीवनस्य राजकुमार्याः।"

तस्मिन् क्षणे अहं अवगतवान् यत् यं अहं मुष्टिप्रहारेण पातितवान्, सः चेतनायाः पुनरागमनस्य चिह्नानि प्रदर्शयितुं आरब्धवान्अहं तस्य पार्श्वं प्रति उत्प्लुत्यतस्य उपकरणं निष्कास्य, अहं तस्य हस्तौ पृष्ठतः सुरक्षितं बद्धवान्, तथा पादौ बद्ध्वा एकस्य गुरुतोपस्य याने बद्धवान्

किमर्थं सरलः मार्गः?” फैडोरः पृष्टवान्

अहं अवगच्छामिकःसरलः मार्गः’?” अहम् उत्तरम् अददम्

तस्याः मनोहरकन्धरयोः सूक्ष्मं कम्पनं कृत्वा सा स्वहस्ताभ्यां किमपि नौकायाः पार्श्वे क्षेपणस्य अभिनयं अकरोत्

अहं हन्ता अस्मि,” अहम् अवदम्। “अहं केवलं स्वरक्षार्थं हन्मि।”

सा मां सूक्ष्मं अवलोकितवतीततः सा तस्याः दिव्यभ्रूः सङ्कुचितवती, शिरः अचालयत्सा अवगच्छत्

अहो, मम स्वस्य देवजा थोरिस् अपि अवगच्छत् यत् तस्याः कृते शत्रूणां प्रति मूर्खतापूर्णः भयानकः नीतिः आसीत्बार्सूमे, क्षमा याच्यते दीयते, प्रत्येकं मृतपुरुषः अस्य मरणशीलग्रहस्य क्षीयमाणसंसाधनानां अधिकं भागं तेषां कृते अर्थं करोति ये जीवन्ति

किन्तु अत्र सूक्ष्मः भेदः आसीत् यत् एतस्याः कन्यायाः शत्रोः वधस्य चिन्तनप्रकारः मम स्वस्य राजकुमार्याः कोमलहृदयस्य खेदस्य मध्ये आसीत् यः कठोरायाः आवश्यकतायाः कृते आसीत्

मम निर्णयेन अन्यः शत्रुः जीवितः अस्ति यः अस्मान् धमकयति इति तथ्यात् अधिकं फैडोरः तस्याः कृते दृश्यस्य उत्तेजनायाः खेदः आसीत् इति मन्ये

सः पुरुषः इदानीं स्वस्य बुद्धेः पूर्णं स्वामित्वं प्राप्तवान् आसीत्, नौकायां बद्धः स्थित्वा अस्मान् सावधानं अवलोकयन् आसीत्सः सुन्दरः युवकः आसीत्, स्वच्छाङ्गः बलवान् , बुद्धिमान् मुखः यस्य सूक्ष्मं तक्षणं आसीत् यत् अदोनिस् स्वयं तस्य ईर्ष्यां कुर्यात्

नौका, अनिर्देशिता, स्थूलं उपत्यकायां मन्दं गच्छन्ती आसीत्; किन्तु इदानीं अहं तां नियन्त्रयितुं तस्याः मार्गं निर्देष्टुं समयः इति मन्येअहं केवलं सामान्यतः एव डोर् उपत्यकायाः स्थानं अनुमातुं शक्नोमियत् सा विषुवतरेखायाः दक्षिणतः दूरे आसीत् इति नक्षत्रेभ्यः स्पष्टम् आसीत्, किन्तु अहं मङ्गलग्रहस्य ज्योतिषी आसम् यत् उत्तमनकाशाः सूक्ष्मयन्त्राणि विना स्थूलानुमानात् अधिकं समीपं गच्छेयम् यैः, हेलियमाइट् नौसेनायाः अधिकारीत्वेन, अहं पूर्वं नौकानां स्थानानि निर्धारितवान् यासु अहं नौकायां आसम्

उत्तरदिशायाः मार्गः मां ग्रहस्य अधिकस्थिरभागान् प्रति शीघ्रं नयेत् इति तत्कालं निर्णीतं यत् अहं कां दिशां प्रति नौकां चालयेयम्मम हस्ताधः क्रूजरः मनोहरं परिवर्तितवतीततः प्रतिकर्षणकिरणानां नियन्त्रणकुंजिका अस्मान् दूरं अन्तरिक्षे उन्नतान् अकरोत्वेगलेवरं अन्तिमनोच्चस्थाने आकृष्य, अस्माभिः उत्तरदिशां प्रति धावितं यावत् अस्माभिः तस्याः भयानकमृत्यूपत्यकायाः उपरि अधिकाधिकं उन्नताः अभवाम

अस्माभिः चक्रितोन्नतौ तेर्नानां संकीर्णक्षेत्राणि अतिक्रम्य दूरे अधः चूर्णस्य दीप्तिः मूकसाक्षी आसीत् यत् तस्याः क्रूरसीमायां युद्धस्य निष्ठुरता अद्यापि प्रचण्डा आसीत्युद्धस्य कोऽपि शब्दः अस्माकं कर्णौ प्राप्तवान्, यतः अस्माकं महोन्नतिस्थानस्य विरलवायुमण्डले कोऽपि ध्वनितरङ्गः प्रवेष्टुं शक्तवान्; ते अस्माकं अधः विरलवायौ विलीनाः अभवन्

अतीव शीतं अभवत्श्वासोच्छ्वासः कठिनः आसीत्कन्या, फैडोरः, कृष्णः समुद्रडाकूः स्वनेत्राणि मयि स्थिरीकृतवन्तःअन्ते कन्या अवदत्

अस्यां उन्नतौ अचेतनता शीघ्रं आगच्छति,” सा शान्तं अवदत्। “यदि त्वं अस्माकं सर्वेषां कृते मृत्युं आमन्त्रयसि तर्हि त्वं शीघ्रं अवरोह, तत् शीघ्रम्।”

तस्याः वाण्यां कोऽपि भयः आसीत्यथा कोऽपि वदेत्त्वं छत्रं धारयवृष्टिः भविष्यति।”

अहं नौकां शीघ्रं निम्नस्तरं प्रति अवरोपितवान् अहं एकक्षणं अतिशीघ्रम् आसम्कन्या मूर्च्छिता आसीत्

कृष्णः अपि अचेतनः आसीत्, यावत् अहं स्वयं स्वचेतनां धारयामि, मन्ये, केवलं दृढइच्छयायः सर्वदायित्वं धारयति सः सर्वाधिकं सहते

अस्माभिः ओट्जस्य पादप्रदेशानां उपरि निम्नं गच्छन्तः आस्मतत्र तुलनात्मकतः उष्णं आसीत् अस्माकं क्षुधितफुफ्फुसानां कृते प्रचुरः वायुः आसीत्, अतः अहं आश्चर्यं प्राप्तवान् यत् कृष्णः स्वनेत्राणि उद्घाटितवान्, ततः क्षणान्तरे कन्या अपि

सः निकटः आह्वानः आसीत्,” सा अवदत्

तथापि तेन मम द्वे वस्तुनी शिक्षिते,” अहम् उत्तरम् अददम्

किम्?”

यत् फैडोरः, जीवनमृत्युस्वामिनः पुत्री, मर्त्यः अस्ति,” अहं स्मित्वा अवदम्

इस्सुस् एव अमरत्वं अस्ति,” सा उत्तरम् अददात्। “ इस्सुस् तेर्नानां जातेः कृते एवतेन अहं अमरा अस्मि।”

अहं कृष्णस्य मुखे क्षणिकं स्मितं गच्छन्तं दृष्टवान् यत् सः तस्याः वचनानि श्रुत्वाअहं तदा अवगच्छम् यत् सः किमर्थं स्मितवान्पश्चात् अहं ज्ञातवान्, सा अपि, अतिभयानकप्रकारेण

यदि अन्यत् यत् त्वं इदानीं शिक्षितवान्,” सा अनुवर्तितवती, “प्रथमवत् भ्रान्तनिष्कर्षान् नीतवान् तर्हि त्वं पूर्ववत् ज्ञाने अल्पं धनिकः असि।”

अन्यत्,” अहम् उत्तरम् अददम्, “यत् अस्माकं कृष्णः मित्रः अत्र निकटचन्द्रात् आगतः ⁠—सः बार्सूमस्य उपरि कियत्कः पादोन्नतौ मृतवान् आसीत्यदि अस्माभिः थुरियाग्रहयोः मध्ये पञ्चसहस्रयोजनानि अतिक्रान्तवन्तः तर्हि सः मनुष्यस्य हिमीभूतस्मृतिः एव आसीत्।”

फैडोरः कृष्णं स्पष्टं आश्चर्येण अवलोकितवती

यदि त्वं थुरियातः असि, तर्हि कुतः?” सा पृष्टवती

सः स्वकन्धराः कम्पितवान् स्वनेत्राणि अन्यत्र प्रति प्रेषितवान्, किन्तु उत्तरम् अददात्

कन्या स्वलघुपादं आज्ञात्मकप्रकारेण ताडितवती

मतै शङ्गस्य पुत्री पवित्रजातेः सदस्यः या शाश्वतजीवनं प्राप्तुं जाता तया स्वप्रश्नानाम् उत्तराणि प्राप्तानि इति अभ्यस्तम्,” सा अवदत्। “न्यूनजातेः एकः सदस्यः पवित्रजातेः सदस्यः तं अपि अवलोकितुं कृपां करोति इति अनुभवेत्।”

पुनः कृष्णः तत् दुष्टं ज्ञानपूर्णं स्मितं स्मितवान्

जोदारः, बार्सूमस्य प्रथमजातेः दातोरः, आज्ञाः दातुं अभ्यस्तः, प्राप्तुम्,” कृष्णः समुद्रडाकूः उत्तरम् अददात्ततः मां प्रति, “मम विषये तव किं इच्छा?”

अहं त्वां उभौ हेलियमं प्रति नेतुं इच्छामि,” अहम् अवदम्। “त्वां किमपि अनिष्टं भविष्यतित्वं हेलियमस्य रक्तमानवान् दयालून् उदारान् जातिं प्राप्स्यसि, किन्तु यदि ते मां शृण्वन्ति तर्हि नद्याः इस्सुस् प्रति स्वैच्छिकतीर्थयात्राः भविष्यन्ति, तेषां असम्भवः विश्वासः यं ते युगानां कृते पालितवन्तः सः सहस्रखण्डेषु विखण्डितः भविष्यति।”

त्वं हेलियमातः असि?” सः पृष्टवान्

अहं टार्डोस् मोर्सस्य गृहस्य राजकुमारः अस्मि, हेलियमस्य जेद्दकः,” अहम् उत्तरम् अददम्, “किन्तु अहं बार्सूमातः अस्मिअहं अन्यस्य लोकस्य अस्मि।”

जोदारः मां कियत्कान् क्षणान् सावधानं अवलोकितवान्

अहं सुस्पष्टं विश्वसिमि यत् त्वं बार्सूमातः असि,” सः अन्ते अवदत्। “अस्य लोकस्य कोऽपि प्रथमजातेः अष्टान् एकाकी युधि पराजेतुं शक्तवान्किन्तु कथं त्वं पवित्रतेर्नस्य स्वर्णकेशान् मणिबन्धं धारयसि?” सः पवित्र इति पदं किञ्चित् व्यङ्ग्येन अधिकृतवान्

अहं तान् विस्मृतवान् आसम्,” अहम् अवदम्। “ते विजयस्य लाभाः,” इति स्वहस्तस्य एकेन प्रसारेण अहं स्वशिरसः वेषं अपासरम्

यदा कृष्णस्य नेत्राणि मम समीपकर्तितकृष्णकेशेषु पतितानि तदा तानि आश्चर्येण उद्घाटितानिस्पष्टं यत् सः तेर्नस्य खल्वाटस्य अपेक्षां कृतवान् आसीत्

त्वं निश्चयेन अन्यस्य लोकस्य असि,” सः अवदत्, तस्य वाण्यां किञ्चित् भक्तिः आसीत्। “तेर्नस्य त्वचा, प्रथमजातेः कृष्णकेशाः द्वादशदातोराणां स्नायवः सन्ति इति जोदारः अपि तव प्रभुत्वं स्वीकर्तुं लज्जितःयदि त्वं बार्सूमीः स्याः तर्हि सः कदापि कर्तुं शक्तवान्,” सः अधिकृतवान्

त्वं मम कृते अनेकपरिक्रमाः अग्रे गच्छसि, मित्र,” अहं अवरुद्धवान्। “अहं गृह्णामि यत् तव नाम जोदारः, किन्तु कृपया, के प्रथमजाताः, कः दातोरः, किमर्थं यदि त्वं बार्सूमीनेन पराजितः स्याः तर्हि त्वं तत् स्वीकर्तुं शक्तवान्?”

बार्सूमस्य प्रथमजाताः,” सः व्याख्यातवान्, “कृष्णमानवानां जातिः यस्याः अहं दातोरः, यथा न्यूनबार्सूमीयाः वदेयुः, राजकुमारःमम जातिः ग्रहस्य प्राचीनतमाअस्माकं वंशः, अखण्डः, डोर् उपत्यकायाः मध्ये विंशतित्रयकोटिवर्षेभ्यः पूर्वं वृद्धिं प्राप्तवतः जीवनवृक्षस्य प्रति प्रत्यक्षः

अगणितयुगेभ्यः अस्य वृक्षस्य फलं क्रमिकपरिवर्तनानि प्राप्तवन्तः, सत्यवनस्पतिजीवनात् वनस्पतिप्राणिसंयोजनं प्रति अवस्थाः अतिक्रम्यप्रथमावस्थासु वृक्षस्य फलं केवलं स्वतन्त्रस्नायुक्रियायाः शक्तिं धारयत्, यावत् स्तम्भः मूलवनस्पतौ संलग्नः आसीत्; पश्चात् फले मस्तिष्कं विकसितम्, तेन तत्र दीर्घस्तम्भैः लम्बमानाः ते व्यक्तित्वेन चिन्तितवन्तः चलितवन्तः

ततः, संवेदनानां विकासेन तेषां तुलना अभवत्; निर्णयाः प्राप्ताः तुलिताः , तेन बार्सूमे तर्कः तर्कशक्तिः जाताः

युगाः गताःजीवनस्य अनेकाः रूपाः जीववृक्षे आगताः गताः , परन्तु सर्वे अपि मातृवृक्षस्य स्तम्भैः विविधदीर्घताभिः संलग्नाः आसन्अन्ते फलवृक्षः लघुतरु-मनुष्यैः निर्मितः अभवत्, ये इदानीं दोर्-द्रोण्यां विशालपरिमाणेषु पुनर्निर्मिताः दृश्यन्ते, परन्तु ते अपि शिरसः उपरि उत्पन्नैः स्तम्भैः वृक्षस्य शाखासु लम्बमानाः आसन्

येषां कलिकाभ्यः तरु-मनुष्याः प्रस्फुटिताः, ताः महान्तः फलाः आसन्, ये प्रायः एकपादपरिमितव्यासाः, द्विभाजितभित्तिभिः चतुर्भागेषु विभक्ताःएकस्मिन् भागे तरु-मनुष्यः वर्धते स्म, अन्यस्मिन् षोडशपादकः कृमिः, तृतीये श्वेतवानरस्य पूर्वजः, चतुर्थे बार्सूमस्य आदिमः कृष्णमनुष्यः

कलिकायाः विस्फोटे सति तरु-मनुष्यः स्वस्य स्तम्भस्य अन्ते लम्बमानः एव अवशिष्टः, परन्तु अन्ये त्रयः भागाः भूमौ पतिताः, येषां बन्धनानि भित्त्वा निर्गन्तुं प्रयत्नमानानां प्राणिनां प्रयत्नैः ते सर्वदिक्षु उत्प्लुत्य गच्छन्ति स्म

एवं काले गच्छति सति, सर्वं बार्सूमं एतैः बद्धप्राणिभिः आच्छादितम् अभवत्असंख्यकानि युगानि यावत् ते स्वस्य कठिनकोशेषु दीर्घजीवनं जीवितवन्तः, विशालग्रहं उत्प्लुत्य गच्छन्तः स्म; नदीषु, सरस्सु, समुद्रेषु पतिताः, नूतनजगतः पृष्ठे अधिकं प्रसारिताः

असंख्याः अर्बुदाः मृताः, प्रथमः कृष्णमनुष्यः स्वस्य कारागारभित्तिं भित्त्वा दिवसस्य प्रकाशं प्राप्तवान्कौतूहलेन प्रेरितः सः अन्यान् कोशान् भित्त्वा बार्सूमस्य जनसंख्या आरब्धा

अस्य प्रथमकृष्णमनुष्यस्य रक्तस्य शुद्धः प्रवाहः अन्यैः प्राणिभिः मिश्रणेन अदूषितः एव अस्ति, यस्य जातौ अहं सदस्यः अस्मि; परन्तु षोडशपादकात् कृमेः, प्रथमात् वानरात् विश्वासघातकात् कृष्णमनुष्यात् बार्सूमस्य अन्याः सर्वाः प्राणिरूपाः उत्पन्नाः

थर्नाः,” इति सः दुष्टतया हसन् उक्तवान्, “प्राचीनश्वेतवानरात् युगानां विकासस्य परिणामाः एवते अधमाः एवबार्सूमे एकमात्रं सत्यं अमरं मानवजातिः अस्तिसा कृष्णमनुष्याणां जातिः

जीववृक्षः मृतः, परन्तु मरणात् पूर्वं तरु-मनुष्याः स्वयं तस्मात् विमुक्ताः भूत्वा प्रथमपितुः अन्यैः सन्ततिभिः सह बार्सूमस्य पृष्ठं भ्रमितुं शिक्षितवन्तः

इदानीं तेषां उभयलिङ्गित्वं तान् सत्यवनस्पतिवत् स्वयं प्रजननं कर्तुं अनुमन्यते, परन्तु अन्यथा ते स्वस्य अस्तित्वस्य सर्वेषु युगेषु अल्पं प्रगताःतेषां क्रियाः चलनानि प्रायः प्रवृत्तेः विषयाः, तु बुद्धेः, यतः तरु-मनुष्यस्य मस्तिष्कं तव लघुतमस्य अङ्गुल्याः अन्तात् अल्पं महत्ते वनस्पतिं प्राणिनां रक्तं जीवन्ति, तेषां मस्तिष्कं भोजनस्य दिशायां तेषां चलनानि निर्देष्टुं, तेषां नेत्रकर्णाभ्यां भोजनसंवेदनानि अनुवादयितुं पर्याप्तं महत्ते आत्मरक्षायाः संवेदनां जानन्ति, अतः भयस्य समक्षे निर्भयाःएतत् कारणं यत् ते युद्धे एतादृशाः भयानकाः प्रतिद्वन्द्विनः।”

अहं चिन्तयामि स्म यत् कृष्णमनुष्यः शत्रुभ्यः बार्सूमीयजीवनस्य उत्पत्तिं विस्तरेण वर्णयितुं किमर्थं एतावत् प्रयत्नं करोतिएषः गर्वितजातेः गर्वितः सदस्यः बन्धकेन सह सामान्यसंवादे नम्रतां दर्शयितुं विचित्रः अयोग्यः कालः आसीत्विशेषतः यत् कृष्णमनुष्यः सुरक्षितं बद्धः नौकायाः पटलोपरि शयितः आसीत्

मम उपरि अत्यल्पं क्षणं यावत् तस्य नेत्रस्य अत्यल्पं विचलनं एव तस्य प्रेरणां व्याख्यातवत् यत् सः मम रुचिं स्वस्य सत्यं मनोहरं कथां प्रति आकर्षितुं प्रयत्नं करोति स्म

सः मम उपरि यत्र अहं लीवरेषु स्थितः आसम् ततः अल्पं अग्रे शयितः आसीत्, एवं सः मां सम्बोधयन् नौकायाः पृष्ठभागं प्रति अभिमुखः आसीत्तरु-मनुष्याणां वर्णनस्य अन्ते एव अहं तस्य नेत्रं मम पृष्ठे किमपि क्षणं स्थिरं दृष्टवान्

अहं तस्य नेत्रयोः क्षणिकं विजयस्य दीप्तिं अपि अशुद्धं कर्तुं शक्नोमि स्म

किञ्चित् पूर्वम् एव अहं अस्माकं गतिं मन्दीकृतवान्, यतः वयं दोर्-द्रोणीं अनेकयोजनानि पृष्ठे त्यक्त्वा गतवन्तः, अहं सापेक्षं सुरक्षितः अनुभवम्

अहं भयेन पृष्ठे दृष्टिं प्रसारितवान्, यत् दृष्ट्वा मम हृदये उत्पन्नः स्वातन्त्र्यस्य आशा स्थगिता

एकः महान् युद्धनौकः, नीरवः अनप्रकाशितः , अन्धकाररात्रौ मन्दं गच्छन्, पृष्ठे समीपे दृश्यते स्म


Standard EbooksCC0/PD. No rights reserved