यथा अहं तस्य प्रखरशीतरात्रौ मार्चमासस्य आद्यभागे १८८६ तमे वर्षे स्वकुटीरस्य अग्रे स्थितः, महान् हड्सनः मृतनद्याः धूसरमूकच्छायाम् इव प्रवहन् मम अधः, पुनः अहं महायुद्धदेवस्य मम प्रियस्य मङ्गलस्य विचित्रं प्रभावं अनुभवम्, यं दशदीर्घैकान्तवर्षैः अहं विस्तृतबाहुभिः प्रार्थितवान् यत् सः मां मम विलुप्तप्रेयसीं प्रति नेतुम् इच्छेत्।
न तु तस्मात् अन्यमार्चरात्रेः १८६६ तमे वर्षे, यदा अहं अरिजोनागुहायाः बहिः स्थितवान् यस्यां मम स्थिरनिर्जीवशरीरं भूमृत्युसदृशं आवृतम् आसीत्, तदा अहं मम व्यवसायदेवस्य अप्रतिहतं आकर्षणम् अनुभवम्।
महत् तारकस्य रक्तनेत्रं प्रति विस्तृतबाहुभिः अहं स्थित्वा प्रार्थितवान् यत् तत् विचित्रं शक्तिः पुनः आगच्छेत् या मां द्विवारम् अन्तरिक्षविशालतां प्रति आकृष्टवती, अहं प्रार्थितवान् यथा अहं पूर्वसहस्ररात्रिषु दशदीर्घवर्षेषु प्रतीक्षितवान् आशासितवान् च।
सहसा मम उदरव्यथा उत्पन्ना, मम इन्द्रियाः विचलिताः, मम जानुनी अधः पतिते, अहं च भ्राम्यत्प्रपातस्य अत्यन्ते भूमौ पतितवान्।
तत्क्षणे मम मस्तिष्कं निर्मलम् अभवत्, मम स्मृतिद्वारेण पुनः तस्य भीषणारिजोनागुहायाः स्पष्टं चित्रम् आगतम्; पुनः, तस्य दूरगतरात्रेः इव, मम स्नायवः मम इच्छायै प्रतिक्रियां न दत्तवन्तः, पुनः, यथा अहं शान्तहड्सनतीरेषु अपि तस्य भयानकस्य वस्तुनः भीषणरवं श्रुतवान् यत् गुहायाः अन्धकारगर्तेभ्यः मां धमितवत् धमयितुम् इच्छति स्म, अहं तत् विचित्रं संज्ञाहीनतायाः बन्धनं छेत्तुम् अतिमानुषं प्रयत्नं कृतवान्, पुनः तीक्ष्णं टंकारं श्रुतवान् यथा तन्वतारस्य अकस्मात् विभाजनम्, अहं च नग्नः मुक्तः च स्थितवान् तस्य स्थिरनिर्जीववस्तुनः समीपे यत् अर्वाचीनकाले जॉन्कार्टरस्य उष्णरक्तजीवितेन स्पन्दितम् आसीत्।
अल्पविरामदृष्टिं विना अहं पुनः मङ्गलं प्रति दृष्टिं न्यस्य, तस्य रक्तकिरणान् प्रति हस्तौ उत्तोल्य, प्रतीक्षितवान्।
न च मम दीर्घप्रतीक्षा आवश्यकी आसीत्; यतः अल्पकालात् पूर्वम् एव अहं चिन्तनवेगेन मम अग्रे स्थितं भयानकं शून्यं प्रति प्रक्षिप्तः। तत्र तत् अचिन्त्यशीतं पूर्णान्धकारं च आसीत् यत् अहं विंशतिवर्षेभ्यः पूर्वम् अनुभवितवान्, ततः अहं अन्यलोके नेत्रे उन्मीलितवान्, उष्णसूर्यस्य दहनकिरणैः ये महावनस्य गुहायाः लघुद्वारेण प्रविश्य मम उपरि पतिताः।
यत् दृश्यं मम नेत्रेभ्यः दृष्टं तत् अमङ्गलीयम् आसीत्, मम हृदयं कण्ठे उत्पतितं यत् सहसा भयः मां व्याप्तवान् यत् अहं क्रूरभाग्येन कस्यचित् विचित्रग्रहस्य उपरि निरुद्देश्यं प्रक्षिप्तः अस्मि।
किमर्थं न? मम मार्गदर्शकः कः आसीत् अन्तरिक्षस्य पथहीनविशालतायाम्? किं निश्चयः यत् अहं कस्यचित् दूरस्थस्य अन्यसौरमण्डलस्य तारकस्य उपरि प्रक्षिप्तः न भवेयम्, यथा मङ्गलस्य उपरि?
अहं रक्ततृणसदृशस्य वनस्पतेः समीपे शयितवान्, मम च समीपे विचित्रसुन्दरवृक्षाणां वनम् आसीत्, येषु विशालसुगन्धितपुष्पाणि आसन्, ते च दीप्तिमन्तः निर्वाच्याः पक्षिणः आसन्। अहं तान् पक्षिणः इति आह्वयामि यतः ते पक्षयुक्ताः आसन्, किन्तु मर्त्यनेत्रं कदापि तादृशान् विचित्रान् अलौकिकाकारान् न दृष्टवत्।
वनस्पतिः तादृशी आसीत् या महानदीमार्गाणां रक्तमङ्गलजनानां उद्यानानि आच्छादयति स्म, किन्तु वृक्षाः पक्षिणः च तादृशाः आसन् यान् अहं कदापि मङ्गले न दृष्टवान्, ततः दूरस्थवृक्षेभ्यः अहं सर्वाधिकम् अमङ्गलीयं दृश्यं दृष्टवान्—एकं विवृतसागरं, यस्य नीलजलं तप्तसूर्यस्य अधः दीप्यमानम् आसीत्।
यदा अहं अधिकं अन्वेष्टुम् उत्थितवान्, तदा अहं ताम् एव हास्यास्पदां विपत्तिं अनुभवितवान् या मम प्रथमं प्रयत्नं मङ्गलीयपरिस्थितिषु चलितुम् अभवत्। अस्य लघुग्रहस्य न्यूनाकर्षणं तस्य अत्यल्पवायुमण्डलस्य न्यूनवायुदाबः च मम पार्थिवस्नायुभ्यः एतावत् न्यूनं प्रतिरोधं दत्तवन्तौ यत् उत्थानस्य सामान्यं प्रयत्नम् एव मां किञ्चित् पादान् उपरि प्रक्षिप्तवान् मम च मुखं अस्य विचित्रलोकस्य कोमलदीप्ततृणेषु पातितवान्।
एतत् अनुभवं तु मम किञ्चित् अधिकं विश्वासं दत्तवत् यत्, अन्ततः, अहं वस्तुतः मङ्गलस्य कस्यचित् मम अज्ञातकोणे अस्मि, एतत् च अत्यन्तं सम्भाव्यम् आसीत् यतः मम दशवर्षीयनिवासकाले ग्रहस्य विशालविस्तारस्य अत्यल्पं क्षेत्रम् एव अन्वेषितवान्।
अहं पुनः उत्थितवान्, मम विस्मरणं प्रति हसित्वा, शीघ्रम् एव पुनः तेषां परिवर्तितपरिस्थितीनां प्रति मम पार्थिवस्नायूनां समायोजनकलां प्राप्तवान्।
यदा अहं सागरं प्रति अगोचरप्रवणतायां मन्दं मन्दं चलितवान्, तदा अहं वनस्य उद्यानसदृशं रूपं नोटितुं न शक्तः। तृणं प्राचीनाङ्ग्लोद्यानस्य इव समीपछिन्नं आस्तरणसदृशं च आसीत्, वृक्षाः च सावधानं छेदनस्य प्रमाणं दर्शयन्ति स्म यत् ते भूमेः उपरि पञ्चदशपादमितं समानोच्चतां प्राप्तवन्तः, येन यदा कोऽपि कस्यचित् दिशि दृष्टिं न्यस्यति तदा वनं दूरतः विशालोच्चछादितमण्डपस्य रूपं धारयति स्म।
एतानि सर्वाणि सावधानसुव्यवस्थितकृषेः प्रमाणानि मां विश्वासयन्ति स्म यत् अहं सौभाग्यवशात् मङ्गलस्य एतस्मिन् द्वितीयप्रसंगे सभ्यजनानां प्रदेशे प्रविष्टवान्, यदा च अहं तान् प्राप्स्यामि तदा मम तार्दोस्मोर्सगृहस्य राजकुमारत्वस्य पदवी योग्यं सत्कारं रक्षणं च प्राप्स्यामि।
सागरं प्रति गच्छन् अहं वनस्य वृक्षान् गभीरं प्रशंसितवान्। तेषां महान्तः स्तम्भाः, केचन पूर्णशतपादमितव्यासाः, तेषां अत्यधिकोच्चतां सूचयन्ति स्म, यत् अहं केवलं अनुमातुं शक्तवान्, यतः कुत्रापि अहं तेषां घनपर्णराशेः उपरि षष्ट्यशीतिपादमितं प्रवेष्टुं न शक्तवान्।
यावत् उपरि अहं द्रष्टुं शक्तवान्, तावत् स्तम्भाः शाखाः स्कन्धाः च नूतनामेरिकानिर्मितपियानोसदृशं स्निग्धाः उच्चपॉलिशिताः च आसन्। केषाञ्चन वृक्षाणां काष्ठं एबोनीसदृशं कृष्णम् आसीत्, यदा तेषां निकटस्थाः वृक्षाः वने मन्दप्रकाशे शुभ्रचीनमृत्तिकासदृशं दीप्यमानाः आसन्, अथवा पुनः ते नीलाः रक्ताः पीताः अथवा गाढपाटलाः आसन्।
तथा एव पर्णानि स्तम्भानाम् इव चित्रविचित्राणि आसन्, येषु सघनं समाकीर्णानि पुष्पाणि कस्यापि पार्थिवभाषायां वर्णयितुं न शक्यानि, वस्तुतः तानि देवभाषायाः अपि आह्वानं कुर्युः।
यदा अहं वनस्य सीमां प्रति समीपम् आगतवान्, तदा अहं मम अग्रे वने सागरस्य च मध्ये विस्तृतं तृणभूमिं दृष्टवान्, यदा च अहं वृक्षाणां छायातः निर्गन्तुम् उद्यतवान्, तदा एकं दृश्यं मम नेत्रेभ्यः दृष्टं यत् विचित्रप्राकृतिकसौन्दर्यस्य सर्वे रमणीयकाव्यचिन्तनानि निराकृतवत्।
मम वामे सागरः दृष्टिपथं यावत् विस्तृतम् आसीत्, मम अग्रे केवलं एकः अस्पष्टः मन्दः रेखा तस्य दूरस्थतीरं सूचयति स्म, मम च दक्षिणे एकः महान् नदः, विस्तृतः शान्तः गम्भीरः च, रक्ततीरैः प्रवहन् मम अग्रे शान्तसागरे विलीनः अभवत्।
नदस्य उपरि अल्पदूरे महान्तः लम्बप्रपाताः उत्थिताः, येषां अत्यन्ताधः एव महान् नदः उत्थितः इव प्रतीयते स्म।
किन्तु एते प्रकृतिमहिम्नः प्रेरणादायकाः भव्याः च प्रमाणाः न आसन् ये मम तात्कालिकं ध्यानं वनसौन्दर्यात् अपाकृष्टवन्तः। तत् आसीत् एकविंशतिसंख्याकानां आकृतिनां दृश्यं याः महानदस्य तीरसमीपे तृणभूमौ मन्दं मन्दं चलन्त्यः आसन्।
विचित्राः विकृताकाराः आसन्; मङ्गले कदापि दृष्टानां सदृशाः न आसन्, किन्तु दूरतः अत्यन्तं मानवसदृशाः आसन्। महत्तराः आकृतयः स्थिताः सति दशद्वादशपादमिताः आसन्, तेषां धडः निम्नाङ्गानि च पार्थिवमानवस्य इव समानुपातेन आसन्।
तेषां बाहवः तु अत्यन्तं लघवः आसन्, यतः मम स्थानात् ते हस्तिसूण्डसदृशाः इव प्रतीयन्ते स्म, यत् ते सर्पसदृशैः तरङ्गैः चलन्ति स्म, यथा तेषु अस्थिसंरचना नास्ति, अथवा यदि अस्थीनि सन्ति तर्हि तानि मेरुदण्डसदृशानि इति प्रतीयते स्म।
यदा अहं एकस्य महतः वृक्षस्य स्तम्भस्य पृष्ठतः तान् अवलोकितवान्, तदा एकः प्राणी मम दिशि मन्दं मन्दं चलितवान्, यः तेषां प्रत्येकस्य प्रमुखव्यवसायः इव प्रतीयते स्म, यत् तेषां विचित्राकारहस्तैः तृणभूमेः पृष्ठं प्रति चालनम्, किमर्थं इति अहं निर्णेतुं न शक्तवान्।
यदा सः मम समीपम् आगतवान्, तदा अहं तस्य उत्तमं दर्शनं प्राप्तवान्, यद्यपि अहं पश्चात् तस्य जातेः सह अधिकं परिचितः अभवम्, तथापि अहं वक्तुं शक्तवान् यत् प्रकृतिविकृतस्य अस्य भीषणस्य एकं सरसं परीक्षणम् एव मम इच्छानां प्रति पर्याप्तम् आसीत् यदि अहं स्वतन्त्रः आसम्। हेलियमेटिकनौसेनायाः अत्यन्तवेगवान् विमानः अपि मां शीघ्रं दूरं नेतुं न शक्तवान् अस्य भीषणप्राणिनः।
तस्य केशहीनं शरीरं विचित्रं भूतसदृशं नीलम् आसीत्, एकस्य विस्तृतस्य शुक्लस्य पट्टिका विना या तस्य उन्नतस्य एकनेत्रस्य परितः आवृत्ता आसीत्: एकं नेत्रं यत् सर्वं मृतशुक्लम् आसीत्—तारा, कनीनिका, गोलकं च।
तस्य नासिका एका विदीर्णा प्रदाहयुक्ता वृत्ताकारा छिद्रा आसीत् या तस्य रिक्तमुखस्य मध्ये आसीत्; एका छिद्रा या नूतनगोलीयक्षतस्य सदृशी आसीत् यत् अद्यापि रक्तस्रावं प्रारभते न।
अस्य घृणास्पदस्य छिद्रस्य अधः मुखं चिबुकं यावत् रिक्तम् आसीत्, यतः तस्य मुखं नासीत् यत् अहं अन्वेष्टुं शक्तवान्।
शिरः, मुखं विना, अष्टदशाङ्गुलप्रमाणेन कृष्णकेशजालेन आच्छादितम् आसीत्। प्रत्येकं केशः महतीं कृमिवत् आसीत्, यदा च तत् चलति तदा तस्य शिरसः स्नायवः तस्य भीषणं शिरोवेष्टनं क्रुध्दं कृमिवत् सर्पति स्म, यथा प्रत्येकं केशः स्वतन्त्रजीवनं धारयति स्म।
शरीरं च पादौ च सममानवाकृतौ आस्ताम्, पादौ च मानवाकृतौ आस्ताम्, किन्तु विशालप्रमाणौ आस्ताम्। पार्ष्णितः अङ्गुष्ठपर्यन्तं त्रिपादप्रमाणं दीर्घौ आस्ताम्, अत्यन्तं चपलौ च विशालौ च आस्ताम्।
यदा तत् मम समीपम् आगच्छत् तदा अहं अवगच्छम् यत् तस्य विचित्रचलनं, तस्य विचित्रहस्तौ तृणभूमेः पृष्ठे संचरन्तौ, तस्य विचित्रभक्षणप्रकारस्य परिणामः आसीत्, यः कोमलतृणं तस्य क्षुरधारनखैः छेदयित्वा तस्य द्वयोः मुखयोः, ये प्रत्येकहस्तस्य तलयोः स्थितौ आस्ताम्, तस्य बाहुसदृशकण्ठैः चूषयति स्म।
यानि लक्षणानि अहं पूर्वं वर्णितवान् तेभ्यः अतिरिक्तं तत् पशुः षट्पादप्रमाणेन विशालेन पुच्छेन सज्जितम् आसीत्, यत् शरीरेण संयुक्तं सत् गोलाकारम् आसीत्, किन्तु अन्ते समतलं सूक्ष्मं फलकं प्रति संकुचितम् आसीत्, यत् भूमेः समकोणेन संचरति स्म।
अस्य अत्यन्तं विचित्रस्य प्राणिनः अत्यन्तं विचित्रं लक्षणं तु तस्य द्वे लघुप्रतिकृतौ आस्ताम्, प्रत्येकं षडङ्गुलप्रमाणेन दीर्घे, ये तस्य कक्षयोः द्वयोः पार्श्वयोः लम्बमाने आस्ताम्। ते लघुकाण्डेन निलम्बिते आस्ताम्, यः तेषां शिरसः अग्रतः उद्भूतः इव प्रतीयते स्म, यत्र सः तान् प्रौढशरीरेण संयोजयति स्म।
किम् ते शिशवः आसन्, अथवा केवलं संयुक्तप्राणिनः अंशाः आसन्, अहं न जानामि स्म।
यावत् अहं अस्य विचित्रं विकृतं निरीक्षमाणः आसम् तावत् तस्य गणस्य शेषः मम समीपं भक्षयन् आसीत्, अहं च अद्यापि पश्यामि यत् बहवः तेषां लघुप्रतिकृतयः लम्बमानाः आसन्, न सर्वे तथा सज्जिताः आसन्, अहं च अधिकं निरीक्षितवान् यत् लघुप्रतिकृतयः आकारेण भिन्नाः आसन्, याः एकाङ्गुलव्यासस्य अविकसितकलिकेव प्रतीयन्ते स्म, विकासस्य विविधावस्थाः प्रति, दशद्वादशाङ्गुलप्रमाणेन पूर्णविकसिताः सुव्यक्ताकृतयः प्राणिनः प्रति।
गणेन सह भक्षयन्तः बहवः लघुप्राणिनः आसन्, ये तेषां पितृभ्यः संलग्नेषु तेषां अपेक्षया अधिकं महन्तः न आसन्, तस्य आकारस्य शिशुभ्यः गणः विशालप्रौढान् प्रति प्रगच्छति स्म।
भीषणदर्शनाः यद्यपि आसन्, अहं न जानामि स्म यत् तेषां भयम् कर्तव्यम् अथवा न, यतः ते युद्धाय विशेषतः सज्जिताः न प्रतीयन्ते स्म, अहं च मम गुप्तस्थानात् निर्गत्य तेषां समक्षं प्रकटयितुं प्रस्तावं कृतवान् आसम्, यत् मानवदर्शनस्य तेषां उपरि किं प्रभावः भवति इति निरीक्षितुम्, यदा मम अविवेकपूर्णं निश्चयः, मम सौभाग्येन, विचित्रं क्रन्दनं शब्देन निरुद्धः, यः मम दक्षिणस्य प्रपातानां दिशातः आगच्छति स्म इव प्रतीयते स्म।
नग्नः निरायुधः च, यथा अहम् आसम्, मम अन्तः तीव्रः भीषणः च भविष्यति स्म, यदि अहं मम निश्चयं कार्यान्वितं कर्तुं समयम् प्राप्तवान् आसम्, किन्तु क्रन्दनशब्दस्य क्षणे गणस्य प्रत्येकः सदस्यः यतः शब्दः आगच्छति स्म इव तां दिशां प्रति अवर्तत, तस्मिन् एव क्षणे तेषां शिरसः प्रत्येकं सर्पसदृशं केशः कठोरं लम्बं प्रति उत्थितम्, यथा प्रत्येकः संवेदनशीलः जीवः शब्दस्य उत्पत्तिं अर्थं वा पश्यन् शृण्वन् वा आसीत्। तथा च अन्ततः सत्यं प्रतीयते स्म, यत् बार्सूमस्य तृणमानवानां कपालेषु अस्य विचित्रस्य वृद्धिः तेषां भीषणानां प्राणिनां सहस्रकर्णाः सन्ति, ये आद्यजीववृक्षात् उत्पन्नस्य विचित्रस्य वंशस्य अन्तिमं अवशेषं सन्ति।
तत्क्षणे प्रत्येकं नेत्रं गणस्य एकं सदस्यं प्रति अवर्तत, यः विशालः आसीत्, यः स्पष्टतः नायकः आसीत्। तस्य हस्ततलस्थितं मुखं विचित्रं गुञ्जनशब्दं उत्सृजत्, तस्मिन् एव क्षणे सः प्रपातानां दिशां प्रति तीव्रं प्रस्थितः, तेन सह सम्पूर्णः गणः अनुगतः।
तेषां वेगः गतिप्रकारः च उभौ विचित्रौ आस्ताम्, यथा ते महाकूर्दनैः विंशतित्रिंशत्पादप्रमाणैः कूर्दन्ति स्म, कङ्गारुवत्।
ते तीव्रं अदृश्याः भवन्तः आसन् यदा मम मनसि आगतं यत् तान् अनुसर्तव्यम्, अतः सावधानतां वायुं प्रति प्रक्षिप्य, अहं तेषां पश्चात् मार्गे महाकूर्दनैः अधिकं विशालैः कूर्दनैः च प्रस्थितः, यतः पृथिव्याः क्रीडाशीलस्य मानवस्य स्नायवः विचित्रं परिणामं उत्पादयन्ति, यदा मङ्गलग्रहस्य न्यूनगुरुत्वाकर्षणं वायुदाबं च प्रति प्रयुज्यन्ते।
तेषां मार्गः प्रपातानां आधारे नद्याः उत्पत्तिस्थानं प्रति सीधं गच्छति स्म, अहं च अस्य स्थानं समीपं प्राप्तवान् यदा अहं अवगच्छम् यत् तृणभूमिः विशालशिलाभिः बिभक्ता आसीत्, याः कालस्य प्रकोपैः उच्चशिखरात् विच्छिन्नाः आसन्।
अस्य कारणेन अहं विघ्नस्य कारणं समीपं प्राप्तवान् यावत् दृश्यं मम भीषितदृष्टिं प्रति प्रकटितम्। यदा अहं विशालशिलां प्रति आरूढवान् तदा अहं अवलोकितवान् यत् तृणमानवगणः बार्सूमस्य हरितमानवानां स्त्रीपुरुषाणां लघुसमूहं परिवेष्टितवान् आसीत्।
यत् अहं निश्चितं मङ्गलग्रहे आसम् इति अद्य मम सन्देहः न आसीत्, यतः अत्र ते जनाः आसन् ये मृतसागरतलानि निर्जननगराणि च तस्य मृतप्रायग्रहस्य आवसन्ति स्म।
अत्र ते महान्तः पुरुषाः तेषां प्रभावशालिनः उच्चतायाः सर्वे महिम्नि स्थिताः आसन्; अत्र तेषां विशालनिम्नहनुभ्यः उत्थिताः दीप्तश्वेतदंष्ट्राः तेषां ललाटमध्यं प्रति प्रसारिताः आसन्, पार्श्वस्थिताः प्रसारिताः नेत्राः यैः ते अग्रतः पृष्ठतः पार्श्वतः वा मुखं विना पश्यन्ति स्म, अत्र विचित्राः शृङ्गिकासदृशाः कर्णाः तेषां ललाटाग्रतः उत्थिताः; अतिरिक्तौ बाहू च स्कन्धकट्योः मध्यात् प्रसारितौ।
दीप्तहरितचर्म धातुभूषणानि च विना अपि, यैः ते तेषां जातिं सूचयन्ति स्म, अहं तान् तत्क्षणे जानामि स्म यत् ते किम् आसन्, यतः अन्यत्र सर्वस्मिन् ब्रह्माण्डे तेषां सदृशः कः अस्ति?
तस्य समूहे द्वौ पुरुषौ चतस्रः स्त्रियः च आसन्, तेषां भूषणानि तान् विभिन्नजातीनां सदस्यान् इति सूचयन्ति स्म, यत् मां अत्यन्तं चिन्तयति स्म, यतः बार्सूमस्य हरितमानवानां विविधजातयः परस्परं घोरयुद्धे सदा संलग्नाः भवन्ति, न कदापि, एकं ऐतिहासिकं उदाहरणं विना, यदा थार्कस्य महान् तार्स तार्कसः एकलक्षपञ्चाशत्सहस्रं हरितयोद्धान् विविधजातिभ्यः संगृह्य जोडाङ्गनगरं प्रति प्रस्थितवान्, यत् नष्टं भविष्यति स्म, हेलियमस्य राजकुमारीं देजा थोरिसं थान कोसिसस्य पाशात् मोचयितुम्, अहं विभिन्नजातीनां हरितमङ्गलवासिनः मारणयुद्धात् अन्यत्र संलग्नान् न दृष्टवान् आसम्।
किन्तु अद्य ते पृष्ठतः पृष्ठतः स्थिताः आसन्, विस्फारितनेत्रैः सामान्यशत्रोः शत्रुतापूर्णप्रदर्शनानि प्रति अवलोकयन्तः।
पुरुषाः स्त्रियः च दीर्घखड्गैः कृपाणैः च सज्जिताः आसन्, किन्तु अग्न्यायुधानि न दृश्यन्ते स्म, अन्यथा बार्सूमस्य भीषणतृणमानवानां लघुकालः भविष्यति स्म।
इदानीं तृणमानवानां नायकः लघुसमूहं प्रति आक्रमितवान्, तस्य आक्रमणप्रकारः विचित्रः यथा प्रभावशाली च आसीत्, तस्य अत्यन्तं विचित्रतया अधिकं प्रभावशाली आसीत्, यतः हरितयोद्धानां विज्ञाने अस्य विचित्रस्य आक्रमणस्य कोऽपि प्रतिरोधः न आसीत्, यस्य सदृशं ते शीघ्रं अवगच्छन्ति स्म यत् ते तेषां अपरिचिताः आसन् यथा तेषां समक्षं स्थिताः विकृताः।
तृणमानवः समूहात् द्वादशपादप्रमाणं दूरं प्रति आक्रमितवान्, ततः कूर्दनेन तेषां शिरसः ऊर्ध्वं प्रति गच्छति स्म इव। तस्य बलवान् पुच्छः एकस्मिन् पार्श्वे उच्चं उत्थापितम् आसीत्, यदा सः तेषां समीपं ऊर्ध्वं गच्छति स्म तदा सः तत् एकस्मिन् भीषणे प्रहारे अधः आनीतवान्, येन हरितयोद्धस्य कपालं अण्डकवत् चूर्णितम्।
भीषणगणस्य शेषः इदानीं लघुशिकारसमूहं परितः तीव्रं विचित्रवेगेन चक्रवत् परिभ्रमति स्म। तेषां विशालकूर्दनानि तेषां विचित्राणां मुखानां तीक्ष्णं क्रन्दनं च तेषां शिकारं भ्रमयितुं भयभीतं च कर्तुं सुयोजितम् आसीत्, यतः यदा तेषां द्वौ द्वौ पार्श्वतः एकस्मिन् एव क्षणे कूर्दितवन्तौ तदा तेषां भीषणपुच्छानां विशालप्रहाराः कस्यापि प्रतिरोधं न प्राप्तवन्तः, द्वौ अधिकौ हरितमङ्गलवासिनौ नीचमरणं प्रति गतवन्तौ।
इदानीं एकः योद्धा द्वे स्त्रियः च शेषाः आसन्, यत् सेकण्डमात्रस्य विषयः इव प्रतीयते स्म यत् एतेऽपि रक्ततृणभूमौ मृताः पतिष्यन्ति।
किन्तु यदा द्वौ अधिकौ तृणमानवौ आक्रमितवन्तौ तदा योद्धा, यः इदानीं गतकालस्य अनुभवैः सज्जितः आसीत्, तस्य विशालं दीर्घखड्गं ऊर्ध्वं प्रति घूर्णयित्वा आक्रमणं प्रति सम्मुखीभूय एकेन स्वच्छछेदनेन एकं तृणमानवं चिबुकात् गुह्यं प्रति विभजितवान्।
अन्यः तु तस्य क्रूरपुच्छेन एकं प्रहारं कृतवान्, येन द्वे स्त्रियः भूमौ चूर्णितशवाः पतिताः।
यदा हरितयोद्धः तस्य सहचराणां अन्तिमं पतितं दृष्टवान् तस्मिन् एव क्षणे अवगच्छत् यत् सम्पूर्णः गणः एकत्रितः तं प्रति आक्रमितुं प्रस्थितः, सः तेषां प्रति साहसेन धावितवान्, तस्य दीर्घखड्गं तीव्रं प्रकारेण घूर्णयन्, यत् अहं तस्य जातेः पुरुषाणां तेषां स्वजातेः मध्ये निरन्तरं घोरयुद्धे अनेकवारं दृष्टवान् आसम्।
दक्षिणे वामे च छेदयन् हनन् च, सः आक्रमणशीलतृणमानवानां मध्ये सीधं मार्गं निर्मितवान्, ततः वनं प्रति उन्मत्तधावनं प्रारभत, यस्य आश्रये सः आश्रयं प्राप्स्यति इति आशां कृतवान्।
सः तस्य वनभागस्य दिशि प्रावर्तत यः शिलानां प्रान्तेषु आसीत्, एवं च उन्मत्तः धावनः सम्पूर्णं समूहं दूरं दूरं नयति स्म यत्र अहं गुप्तः आसम्।
यथा अहं महान् योद्धा यः महतीं विषमतां प्रति युद्धं कृतवान् इति निरीक्षितवान्, तथा मम हृदयम् तस्य प्रशंसायां वृद्धिं प्राप्तवान्, एवं च अहं यथा स्वभावतः करोमि, अधिकं प्रेरणया युक्तः न तु परिपक्वविचारेण, तत्क्षणम् एव मम आश्रयशिलातः उत्प्लुत्य मृतानां हरितमङ्गलयोद्धानां शरीराणां दिशि शीघ्रं प्रधावितवान्, युद्धक्रियायाः सुस्पष्टः योजना पूर्वम् एव निर्मिता आसीत्।
षट् महान्तः उत्प्लुत्याः मां तत्र नीतवन्तः, अन्यत् क्षणम् मां पुनः मम गतौ नीतवान् यत् पलायमानस्य योद्धस्य दिशि शीघ्रं गच्छन्तानां भीषणानां राक्षसानां पश्चात् धावितवान्, किन्तु इदानीं मम हस्ते महान् दीर्घखड्गः आसीत्, मम हृदये युद्धयोद्धस्य पुरातनः रक्तलोभः आसीत्, मम नेत्रेषु रक्तमयः धूमः प्रवहति स्म, मम ओष्ठौ मम हृदयस्य प्रतिक्रियां कुरुतः स्म यत् पुरातनः हास्यः यः सर्वदा मां युद्धस्य आनन्दे चिह्नितं करोति स्म।
यथा अहं शीघ्रः आसम्, तथापि अहं अतिशीघ्रः न आसम्, यतः हरितयोद्धः वनस्य दिशि अर्धमार्गं कर्तुं पूर्वम् एव अवरुद्धः आसीत्, इदानीं सः शिलायाः पृष्ठे स्थितः आसीत्, यावत् समूहः, क्षणिकरूपेण अवरुद्धः, तस्य सर्वतः सर्पति स्म च कूजति स्म।
तेषां एकनेत्राणि शिरसः मध्ये स्थितानि आसन्, प्रत्येकं नेत्रं तेषां शिकारस्य दिशि आसीत्, ते मम ध्वनिरहितं आगमनं न अवगच्छन्ति स्म, येन अहं तेषां समीपे मम महान् दीर्घखड्गेन आगतवान्, चत्वारः तेषां मृताः अभवन् यावत् ते ज्ञातवन्तः यत् अहं तेषां मध्ये आसम्।
क्षणं यावत् ते मम भीषणं आक्रमणं प्रति पृष्ठं प्रत्यावर्तन्त, तस्मिन् क्षणे हरितयोद्धः अवसरं प्राप्तवान्, मम पार्श्वे उत्प्लुत्य, दक्षिणं वामं च प्रहारं कृतवान् यत् अहं अन्यं योद्धं कुर्वन्तं दृष्टवान् एव, महतीभिः वृत्ताकाराभिः प्रहाराभिः यत् तस्य चतुर्दिक्षु अष्टाकारं निर्मितवान्, यत् न अवरुद्धं यावत् कोऽपि जीवः तस्य प्रतिरोधं कर्तुं न अवशिष्टः, तस्य तीक्ष्णः खड्गः मांसम् अस्थि धातुं च यथा प्रत्येकं तुल्यं वायुः आसीत् तथा छित्त्वा गतवान्।
यावत् वयं वधं प्रति नमितवन्तः, दूरं उपरि तत् तीक्ष्णं विचित्रं क्रन्दनम् उदितं यत् अहं पूर्वम् एकवारं श्रुतवान् आसम्, यत् समूहं तेषां शिकाराणां प्रति आक्रमणं कर्तुं आहूतवान् आसीत्। पुनः पुनः तत् उदितं, किन्तु वयं तीव्रैः शक्तिशालिभिः प्राणिभिः सह युद्धं कुर्वन्तः आस्मः यत् तीक्ष्णानां स्वराणां कर्तारं नेत्राभ्यां अपि अन्वेष्टुं प्रयत्नं कर्तुं न शक्तवन्तः।
महान्तः पुच्छाः उन्मत्तकोपेन अस्माकं चतुर्दिक्षु प्रहारं कुर्वन्ति स्म, क्षुरसमाः नखाः अस्माकं अङ्गानि शरीराणि च छिन्दन्ति स्म, हरितः चिपचिपः रसः, यथा पिष्टकीटात् निर्गच्छति, अस्मान् शिरसः पादपर्यन्तं लिप्तवान्, यतः अस्माकं दीर्घखड्गानां प्रत्येकः छेदः प्रहारः च तस्मात् द्रव्यात् अस्मासु स्फोटं कुर्वन्ति स्म यत् छिन्नधमनीभ्यः वनस्पतिपुरुषाणां निर्गच्छति, यत् तेषां मन्दगतिशीले शिरासु रक्तस्थाने प्रवहति।
एकवारम् अहं एकस्य राक्षसस्य महान्तं भारं मम पृष्ठे अनुभूतवान्, यथा तीक्ष्णाः नखाः मम मांसे प्रविष्टाः, तथा अहं आर्द्रौष्ठयोः भीषणं संवेदनम् अनुभूतवान् यत् जीवरक्तं घावेभ्यः चूषति स्म येषु नखाः अद्यापि आसन्।
अहं एकेन उग्रेण सह अत्यधिकं व्यस्तः आसम् यः मम कण्ठं प्राप्तुं प्रयत्नं कुर्वन् आसीत्, यावत् अन्यौ द्वौ, एकः एकस्य पार्श्वे, स्वपुच्छैः अस्मिन् दुष्टतया प्रहारं कुर्वन्तौ आस्ताम्।
हरितयोद्धः स्वस्य रक्षणे अत्यधिकं व्यस्तः आसीत्, अहं अनुभूतवान् यत् असमानः संघर्षः अधिकं कालं न स्थास्यति यावत् महान् पुरुषः मम संकटं ज्ञातवान्, तेषां मध्यात् स्वयं विमुक्तः, सः एकेन खड्गप्रहारेण मम पृष्ठात् आक्रमकं निष्कासितवान्, एवं मुक्तः अहं अन्येषां सह अल्पं कठिनं अनुभूतवान्।
एकत्र स्थिताः, वयं महत्याः शिलायाः पृष्ठे प्रायः पृष्ठं प्रति स्थितवन्तः, एवं प्राणिनः अस्माकं उपरि उत्प्लुत्य घातकप्रहारं कर्तुं निरुद्धाः अभवन्, यतः वयं सहजतया तेषां समकक्षाः आस्म यावत् ते भूमौ आसन्, वयं तेषां शेषाणां वधं कर्तुं महान्तं प्रगतिं कुर्वन्तः आस्म यावत् अस्माकं ध्यानं पुनः उपरि क्रन्दनस्य तीक्ष्णं स्वरं प्रति आकृष्टम्।
इदानीं अहं उपरि दृष्टवान्, दूरं उपरि शिलायाः मुखे एकस्य स्वाभाविकस्य प्रकोष्ठस्य उपरि एकः विचित्रः पुरुषः तीक्ष्णं संकेतं क्रन्दन् स्थितः आसीत्, यावत् सः एकेन हस्तेन नदीमुखस्य दिशि इङ्गितं कुर्वन् आसीत् यथा तत्र कस्यचित् आह्वानं कुर्वन् आसीत्, अन्येन हस्तेन अस्मान् दिशि सूचयन् इङ्गितं कुर्वन् आसीत्।
यस्य दिशि सः दृष्टवान् आसीत् तस्य दिशि एकः दृष्टिपातः एव मम तस्य उद्देश्यं ज्ञातुं पर्याप्तः आसीत्, साथ एव मां भीषणभयेन पूर्णं कृतवान्, यतः उपवनात्, नदीपारस्य समतलभूमेः दूरात् च सर्वतः प्रवहन्तः शतानि विविधाः पङ्क्तयः अस्मान् प्रति समागच्छन्तः दृष्टवान् यत् अस्माभिः सह युद्धं कुर्वन्तः आसन्, तेषां सह कानिचन नूतनानि राक्षसानि यत् महतीं वेगेन धावन्ति स्म, इदानीं उर्ध्वं इदानीं चतुर्षु पादेषु।
“एषः महान् मृत्युः भविष्यति,” अहं मम सहचरं उक्तवान्। “पश्य!”
यथा सः मया सूचितायां दिशि शीघ्रं दृष्टिपातं कृतवान्, तथा सः स्मितवान्।
“वयं अन्तिमं युद्धं कुर्वन्तः महान् योद्धाः यथा मरिष्यामः, जॉन कार्टर,” सः उक्तवान्।
वयं अस्माकं तात्कालिकानां प्रतिद्वन्द्विनां अन्तिमं समाप्तवन्तः यावत् सः उक्तवान्, अहं मम नामस्य ध्वनिं प्रति आश्चर्येण विस्मयेण च प्रत्यावृत्तवान्।
तत्र मम आश्चर्यचकितनेत्रेषु अहं बार्सूमस्य हरितमानवानां महान्तं दृष्टवान्; तेषां चतुरः राजनीतिज्ञः, तेषां महान् सेनापतिः, मम महान् श्रेष्ठः मित्रः, तार्स तार्कसः, थार्कस्य जेद्दकः।