संघर्षस्य शब्दः एव मां पुनः जीवनस्य वास्तविकतां प्रति प्रबोधितवान्। क्षणं यावत् न अहं स्वपरिवेशं निरूपयितुं शक्तवान्, न वा तान् शब्दान् ये मां प्रबोधितवन्तः। ततः शून्यभित्तेः परतः यां अहं शयितवान् तस्याः परतः पादचलनस्य शब्दं, क्रूरपशूनां गर्जनं, धातुसामग्रीनां झणत्कारं, च एकस्य पुरुषस्य गुरुश्वासं श्रुतवान्।
यदा अहं उत्थितवान् तदा अहं तस्याः कोष्ठायाः विषये शीघ्रं दृष्टिपातं कृतवान् यस्यां अहं इत्थं उष्णं स्वागतं प्राप्तवान्। बन्दिनः क्रूरपशवः च विपरीतभित्तेः समीपे स्वशृङ्खलासु विश्रान्तिं प्राप्तवन्तः, मां कौतूहलस्य, क्रोधस्य, आश्चर्यस्य, आशायाः च विविधभावैः अवलोकयन्तः।
सा आशा तस्याः सुन्दरस्य बुद्धिमतश्च युवा रक्तमङ्गल्याः मुखे स्पष्टं प्रकटिता आसीत् यस्याः सावधानतायाः आह्वानं मम जीवनस्य रक्षणे सहायकं जातम्।
सा तस्याः अद्भुतसुन्दरजातेः उत्तमप्रकारः आसीत् यस्याः बाह्यरूपं पृथिव्याः देवतुल्यजातीनां सदृशं भवति, यद्यपि एषः उच्चतरः मङ्गलजातिः लघुरक्तताम्रवर्णः भवति। यतः सा सम्पूर्णतया अलङ्कृताऽऽसीत् अतः अहं तस्याः जीवनस्थितिं अनुमातुं न शक्तवान्, यद्यपि स्पष्टं आसीत् यत् सा बन्दिनी वा दासी वा आसीत् स्ववर्तमानपरिवेशे।
कतिचन सेकण्डाः यावत् विभाजनस्य विपरीतपार्श्वे शब्दाः मम मन्दं प्रत्यागच्छन्तीं बुद्धिं तेषां सम्भाव्यमहत्त्वस्य प्रत्यक्षीकरणं प्रति प्रेरितवन्तः, ततः अकस्मात् अहं तत् गृहीतवान् यत् ते शब्दाः तार्स तर्कसेन कृताः आसन् यः स्पष्टतया क्रूरपशुभिः वा क्रूरमनुष्यैः सह घोरसंघर्षे आसीत्।
प्रोत्साहनस्य आह्वानेन सह अहं स्ववजनं गुप्तद्वारे प्रति प्रक्षिप्तवान्, किन्तु यथा पर्वतानां अधःक्षेपणं प्रयत्नितवान्। ततः अहं उन्मत्ततया परिवर्तनशीलफलकस्य रहस्यं अन्विष्टवान्, किन्तु मम अन्वेषणं निष्फलं जातम्, च अहं स्वदीर्घखड्गं मूकसुवर्णे प्रति उत्तोलयितुम् उद्यतवान् यदा युवा बन्दिनी मां आहूतवती।
“हे महावीर, स्वखड्गं रक्ष, यतः त्वं तस्य अधिकं आवश्यकतां प्राप्स्यसि यत्र सः कस्यचित् प्रयोजनस्य सिद्धिं करिष्यति—मूकधातुं प्रति तं न भञ्जय, यः तस्य रहस्यं जानाति तस्य लघुतमस्य अङ्गुलीस्पर्शेन शीघ्रं प्रतिक्रियां करोति।”
“किं त्वं तस्य रहस्यं जानासि?” अहं पृष्टवान्।
“आम्; मां मोचय चेत् अहं त्वां अन्यभयानककोष्ठायाः प्रवेशं दास्यामि, यदि त्वं इच्छसि। मम बन्धनानां कुञ्चिकाः तव शत्रूणां प्रथममृतस्य उपरि सन्ति। किन्तु किमर्थं त्वं पुनः घोरबन्थं वा अन्यं विनाशरूपं प्रति सामना कर्तुं इच्छसि यत् ते तस्याः भयानकजालस्य अन्तः मुक्तवन्तः?”
“यतः मम मित्रं एकाकी तत्र युद्धं करोति,” अहं उत्तरितवान्, यदा अहं शीघ्रं अन्विष्टवान् च ताः कुञ्चिकाः तस्याः भयानककोष्ठायाः मृतरक्षकस्य शवे प्राप्तवान्।
अण्डाकारमुद्रिकायां बहवः कुञ्चिकाः आसन्, किन्तु सुन्दरी मङ्गल्याः युवती शीघ्रं तां चयनं कृतवती या तस्याः कट्याः महान् तालं मोचितवती, च मुक्ता सा गुप्तफलकं प्रति शीघ्रं गतवती।
पुनः सा मुद्रिकायां कुञ्चिकां अन्विष्टवती। इदानीं सूक्ष्मा, सूचीसमाना यां सा भित्तेः प्रायः अदृश्ये छिद्रे प्रवेशितवती। तत्क्षणं द्वारं स्वपिवोटे परिवर्तितम्, च यां अहं स्थितवान् तस्याः भूभागस्य सन्निकटः भागः मां सह तस्याः कोष्ठायां प्रति नीतवान् यत्र तार्स तर्कसः युद्धं करोति स्म।
महान् थार्कः भित्तेः कोणे पृष्ठं प्रति स्थितवान्, यस्य सम्मुखे अर्धवृत्ते षट् महान्तः राक्षसाः छिद्रस्य प्रतीक्षायां कुर्दन्तः आसन्। तेषां रक्तसिक्तशिरांसि स्कन्धाः च तेषां सावधानतायाः कारणं तथा हरितवीरस्य खड्गचातुर्यस्य प्रमाणं आसीत् यस्य चमकदारचर्मः तादृशं मूकं किन्तु स्पष्टं प्रमाणं प्रदत्तवान् यत् सः इतावत् कालं यावत् तेषां क्रूरप्रहारान् सहितवान्।
तीक्ष्णनखाः क्रूरदंष्ट्राः च पादं बाहुं वक्षः च वस्त्रतन्तुवत् विदारितवन्तः। सः निरन्तरप्रयासेन रक्तक्षयेन च इतोऽपि दुर्बलः आसीत् यत् यदि सहायकभित्तिः न आसीत् तर्हि अहं शङ्के यत् सः उत्तिष्ठितुं अपि शक्तवान् न आसीत्। किन्तु स्वजातेः दृढतया अजेयसाहसेन च सः अद्यापि स्वक्रूरनिर्दयशत्रून् प्रति स्थितवान्—तस्य जातेः प्राचीनसूक्तेः मूर्तिः आसीत्: “थार्काय स्वशिरः एकं हस्तं च ददातु, च सः अद्यापि जयेत्।”
यदा सः मां प्रविशन्तं दृष्टवान् तदा तस्य कठोरौष्ठयोः कठोरः स्मितः स्पृष्टवान्, किन्तु किं तत् स्मितं निवारणं सूचितवत् वा केवलं मम स्वकीयस्य रक्तसिक्तविकृतावस्थायाः दर्शनेन मनोरञ्जनं सूचितवत् इति अहं न जानामि।
यदा अहं स्वतीक्ष्णदीर्घखड्गेन सह संघर्षे प्रवेष्टुम् उद्यतवान् तदा अहं स्वस्कन्धे मृदुहस्तं अनुभूतवान् च परिवर्त्य आश्चर्यचकितः जातः यत् युवा स्त्री मां अनुसृत्य तस्याः कोष्ठायां प्रविष्टवती।
“प्रतीक्षस्व,” सा कण्ठेन उक्तवती, “ते मां प्रति त्यज,” च मां प्रति अग्रे प्रेरयन्ती सर्वतः अरक्षिता निरायुधा च गर्जन्तान् बन्थान् प्रति अग्रे गतवती।
यदा सा तेषां अत्यन्तं समीपे आसीत् तदा सा एकं मङ्गलीयं शब्दं नीचैः किन्तु आज्ञापूर्णस्वरेण उक्तवती। विद्युत् इव महान्तः पशवः तस्याः प्रति परिवर्तितवन्तः, च अहं तां विदारितां द्रष्टुं प्रतीक्षितवान् यावत् अहं तस्याः पार्श्वे प्राप्नुयाम्, किन्तु तत् स्थाने ते जीवाः तस्याः पादयोः शुनकाः इव शनैः गतवन्तः ये योग्यं प्रहारं प्रतीक्षन्ते।
पुनः सा तेषां प्रति उक्तवती, किन्तु इतोऽपि नीचैः स्वरेण यत् अहं शब्दान् ग्रहीतुं न शक्तवान्, च ततः सा कोष्ठायाः विपरीतपार्श्वं प्रति गतवती षट् महान्तः राक्षसाः पृष्ठे अनुगच्छन्तः। एकैकं सा तान् गुप्तफलकेण परतः कोष्ठायां प्रति प्रेषितवती, च यदा अन्तिमः तस्याः कोष्ठायाः परतः गतवान् यत्र वयं विस्मयचकिताः स्थितवन्तः तदा सा परिवर्त्य अस्मान् प्रति स्मितवती च स्वयं परतः गतवती, अस्मान् एकाकिनः त्यक्त्वा।
क्षणं यावत् न कश्चित् उक्तवान्। ततः तार्स तर्कसः उक्तवान्:
“अहं विभाजनस्य परतः युद्धस्य शब्दं श्रुतवान्, किन्तु अहं त्वां प्रति न भीतवान्, हे जॉन कार्टर, यावत् अहं रिवॉल्वरस्य गोलिकायाः ध्वनिं न श्रुतवान्। अहं जानामि यत् सम्पूर्णे बार्सूमे न कोऽपि पुरुषः अस्ति यः त्वया नग्नखड्गेन सामना कर्तुं शक्तवान् च जीवितुं शक्तवान्, किन्तु गोलिकायाः ध्वनिः मम अन्तिमां आशां अपहृतवती, यतः त्वां अहं अस्त्रहीनं जानामि। तत् मां कथय।”
अहं तस्य आज्ञां पालितवान्, च ततः सहितं वयं गुप्तफलकं अन्विष्टवन्तः येन अहं तस्याः कोष्ठायाः प्रविष्टवान्—तस्याः कोष्ठायाः अन्ते स्थितं फलकं येन युवती स्वक्रूरसहचरान् नीतवती।
अस्माकं निराशायाः विषये फलकं अस्माकं प्रत्येकं प्रयासं तस्य गुप्ततालस्य निरूपणे विफलं कृतवत्। वयं अनुभूतवन्तः यत् एकवारं तस्य परतः गत्वा वयं बाह्यजगतः प्रति मार्गं सफलतायाः किञ्चित् आशया अन्विष्टवन्तः।
यत् बन्दिनः सुरक्षितं शृङ्खलाबद्धाः आसन् तत् अस्मान् विश्वासं प्रदत्तवत् यत् निश्चयेन एतस्य अवर्णनीयस्थानस्य निवासिनः भयानकजीवाः प्रति पलायनमार्गः अस्ति।
पुनः पुनः वयं एकद्वारात् अन्यद्वारं प्रति परिवर्तितवन्तः, कोष्ठायाः एकस्य अन्ते स्थितात् भ्रामकसुवर्णफलकात् तस्याः सहचरं प्रति—समानं भ्रामकं।
यदा वयं सर्वां आशां त्यक्तुम् उद्यतवन्तः तदा एकं फलकं मौनं अस्मान् प्रति परिवर्तितम्, च युवा स्त्री या बन्थान् नीतवती पुनः अस्माकं समीपे स्थितवती।
“का त्वम्?” सा पृष्टवती, “च किं तव प्रयोजनं, यत् त्वं डोर् घाटीतः पलायनं प्रयत्नितवान् च मृत्युं यं त्वं चयनितवान्?”
“अहं मृत्युं न चयनितवान्, हे युवति,” अहं उत्तरितवान्। “अहं बार्सूमस्य न अस्मि, न वा अहं ईश् नद्याः स्वैच्छिकतीर्थयात्रां स्वीकृतवान्। अत्रस्थः मम मित्रः सर्वेषां थार्काणां जेद्दकः अस्ति, च यद्यपि सः अद्यापि जीवितजगतः प्रति प्रत्यागमनस्य इच्छां न प्रकटितवान्, अहं तं जीवितमिथ्यायाः प्रति नेतुं इच्छामि या तं एतत् भयानकस्थानं प्रति प्रलोभितवती।
“अहं अन्यजगतः अस्मि। अहं जॉन कार्टरः, टार्डोस् मोर्स् गृहस्य राजकुमारः, हेलियमस्य जेद्दकः। सम्भवतः मम विषये किञ्चित् श्रुतिः तव नरकीयनिवासस्य सीमायाः अन्तः प्रविष्टवती।”
सा स्मितवती।
“आम्,” सा उत्तरितवती, “यत् किमपि तस्मिन् जगति यत् वयं त्यक्तवन्तः तत् अत्र अज्ञातं न अस्ति। अहं त्वां श्रुतवती, बहुवर्षेभ्यः पूर्वम्। थर्नाः बहुवारं चिन्तितवन्तः यत् त्वं कुत्र गतवान्, यतः त्वं तीर्थयात्रां न स्वीकृतवान्, न वा बार्सूमस्य पृष्ठे प्राप्तवान्।”
“मां कथय,” अहं उक्तवान्, “च का त्वम्, च किमर्थं बन्दिनी, किन्तु तस्य स्थानस्य क्रूरपशूनां प्रति शक्तिं प्राप्तवती यत् परिचितत्वं प्राधिक्यं च सूचयति यत् बन्दिन्याः वा दास्याः अपेक्षायाः अधिकं भवति?”
“दासी अहम्,” सा उत्तरितवती। “पञ्चदश वर्षाणि यावत् एतस्मिन् भयानके स्थाने दासी, च अद्य यत् ते मयि क्लान्ताः जाताः च मम ज्ञानेन तेषां मार्गाणां प्रति प्राप्तं शक्तिं प्रति भीताः जाताः ते मां मृत्युं प्रति निर्णीतवन्तः।”
सा कम्पितवती।
“कः मृत्युः?” अहं पृष्टवान्।
“पवित्राः थर्नाः मानवमांसं खादन्ति,” सा मां उत्तरितवती; “किन्तु केवलं तत् यत् पादपपुरुषस्य चूषणौष्ठयोः अधः मृतम्—मांसं यस्मात् जीवनस्य अपवित्रं रक्तं निष्कासितम्। च एतत् क्रूरं अन्तं प्रति अहं निर्णीतवती। तत् कतिचन घण्टाभ्यः अन्तः भविष्यति, यदि तव आगमनं तेषां योजनानां विघ्नं न कृतवत्।”
“किं तर्हि पवित्राः थर्नाः एव जॉन कार्टरस्य हस्तस्य भारं अनुभूतवन्तः?” अहं पृष्टवान्।
“अहो, न; ये त्वया निपातिताः ते अल्पतराः थर्नाः; परं ते एव क्रूराः द्वेषपूर्णाः च जातेः। पवित्राः थर्नाः एतेषां भीषणानां पर्वतानां बहिः प्रवणेषु निवसन्ति, ये विशालं जगत् प्रति अभिमुखाः सन्ति, यस्मात् ते स्वकीयान् शिकारान् स्वकीयं च लूटं संगृह्णन्ति।
“गूढाः मार्गाः एतेषां गुहानां विलासपूर्णैः पवित्रथर्नाणां प्रासादैः संयोजयन्ति, तेषु च अल्पथर्नाः, दासानां च समूहाः, बन्दिनः, उग्राः पशवः च; एतस्य सूर्यरहितस्य जगतः भीषणाः निवासिनः, स्वकीयान् अनेकान् कर्तव्यान् निर्वहन्ति।
“एतस्य विशालस्य वक्रमार्गाणां असंख्यकोष्ठानां च जालके पुरुषाः, स्त्रियः, पशवः च सन्ति, ये तस्य नीरसस्य भीषणस्य च अधोलोकस्य अन्तः जाताः, दिवसस्य प्रकाशं कदापि न दृष्टवन्तः—न च कदापि द्रक्ष्यन्ति।
“ते थर्नजातेः आज्ञां पालयितुं रक्षिताः; तेषां क्रीडां तेषां च पोषणं च एकस्मिन् एव काले प्रदातुम्।
“कदाचित् कश्चित् दुर्भाग्यवान् यात्री, शीतलायाः इस्सायाः मौनात् समुद्रात् निर्गत्य, इस्सुस्य मन्दिरस्य रक्षकान् वृक्षमानवान् महतश्च श्वेतान् वानरान् अतिक्रम्य, थर्नानां निर्दयानां पाशेषु पतति; अथवा, मम दुर्भाग्यवत्, पवित्रथर्नेण इच्छितः भवति, यः पर्वतानां गर्भात् सुवर्णस्य शिखरैः निर्गत्य कोरुसस्य लुप्तसमुद्रे विलीयमानायां नद्यां उपरि स्थिते आलिन्दे दृष्टिपालनं करोति।
“ये सर्वे डोरस्य घाटीं प्राप्नुवन्ति, ते प्रथा अनुसारं वृक्षमानवानां वानराणां च योग्याः शिकाराः भवन्ति, तेषां बाहवः आभूषणानि च थर्नानां भागः भवन्ति; परं यदि कोऽपि घाट्याः भीषणान् निवासिनः कियत्कालं अपि अतिक्रम्य पलायते, तर्हि थर्नाः तं स्वकीयं इति दावयितुं शक्नुवन्ति। पुनश्च पवित्रथर्नः दृष्टिपालनकाले, यदि सः इच्छितं शिकारं पश्यति, तर्हि सः घाट्याः अविवेकिनां पशूनां अधिकारान् अतिक्रम्य, स्वकीयं पुरस्कारं अनुचितैः उपायैः गृह्णाति, यदि सः उचितैः उपायैः न प्राप्नोति।
“कथ्यते यत् कदाचित् बार्सूमियाणां अंधविश्वासस्य कोऽपि मोहितः शिकारः तावत् पलायते यावत् सः इस्सायाः प्रवाहस्य सहस्रयोजनानि प्रवाहितस्य भूमिगतमार्गात् निर्गत्य डोरस्य घाटीं प्रविशति, तस्य पथस्य क्षणात् एव असंख्यैः शत्रुभिः आक्रान्तः सन्, इस्सुस्य मन्दिरस्य भित्तिं प्राप्नोति; परं तत्र किं भविष्यति इति पवित्रथर्नाः अपि न जानन्ति, यतः यः कोऽपि तेषां सुवर्णभित्तीनां अन्तः प्रविष्टः, सः कदापि निवृत्त्याः कालात् आरभ्य तेषां गूढानि प्रकटयितुं निवृत्तः नास्ति।
“इस्सुस्य मन्दिरं थर्नानां कृते तादृशम् अस्ति यादृशं बाह्यजगतः जनैः डोरस्य घाटी तेषां कृते कल्प्यते; तत् शान्तेः, आश्रयस्य, सुखस्य च अन्तिमं स्थानम् अस्ति, यत्र ते अस्मिन् जीवने अनन्तरं गच्छन्ति, यत्र च मानसिकदिग्गजानां नैतिकबौनानां च एतस्याः जातेः सर्वाधिकं प्रियाणि शारीरिकसुखानि अनुभवन्तः अनन्तानि युगानि व्यतीतयन्ति।”
“इस्सुस्य मन्दिरं, अहं मन्ये, स्वर्गस्य अन्तः स्वर्गः अस्ति,” अहं अवदम्। “आशास्महे यत् तत्र थर्नेभ्यः तादृशं प्राप्स्यते यादृशं ते अस्मिन् स्थाने अन्येभ्यः प्रदत्तवन्तः।”
“कः जानाति?” बाला मन्दं मन्दं अवदत्।
“थर्नाः, यत् त्वया उक्तं तत् अनुसृत्य, अस्माकं इव मर्त्याः एव; तथापि बार्सूमियाणां जनैः तेषां विषये सर्वोत्कृष्टं भयम् आदरं च सह उक्तं श्रुतम्, यथा कोऽपि देवानां विषये वदेत्।”
“थर्नाः मर्त्याः सन्ति,” सा उत्तरम् अददात्। “ते त्वया मया वा इव कारणैः म्रियन्ते: ये स्वकीयं निर्दिष्टं जीवनकालं, सहस्रं वर्षाणि, न जीवन्ति, ते प्रथानुसारं सुखेन इस्सुं प्रति गच्छन्ति, यः दीर्घः सुरंगः नयति।
“ये पूर्वं म्रियन्ते, तेषां निर्दिष्टकालस्य शेषं वृक्षमानवस्य रूपे व्यतीतयितुं मन्यते, तथा च वृक्षमानवाः थर्नैः पवित्राः मन्यन्ते, यतः ते मन्यन्ते यत् एतेषां भीषणानां प्राणिनां प्रत्येकः पूर्वं थर्नः आसीत्।”
“यदि वृक्षमानवः म्रियते तर्हि किं?” अहं पृष्टवान्।
“यदि सः थर्नस्य जन्मतः सहस्रवर्षाणां समाप्तेः पूर्वं म्रियते, यस्य अमरता तस्मिन् निवसति, तर्हि आत्मा महतः श्वेतस्य वानरस्य अन्तः प्रविशति, परं यदि वानरः सहस्रवर्षाणां समाप्तेः निश्चितकालात् पूर्वं म्रियते, तर्हि आत्मा सर्वदा नष्टः भवति, सर्वेभ्यः युगेभ्यः स्लिम्याः भयानकस्य च सिलियनस्य शवे प्रविशति, यस्य क्रीडन्तः सहस्राः सूर्ये गते चन्द्रेषु चलत्सु डोरस्य घाट्यां विचित्राः आकृतयः चरन्ति।”
“अद्य वयं अनेकान् पवित्रथर्नान् सिलियनेभ्यः प्रेषितवन्तः,” तार्स तार्कसः हसन् अवदत्।
“तव मृत्युः अधिकं भीषणः भविष्यति यदा सः आगच्छति,” कन्या अवदत्। “आगच्छति च—त्वं न पलायितुं शक्नोषि।”
“शताब्द्यः पूर्वं एकः पलायितः,” अहं तां स्मारयम्, “यत् कृतं तत् पुनः कृतुं शक्यते।”
“प्रयत्नः अपि निष्फलः,” सा निराशया उत्तरम् अददात्।
“परं प्रयत्नं करिष्यामः,” अहं आक्रन्दम्, “त्वं च अस्माभिः सह गमिष्यसि, यदि त्वं इच्छसि।”
“स्वकीयैः जनैः मृत्युं प्राप्तुं, स्वकीयं स्मरणं च स्वकुटुम्बाय स्वदेशाय च कलङ्कं कर्तुम्? तार्दोस मोर्सस्य गृहस्य राजकुमारः एतादृशं सुझावं दातुं श्रेष्ठं जानाति।”
तार्स तार्कसः मौनं श्रुत्वा, परं अहं तस्य नेत्राणि मयि स्थिरीकृतानि अनुभवितुं शक्नोमि, अहं च जानामि यत् सः मम उत्तरं यथा कोऽपि जूरीस्य अध्यक्षस्य वाक्यपाठं शृणोति तथा प्रतीक्षते।
यत् अहं कन्यां कर्तुं सुझावं ददामि, तत् अस्माकं भाग्यं अपि मुद्रयति, यतः यदि अहं प्राचीनस्य अंधविश्वासस्य अनिवार्यं निर्णयं स्वीकरोमि, तर्हि अस्माभिः सर्वैः अत्रैव स्थातव्यं, एतस्य भीषणस्य निर्दयस्य च निवासस्य अन्तः कस्याश्चित् भीषणायाः आकृतेः रूपे स्वकीयं भाग्यं प्राप्तव्यम्।
“यदि शक्नुमः तर्हि पलायितुं अस्माकं अधिकारः अस्ति,” अहं उत्तरम् अददम्। “यदि अस्माभिः सफलं भवति, तर्हि अस्माकं स्वकीयाः नैतिकाः इन्द्रियाः न आक्रान्ताः भविष्यन्ति, यतः वयं जानीमः यत् डोरस्य पवित्रायाः घाट्यां प्रेमस्य शान्तेः च प्रसिद्धः जीवनः घोरः दुष्टः च छलः अस्ति। वयं जानीमः यत् घाटी पवित्रा नास्ति; वयं जानीमः यत् पवित्रथर्नाः पवित्राः न सन्ति; ते क्रूराः निर्दयाः च मर्त्याः सन्ति, ये अस्माकं इव भविष्यजीवनस्य वास्तविकं ज्ञानं न जानन्ति।
“पलायितुं प्रत्येकं प्रयत्नं कर्तुं केवलं अस्माकं अधिकारः एव नास्ति—तत् गम्भीरं कर्तव्यम् अस्ति, यत् अस्माभिः त्यक्तुं न शक्यते, यद्यपि वयं जानीमः यत् अस्माभिः स्वकीयैः जनैः निन्दिताः यातनाग्रस्ताः च भविष्यामः यदा वयं तेषां पुनः प्रत्यागच्छेमः।
“एवं केवलं वयं सत्यं तेभ्यः बाह्येभ्यः प्रापयितुं शक्नुमः, यद्यपि अस्माकं वृत्तान्तस्य विश्वासः प्राप्तुं सम्भावना, अहं त्वां प्रति स्वीकरोमि, दूरस्था अस्ति, यतः मर्त्याः असम्भवानां अंधविश्वासानां प्रति स्वकीयाः मूढाः आसक्तेः प्रति एवं बद्धाः सन्ति, वयं निश्चयेन कापुरुषाः भवेम यदि वयं अस्माकं सम्मुखस्थितं स्पष्टं कर्तव्यं त्यजेमः।
“पुनश्च सम्भावना अस्ति यत् अस्माकं कतिपयानां साक्ष्यस्य भारेण अस्माकं वचनानां सत्यं स्वीकृतं भवेत्, तथा च न्यूनातिन्यूनं समझौता सम्पादितः भवेत्, यः अन्वेषणस्य अभियानस्य प्रेषणेन एतस्य भीषणस्य स्वर्गस्य छलस्य विषये परिणमेत्।”
कन्या हरितः योद्धा च कतिपयान् क्षणान् चिन्तायां मौनं स्थितवन्तौ। पूर्वं सा एव मौनं भञ्जितवती।
“न कदापि अहं तादृशं दृष्ट्या विषयं चिन्तितवती,” सा अवदत्। “निश्चयेन अहं स्वकीयं जीवनं सहस्रवारं दद्याम् यदि अहं एकमपि आत्मानं एतस्य क्रूरस्य स्थानस्य भीषणात् जीवनात् रक्षितुं शक्नुयाम्। आम्, त्वं सम्यक् वदसि, अहं त्वया सह यावत् शक्नुमः तावत् गमिष्यामि; परं अहं सन्दिहे यत् वयं कदापि पलायितुं शक्नुमः।”
अहं थार्कस्य प्रति जिज्ञासुं दृष्टिं प्रेषितवान्।
“इस्सुस्य द्वारं प्रति, अथवा कोरुसस्य तलं प्रति,” हरितः योद्धा अवदत्; “उत्तरस्य हिमानीं प्रति, अथवा दक्षिणस्य हिमानीं प्रति, तार्स तार्कसः यत्र जॉन कार्टरः नयति तत्र अनुगच्छति। अहं उक्तवान्।”
“आगच्छत, तर्हि,” अहं आक्रन्दम्, “अस्माभिः आरम्भः कर्तव्यः, यतः अस्माभिः एतस्य पर्वतस्य हृदये एतस्य मृत्युकोष्ठस्य चतुर्भिः भित्तिभिः परिवृतेषु अस्माकं पलायनात् अधिकं दूरं न भवितुं शक्नुमः।”
“आगच्छत, तर्हि,” कन्या अवदत्, “परं स्वयं प्रति मा प्रसादय यत् त्वं थर्नानां प्रदेशे एतात् अधिकं भीषणं स्थानं न प्राप्नुयाः।”
एवं वदन्ती सा गुप्तं फलकं स्वचालितवती, यत् अस्मान् तस्मात् कक्षात् पृथक् करोति, यत्र अहं तां प्राप्तवान्, वयं पुनः अन्येषां बन्दिनां समक्षं प्रविष्टवन्तः।
सर्वे दश रक्तमंगलवासिनः, पुरुषाः स्त्रियः च, आसन्, यदा वयं संक्षेपेण स्वकीयं योजनां व्याख्यातवन्तः, ते अस्माभिः सह सैन्यं संयोजयितुं निश्चितवन्तः, यद्यपि स्पष्टम् आसीत् यत् तेषां किञ्चित् महत् संशयः आसीत् यत् ते एवं प्राचीनस्य अंधविश्वासस्य विरोधं कृत्वा भाग्यं प्रलोभयन्ति, यद्यपि प्रत्येकः क्रूरानुभवैः तस्य सम्पूर्णस्य छलस्य मिथ्यात्वं जानाति।
थुविया, यां अहं प्रथमं मुक्तवान्, शीघ्रम् एव अन्यान् मुक्तान् अकरोत्। तार्स तार्कसः अहं च द्वयोः थर्नानां शवेभ्यः तेषां शस्त्राणि अपहृतवन्तः, येषु खड्गाः, छुरिकाः, रक्तमंगलवासिभिः निर्मितस्य कौतूहलपूर्णस्य घातकस्य च प्रकारस्य द्वे पिस्तौले च आसन्।
वयं शस्त्राणि यावत् प्रसारितवन्तः स्वानुयायिषु, द्वाभ्यां स्त्रीभ्यां अग्न्यायुधानि दत्त्वा; थुविया एका तथा सशस्त्रा अभवत्।
तया मार्गदर्शिकया सह वयं शीघ्रं परन्तु सावधानतया गच्छामः, गुहानां जालं प्रविश्य, महाकक्षान् अतिक्रम्य ये घनधातुप्रस्तरात् खनिताः, वक्रप्रकोष्ठान् अनुसृत्य, उच्चप्रवणानि आरुह्य, प्रतिध्वनिश्रवणे तमोविवरेषु निगूहामहे।
अस्माकं गन्तव्यं, थुविया अवदत्, दूरस्थः कोष्ठकः यत्र बहूनि शस्त्राणि गोलकाश्च प्राप्यन्ते। ततः सा अस्मान् प्रस्तरशिखरं नेष्यति, यतः अद्भुतबुद्धिः महायुद्धं च आवश्यकं भविष्यति यत् अस्माभिः पवित्रथर्नानां दुर्गस्य हृदयं अतिक्रम्य बाह्यजगत् प्राप्यते।
“अपि च, हे राजन्,” सा अक्रन्दत्, “पवित्रथर्नस्य बाहुः दीर्घा। सा बार्सूमस्य प्रत्येकं राष्ट्रं प्रति प्रसरति। तस्य गुप्तमन्दिराणि प्रत्येकं समुदायस्य हृदये गूढानि। यत्र यत्र वयं गच्छामः यदि वयं मुच्यामहे तर्हि अस्माकं आगमनस्य वार्ता अस्मान् प्रागेव प्राप्स्यति, मृत्युः च अस्मान् प्रतीक्षते यावत् वयं स्वपापैः वायुं दूषयामः।”
वयं प्रायः एकं घण्टां यावत् गतवन्तः बिना गम्भीरविघ्नेन, थुविया च मम समीपं मन्दं अवदत् यत् अस्माभिः प्रथमं गन्तव्यं समीपं वर्तते, यदा महाकक्षं प्रविश्य एकं पुरुषं ददृश्मः, स्पष्टं थर्नः।
सः चर्मवस्त्राणि रत्नाभरणानि च धृत्वा ललाटे स्वर्णमयम् महत् कङ्कणं धृतवान् यस्य मध्ये एकं विशालं मणिं स्थापितं, यः तस्य मणेः समानः यं अहं वायुसंयंत्रे लघुवृद्धस्य वक्षसि दृष्टवान् प्रायः विंशतिवर्षेभ्यः पूर्वम्।
एषः बार्सूमस्य एकः अमूल्यः मणिः। केवलं द्वौ एव विद्येते, एतौ च तयोः वृद्धयोः पदस्य चिह्नत्वेन धृतौ ययोः अधिकारे महान्तः यन्त्राः स्थापिताः यैः कृत्रिमवायुः मङ्गलग्रहस्य सर्वेषु भागेषु प्रेष्यते विशालात् वायुसंयंत्रात्, यस्य महतां द्वाराणां गोपनीयं मम हस्ते स्थापितं येन अहं समग्रस्य जगतः तात्कालिकनाशात् रक्षितुं समर्थः अभवम्।
यः मणिः अस्माकं सम्मुखस्थेन थर्नेन धृतः सः तस्य मणेः समानः आसीत्; अङ्गुलप्रमाणः इति अहं वदामि। सः नव विभिन्नाः स्पष्टाः किरणाः विकिरति; अस्माकं पृथिव्याः प्रिज्मस्य सप्त प्राथमिकाः वर्णाः द्वौ च किरणौ यौ पृथिव्यां अज्ञातौ, परन्तु ययोः अद्भुतं सौन्दर्यं वर्णनातीतम्।
यदा थर्नः अस्मान् अपश्यत् तस्य नेत्रे द्वे दुष्टे सञ्चारे संकुचिते।
“स्थीयताम्!” सः अक्रन्दत्। “किमर्थं इदं, थुविया?”
उत्तरं दातुं सा स्वकीयं रिवाल्वरं उन्नीय तस्य सम्मुखं अग्निं मुमोच। सः निर्घोषं भूमौ पतितः, मृतः।
“पशुः!” सा उच्चैः अवदत्। “अनेकवर्षेभ्यः अहं अन्ततः प्रतिश्रुतिं प्राप्तवती।”
ततः सा मम प्रति आगत्य, स्पष्टं व्याख्यानं दातुं इच्छन्ती, तस्याः नेत्रे अकस्मात् विस्फारिते यदा ते मयि स्थिते, सा लघुं आह्वानं कृत्वा मम प्रति अगच्छत्।
“हे राजन्,” सा अक्रन्दत्, “भाग्यं वस्तुतः अस्मान् प्रति अनुकूलं वर्तते। मार्गः अद्यापि दुष्करः, परन्तु अस्य दुष्टस्य पदार्थस्य माध्यमेन वयं बाह्यजगत् प्रति विजयं प्राप्स्यामः। किं त्वं न पश्यसि यत् अस्य पवित्रथर्नस्य त्वयि विशिष्टं सादृश्यं वर्तते?”
सः पुरुषः मम समानः आसीत्, न तस्य नेत्राणि मुखचिह्नानि च मम विभिन्नानि आसन्; परन्तु तस्य केशाः प्रवाहमयाः पीताः आसन्, यथा तयोः यौ अहं हतवान्, मम केशाः च कृष्णाः लघुच्छिन्नाः च।
“सादृश्यस्य किं प्रयोजनम्?” अहं थुवियां पृष्टवान्। “किं त्वं इच्छसि यत् अहं स्वकृष्णलघुकेशैः अस्य नरकीयसंप्रदायस्य पीतकेशयुक्तः पुरोहितः भूत्वा प्रदर्शनं करोमि?”
सा स्मितं कृत्वा, उत्तरं दातुं तस्य पुरुषस्य शवं प्रति अगच्छत्, यं सा हतवती, तस्य ललाटात् स्वर्णकङ्कणं अपनय्य, ततः मम पूर्णं आश्चर्यं कृत्वा शिरःत्वचां शवात् उत्थापितवती।
उत्थाय, सा मम पार्श्वं प्रति अगच्छत् पीतकेशपट्टिकां मम कृष्णकेशेषु स्थापयित्वा, मां स्वर्णकङ्कणेन मणियुक्तेन मुकुटितं कृतवती।
“अधुना तस्य आयुधं धारय, राजन्,” सा अवदत्, “त्वं यत्र कुत्रापि थर्नानां राज्येषु गच्छसि, यतः सातोर् थ्रोगः दशमचक्रस्य पवित्रथर्नः आसीत्, स्वजनेषु महान्।”
यदा अहं मृतस्य पुरुषस्य प्रति नमितवान् तस्य शिरसि एकः अपि केशः न आसीत्, यत् अण्डवत् मुण्डितं आसीत्।
“ते सर्वे जन्मतः एवं सन्ति,” थुविया मम आश्चर्यं दृष्ट्वा व्याख्यातवती। “यतः तेषां जातिः पीतकेशैः समृद्धा आसीत्, परन्तु बहुभिः युगेभ्यः वर्तमानजातिः पूर्णतः मुण्डिता अस्ति। केशपट्टिका तु तेषां वस्त्रस्य अंशः अभवत्, एतावत् महत्त्वपूर्णं अंशं ते मन्यन्ते यत् सार्वजनिकरूपेण केशपट्टिकां विना थर्नस्य प्रदर्शनं गम्भीरं अपमानं भवति।”
अन्यस्मिन् क्षणे अहं पवित्रथर्नस्य वेषं धृतवान्।
थुवियाः सूचनानुसारं द्वौ मुक्तकैदिनौ मृतस्य थर्नस्य शवं अस्माभिः सह कन्धेषु धृत्वा कोष्ठकं प्रति गतवन्तौ, यत्र वयं बिना अन्यविघ्नेन प्राप्तवन्तः।
अत्र थुविया याः कुञ्जिकाः मृतस्य थर्नस्य कारागारकोष्ठकात् आनीतवती ताः अस्माकं तत्कालं प्रवेशं दातुं साधनं अभवन्, शीघ्रं च वयं शस्त्रैः गोलकैः च सम्पूर्णतया सज्जिताः अभवाम।
इतोऽपि अहं इतिश्रमितः आसम् यत् अधिकं गन्तुं न शक्तवान्, अतः अहं भूमौ पतितवान्, तार्स् तार्कस् अपि तथा कर्तुं आदिश्य, द्वौ मुक्तकैदिनौ सावधानतया रक्षणं कर्तुं सूचितवान्।
क्षणेन अहं निद्रितः अभवम्।