तर्स् तर्कस् च अहं च अनुभवानां विनिमयाय कालं न प्राप्नुमः यदा वयं तत्र महापाषाणस्य समीपे अस्माकं विचित्राणां आक्रमणकारिणां शवैः परिवृता अवस्थामः, यतः सर्वतः विस्तृते घाट्ये भयङ्कराणां प्राणिनां पूर्णः प्रवाहः अस्माकं उपरि दूरे स्थितस्य विचित्रस्य आकृतिः विचित्रस्य आह्वानस्य प्रतिक्रियायां प्रवहति स्म।
“आगच्छ,” इति तर्स् तर्कस् अक्रन्दत्, “अस्माभिः शैलानां दिशि गन्तव्यम्। तत्र एव अस्माकं किञ्चित्कालिकस्य अपि मोक्षस्य आशा अस्ति; तत्र वयं गुहां अथवा संकीर्णां शिलां प्राप्नुमः यां द्वौ जनौ सर्वदा अस्य विविधस्य, अशस्त्रस्य समूहस्य विरुद्धं रक्षितुं शक्नुवन्ति।”
सहितौ वयं रक्तवर्णस्य तृणभूमेः उपरि धावितवन्तौ, अहं मम गतिं नियन्त्रयामि यत् मम मन्दगामिनः सहचरस्य अतिक्रमणं न करवाणि। अस्माकं पाषाणस्य शैलानां च मध्ये त्रिशतं यार्डानि आवरणीयानि आसन्, ततः अस्माकं पुरतः आगच्छन्तीनां भयङ्कराणां वस्तूनां विरुद्धं अस्माकं स्थितेः उपयुक्तं आश्रयं अन्वेष्टुं।
ते अस्मान् शीघ्रं अतिक्रमन्ति स्म यदा तर्स् तर्कस् मां शीघ्रं अग्रे गन्तुं आदिशत् यत्, यदि शक्यं, अस्माभिः अन्वेषितं शरणं प्राप्नुमः। सूचना उत्तमा आसीत्, यतः एवं बहवः मूल्यवन्ताः मिनटाः अस्माकं रक्षिताः भवेयुः, च, मम पार्थिवस्य स्नायूनां प्रत्येकं औंसं प्रयासे निक्षिप्य, अहं शेषं दूरं महत् उत्प्लुत्य अतिक्रम्य शैलानां आधारे क्षणेन अगच्छम्।
शैलाः घाट्यस्य प्रायः समतलस्य तृणभूमेः उपरि लम्बं उत्थिताः आसन्। पतितस्य मलिनस्य संचयः न आसीत्, यः किञ्चित् खरः आरोहणं तेषां दिशि निर्माति, यथा प्रायः सर्वेषां अन्येषां शैलानां स्थितिः यां अहं कदापि दृष्टवान् अस्मि। उपरि पतिताः विस्तृताः पाषाणाः ये तृणे उपरि अथवा अंशतः निमग्नाः आसन्, ते एव संकेताः आसन् यत् महत्, उच्चं शिलानां समूहस्य किञ्चित् विघटनं कदापि घटितम् आसीत्।
शैलानां मुखस्य मम प्रथमं सरसः निरीक्षणं मम हृदयं भयैः पूरयत्, यतः कुत्रापि अहं निर्णेतुं न शक्तवान्, यत्र विचित्रः दूतः स्थिरः तिष्ठन् तीव्रं आह्वानं करोति, उच्चस्य प्रस्तरस्य उपरि अपि नग्नस्य पादस्थानस्य मन्दः संकेतः।
मम दक्षिणे शैलस्य अधः घने वनस्य पर्णसमूहे नष्टः आसीत्, यः तस्य एव पादे समाप्तः, तस्य भव्यं पर्णसमूहं पूर्णतः सहस्रं पादान् तस्य कठोरस्य निषिद्धस्य पार्श्ववर्तिनः विरुद्धं उत्थापयति।
वामे शैलः अविच्छिन्नः इव विस्तृते घाट्यस्य शिरसि प्रवहति, महत् पर्वतश्रेण्याः आकृतिषु नष्टः भवितुं, या घाट्यं सर्वतः परिभ्रमति सीमयति च।
मम सहस्रं पादानां दूरे नदी शैलस्य आधारात् प्रत्यक्षं इव भिन्ना, च यतः तस्य दिशि मोक्षस्य अत्यन्तं दूरस्थः अवसरः न प्रतीयते, अहं पुनः वनस्य दिशि मम ध्यानं निवेशितवान्।
शैलाः मम उपरि पञ्चसहस्रं पादान् उच्चाः आसन्। सूर्यः तेषां उपरि न आसीत् च ते स्वस्य छायायां मन्दः पीतः आभासन्ते स्म। तत्र तत्र ते धूसररक्तस्य, हरितस्य, च कदाचित् श्वेतस्य स्फटिकस्य क्षेत्रैः भिन्नाः आसन्।
सर्वतः ते अतीव सुन्दराः आसन्, किन्तु अहं भीतः अस्मि यत् अहं तान् विशेषतः प्रशंसाक्षमेण नेत्रेण न अवलोकितवान् अस्मि, एतत्, तेषां मम प्रथमं निरीक्षणम्।
तदा अहं तेषु केवलं मोक्षस्य माध्यमेन अवगाहितः आसम्, च, यदा मम दृष्टिः शीघ्रं, पुनः पुनः, तेषां विस्तृते विस्तारे कस्यचित् विदारस्य अथवा विदरस्य अन्वेषणाय धावति स्म, अहं सहसा तेषां द्वेषं कर्तुं आरभे यथा बन्दीः तस्य कारागारस्य क्रूराणां अभेद्याणां भित्तीनां द्वेषं कर्तुं आरभेत।
तर्स् तर्कस् मां शीघ्रं प्रति आगच्छति स्म, च तस्य पृष्ठतः अत्यन्तं शीघ्रं भयङ्करः समूहः आगच्छति स्म।
वनः इदानीं अथवा किञ्चित् न इति प्रतीयते स्म, च अहं तर्स् तर्कस् तस्य दिशि मम अनुगन्तुं संकेतं कर्तुं समये आसम् यदा सूर्यः शैलस्य शिखरं अतिक्रान्तवान्, च यदा प्रकाशाः किरणाः मन्दं पृष्ठं स्पृष्टवन्तः, तत् दग्धस्य सुवर्णस्य, ज्वलन्तस्य रक्तस्य, मृदूनां हरितानां, च दीप्तानां श्वेतानां कोटिभिः दीप्तिभिः प्रकाशितम् अभवत्—एतत् अधिकं भव्यं प्रेरणादायकं च दृश्यं मानवस्य नेत्रः कदापि न दृष्टवान् आसीत्।
सम्पूर्णस्य शैलस्य मुखम्, यथा पश्चात् निरीक्षणं निश्चितं सिद्धवत्, ठोससुवर्णस्य शिराभिः पट्टैः च एवं व्याप्तम् आसीत् यत् तत् तस्य मूल्यवान् धातोः ठोसायाः भित्तेः आभासं प्रददाति, यत्र माणिक्यस्य, मरकतस्य, च हीरकस्य पाषाणानां उद्गमैः भिन्नम् आसीत्—एतत् विशालस्य अज्ञातस्य धनस्य मन्दः आकर्षकः च संकेतः आसीत् यत् भव्यस्य पृष्ठस्य पृष्ठे गभीरं निमग्नम् आसीत्।
किन्तु यत् मम अत्यन्तं रुचिकरं ध्यानं आकर्षितवत् तत् क्षणे यदा सूर्यस्य किरणाः शैलस्य मुखं दीप्तं कृतवन्तः, तत् अनेकाः कृष्णाः बिन्दवः आसन् ये इदानीं स्पष्टतया प्रमाणिताः आसन् उच्चे भव्यायाः भित्तेः समीपे वनस्य शिखरस्य समीपे, च शाखानां अधः पृष्ठे च विस्तृताः आसन्।
अत्यन्तं शीघ्रं अहं तान् यथा ते आसन् तथा अभिज्ञातवान्, ठोसायाः भित्तेः गुहानां कृष्णाः प्रवेशाः—मोक्षस्य अथवा किञ्चित्कालिकस्य आश्रयस्य सम्भाविताः मार्गाः, यदि वयं तान् प्राप्नुमः।
एकः एव मार्गः आसीत्, च सः अस्माकं दक्षिणे स्थितानां महतां उच्चानां वृक्षाणां मध्ये नीतः। यत् अहं तान् आरोहितुं शक्तवान् अस्मि इति अहं पूर्णतः जानामि, किन्तु तर्स् तर्कस्, तस्य महता आकारेण भारेण च, तत् कार्यं सम्भवतः तस्य पराक्रमस्य अथवा कौशलस्य अतीते भवेत्, यतः मङ्गलग्रहवासिनः सर्वोत्तमाः अपि निर्धनाः आरोहकाः सन्ति। तस्य प्राचीनस्य ग्रहस्य सम्पूर्णे पृष्ठे अहं पूर्वं कदापि न दृष्टवान् आस्मि यत् पहाडः अथवा पर्वतः मृतस्य समुद्रस्य तलात् उपरि चतुःसहस्रं पादान् अतिक्रान्तवान् आसीत्, च यतः आरोहणं प्रायः क्रमिकम् आसीत्, तेषां शिखराणां समीपं ते आरोहणस्य अभ्यासाय केवलं किञ्चित् अवसरान् प्रददति स्म। न अपि मङ्गलग्रहवासिनः तान् अवसरान् आलिङ्गितवन्तः यदि ते प्रकटिताः भवेयुः, यतः ते सर्वदा कस्यचित् उच्चस्थानस्य आधारे परिभ्रमणस्य मार्गं प्राप्नुवन्ति स्म, च ते मार्गाः तेषां प्रियाः आसन् च ते तान् अनुसरन्ति स्म, लघूनां किन्तु अधिकं कठिनानां मार्गाणां पक्षे।
किन्तु, शैलस्य समीपे स्थितानां वृक्षाणां आरोहणस्य प्रयासे उपरि स्थितानां गुहानां प्राप्तुं विचारणीयं अन्यत् किञ्चित् न आसीत्।
थार्कः योजनायाः सम्भावनाः कठिनाञ्चि च तत्क्षणे अवगतवान्, किन्तु अन्यः विकल्पः न आसीत्, च एवं वयं शैलस्य समीपे स्थितानां वृक्षाणां दिशि शीघ्रं प्रस्थितवन्तः।
अस्माकं निर्दयाः अनुगामिनः इदानीं अस्माकं समीपे आसन्, एतावत् समीपे यत् थार्कस्य जेद्दकस्य वनं तेषां पूर्वं प्राप्तुं पूर्णतः असम्भवं प्रतीयते स्म, न अपि तर्स् तर्कसस्य प्रयासेषु कोऽपि महान् इच्छा आसीत्, यतः बार्सूमस्य हरिताः जनाः पलायनं न रोचयन्ति, न अपि पूर्वं अहं कस्यचित् मृत्योः पलायनं दृष्टवान् आस्मि यत् कस्यचित् रूपेण अपि तस्य सम्मुखं आगतवान् आसीत्। किन्तु यत् तर्स् तर्कसः शूराणां शूरः आसीत् इति सः सहस्रवारं सिद्धवान् आसीत्; आम्, असंख्येषु मारणेषु युद्धेषु मनुष्यैः पशुभिः च सह दशसहस्रवारं। च एवं अहं जानामि स्म यत् मृत्योः भयस्य अन्यः कारणः तस्य पलायनस्य पृष्ठे आसीत्, यथा सः जानाति स्म यत् गर्वस्य सम्मानस्य च अधिकं शक्तिः मां प्रेरयति स्म एतेषां उग्राणां विनाशकानां पलायनाय। मम स्थितौ तत् प्रेमः आसीत्—दिव्यायाः देजा थोरिसः प्रेमः; च थार्कस्य जीवनस्य महतः अकस्मात् प्रेमस्य कारणं अहं निर्णेतुं न शक्तवान् आसम्, यतः ते मृत्युं जीवनात् अधिकं अन्वेषन्ति स्म—एते विचित्राः, क्रूराः, प्रेमरहिताः, दुःखिताः जनाः।
अन्ते, किन्तु, वयं वनस्य छायां प्राप्तवन्तः, यदा अस्माकं पृष्ठतः अस्माकं अनुगामिनां शीघ्रतमः उत्प्लुतः—एकः महान् वनस्पतिः मनुष्यः यस्य नखाः अस्माकं रक्तपानस्य मुखानि आलिङ्गितुं प्रसारिताः आसन्।
सः, अहं वदामि, तस्य निकटतमस्य सहचरस्य पूर्वे शतं यार्डानि आसीत्, च एवं अहं तर्स् तर्कस् एकं महान्तं वृक्षं आरोहितुं आह्वानं कृतवान् यः शैलस्य मुखं स्पृशति यदा अहं तं जनं प्रेषितवान्, एवं कम्पनशीलाय थार्काय उच्चतराणां शाखानां प्राप्तुं अवसरं दत्त्वा पूर्णः समूहः अस्माकं उपरि आगच्छेत् च मोक्षस्य प्रत्येकं चिह्नं छिन्नं भवेत्।
किन्तु अहं मम तात्कालिकस्य प्रतिद्वन्द्विनः चतुरतायाः तस्य सहचराणां शीघ्रतायाः च युक्तं मूल्यांकनं विना गणितवान् आसम्।
यदा अहं मम दीर्घखड्गं प्राणिनः मृत्युप्रहाराय उत्थापितवान्, तत् तस्य आक्रमणे स्थगितवत्, च यदा मम खड्गः शून्ये वायौ निरुपद्रवं छिन्नवान्, तस्य वस्तुनः महान् पुच्छः ग्रिज्लिः भुजस्य शक्त्या तृणभूमेः उपरि प्रसारितवान् च मां शारीरिकरूपेण मम पादात् भूमौ नीतवान्। क्षणेन तत् पशुः मम उपरि आसीत्, किन्तु तत् तस्य भीषणानि मुखानि मम वक्षः कण्ठे च आलिङ्गितुं पूर्वं अहं एकं एकं सर्पन्तं स्पर्शकं मम हस्ते गृहीतवान्।
वनस्पतिः मनुष्यः सुस्नायुः, गुरुः, शक्तिशाली च आसीत् किन्तु मम पार्थिवाः स्नायवः अधिकं चपलता च, मम मृत्युप्रायः गलग्रहः यः तस्य उपरि आसीत्, तेन मम, अहं मन्ये, अन्तिमं विजयं दत्तवान् आसीत् यदि वयं अस्माकं सापेक्षिकस्य पराक्रमस्य गुणानां विचारणाय अविच्छिन्नं कालं प्राप्तवन्तः। किन्तु यदा वयं तर्स् तर्कसस्य अनन्तं कठिनतया आरोहणस्य वृक्षस्य समीपे तन्यामः संघर्षामः च, अहं सहसा मम प्रतिद्वन्द्विनः स्कन्धस्य उपरि अनुगामिनां महत् समूहस्य दर्शनं प्राप्तवान् ये इदानीं मम उपरि आसन्।
इदानीं, अन्ते, अहं अन्येषां राक्षसानां स्वभावं दृष्टवान् ये वनस्पतिमनुष्यैः सह शैलस्य मुखे स्थितस्य मनुष्यस्य विचित्रस्य आह्वानस्य प्रतिक्रियायां आगतवन्तः आसन्। ते मङ्गलग्रहस्य सर्वाधिकं भीताः प्राणिनः आसन्—बार्सूमस्य महान्तः श्वेताः वानराः।
मम पूर्वानुभवाः मङ्गलग्रहे तेषां तेषां च प्रणालीभिः सह मां परिचितं कृतवन्तः, अहं वदामि यत् तस्य विचित्रस्य लोकस्य सर्वेषां भयानकानां भीषणानां विचित्राणां विकृतानां च निवासिनां मध्ये श्वेताः वानराः एव मां भयस्य संवेदनया सह परिचितं कर्तुं निकटतमाः सन्ति।
अहं मन्ये यत् एतेषां वानराणां मयि जनितस्य भावस्य कारणं तेषां अस्माकं पृथिवीमानवैः सह आकृतौ विलक्षणं सादृश्यं भवति, यत् तेषां मानवाकारं ददाति, यत् तेषां विशालाकारेण सह युक्तं सति अत्यन्तं विचित्रं भवति।
ते पञ्चदशपादोन्नताः सन्ति तथा उत्तरपादाभ्यां स्थित्वा चलन्ति। हरितमङ्गलवासिभिः इव तेषां मध्यमपादयोः मध्ये मध्यमहस्तयोः एकः समूहः अस्ति। तेषां नेत्राणि अत्यन्तं निकटस्थितानि सन्ति, किन्तु हरितमङ्गलवासिनां नेत्राणि इव न बहिः निस्सन्ति; तेषां कर्णाः उच्चस्थिताः सन्ति, किन्तु हरितमङ्गलवासिनां कर्णेभ्यः अधिकं पार्श्वस्थिताः सन्ति, यावत् तेषां नासिकाः दन्ताः च अस्माकं आफ्रिकीयगोरिल्लस्य दन्तैः नासिकाभिः च अत्यन्तं सदृशाः सन्ति। तेषां शिरसि विशालः कठोरकेशसमूहः वर्धते।
एतेषां तादृशानां नेत्रेषु भीषणानां वृक्षमानवानां च नेत्रेषु अहं मम शत्रोः स्कन्धस्य उपरि अवलोकितवान्, ततः गर्जन-दंशन-चीत्कार-मर्मर-क्रोधस्य महतीं तरङ्गेण ते माम् अतिक्रान्तवन्तः—तथा च तेषां अधः गच्छता मया श्रुतानां सर्वेषां शब्दानां मध्ये वृक्षमानवानां भीषणं मर्मरं मम कृते अत्यन्तं भयानकम् आसीत्।
तत्क्षणमेव निष्ठुरदंष्ट्राणां तीक्ष्णनखानां च एकविंशतिः मम मांसे निमग्नाः अभवन्; शीतलाः चूषणोष्ठाः मम धमनीषु आसज्जिताः। अहं स्वातन्त्र्यं प्राप्तुं प्रयतितवान्, तथा च एतेषां विशालशरीरैः अभिभूतः सन् अपि अहं मम पादौ उत्थापयितुं सफलः अभवम्, यत्र मम दीर्घासिं धृत्वा तस्य ग्रहणं संक्षिप्तं कृत्वा यावत् अहं तं करवालं इव उपयोक्तुं शक्नोमि, तावत् अहं तेषां मध्ये एतावत् विनाशं कृतवान् यत् एकस्मिन् क्षणे अहं मुक्तः अभवम्।
यत् लिखितुं मिनटानि अपेक्षितानि तत् केवलं कतिपयसेकण्डेषु घटितम्, किन्तु तस्मिन् समये तार्स तार्कसः मम दुर्दशां दृष्टवान् आसीत् तथा च निम्नशाखाः त्यक्तवान्, याः सः एतावता श्रमेण प्राप्तवान् आसीत्, तथा च अहं मम अन्तिमं तात्कालिकं प्रतिद्वन्द्वं मत्तः दूरं प्रक्षिप्तवान् यावत् महान् थार्कः मम पार्श्वे उपस्थितः, तथा च पुनः वयं पृष्ठेन पृष्ठं योद्धवान्, यथा वयं शतवारं पूर्वं युद्धवन्तौ आवाम्।
वारं वारं उग्राः वानराः अस्माभिः सह संघर्षं कर्तुं आगतवन्तः, तथा च वारं वारं वयं स्वकीयैः खड्गैः तान् पृष्ठतः प्रेषितवन्तौ। वृक्षमानवानां विशालाः पुच्छाः अस्माकं चतुर्दिक्षु आक्रमणकाले वा धावन्तः काले वा अस्माकं शिरसः उपरि ग्रेहाउण्ड्सस्य चपलतया उत्प्लुत्य प्रचण्डशक्त्या अस्मान् प्रहर्तुं आरब्धवन्तः; किन्तु प्रत्येकं आक्रमणं खड्गहस्तेषु दीप्तिमान् फलकं प्राप्नोत्, येषां खड्गहस्ताः विंशतिवर्षेभ्यः मङ्गलग्रहे सर्वोत्तमाः इति प्रसिद्धाः आसन्; यतः तार्स तार्कसः जॉन कार्टरः च नामनी युद्धवीराणां लोके योद्धारः प्रियतमं वक्तुं इच्छन्ति स्म।
किन्तु योद्धृणां लोके अपि द्वौ उत्तमौ खड्गौ अत्यधिकसंख्याकानां उग्राणां क्रूराणां च पशूनां विरुद्धं सर्वदा सफलं न भवितुं शक्नुतः, ये पराजयस्य अर्थं न जानन्ति यावत् शीतलायसः तेषां हृदयानि न स्पन्दितुं शिक्षयति, तथा च पदे पदे वयं पृष्ठतः प्रेषिताः अभवाम। अन्ते वयं महावृक्षस्य समीपे स्थितवन्तौ, यं वयं आरोहणाय चितवन्तौ आवाम्, ततः आक्रमणानां पश्चात् आक्रमणानि अस्मासु आपतन्ति स्म, तथा च वयं पुनः पुनः पृष्ठतः प्रेषिताः अभवाम, यावत् वयं विशालस्य स्कन्धस्य विशालायाः आधारस्य अर्धपरिधिं प्राप्तवन्तौ।
तार्स तार्कसः अग्रगण्यः आसीत्, तथा च अहं तस्मात् एकं लघुं उल्लासस्य आह्वानं श्रुतवान्।
“अत्र एकस्य कृते आश्रयः अस्ति, जॉन कार्टर,” सः अवदत्, तथा च अधः अवलोक्य अहं वृक्षस्य आधारे त्रिपादव्यासस्य एकं छिद्रं दृष्टवान्।
“त्वं प्रविश, तार्स तार्कस,” अहं आह्वानं कृतवान्, किन्तु सः न गमिष्यति; वदन् यत् तस्य आकारः लघुं छिद्रं कृते अत्यधिकः अस्ति, यावत् अहं सुगमतया प्रवेष्टुं शक्नोमि।
“वयं बहिः स्थित्वा मरिष्यामः, जॉन कार्टर; अत्र एकस्य कृते लघुः आशा अस्ति। तां गृहाण तथा च त्वं मम प्रतिशोधं कर्तुं जीवितुं शक्नोषि, मम कृते एतादृशं लघुं छिद्रं प्रवेष्टुं प्रयत्नं कर्तुं निरर्थकम् अस्ति, यतः अस्मान् सर्वतः आक्रमणं कुर्वन्तः एते दानवाः अस्मान् वेष्टयन्ति।”
“तर्हि वयं सह मरिष्यामः, तार्स तार्कस,” अहं उत्तरं दत्तवान्, “यतः अहं प्रथमं न गमिष्यामि। मां छिद्रं रक्षितुं ददातु यावत् त्वं प्रविशसि, ततः मम लघुः आकारः मां त्वया सह प्रवेष्टुं अनुमतिं ददातु यावत् ते निवारयितुं न शक्नुवन्ति।”
वयं अद्यापि उग्रतया युद्धं कुर्वन्तौ आवाम् यावत् वयं खण्डितवाक्येषु वदावः, अस्माकं शत्रुभिः सह क्रूराः छेदाः प्रहाराः च कृताः।
अन्ते सः अङ्गीकृतवान्, यतः एषः एकमात्रः मार्गः आसीत् येन अस्माकं मध्ये एकः अपि अस्माकं आक्रमकाणां वर्धमानसंख्यायाः विरुद्धं रक्षितुं शक्नुयात्, ये अस्मान् सर्वतः विशालायाः घट्ट्याः उपरि आक्रमणं कुर्वन्तः आसन्।
“त्वं सर्वदा स्वजीवनस्य चिन्तां अन्तिमं करोषि, जॉन कार्टर,” सः अवदत्; “किन्तु त्वं अन्येषां जीवनानि क्रियाः च आदेष्टुं अपि सर्वदा इच्छसि, यावत् बार्सूमस्य शासकानां महत्तमानां जेद्दकानां अपि।”
तस्य क्रूरस्य कठोरस्य च मुखे एकः निष्ठुरः स्मितः आसीत्, यतः सः तेषां सर्वेषां महत्तमः जेद्दकः आसीत्, यः अन्यलोकस्य एकस्य प्राणिनः आदेशान् पालयितुं प्रवृत्तः आसीत्—एकस्य मानवस्य, यस्य आकारः तस्य आधः आसीत्।
“यदि त्वं असफलः भविष्यसि, जॉन कार्टर,” सः अवदत्, “जानीहि यत् क्रूरः निष्ठुरः च थार्कः, यं त्वं मैत्र्याः अर्थं शिक्षितवान्, त्वया सह मरिष्यति।”
“यथा तव इच्छा, मम मित्र,” अहं उत्तरं दत्तवान्; “किन्तु शीघ्रं प्रविश, शिरः प्रथमं, यावत् अहं तव पलायनं आच्छादयामि।”
सः तस्य शब्दस्य कृते किञ्चित् विलम्बितवान्, यतः तस्य समग्रजीवने सततसंघर्षे सः कदापि मृतस्य पराजितस्य च शत्रोः विरुद्धं पृष्ठं न प्रदर्शितवान् आसीत्।
“शीघ्रं, तार्स तार्कस,” अहं प्रेरितवान्, “अथवा वयं उभौ निरर्थकपराजयं प्राप्स्यावः; अहं तान् सर्वदा एकाकी धारयितुं न शक्नोमि।”
यदा सः भूमौ पतित्वा वृक्षे प्रवेष्टुं प्रयतितवान्, तदा भीषणानां दानवानां सर्वः गर्जनसमूहः मयि आपतितः। दक्षिणे वामे च मम दीप्तिमान् खड्गः उड्डयितवान्, इदानीं वृक्षमानवस्य चिपचिपे रसे हरितः, इदानीं महतः श्वेतवानरस्य रक्ते रक्तः; किन्तु सर्वदा एकस्य प्रतिद्वन्द्विनः अन्यस्य प्रतिद्वन्द्विनः उपरि उड्डयन्, केवलं लघुतमं क्षणं विलम्बित्वा कस्यचित् क्रूरहृदयस्य मध्ये जीवरक्तं पातुम्।
तथा च अहं यथा पूर्वं न युद्धवान् तथा युद्धवान्, एतादृशैः भयानकैः विषमैः सह यत् अहं अद्यापि न जानामि यत् मानवस्नायवः एतादृशं भयानकं आक्रमणं, एतादृशं भीषणं युद्धरतमांसस्य भारं च सहितुं शक्नुयुः।
वयं तेषां हस्तात् मुक्ताः भविष्यामः इति भयेन ते मां नीचैः आकर्षयितुं प्रयत्नान् द्विगुणितवन्तः, तथा च यद्यपि मम चतुर्दिक्षु तेषां मृताः मरणोन्मुखाः च सहचराः उच्चैः निक्षिप्ताः आसन्, तथापि ते अन्ते माम् अभिभूय सफलाः अभवन्, तथा च अहं तेषां अधः द्वितीयवारं तस्मिन् दिने पतितवान्, तथा च पुनः तान् भयानकान् चूषणोष्ठान् मम मांसे अनुभूतवान्।
किन्तु अहं पतितः एव यावत् अहं बलवत् हस्तौ मम गुल्फौ गृहीतवन्तौ अनुभूतवान्, तथा च अन्यस्मिन् सेकण्डे अहं वृक्षस्य आन्तरिकस्य आश्रयस्य अन्तः आकृष्यमाणः आसम्। एकं क्षणं तार्स तार्कसः एकस्य महतः वृक्षमानवस्य च मध्ये युद्धम् आसीत्, यः मम वक्षः स्थले दृढतया आसज्जितः आसीत्, किन्तु इदानीं अहं मम दीर्घासेः अग्रं तस्य अधः प्राप्तवान् तथा च एकेन महता प्रहारेण तस्य जीवितानि भेदितवान्।
अनेकैः क्रूरैः घातैः विदारितः रक्तस्रावी च सन् अहं वृक्षस्य आन्तरिकस्य खोलस्य अन्तः भूमौ श्वसन् शयितवान्, यावत् तार्स तार्कसः बहिः उन्मत्तसमूहात् छिद्रं रक्षितवान्।
एकस्य घण्टायाः यावत् ते वृक्षस्य चतुर्दिक्षु गर्जितवन्तः, किन्तु अस्मासु प्राप्तुं कतिपयप्रयत्नानां पश्चात् ते स्वकीयान् प्रयत्नान् भयप्रदानां चीत्काराणां चीत्कारेषु नियोजितवन्तः, महतां श्वेतवानराणां भीषणं गर्जने, वृक्षमानवानां च भयानकं अवर्णनीयं च मर्मरे।
अन्ते, एकविंशतेः अपि, ये अस्माकं पलायनं निवारयितुं त्यक्ताः आसन् इति प्रतीयते, ते अस्मान् त्यक्तवन्तः, तथा च अस्माकं साहसः एकस्य घेरावस्य परिणामे समाप्तुं प्रतीयते स्म, यस्य एकमात्रं परिणामं अस्माकं क्षुधया मरणं भवितुं शक्नोति स्म; यतः यदि वयं अन्धकारे बहिः सर्पितुं शक्नुमः, तर्हि अस्माकं पदानि कुत्र प्रति प्रेषयितुं शक्नुमः यत् सम्भावितं पलायनं भवेत्?
यदा अस्माकं शत्रूणां आक्रमणानि समाप्तानि अभवन् तथा च अस्माकं नेत्राणि अस्माकं विचित्रस्य आश्रयस्य आन्तरिकस्य अर्धान्धकारस्य सह परिचितानि अभवन्, तदा अहं अस्माकं आश्रयस्य अन्वेषणं कर्तुं अवसरं गृहीतवान्।
वृक्षः पञ्चाशत्पादव्यासपर्यन्तं खोलः आसीत्, तथा च तस्य समतलायाः कठोरायाः भूमेः अहं निर्णयं कृतवान् यत् तत् अस्माकं आधिपत्यात् पूर्वं अन्येषां निवासाय बहुवारं उपयुक्तम् आसीत्। यदा अहं तस्य छादनस्य उपरि नेत्राणि उन्नीय तस्य उच्चतां निरूपयितुं इच्छन् आसम्, तदा अहं दूरं उपरि मम उपरि एकं मन्दं प्रकाशस्य दीप्तिं दृष्टवान्।
उपरि एकं छिद्रम् आसीत्। यदि वयं तत् प्राप्तुं शक्नुमः तर्हि वयं शिलागुहानां आश्रयं प्राप्तुं आशां धारयितुं शक्नुमः। इदानीं अस्माकं नेत्राणि आन्तरिकस्य मन्दप्रकाशस्य सह परिचितानि अभवन्, तथा च अहं मम अन्वेषणं अनुसृत्य गुहायाः दूरस्य पार्श्वे एकं कर्कशं सोपानं प्राप्तवान्।
शीघ्रं अहं तं आरूढवान्, केवलं तत् ज्ञातुं यत् तत् शीर्षे संयुक्तं अस्ति निम्नेन क्रमेण काष्ठशलाकानां ये आरोहन्ति स्म अधुना संकीर्णं काण्डाकारं वृक्षस्य काण्डस्य अन्तः। एताः शलाकाः एकस्मात् एकं उपरि त्रिपादान्तरं स्थापिताः आसन्, अधः च सोपानं निर्मितवत्यः यावत् अहं पश्यामि तावत् उपरि।
पुनः भूमौ पतित्वा, अहं मम आविष्कारं तार्स तर्कसाय विवृतवान्, यः सूचितवान् यत् अहं उपरि अन्वेषणं कुर्यां यावत् सुरक्षितं गच्छामि, सः प्रवेशद्वारं रक्षति स्म सम्भावितं आक्रमणं प्रति।
अहं उपरि शीघ्रं गतवान् विचित्रं काण्डं अन्वेष्टुं, अहं अवलोकितवान् यत् क्षैतिजशलाकानां सोपानं सर्वदा उपरि आरोहति यावत् मम नेत्राणि पश्यन्ति, अहं च आरोहन्, उपरितः प्रकाशः उज्ज्वलतरः उज्ज्वलतरः च अभवत्।
पञ्चशतपादान्तरं अहं आरोहणं कृतवान्, यावत् अन्ते अहं प्रकाशं प्रवेशयन्तं काण्डस्य छिद्रं प्राप्तवान्। तत् पादस्य वृक्षस्य प्रवेशद्वारस्य समानव्यासस्य आसीत्, च सीधं विशालं समतलं शाखां प्रति उद्घाटितं, यस्य सुप्रयुक्तं पृष्ठं दीर्घकालिकं उपयोगं साक्ष्यं ददाति स्म कस्यचित् प्राणिनः मार्गं प्रति अस्मात् विचित्रात् काण्डात्।
अहं शाखायां बहिः न अगच्छं भयेन यत् अहं आविष्कृतः स्यां च अस्माकं प्रत्यावर्तनं अस्मिन् दिशि छिन्नं स्यात्; किन्तु तार्स तर्कसाय प्रति मम पदानि पुनः अनुसरणाय शीघ्रं गतवान्।
अहं शीघ्रं तं प्राप्तवान् च शीघ्रं एव आवां दीर्घं सोपानं आरोहन्तौ आस्तां उपरितः छिद्रं प्रति।
तार्स तर्कसः अग्रे गतवान् च यदा अहं प्रथमां क्षैतिजशलाकां प्राप्तवान्, अहं सोपानं उपरि आकृष्टवान् च, तस्मै दत्त्वा, सः तं शतपादान्तरं उपरि नीतवान्, यत्र सः तं सुरक्षितं एकस्याः शलाकायाः काण्डस्य पार्श्वेन च मध्ये स्थापितवान्। तथा एव अहं निम्नशलाकाः विस्थापितवान् यदा अहं ताः अतिक्रान्तवान्, येन शीघ्रं एव आवां वृक्षस्य अन्तः सर्वसम्भाव्यारोहणसाधनानि निर्वस्त्रितानि कृतवन्तौ शतपादान्तरं आधारात्; एवं सम्भावितं पृष्ठतः अनुसरणं आक्रमणं च निवारितवन्तौ।
यथा आवां पश्चात् ज्ञातवन्तौ, एषः सावधानः आवां भीषणात् संकटात् रक्षितवान्, च अन्ते अस्माकं मोक्षस्य साधनं अभवत्।
यदा आवां शीर्षे छिद्रं प्राप्तवन्तौ, तार्स तर्कसः एकं पार्श्वं आकृष्टवान् यत् अहं बहिः गच्छेयं च अन्वेषणं कुर्यां, यतः मम लघुतरं भारं अधिकं च चपलतां कारणेन अहं अधिकं योग्यः आसम् अस्मिन् भयानके, लम्बमाने मार्गे सूत्रवत् गमने।
शाखा यस्यां अहं स्वयं प्राप्तवान्, सा प्रपातं प्रति लघुकोणेन आरोहति स्म, च यदा अहं तां अनुसृतवान्, अहं अवलोकितवान् यत् सा संकीर्णायाः प्रपातस्य मुखे प्रसारितायाः संकीर्णायाः तलायाः किञ्चित् उपरि समाप्तिं प्राप्नोति।
यदा अहं शाखायाः सूक्ष्मतरं अन्तं प्रति अगच्छं, सा मम भारेण नमति स्म यावत्, यदा अहं भयानकं तस्याः बाह्याग्रे संतुलितः आसम्, सा मृदुतया तलायाः स्तरं प्रति द्विपादान्तरं दूरे चलति स्म।
मम अधः पञ्चशतपादान्तरं घाट्याः विविधं रक्तवर्णं आस्तरणं आसीत्; प्रायः पञ्चसहस्रपादान्तरं उपरि प्रभावशालिनः, दीप्तमुखाः प्रपाताः आसन्।
गुहा यां अहं सम्मुखः आसम्, सा तासां न आसीत् याः अहं भूमितः दृष्टवान् आसम्, च याः अधिकं उपरि आसन्, सम्भवतः सहस्रपादान्तरं। किन्तु यावत् अहं जानामि, सा अस्माकं प्रयोजनाय अन्यायाः समाना एव आसीत्, अतः अहं वृक्षं प्रति तार्स तर्कसाय प्रत्यागच्छम्।
आवां सहितं तरङ्गितं मार्गं अनुसृतवन्तौ, किन्तु यदा आवां शाखायाः अन्तं प्राप्तवन्तौ, आवां अवलोकितवन्तौ यत् अस्माकं संयुक्तं भारं शाखां तथा नमयति स्म यत् गुहायाः मुखं अधुना अस्माकं उपरि अतिदूरं आसीत् यत् प्राप्तुं न शक्यते स्म।
अन्ते आवां सहमताः अभवाम यत् तार्स तर्कसः शाखां अनुसृत्य प्रत्यागच्छेत्, मम सहितं स्वस्य दीर्घतमं चर्मनिर्मितं पट्टं त्यक्त्वा, च यदा शाखा उच्चतां प्राप्नोति यत् मां गुहां प्रवेशयितुं अनुमन्यते, अहं तत् करोमि, च तार्स तर्कसस्य प्रत्यागमने अहं तं पट्टं नीत्वा तं तलायाः सुरक्षायां उपरि आकृष्यामि।
एतत् आवां निर्विघ्नं कृतवन्तौ च शीघ्रं एव आवां भयानकस्य लघुबाल्कनीस्य प्रान्ते सहितं प्राप्तवन्तौ, घाट्याः विशालं दृश्यं अस्माकं अधः प्रसारितं।
यावत् नेत्रं पश्यति, विचित्रं वनं रक्तवर्णं च तृणं मौनं सागरं परिवेष्टयति स्म, च सर्वतः दीप्ताः राक्षसरक्षकाः प्रपाताः आसन्। एकवारं आवां विचारितवन्तौ यत् आवां सुवर्णनिर्मितं मीनारं दूरवर्तिवृक्षाणां तरङ्गिताग्रेषु सूर्ये दीप्यमानं दृष्टवन्तौ, किन्तु शीघ्रं एव आवां तां विचारं त्यक्तवन्तौ विश्वासेन यत् सा केवलं अस्माकं महत् इच्छायाः माया आसीत् सभ्यमानवानां निवासान् अस्मिन् सुन्दरे, किन्तु भयानके, स्थले आविष्कर्तुं।
अस्माकं अधः नद्याः तीरे महान्तः श्वेताः वानराः तार्स तर्कसस्य पूर्वसहचराणां अन्तिमावशेषान् भक्षयन्तः आसन्, यदा महान्तः वनस्पतिपुरुषाः तृणे सर्वदा विस्तारमाणेषु वृत्तेषु चरन्तः आसन् यत् ते समतलतमेषु उद्यानेषु इव निकटं छिन्नं रक्षन्ति स्म।
ज्ञात्वा यत् वृक्षात् आक्रमणं अधुना असम्भाव्यं आसीत्, आवां गुहां अन्वेष्टुं निश्चितवन्तौ, यां आवां सर्वकारणैः विश्वसिमः यत् सा केवलं मार्गस्य अनुवृत्तिः आसीत् यं आवां पूर्वं अतिक्रान्तवन्तौ, देवाः एव जानन्ति यत्र, किन्तु स्पष्टतया अस्मात् घाट्याः भयानकात् निष्ठुरात् दूरं।
यदा आवां अग्रे गतवन्तौ, आवां सुप्रमाणितं सुरंगं प्राप्तवन्तौ घनप्रपातात् कृतम्। तस्य भित्तयः भूमितः विंशतिपादान्तरं उपरि आसन्, यस्य पृष्ठं पञ्चपादान्तरं विस्तृतं आसीत्। छादनं चापाकारं आसीत्। आवां प्रकाशं कर्तुं साधनं न आसीत्, अतः आवां मन्दं मन्दं सर्वदा वर्धमाने अन्धकारे स्पर्शेन गतवन्तौ, तार्स तर्कसः एकां भित्तिं स्पृशन् आसीत् यदा अहं अन्यां स्पृशन् आसम्, यत्, आवां विभिन्नशाखासु भ्रमित्वा विभक्ताः वा कस्यचित् जटिलस्य भूलभूलैय्यस्य मध्ये हताः न भवेम इति, आवां हस्तौ संयोजितवन्तौ।
कियत् दूरं आवां सुरंगं अतिक्रान्तवन्तौ एतं प्रकारं अहं न जानामि, किन्तु शीघ्रं एव आवां अवरोधं प्राप्तवन्तौ यः अस्माकं अग्रिमं प्रगतिं अवरुद्धवान्। सा विभाजनं इव प्रतीयते स्म न तु गुहायाः अकस्मात् समाप्तिः, यतः सा प्रपातस्य सामग्र्याः निर्मिता न आसीत्, किन्तु कस्यचित् अति कठिनकाष्ठस्य इव आसीत्।
मौनं अहं तस्य पृष्ठं मम हस्ताभ्यां स्पृष्टवान्, च शीघ्रं एव बटनेन पुरस्कृतः अभवम् यः सामान्यतया मङ्गले द्वारं सूचयति यथा पृथिव्यां द्वारकुण्डी।
मृदुतया तं दबित्वा, अहं सन्तुष्टः अभवम् यत् द्वारं मम अग्रे मन्दं मन्दं ददाति स्म, च अन्ये क्षणे आवां मन्दप्रकाशितं कक्षं प्रति अवलोकितवन्तौ, यत् यावत् आवां पश्यामः, तत् निर्जनं आसीत्।
अधिकं विना अहं द्वारं विस्तृतं उद्घाटितवान् च, विशालेन थार्केन अनुसृतः, कक्षे प्रविष्टवान्। यदा आवां क्षणं मौनं कक्षं परितः अवलोकितवन्तौ, पृष्ठतः लघुशब्दः मां शीघ्रं परिवर्तयितुं कारितवान्, यदा, मम आश्चर्याय, अहं दृष्टवान् यत् द्वारं तीक्ष्णं टिक् शब्देन मूकहस्तेन इव बन्दं अभवत्।
तत्क्षणे अहं तत् पुनः उद्घाटितुं प्रति उत्पतितवान्, यतः वस्तुनः असामान्यं चलनं कक्षस्य च तन्वं मूकं च मौनं अन्तर्निहितं दुष्टं सूचयति स्म अस्मिन् सुवर्णप्रपातेषु शिलाबद्धे कक्षे।
मम अङ्गुलयः दृढद्वारे व्यर्थं खनन्ति स्म, यदा मम नेत्राणि बटनस्य प्रतिरूपं व्यर्थं अन्विषन्ति स्म यः अस्मभ्यं प्रवेशं दत्तवान् आसीत्।
अथ, अदृश्योष्ठेभ्यः, क्रूरः उपहासपूर्णः हास्यध्वनिः निर्जनस्थाने प्रतिध्वनितः।