क्षोदारः मम कथां श्रुत्वा अविश्वासेन आश्चर्येण च आसीत् यत् इस्याः संस्कारेषु अखण्डे घटितम्। सः कठिनं मन्यते स्म यद्यपि सः पूर्वमेव इस्याः देवत्वे संशयं प्रकटितवान्, तथापि एकः तस्याः समक्षं खड्गं धृत्वा धम्कयितुं शक्नोति, न च तस्याः दिव्यकोपेन सहस्रखण्डेषु विभक्तः भवति।
“एतत् अन्तिमं प्रमाणम्,” सः अन्ते उक्तवान्। “इस्याः दिव्यत्वे मम अंधविश्वासस्य अन्तिमं अवशेषं पूर्णतया भङ्गुं न अधिकं आवश्यकम्। सा केवलं दुष्टा वृद्धा स्त्री, या दुष्टाय कृते प्रबलं शक्तिं प्रयुक्त्वा स्वजनान् सर्वान् बार्सूमं च धार्मिकाज्ञाने युगान्तरं यावत् रक्षितवती।”
“सा अत्र सर्वशक्तिमती अस्ति,” अहं प्रत्युक्तवान्। “तस्मात् प्रथमे शुभक्षणे गन्तुं अस्माकं कर्तव्यम्।”
“अहं आशां करोमि यत् त्वं शुभक्षणं प्राप्स्यसि,” सः हसित्वा उक्तवान्, “यतः मम जीवने कदापि न दृष्टं यत् प्रथमजातस्य बन्दीः पलायेत।”
“अद्य रात्रिः एव उत्तमा,” अहं प्रत्युक्तवान्।
“शीघ्रं रात्रिः भविष्यति,” क्षोदारः उक्तवान्। “अस्मिन् साहसे कथं साहाय्यं करोमि?”
“किं त्वं तरितुं शक्नोषि?” अहं तं पृष्टवान्।
“कोरस्य गभीरेषु विचरन्तः स्लिमी सिलियनः जलं यथा स्वगृहं मन्यते, तथा क्षोदारः,” सः प्रत्युक्तवान्।
“शोभनम्। रक्तः सम्भवतः न तरितुं शक्नोति,” अहं उक्तवान्, “यतः तेषां सर्वेषु प्रदेशेषु न्यूनं जलं अस्ति यत् लघुतमं नौकां प्लावयेत्। तस्मात् अस्माकं एकेन तं समुद्रेण वहित्वा नौकां प्रति नेतव्यम्। अहं आशां करोमि स्म यत् सम्पूर्णं मार्गं जलस्य अधः गच्छेम, परं भीतोऽस्मि यत् रक्तः युवा एवं यात्रां कर्तुं न शक्नोति। तेषां शूराणां शूरतमाः अपि गभीरजलस्य मात्रचिन्तया भीताः, यतः युगान्तरं यावत् तेषां पूर्वजाः सरोवरं, नदीं वा समुद्रं न दृष्टवन्तः।”
“रक्तः अस्माभिः सह गमिष्यति?” क्षोदारः पृष्टवान्।
“आम्।”
“शोभनम्। त्रयः खड्गाः द्वयोः श्रेष्ठाः। विशेषतः यदि तृतीयः एतादृशः प्रबलः। अहं तं इस्याः संस्कारेषु अखण्डे युद्धं करन्तं बहुवारं दृष्टवान्। यावत् त्वां युद्धं करन्तं न दृष्टवान्, तावत् कदापि न दृष्टं यत् एकः महत्सु अवसरेषु अपि अजेयः प्रतीयते। त्वां द्वौ स्वामिशिष्यौ वा पितापुत्रौ वा मन्येथाः। तस्य मुखं स्मरतः त्वयि सादृश्यं अस्ति। युद्धकाले एतत् अत्यन्तं स्पष्टम्—समानं घोरं हास्यं, समानं शत्रोः प्रति उन्मादजनकं तिरस्कारं तव शरीरस्य प्रत्येकं चेष्टायां तव मुखस्य प्रत्येकं भावपरिवर्तने च प्रकटितम्।”
“यदि एवं भवेत्, क्षोदार, सः महान् योद्धा। अहं मन्ये यत् अस्माकं त्रयः दुर्जयाः भविष्यन्ति, यदि मम मित्रं तार्स तार्कसः, थार्कस्य जेद्दकः, अस्माकं एकः भवेत् तर्हि अस्माभिः सम्पूर्णं बार्सूमं यावत् युद्धं कर्तुं शक्नुमः यद्यपि सम्पूर्णं जगत् अस्मान् प्रति विरुद्धं भवेत्।”
“तत् भविष्यति,” क्षोदारः उक्तवान्, “यदा ते ज्ञास्यन्ति यतः त्वम् आगतवान्। एतत् केवलं एकं अंधविश्वासं यत् इस्याः विश्वासशीलमानवतायां आरोपितवती। सा पवित्रथर्नान् माध्यमेन कार्यं करोति, ये तस्याः वास्तविकस्वरूपं न जानन्ति यथा बाह्यजगतः बार्सूमीयाः। तस्याः आदेशाः थर्नान् प्रति रक्तेन लिखिताः विचित्रे चर्मपत्रे प्रेषिताः। दरिद्राः मोहिताः मूर्खाः मन्यन्ते यत् ते देव्याः प्रकटनानि कस्याश्चित् अलौकिकसाधनेन प्राप्नुवन्ति, यतः ते एतान् सन्देशान् स्वरक्षितवेदिषु प्राप्नुवन्ति यत्र कस्यापि प्रवेशः अनावृतं विना न शक्यते। अहं स्वयं बहुवर्षाणि यावत् इस्याः एतान् सन्देशान् वहितवान्। इस्याः मन्दिरात् मातै शङ्गस्य प्रधानमन्दिरं यावत् दीर्घः सुरङ्गः अस्ति। एषः युगान्तरं यावत् प्रथमजातस्य दासैः निर्मितः यत् कस्यापि थर्नस्य अस्तित्वं न अनुमितवान्।
“थर्नाः स्वभागं यावत् सम्पूर्णं सभ्यजगति मन्दिराणि विस्तृतानि। अत्र ये पुरोहिताः जनैः न दृष्टाः ते रहस्यमयनदी इस्याः, दोरस्य घाटी, कोरस्य हृतसमुद्रस्य च सिद्धान्तं प्रचारयन्ति यत् दरिद्राः मोहिताः प्राणिनः स्वेच्छया तीर्थयात्रां कुर्वन्ति यत् पवित्रथर्नानां धनं वर्धयति तेषां दासानां संख्यां च वर्धयति।
“एवं थर्नाः प्रधानसाधनं यत् प्रथमजाताः तेषां धनं श्रमं च आवश्यकतानुसारं हरन्ति। कदाचित् प्रथमजाताः स्वयं बाह्यजगति आक्रमणं कुर्वन्ति। तदा ते रक्तमानवानां राजकुलस्य बह्व्यः स्त्रियः गृह्णन्ति, नूतनानि युद्धनौकानि च तेषां प्रशिक्षिताः शिल्पिनः ये तानि निर्मान्ति, यत् ते अनुकरणं कुर्युः यत् निर्मातुं न शक्नुवन्ति।
“अस्माकं जातिः अनुत्पादकी, स्वानुत्पादकत्वेन गर्विता। प्रथमजातस्य कृते श्रमः वा आविष्कारः वा अपराधः। एतत् निम्नवर्गस्य कार्यं, ये केवलं जीवन्ति यत् प्रथमजाताः दीर्घं जीवनं विलासेन आलस्येन च अनुभवेयुः। अस्माकं युद्धं एव महत्त्वपूर्णम्; यदि न भवेत् तर्हि प्रथमजाताः बार्सूमस्य सर्वेषां प्राणिनां अपेक्षया अधिकाः भवेयुः, यतः यावत् अहं जानामि तावत् अस्माकं कोऽपि स्वाभाविकमृत्युं न प्राप्नोति। अस्माकं स्त्रियः शाश्वतं जीवेयुः यदि न भवेत् यत् अस्माभिः ताः क्लान्ताः भवन्ति अन्यासां स्थानं कर्तुं ताः निष्कासयन्ति। इस्याः एका एव मृत्योः विरुद्धं रक्षिता। सा अनन्तयुगानि यावत् जीवितवती।”
“किं अन्ये बार्सूमीयाः शाश्वतं न जीवेयुः यदि न भवेत् स्वेच्छातीर्थयात्रायाः सिद्धान्तः यः तान् इस्याः आलिङ्गनं प्रति तेषां सहस्रवर्षे वा तत्पूर्वं वा आकर्षति?” अहं तं पृष्टवान्।
“अहं अद्य मन्ये यत् न कोऽपि संशयः यत् ते प्रथमजाताः समानाः प्राणिनः, अहं आशां करोमि यत् अहं तेषां कृते युद्धं करिष्यामि यत् अस्माकं पापानां प्रायश्चित्तं भवेत् यत् अस्माभिः पीढीनां मिथ्याशिक्षायाः अज्ञानेन कृतम्।”
यदा सः वक्तुं विरमति तदा ओमीनस्य जलेषु विचित्रः आह्वानः प्रसारितः। अहं तत् पूर्वसायंकाले एव श्रुतवान् आसीत् यत् दिनस्य अन्तं सूचयति, यदा ओमीनस्य मानवाः युद्धनौकायां क्रूजरस्य च पट्टे स्वकीयानि रेशमानि प्रसारयन्ति मङ्गलस्य निद्रां प्राप्नुवन्ति।
अस्माकं रक्षकः नवदिनस्य प्रभाते पूर्वं अस्मान् अन्तिमवारं निरीक्षितुं प्रविष्टः। तस्य कर्तव्यं शीघ्रं समाप्तं भवति अस्माकं कारागारस्य भारद्वारं तस्य पृष्ठे निगृह्यते—अस्माभिः रात्रौ एकाकिनः भवामः।
अहं तं स्वगृहं प्रति प्रत्यागन्तुं समयं दत्तवान्, यथा क्षोदारः उक्तवान् यत् सः सम्भवतः करिष्यति, तदा अहं गवाक्षं प्रति उत्प्लुत्य समीपस्थं जलं निरीक्षितवान्। द्वीपात् अल्पदूरे, चतुर्थांशयोजनं यावत्, एका महती युद्धनौका स्थिता, तस्याः तीरस्य च मध्ये अनेकाः लघवः क्रूजराः एकमानवस्काउटाः च स्थिताः। युद्धनौकायाम् एव एकः प्रहरी आसीत्। अहं तं स्पष्टं द्रष्टुं शक्नोमि यत् सः नौकायाः उच्चभागे स्थितः, यथा अहं निरीक्षे तथा अहं दृष्टवान् यत् सः स्वकीयानि निद्रारेशमानि स्वस्थाने प्रसारितवान्। शीघ्रं सः स्वशय्यायां पूर्णदैर्घ्येण पतितवान्। ओमीनस्य अनुशासनं निश्चयेन शिथिलम् आसीत्। परं आश्चर्यं न यत् यतः कोऽपि शत्रुः बार्सूमस्य एतादृशस्य नौकासमूहस्य, प्रथमजातस्य, ओमीनस्य समुद्रस्य च अस्तित्वं न अनुमितवान्। किमर्थं ते प्रहरिं धारयेयुः?
अधुना अहं भूमौ पतित्वा क्षोदारेण सह वार्तालापं कृतवान्, यान् नौकान् दृष्टवान् तान् वर्णितवान्।
“एका तत्र अस्ति,” सः उक्तवान्, “मम व्यक्तिगतं सम्पत्तिः, पञ्चमानवानां वहनाय निर्मिता, या सर्वेषां शीघ्रतमा। यदि अस्माभिः तां आरोढुं शक्नुमः तर्हि अस्माभिः स्वातन्त्र्याय स्मरणीयं धावनं कर्तुं शक्नुमः,” ततः सः मम समक्षं नौकायाः उपकरणानि वर्णितवान्; तस्याः यन्त्राणि, सर्वं यत् तां तादृशं उड्डयनं करोति।
तस्य व्याख्यायां अहं कान्तोस कानस्य एकं युक्तिं पहिचानितवान् यत् सः मम समक्षं शिक्षितवान् यदा अस्माभिः मिथ्यानामभिः जोडाङ्गस्य नौकासेनायां साब थानस्य, राजकुमारस्य, अधीनं नौकायात्रां कृतवन्तौ। तदा अहं ज्ञातवान् यत् प्रथमजाताः हेलियमस्य नौकाभ्यः एतत् चोरितवन्तः, यतः केवलं ताः एवं युक्ताः। तदा अहं ज्ञातवान् यत् क्षोदारः सत्यं वदति यदा सः स्वलघुनौकायाः वेगं प्रशंसति, यतः मङ्गलस्य तन्वायां किमपि न अस्ति यत् हेलियमस्य नौकानां वेगं समीकर्तुं शक्नोति।
अस्माभिः निर्णीतं यत् एकं घण्टां यावत् प्रतीक्षा करिष्यामः यावत् सर्वे विलम्बिनः स्वरेशमानि प्राप्नुवन्ति। एतावत्काले अहं रक्तं युवानं अस्माकं कारागारं प्रति आनेतुं यत् अस्माभिः स्वातन्त्र्याय अस्माकं साहसिकप्रयासं सहितं कर्तुं सज्जाः भवेमः।
अहं अस्माकं विभाजनभित्तेः शिखरं प्रति उत्प्लुत्य तस्य उपरि आरोढुं प्रयतितवान्। तत्र अहं एकं समतलं पृष्ठं प्राप्तवान् यत् एकपादं यावत् विस्तृतम् आसीत् तस्य अनुदैर्घ्ये चलित्वा यावत् अहं तं कारागारं प्राप्तवान् यत्र अहं तं बालकं स्वासने उपविष्टं दृष्टवान्। सः भित्तेः पृष्ठे आधारितः ओमीनस्य उपरि दीप्तमण्डपं निरीक्षमाणः आसीत्, यदा सः मां विभाजनभित्तेः उपरि संतुलितं दृष्टवान् तदा तस्य नेत्रे आश्चर्येण विस्फारिते। ततः प्रशंसायाः विस्तृतं हास्यं तस्य मुखे प्रसारितम्।
यदा अहं तस्य पार्श्वे भूमौ पतितुं नमितवान्, सः मां प्रतीक्षितुं संज्ञया निर्दिदेश, मम समीपं आगत्य उपरि कण्ठेन उक्तवान्: “मम हस्तं गृहाण; अहं स्वयमेव तस्य भित्तेः शिखरं प्रति उत्प्लुतुं शक्नोमि। अहं तत् बहुवारं प्रयतितवान्, प्रतिदिनं च अल्पं अल्पं समीपं आगच्छामि। कदाचित् अहं तत् कर्तुं समर्थः भविष्यामि।”
अहं भित्तेः उपरि उदरेण शयितवान्, तस्य दूरतः हस्तं प्रसारितवान्। सः कारागारस्य मध्यात् अल्पं धावित्वा उत्प्लुत्य मम प्रसारितहस्तं गृहीतवान्, एवं अहं तं भित्तेः शिखरं प्रति आकृष्टवान्।
“त्वं प्रथमः उत्प्लुतकः यं अहं बार्सूमस्य रक्तमानवेषु दृष्टवान्,” अहं उक्तवान्।
सः स्मितवान्। “तत् आश्चर्यं नास्ति। यदा अधिकः समयः भविष्यति, तदा अहं तुभ्यं कारणं वक्ष्यामि।”
सहितौ वयं कारागारं प्रति प्रत्यागतवन्तौ यत्र जोदारः उपविष्टः आसीत्; तस्य सह संभाषितुं तावत् समयं यावत् घण्टा अतिक्रान्ता।
तत्र वयं निकटभविष्यस्य योजनाः कृतवन्तः, गम्भीरशपथेन स्वयं बद्धवन्तः यत् येऽपि शत्रवः अस्मान् प्रतिबाधिष्यन्ते तेषां विरुद्धं मृत्युपर्यन्तं युद्धं करिष्यामः, यतः वयं जानीमः यत् यदि वयं प्रथमजातान् तिरस्कृत्य पलायिताः भवेम, तथापि सम्पूर्णः जगत् अस्मान् विरुद्धं भविष्यति—धार्मिकान्धविश्वासस्य शक्तिः महती अस्ति।
सहमतिः अभवत् यत् अहं नौकां नियन्त्रयिष्यामि यदा वयं तां प्राप्स्यामः, यदि च वयं बाह्यजगत् सुरक्षितं प्राप्स्यामः, तर्हि वयं हेलियमं प्रति विरामं विना प्रयतिष्यामहे।
“किमर्थं हेलियमम्?” रक्तवर्णः युवा पृष्टवान्।
“अहं हेलियमस्य राजकुमारः अस्मि,” अहं प्रत्युक्तवान्।
सः मां विचित्रं दृष्ट्वा, तस्मिन् विषये किमपि न उक्तवान्। तस्मिन् काले अहं चिन्तितवान् यत् तस्य भावस्य किं महत्त्वं भवेत्, परं अन्येषां विषयाणां आवेगेन तत् शीघ्रं मम मनसः अपसृतम्, न च पुनः तस्य चिन्तनस्य अवसरः प्राप्तः।
“आगच्छ,” अहं अन्ते उक्तवान्, “इदानीं यः कश्चित् शुभः समयः अस्ति। वयं गच्छामः।”
अन्यः क्षणः मां भित्तेः शिखरे पुनः प्रापयत् युवकेन सह। अहं मम योजनां विमुच्य एकेन दीर्घेन पट्टेन संयोजितवान् यं अधः प्रतीक्षमाणाय जोदाराय अधः प्रसारितवान्। सः अन्तं गृहीतवान्, शीघ्रं च अस्माकं पार्श्वे उपविष्टः।
“कियत् सरलम्,” सः हसितवान्।
“समतोलनं तु अधिकं सरलं भविष्यति,” अहं प्रत्युक्तवान्। ततः अहं कारागारस्य बाह्यभित्तेः शिखरं प्रति उत्थितवान्, यावत् अहं उपरि दृष्ट्वा गच्छन्तं प्रहरीं स्थापयितुं शक्नोमि। पञ्चमिनटपर्यन्तं अहं प्रतीक्षितवान्, ततः सः स्वस्य मन्दं शम्बूकवत् गतौ संरचनां परितः दृष्टिपथे आगतवान्।
अहं तं यावत् दृष्टवान् यावत् सः भवनस्य अन्ते वक्रं कृत्वा कारागारस्य पार्श्वात् दृष्टिपथात् अपसृतवान् यः अस्माकं स्वातन्त्र्याय धावनं द्रष्टुं आसीत्। तस्य रूपस्य अदर्शनकाले अहं जोदारं गृहीतवान्, तं भित्तेः शिखरं प्रति आकृष्टवान्। मम योजनापट्टस्य एकं अन्तं तस्य हस्ते स्थापयित्वा अहं तं शीघ्रं भूमौ अधः प्रसारितवान्। ततः युवकः पट्टं गृहीतवान्, जोदारस्य पार्श्वे अधः सर्पितवान्।
अस्माकं योजनानुसारं तौ मां प्रतीक्षितुं न, परं जलं प्रति मन्दं गतवन्तौ, शतयार्दपर्यन्तं, प्रहरीगृहं प्रति यत्र निद्रिताः सैनिकाः आसन्।
तौ दशपदानि मात्रं गतवन्तौ यदा अहं अपि भूमौ पतितवान्, तौ प्रति मन्दं तीरं प्रति अनुगतवान्। यदा अहं प्रहरीगृहं प्रति गच्छन् आसम्, तदा तत्र स्थितानां शस्त्राणां चिन्ता मां अवरोधितवती, यतः यदि कदाचित् मानवाः खड्गानां आवश्यकतां प्राप्स्यन्ति, तर्हि ते अस्माकं सहयात्रिणः अहं च आस्मः ये संकटमये यात्रायां प्रवर्तिष्यामहे।
अहं जोदारं युवकं च दृष्ट्वा यत् तौ तीरस्य किनारस्य अन्तं प्रति सर्पितवन्तौ जले प्रविष्टवन्तौ। अस्माकं योजनानुसारं तौ तत्र स्थातव्यौ आसीतां यावत् अहं तयोः सह संयोजिष्ये, जले स्थितानां धातुमयानां वलयानां आश्रयं गृहीतवन्तौ, केवलं तयोः मुखनासिके जलस्य पृष्ठतः उपरि स्थिते।
प्रहरीगृहस्थितानां खड्गानां आकर्षणं मयि प्रबलम् आसीत्, अहं च क्षणं विचारितवान्, अल्पान् खड्गान् ग्रहीतुं प्रयत्नं कर्तुं प्रवृत्तः। यः विचारयति सः ह्रियते इति सत्यं सूक्तिः अभवत्, यतः अन्यः क्षणः मां प्रहरीगृहस्य द्वारं प्रति सावधानं गच्छन्तं दृष्टवान्।
मृदुतया अहं तं अल्पं विवृतवान्; यावत् द्वादशानां कृष्णवर्णानां मानवानां गाढनिद्रायां स्थितानां दर्शनं प्राप्तवान्। कक्षस्य दूरस्थे पार्श्वे एकः आलम्बः तेषां खड्गानां शस्त्राणां च धारयति स्म। सावधानतया अहं द्वारं अल्पं विस्तारितवान् यत् मम शरीरं प्रवेशयितुं शक्नुयात्। एकः कब्जः क्रुद्धं कराहं कृतवान्। एकः मानवः चलितवान्, मम हृदयं च स्थगितम्। अहं स्वयं मूर्खं शपथं कृतवान् यत् अस्माकं पलायनस्य अवसरं जोखिमे स्थापितवान्; परं इदानीं तस्य साहसस्य समाप्तिं द्रष्टुं अन्यत् किमपि नासीत्।
व्याघ्रस्य इव शीघ्रं निर्घोषं च उत्प्लुत्य अहं तस्य प्रहरीस्य पार्श्वे उपस्थितवान्। मम हस्तौ तस्य कण्ठं परितः आसन् यावत् तस्य नेत्रे उद्घाटिष्येते। मम अतिबद्धनाडीनां कृते युगायते इव कालायते स्थितवान्। ततः सः पुनः स्वस्य पार्श्वे परिवृत्तवान्, गाढनिद्रायाः समानश्वासं प्राप्तवान्।
सावधानतया अहं सैनिकानां मध्ये अधः च गतवान् यावत् कक्षस्य दूरस्थे पार्श्वे आलम्बं प्राप्तवान्। अत्र अहं निद्रितानां मानवानां सर्वेषां सर्वं शान्तम् आसीत्। तेषां नियमिताः श्वासाः उच्चैः नीचैः च गच्छन्तः सन्तः मम कृते मधुरं संगीतं इव प्रतीयन्ते स्म।
सावधानतया अहं आलम्बात् एकं दीर्घखड्गं निष्कासितवान्। यदा अहं तं निष्कासितवान्, तस्य कोशस्य आलम्बेन सह घर्षणं महता रेखणेन लौहस्य इव शब्दं कृतवान्, अहं च दृष्टवान् यत् कक्षः शीघ्रं सचेतनैः आक्रमणशीलैः प्रहरीभिः पूर्णः भविष्यति। परं कश्चित् न चलितवान्।
द्वितीयं खड्गं अहं निर्घोषं निष्कासितवान्, परं तृतीयं तस्य कोशे भयङ्करं शब्दं कृतवान्। अहं जानामि स्म यत् तत् नूनं कानिचन मानवानां जागरणं करिष्यति, अहं च द्वारं प्रति शीघ्रं धावित्वा तेषां आक्रमणं निवारयितुं प्रवृत्तः आसम्, यदा पुनः मम आश्चर्याय, कश्चित् कृष्णवर्णः न चलितवान्। यदि वा ते अत्यन्तं गाढनिद्रायुक्ताः आसन्, यदि वा मया कृताः शब्दाः वास्तविकतया मम कृते यावत् प्रतीयन्ते स्म तावत् न आसन्।
अहं आलम्बं त्यक्तुं प्रवृत्तः आसम् यदा मम ध्यानं पिस्तौलानां प्रति आकृष्टम्। अहं जानामि स्म यत् अहं एकं अधिकं न नेतुं शक्नोमि, यतः अहं अधिकं भारितः आसम् यत् सुरक्षितं वेगं विना शान्तं गन्तुं शक्नुयाम्। यदा अहं एकं तेषां पिनात् गृहीतवान्, तदा मम नेत्रं आलम्बस्य पार्श्वे एकस्य उद्घाटितस्य गवाक्षस्य प्रति प्रथमवारं पतितम्। आह, अत्र एकः उत्तमः पलायनमार्गः आसीत्, यतः सः सीधं तीरं प्रति उद्घाटितः आसीत्, जलस्य किनारात् विंशतिपदानि दूरे।
यदा अहं स्वयं प्रशंसितवान्, तदा अहं मम सम्मुखे द्वारं उद्घाटितं श्रुतवान्, तत्र प्रहरीनायकः मम मुखं प्रति स्थितः आसीत्। सः स्पष्टतया स्थितिं एकदृष्ट्या गृहीतवान्, तस्य गुरुतां मम इव शीघ्रं प्राप्तवान्, यतः अस्माकं पिस्तौले एकस्मिन् काले उत्थिते, द्वयोः गोलिकानां शब्दः एकः इव आसीत् यदा वयं ग्रिप्सु बटनान् स्पृष्टवन्तः ये कारतूषाणां विस्फोटं कृतवन्तः।
अहं तस्य गोलिकायाः वायुं अनुभूतवान् या मम कर्णं प्रति शीघ्रं गतवती, तस्मिन् एव क्षणे अहं तं भूमौ पतितं दृष्टवान्। कुत्र अहं तं प्रहृतवान् न जानामि, न च यदि अहं तं हतवान्, यतः सः पतितुं प्रारभत एव यदा अहं मम पृष्ठे गवाक्षेण बहिः आगतवान्। अन्ये क्षणे ओमीयनस्य जलानि मम शिरः उपरि संवृतानि, त्रयः च अस्माकं शतयार्ददूरे स्थितां लघुं नौकां प्रति गच्छन्तः।
जोदारः युवकेन भारितः आसीत्, अहं च त्रिभिः दीर्घखड्गैः। पिस्तौलं अहं त्यक्तवान्, यतः यद्यपि वयं उभौ बलवन्तौ तरणकर्तारौ आस्मः, तथापि अस्माकं गतिः जले शम्बूकवत् प्रतीयते स्म। अहं सम्पूर्णतया जलस्य पृष्ठतः तरन्ति आसम्, परं जोदारः बहुवारं उत्थितवान् यत् युवकः श्वासं गृह्णीयात्, अतः आश्चर्यं यत् वयं बहु पूर्वं न आविष्कृताः।
वास्तविकतया वयं नौकायाः पार्श्वं प्राप्तवन्तः, सर्वे च तस्योपरि आरूढाः आस्म यावत् युद्धनौकायाः प्रहरीः गोलिकानां शब्देन जागरितः अस्मान् न अवगतवान्। ततः एकः अलार्मगनः नौकायाः अग्रतः गर्जितवान्, तस्य गम्भीरः ध्वनिः ओमीयनस्य शिलामये गुम्बजे बधिरं कर्तुं प्रतिध्वनितवान्।
तत्क्षणे निद्रिताः सहस्राः जागरिताः। सहस्राणां राक्षसनौकानां पटाः योधैः पूर्णाः अभवन्, यतः ओमीयने अलार्मः दुर्लभः घटना आसीत्।
वयं प्रथमगनस्य ध्वनिः मृतवान् एव त्यक्तवन्तः, अन्यः क्षणः च अस्मान् समुद्रस्य पृष्ठतः शीघ्रं उत्थितान् दृष्टवान्। अहं नौकायाः पटे पूर्णदैर्घ्येण शयितवान्, नियन्त्रणस्य लीवरान् बटनान् च मम सम्मुखे स्थापितवान्। जोदारः युवकः च मम पृष्ठे सीधं प्रसारितौ, शयितौ अपि यत् वायुं प्रति यावत् अल्पं प्रतिरोधं दद्मः।
“उच्चं उत्थितुं,” जोदारः कण्ठेन उक्तवान्। “ते गम्भीरान् गनान् गुम्बजं प्रति न प्रयोक्तुं साहसिष्यन्ते—गोलिकानां खण्डाः स्वकीयानां नौकानां मध्ये पतिष्यन्ति। यदि वयं उच्चं स्थास्यामः, तर्हि अस्माकं कीलपट्टाः अस्मान् राइफलगोलिकाभ्यः रक्षिष्यन्ति।”
अहं तस्य आज्ञां पालितवान्। अस्माकं अधः जनाः शतशः जले प्रविशन्तः, लघुयानानि एकपुरुषयानानि च बद्धानि दृष्ट्वा तेषां प्रति धावन्तः। महायानानि अस्मान् अनुसरन्ति, जलात् उत्थाय न, शीघ्रं गच्छन्ति।
“त्वं स्वल्पं दक्षिणतः गच्छ,” इति जोदारः अकथयत्, यतः ओमीये दिक्सूचकबिन्दवः न सन्ति, यत्र प्रत्येकं दिशा उत्तरा एव।
अस्माकं अधः उत्पन्नः कोलाहलः बधिरं करोति स्म। बाणाः स्फुटन्ति स्म, अधिकारिणः आज्ञाः ददति स्म, जले नौकादेकेषु च जनाः परस्परं निर्देशान् ददति स्म, यावत् अनन्ताः प्रोपेलराः जलं वायुं च छिन्दन्तः गर्जन्ति स्म।
अहं स्वस्य गतिलीवरं उच्चतमं नाकर्षम्, यतः ओमीयस्य गुम्बजात् उपरिलोकं प्रति गच्छन्तं शाफ्टस्य मुखं अतिक्रम्य गच्छेयम् इति भयम् आसीत्, किन्तु तथापि अस्माभिः एतादृशी गतिः प्राप्ता या निर्वाते सागरे कदापि न प्राप्ता इति मे संशयः।
लघुयानानि अस्मान् प्रति उत्थातुं आरब्धानि यदा जोदारः अकथयत्: “शाफ्टः! शाफ्टः! सम्मुखम्,” इति च अहं तस्य मुखं दृष्टवान्, कृष्णं विवृतं च अस्मिन् अधोलोकस्य प्रकाशमाने गुम्बजे।
दशपुरुषयानं अस्माकं पलायनं निवारयितुं सम्मुखं उत्थितम्। एतत् एव यानं अस्माकं मार्गे आसीत्, किन्तु या गत्या तत् गच्छति स्म तया गत्या तत् अस्माकं शाफ्टस्य मध्ये आगच्छेत् इति अस्माकं योजनां विफलीकुर्यात्।
तत् अस्माकं सम्मुखं पञ्चचत्वारिंशदंशकोणेन उत्थितम्, येन अस्माकं डेकस्य उपरि निम्नं गच्छन् तत् अस्मान् आकर्षकांकुशैः संयोजयेत् इति स्पष्टम् आसीत्।
अस्माकं एकमात्रं निराशापूर्णं आशा आसीत्, अहं तां स्वीकृतवान्। तस्याः उपरि गन्तुं प्रयत्नः निष्फलः आसीत्, यतः तत् अस्मान् उपरिस्थं शिलामयं गुम्बजं प्रति बलात् नेतुं शक्नुयात्, अस्माभिः तस्य निकटं गतम् एव आसीत्। तस्याः अधः गन्तुं प्रयत्नः अस्मान् तस्याः कृपायां स्थापयेत्, यत्र सा अस्मान् इच्छति स्म। उभयतः शतानि अन्यानि भयानकानि यानानि अस्मान् प्रति धावन्ति स्म। विकल्पः जोखिमेन पूर्णः आसीत्—वस्तुतः सर्वं जोखिमम् आसीत्, सफलतायाः अल्पं सम्भावना च आसीत्।
यदा अस्माभिः यानं समीपं आगतं तदा अहं तस्याः उपरि गन्तुम् इव उत्थितवान्, येन सा यत् करोति स्म तत् एव करोति स्म, अधिकं कोणेन उत्थाय मां अधिकं उच्चं नेतुम्। ततः यदा अस्माभिः तस्याः समीपं आगतं तदा अहं स्वस्य सहचरान् दृढं धारयितुं अकथयम्, लघुयानं स्वस्य उच्चतमगतौ स्थापयित्वा तस्य नासिकां तावत् वक्रीकृतवान् यावत् अस्माभिः क्षितिजसमां गतिं प्राप्य भीषणवेगेन यानस्य कीलं प्रति धावितवन्तः।
तस्याः नायकः मम इच्छां दृष्टवान् स्यात्, किन्तु तत् अतिविलम्बितम् आसीत्। संघटनस्य क्षणे एव अहं स्वस्य नासिकां उर्ध्वं मोडितवान्, ततः भीषणेन आघातेन अस्माभिः संघटनं जातम्। यत् अहं इच्छितवान् तत् अभवत्। यानं, पूर्वमेव भयानकं कोणेन झुकितम्, मम लघुयानस्य आघातेन पूर्णतया पृष्ठतः उत्थापितम्। तस्याः चालकाः आकाशे मुक्त्वा जले पतिताः, यानं च, तस्याः प्रोपेलराः उन्मत्ततया घूर्णमानाः, शीघ्रं मस्तकेन ओमीयस्य सागरस्य तले प्रति गतवत्।
संघटनेन अस्माकं स्टीलनासिका चूर्णिता, अस्माभिः यत् प्रयत्नं कृतं तथापि अस्मान् डेकात् निक्षेप्तुं समीपम् आसीत्। यदा जोदारः अहं च हस्तरेलिं गृहीतवन्तौ, किन्तु बालः जले पतितः स्यात् यदि अहं तस्य गुल्फं न गृहीतवान् स्याम्, यदा सः अर्धतः उपरि आसीत्।
अनिर्दिष्टं अस्माकं यानं उन्मत्तगत्या धावति स्म, उपरिस्थानां शिलानां निकटं गच्छति स्म। किन्तु मया लीवरान् पुनः प्राप्तुं क्षणमात्रं लग्नम्, छादनात् पञ्चाशत् पादान् उपरि स्थिते सति अहं तस्याः नासिकां पुनः क्षितिजसमां मोडितवान् तस्याः शाफ्टस्य कृष्णमुखं प्रति नेतवान्।
संघटनेन अस्माकं गतिः मन्दा जाता, अधुना शतं शीघ्राणि यानानि अस्मान् समीपं आगतानि। जोदारः मम उक्तवान् यत् शाफ्टं अस्माकं प्रतिकर्षणकिरणैः एव आरोहणं शत्रुभ्यः अस्मान् अवरोधयितुं श्रेष्ठं अवसरं दद्यात्, यतः अस्माकं प्रोपेलराः निष्क्रियाः भवेयुः, आरोहणे च अस्माभिः बहवः अनुगामिनः अस्मान् अतिक्रमेयुः। शीघ्राणि यानानि सामान्यतया महत् उत्प्लावनटैंकैः सह न सज्जितानि, यतः तेषां अतिरिक्तं भारं यानस्य गतिं ह्रासयति।
यतः बहूनि यानानि अस्मान् समीपं आगतानि, शाफ्टे अस्माभिः शीघ्रं अवरोधः भविष्यति इति निश्चितम् आसीत्, अल्पकालेन च अस्माभिः बन्धनं वा मृत्युः वा भविष्यति।
मम मते सदैव अवरोधस्य विपरीतं पार्श्वं प्राप्तुं उपायः अस्ति। यदि कोऽपि तस्य उपरि, अधः, वा परितः गन्तुं न शक्नोति, तर्हि एकमात्रं विकल्पं शिष्यते, तत् तस्य मध्ये गन्तुम्। अहं तत् निवारयितुं न शक्नोमि यत् अन्येषां यानानां उत्प्लावनशक्तिः अस्माकं यानात् अधिका आसीत्, किन्तु अहं तेषां पूर्वं बाह्यलोकं प्राप्तुं निश्चितवान् आसम् वा असफलतायां स्वस्य इच्छानुसारं मृत्युं प्राप्नुयाम्।
“विपरीतं?” इति जोदारः मम पृष्ठतः अक्रोशत्। “त्वस्य प्रथमपूर्वस्य प्रेमणा, विपरीतं करोतु। अस्माभिः शाफ्टे स्थितम्।”
“दृढं धारयतु!” इति अहं प्रत्युत्तरम् अकथयम्। “बालं गृहीत्वा दृढं धारयतु—अस्माभिः शाफ्टं ऊर्ध्वं गच्छामः।”
मम वाक्यानि मुखात् निर्गतानि एव यदा अस्माभिः अत्यन्तकृष्णं मुखं अतिक्रमितवन्तः। अहं नासिकां उर्ध्वं मोडितवान्, गतिलीवरं तस्य अन्तिमं स्थानं प्रति आकृष्टवान्, एकेन हस्तेन स्तम्भं गृहीत्वा अन्येन हस्तेन स्टीयरिंगचक्रं गृहीत्वा मृत्युं प्रति आसक्तवान् इव आसम्, स्वस्य आत्मानं तस्य कर्त्रे समर्पितवान्।
अहं जोदारस्य आश्चर्यस्य लघुं उद्गारं श्रुतवान्, ततः कठोरं हास्यम्। बालः अपि हसितवान्, किञ्चित् उक्तवान् यत् अस्माकं भीषणगत्या वायुः श्वसन् आसीत् इति कारणेन अहं न श्रुतवान्।
अहं स्वस्य शिरः उपरि दृष्ट्वा तारकाणां प्रकाशं दृष्टुं आशां कृतवान्, येन अस्माकं मार्गं निर्देशयितुं शक्नुयाम्, यत् अस्मान् वहति तत् शाफ्टस्य मध्ये स्थापयितुं शक्नुयाम्। अस्माभिः या गतिः आसीत् तया गत्या पार्श्वं स्पृष्टवन्तः चेत् अस्माकं सर्वेषां तत्क्षणं मृत्युः भविष्यति स्म। किन्तु उपरि एकापि तारका न दृष्टा—केवलं पूर्णं अगम्यं च अन्धकारम्।
ततः अहं अधः दृष्टवान्, तत्र अहं तीव्रं ह्रासमानं प्रकाशवृत्तं दृष्टवान्—ओमीयस्य उपरिस्थं मुखं तस्य फॉस्फोरेसेन्टप्रकाशस्य उपरि। एतेन अहं निर्देशितवान्, अधः स्थितं प्रकाशवृत्तं सदैव पूर्णं कर्तुं प्रयत्नं कृतवान्। सर्वोत्तमे स्थितौ अपि तत् केवलं सूक्ष्मं रज्जुः आसीत् यत् अस्मान् विनाशात् रक्षति स्म, अहं च तां रात्रिं अधिकतया अन्तर्ज्ञानेन अन्धविश्वासेन च निर्देशितवान् इति मन्ये, न तु कौशलेन तर्केण वा।
अस्माभिः शाफ्टे दीर्घकालं न आसीत्, सम्भवतः अस्माकं अत्यधिकगतिः एव अस्मान् अरक्षत्, यतः स्पष्टतया अस्माभिः सम्यक् दिशायां प्रारम्भः कृतः, अस्माभिः पुनः बहिः आगतं यावत् अस्माकं मार्गं परिवर्तयितुं समयः न आसीत्। ओमीयः मङ्गलस्य सतलात् द्विमीलोपरि स्थितः। अस्माकं गतिः द्विशतमीलप्रतिघण्टा आसीत्, यतः मङ्गलीययानानि शीघ्राणि सन्ति, अतः अस्माभिः शाफ्टे चत्वारिंशत् सेकण्डात् अधिकं न आसीत्।
अस्माभिः तस्य बहिः आगतं किञ्चित् सेकण्डानि पूर्वं एव अहं ज्ञातवान् यत् अस्माभिः असम्भवं साधितम्। कृष्णः अन्धकारः अस्मान् परितः आवृणोत्। न चन्द्राः न तारकाः। पूर्वं कदापि मया मङ्गले एतादृशं न दृष्टम्, क्षणं यावत् अहं विस्मितः आसम्। ततः व्याख्या मम मनसि आगता। दक्षिणध्रुवे ग्रीष्मकालः आसीत्। हिमच्छदः द्रवति स्म, ते उल्कापातसम्बद्धाः घटनाः, मेघाः, बार्सूमस्य अधिकांशे अज्ञाताः, अस्मिन् ग्रहस्य एतस्मात् भागात् स्वर्गस्य प्रकाशं निरुद्धं कुर्वन्ति स्म।
अस्माकं वास्तविकं सौभाग्यम् आसीत्, न च मया अवसरं ग्रहीतुं दीर्घं समयः लग्नः यत् एतत् सुखदं स्थितिः अस्मभ्यं पलायनाय ददाति। यानस्य नासिकां कठोरे कोणे स्थापयित्वा अहं तां अगम्यं पटं प्रति धावितवान् यत् प्रकृतिः अस्मिन् मृतप्राये लोके अस्माकं अनुगामिशत्रूणां दृष्टेः बहिः अस्मान् निरुद्धं कर्तुं स्थापितवती।
अस्माभिः शीतलं आर्द्रं धूमं अतिक्रम्य स्वस्य गतिं न ह्रासयित्वा प्रविष्टवन्तः, क्षणेन च द्वयोः चन्द्रयोः कोटितारकाणां च प्रकाशे उदितवन्तः। अहं क्षितिजसमां गतिं प्राप्य उत्तरं प्रति गतवान्। अस्माकं शत्रवः अर्धघण्टापरं पृष्ठतः आसन्, अस्माकं दिशायाः कोऽपि ज्ञानं न आसीत्। अस्माभिः चमत्कारिकं कृतं, सहस्रं संकटानि अतिक्रम्य अस्माभिः अक्षताः आगताः—अस्माभिः प्रथमजातानां भूमितः पलायितम्। बार्सूमस्य सर्वेषु युगेषु अन्ये बन्दिनः एतत् न कृतवन्तः, अधुना च अहं तस्य पश्चात् दृष्ट्वा तत् इतोऽपि कठिनं न आसीत् इति प्रतीतम्।
अहं एतत् जोदाराय उक्तवान्, मम पृष्ठतः।
“तथापि एतत् अत्यद्भुतम्,” इति सः उत्तरम् अददात्। “अन्यः कोऽपि एतत् न कर्तुं शक्नोति स्म, किन्तु जॉन कार्टरः।”
तस्य नामश्रवणे बालः उत्थितवान्।
“जॉन कार्टर!” इति सः अक्रोशत्। “जॉन कार्टर! हे मनुष्य, जॉन कार्टरः, हेलियमस्य राजकुमारः, वर्षेभ्यः मृतः। अहं तस्य पुत्रः अस्मि।”