द्वौ घटिकापरं हेलियमस्य मम प्रासादं त्यक्त्वा, मध्यरात्रौ सुमारं, कान्तोस् कान्, षोडरः, अहं च हस्तोरं प्राप्तवन्तः। कार्थोरिस्, तार्स् तर्कस्, होर् वास्तुस् च अन्येन क्रूजरेण थार्कं प्रति प्रत्यक्षं गतवन्तः।
यानानि तत्क्षणमेव प्रस्थातुं प्रारब्धानि दक्षिणां दिशं मन्दं मन्दं चलितानि। युद्धनौकानां बेडा द्वितीयदिनस्य प्रातःकाले तानि अतिक्रमिष्यन्ति।
हस्तोरे सर्वं सज्जं प्राप्तवन्तः, कान्तोस् कानस्य योजनायाः प्रत्येकं विवरणं इतिसुसम्पन्नं यत् अस्माकं आगमनस्य दशमिनटान्तरे बेडायाः प्रथमं नौकं आकाशं प्रति उत्पतितम्, ततः प्रतिसेकण्डं एकं महानौकं निशायां सुगत्या निर्गत्य दक्षिणं प्रति मीलपर्यन्तं दीर्घं सूक्ष्मं पङ्क्तिं निर्मितवन्तः।
कान्तोस् कानस्य कक्षं प्रविष्टवन्तः परं तिथिं पृच्छितुं मया चिन्तितम्, यतः अद्यावधि जत् अर्रसस्य गर्तेषु कियत्कालं शयितवान् इति निश्चितं नासीत्। कान्तोस् कानेन उक्ते सति, विषादस्य वेदनया अहं अवगतवान् यत् मम कारागारस्य घोरान्धकारे समयस्य गणनां अशुद्धं कृतवान्। त्रिशत् षष्टिपञ्चदिनानि अतीतानि—देजा थोरिसं रक्षितुं अतिविलम्बितम्।
अभियानं रक्षणस्य न, प्रतिशोधस्य आसीत्। कान्तोस् कानं तं भीषणं तथ्यं स्मारयितुं नाहं, यत् इस्सुस्य मन्दिरं प्रवेष्टुं पूर्वं हेलियमस्य राजकन्या न भविष्यति। यावत् मया ज्ञातं तावत् सा पूर्वमेव मृता भवेत्, यतः तया इस्सुं प्रथमं दृष्टवती तिथिः मया न ज्ञाता।
इदानीं मम मित्रेभ्यः मम व्यक्तिगतदुःखानि भाररूपं किं मूल्यम्—ते पूर्वं मया सह तेषां पर्याप्तं भागं सहितवन्तः। अतः परं मम शोकं स्वयं धारयिष्यामि, इति कस्यापि अन्यस्य तथ्यं न उक्तवान् यत् अस्माभिः अतिविलम्बितम्। अभियानं बहु कुर्यात् यदि बार्सूमस्य जनान् क्रूरवञ्चनायाः तथ्यानि शिक्षयेत्, यत् अनन्तकालात् तेषां उपरि कृतम्, इति प्रतिवर्षं सहस्रशः जनान् स्वैच्छिकतीर्थयात्रायाः समाप्तौ प्रतीक्षमाणात् भीषणात् भाग्यात् रक्षेत्।
यदि रक्तमानवान् सुन्दरं डोर् घाटीं प्रति उद्घाटयेत् तर्हि बहु साधितं भवेत्, ओट्ज् पर्वतानां हिमप्राचीरस्य च मध्ये लोस्ट् सोल्स् देशे बहवः विस्तृतक्षेत्राः सन्ति येषां सिंचनं विना समृद्धसस्यानि धारयितुं शक्यन्ते।
अत्र मृतप्रायस्य जगतः अधः तस्य पृष्ठे एकमात्रं स्वाभाविकं उत्पादकक्षेत्रम् आसीत्। अत्रैकं मृदुजलं वर्षा च, अत्रैकं विवृतं समुद्रः, अत्र जलं प्रचुरं; एतत् सर्वं केवलं क्रूरपशूनां चरणक्षेत्रम् आसीत्, तस्य सुन्दरस्य उर्वरस्य विस्तारात् द्वयोः पूर्वं प्रबलयोः जात्योः दुष्टावशेषाः बार्सूमस्य अन्यान् कोटिशः जनान् निवारितवन्तः। यदि अहं धार्मिकं अंधविश्वासस्य प्राचीरं भेदितुं सफलः भवेयं यत् रक्तजातीन् एतस्मात् एल् डोराडो निवारितवत्, तर्हि मम राजकन्यायाः अमरगुणानां उपयुक्तं स्मारकं भवेत्—अहं पुनः बार्सूमं सेवितवान्, देजा थोरिसस्य बलिदानं व्यर्थं न भवेत्।
द्वितीयदिनस्य प्रातःकाले महान् यानबेडा तेषां सहचराणां च प्रथमस्य प्रभातस्य प्रवाहे उत्थापितवन्तः, शीघ्रं च संकेतानां विनिमयाय समीपं प्राप्तवन्तः। अत्र उल्लेखयितुं शक्यते यत् रेडियो-एरोग्रामाः युद्धकाले सामान्यतः उपयुज्यन्ते न, गोपनीयसन्देशानां प्रेषणाय कदापि, यतः यदा एकं राष्ट्रं नूतनं साइफरं अन्विष्यति, वा नूतनं यन्त्रं वायरलेस् प्रयोजनाय निर्माति तदा तस्य पडोसी प्रत्येकं प्रयासं कुर्वन्ति यावत् ते सन्देशानां अवरोधं अनुवादं च कर्तुं समर्थाः भवन्ति। इतिसु दीर्घकालं यावत् एतत् प्रचलितं यत् व्यावहारिकतया वायरलेस् संचारस्य प्रत्येकं सम्भावना निर्वापिता, न कोऽपि राष्ट्रं महत्त्वपूर्णसन्देशान् एतत् प्रकारेण प्रेषयितुं साहसयति।
तार्स् तर्कस् यानानां सर्वं सम्यक् इति प्रतिवेदितवान्। युद्धनौकाः अग्रस्थानं ग्रहीतुं प्रविष्टवन्तः, संयुक्तबेडाः हिमप्राचीरं उपरि मन्दं मन्दं चलितवन्तः, पृष्ठभूमिं निकटं आलिङ्ग्य थर्न्स् जनानां भूमिं प्रति अगच्छन्, येषां भूमिं प्रति अस्माभिः अग्रेसरितम्।
सर्वेषां अग्रे एकं सूक्ष्मं एकमानववायुस्काउट्स् पङ्क्तिः अस्मान् आकस्मिकात् रक्षितवती, द्वयोः पार्श्वयोः च अस्मान् पार्श्वयोः स्थापितवती, यावत् लघुतरसंख्या यानानां पृष्ठतः विंशतिमीलपर्यन्तं आगतवन्तः। एतस्मिन् व्यूहे अस्माभिः ओमियन् प्रवेशद्वारं प्रति कियत्कालं प्रगतवन्तः यदा अस्माकं स्काउट्स् अग्रतः प्रतिवेदयितुं प्रत्यागतवान् यत् प्रवेशद्वारस्य शङ्क्वाकारशिखरं दृष्टिपथे आसीत्। प्रायः तत्क्षणमेव अन्यः स्काउट्स् वामपार्श्वात् ध्वजनौकां प्रति धावितवान्।
तस्य वेगः एव तस्य सूचनायाः महत्त्वं सूचितवान्। कान्तोस् कान् अहं च तं पूर्वदिशायां लघुप्रगतिपटलं प्रति प्रतीक्षावन्तः यत् पार्थिवयुद्धनौकानां सेतुना सह समानं। तस्य लघुविमानं ध्वजनौकायाः विस्तृतप्रगतिपटलं प्रति विश्रान्तिं प्राप्तवत् एव सः सोपानं उपरि उत्पतितवान् यत्र अस्माभिः स्थितवन्तः।
“दक्षिण-दक्षिण-पूर्वे महान् युद्धनौकाबेडा, मम राजकुमार,” सः आक्रन्दितवान्। “अत्र निश्चयेन सहस्रशः सन्ति, ते च अस्मान् प्रत्यक्षं प्रति आगच्छन्ति।”
“थर्न्स् जासूसाः जॉन् कार्टरस्य प्रासादे निष्फलं नासन्,” कान्तोस् कान् मां प्रति उक्तवान्। “भवतः आदेशाः, राजकुमार।”
“दश युद्धनौकाः ओमियन् प्रवेशद्वारं रक्षितुं प्रेषयतु, आदेशैः सह यत् कोऽपि शत्रुः प्रवेष्टुं निर्गन्तुं वा न शक्नोति। एतत् प्रथमजातस्य महान् बेडा बोतलबन्दं करिष्यति।
“शेषयुद्धनौकाः महान् V आकारे व्यूहं निर्माय शीर्षं दक्षिण-दक्षिण-पूर्वं प्रति निर्देशयतु। यानानि तेषां संरक्षकैः सह युद्धनौकानां पश्चात् निकटं अनुसरन्तु यावत् V शीर्षं शत्रुपङ्क्तिं प्रविष्टवति, ततः V शीर्षे बहिः उद्घाटयतु, प्रत्येकं पादस्य युद्धनौकाः शत्रुं प्रति उग्रं युद्धं कुर्वन्तु तं पृष्ठं प्रति नुदन्तु यत् तेषां पङ्क्तिं मध्ये एकं मार्गं निर्माय यत्र यानानि तेषां संरक्षकैः सह अधिकवेगेन धावन्तु यत् ते थर्न्स् जनानां मन्दिराणां उद्यानानां च उपरि स्थानं प्राप्नुवन्तु।
“अत्र ते अवतरन्तु पवित्रथर्न्स् जनान् उग्रयुद्धस्य एतादृशं पाठं शिक्षयन्तु यत् ते अनन्तकालं न विस्मरिष्यन्ति। अभियानस्य मुख्यविषयात् विचलितुं मम अभिप्रायः नासीत्, परं अस्माभिः थर्न्स् जनानां एतत् आक्रमणं एकदा सर्वदा च निर्णेतव्यम्, अन्यथा अस्माकं बेडा डोर् समीपे स्थिते सति अस्माकं शान्तिः न भविष्यति, अस्माकं बाह्यजगत् प्रति पुनः प्रत्यागमनस्य सम्भावनाः अत्यन्तं न्यूनीभविष्यन्ति।”
कान्तोस् कान् नमस्कृत्य मम आदेशान् तस्य प्रतीक्षमाणसहायकान् प्रति प्रेषितुं प्रत्यावर्तत। अत्यल्पसमये युद्धनौकानां व्यूहः मम आदेशानुसारं परिवर्तितवान्, ओमियन् मार्गं रक्षितुं दश युद्धनौकाः तेषां गन्तव्यं प्रति वेगेन गतवन्तः, सैन्ययानानि संरक्षकाणां च मार्गे स्पर्टं प्रति सज्जीभवन्ति।
पूर्णवेगेन अग्रे गमनस्य आदेशः दत्तः, बेडाः आकाशे धावन्तः ग्रेहाउण्ड्स् इव उत्पतितवन्तः, अन्यक्षणे च शत्रुनौकाः पूर्णदृष्टिपथे आसन्। ते विस्तृतपङ्क्तिं निर्मितवन्तः यावत् दृष्टिः द्वयोः दिशयोः गच्छति त्रिनौकागभीरं च। अस्माकं आक्रमणं इतिसु आकस्मिकं यत् ते तस्य प्रतिसज्जनाय समयं न प्राप्तवन्तः। एतत् निर्मलाकाशात् विद्युत् इव आकस्मिकम् आसीत्।
मम योजनायाः प्रत्येकं चरणः शोभनं कार्यं कृतवान्। अस्माकं विशालनौकाः थर्न्स् युद्धनौकापङ्क्तिं पूर्णतया अतिक्रमितवन्तः; ततः V उद्घाटितवान् विस्तृतं मार्गं प्रकटितवान् यत्र यानानि थर्न्स् जनानां मन्दिराणां प्रति उत्पतितवन्तः यत् इदानीं सूर्यप्रकाशे दीप्यमानानि स्पष्टं दृष्टिपथे आसन्। थर्न्स् जनाः आक्रमणात् संगठिताः भवन्तु यावत् शतसहस्रं हरितयोद्धाः तेषां प्रांगणेषु उद्यानेषु च प्रविष्टवन्तः, यावत् शतपञ्चाशत्सहस्रं अन्ये निम्नस्विङ्गयानेभ्यः झुकितवन्तः तेषां अलौकिकलक्ष्यभेदनं थर्न्स् सैनिकानां प्रति निर्देशयन्तः ये प्राचीरान् रक्षन्ति, वा मन्दिराणां रक्षणं प्रयतन्ते।
इदानीं द्वे महान्ते बेडे थर्न्स् जनानां मनोहरोद्यानेषु युद्धस्य दानवीयकोलाहलस्य उपरि विशालसंघर्षे संयुक्ते। हेलियमस्य युद्धनौकापङ्क्तयः मन्दं मन्दं तेषां अन्तान् संयोजितवन्तः, ततः शत्रुपङ्क्तिं मध्ये परिभ्रमणं प्रारब्धवन्तः यत् बार्सूमियन् नौसैन्ययुद्धस्य इतिसु विशिष्टं लक्षणम्।
कान्तोस् कानस्य अधीनस्थाः नौकाः परस्परस्य पदचिह्नेषु परिभ्रमन्त्यः प्रायः पूर्णवृत्तं निर्मितवन्तः। इदानीं ते उच्चवेगेन चलन्तः शत्रोः कृते कठिनलक्ष्यं प्रस्तुतवन्तः। प्रत्येकं नौका थर्न्स् जनानां नौकाभिः सह पङ्क्तिं प्राप्तवति तावत् प्रत्येकं पार्श्वं प्रेषितवन्तः। थर्न्स् जनाः व्यूहं भेदितुं प्रवेष्टुं प्रयतन्ते स्म, परं एतत् नग्नहस्तेन बज्सॉ निवारयितुं इव आसीत्।
कान्तोस् कानस्य पार्श्वे पटले मम स्थानात् शत्रुनौकाः एकैकशः भीषणं म्लानं गतिं गच्छन्तः दृष्टवान् यत् तेषां पूर्णविनाशं घोषयति। मन्दं मन्दं अस्माभिः मृत्युवृत्तं सञ्चालितवन्तः यावत् अस्माभिः हरितयोद्धानां उद्यानेषु उपरि लम्बितवन्तः। तेषां आरोहणाय आदेशः प्रेषितः। ततः ते मन्दं मन्दं वृत्तमध्ये स्थानं प्राप्तवन्तः।
इतिमध्ये थर्न्स् जनानां अग्निः व्यावहारिकतया निवृत्ता। ते अस्माभिः पर्याप्तं प्राप्तवन्तः, अस्मान् शान्त्या गमनाय मात्रं प्रसन्नाः आसन्। परं अस्माकं पलायनं इतिसु सुकरं नासीत्, यतः ओमियन् प्रवेशद्वारं प्रति पुनः प्रस्थितवन्तः एव उत्तरदिशायां दूरे महान् कृष्णपङ्क्तिः क्षितिजं प्रति उपरि दृष्टिपथे आसीत्। एतत् युद्धबेडा विना अन्यत् किमपि न भवितुं शक्यते।
कस्य वा कुत्र गन्तव्यम् इति, वयं अनुमानं कर्तुम् अपि न शक्नुमः। यदा ते अस्मान् द्रष्टुं समीपं आगताः, कान्तोस् कानस्य संचालकः एकं रेडियो-एरोग्रामं प्राप्तवान्, यं सः तत्क्षणं मम सहचराय दत्तवान्। सः तत् पठित्वा मम हस्ते दत्तवान्।
“कान्तोस् कान्:” इति तत् पठितम्। “हेलियमस्य जेद्दकस्य नाम्नि समर्पय, यतः त्वं पलायितुं न शक्नोषि,” इति च तत् हस्ताक्षरितम्, “जत् अर्रस्।”
थेर्नाः तं संदेशं गृहीत्वा अनुवादितवन्तः इति निश्चितम्, यतः ते तत्क्षणं युद्धं पुनः आरब्धवन्तः यदा ते अवगतवन्तः यत् वयं शीघ्रम् अन्यैः शत्रुभिः आक्रान्ताः भविष्यामः।
जत् अर्रसः एकं गोलं प्रक्षेप्तुं समीपं आगच्छति तावत् वयं थेर्न्-नौकाभिः सह पुनः उग्रं युद्धं कुर्वन्तः आस्मः, यदा सः समीपं आगच्छति तदा सः अपि अस्मासु भीषणं गोलवर्षणं आरभत। नौका नौका अस्माकं निर्दयाग्नेः अधीनं निष्प्रभावं चलित्वा अचलित्वा च पतिताः।
इदं बहुकालं न टिकिष्यति। अहं यानानि पुनः थेर्नानां उद्यानेषु अवरोहितुं आदिष्टवान्।
“अत्यन्तं प्रतिशोधं कुरुत,” इति मम संदेशः हरितसहायकानां कृते, “यतः रात्रौ तव अन्यायस्य प्रतिशोधं कर्तुं कोऽपि न शिष्यते।”
अधुना अहं दश युद्धनौकाः दृष्टवान् याः ओमियनस्य शाफ्टं धारयितुं आदिष्टाः आसन्। ताः पूर्णवेगेन पुनरागच्छन्त्यः, तासां पृष्ठभागस्य तोपाः सततं प्रक्षिपन्त्यः। एकमेव स्पष्टीकरणं भवितुम् अर्हति। ताः अन्येन शत्रुनौकासमूहेन अनुसृताः आसन्। भवतु, स्थितिः न अधिका दुष्करा भवितुम् अर्हति। अभियानं पूर्वमेव विनाशं प्राप्तम्। यः कोऽपि तस्मिन् निर्जनहिमाच्छादितप्रदेशे प्रविष्टवान् सः न पुनरागमिष्यति। अहं किं वाञ्छामि यत् मम मृत्युः पूर्वं क्षणमात्रं यावत् जत् अर्रसेन सह मम दीर्घखड्गेन सामना कर्तुं शक्नुयाम्! सः एव अस्माकं असफलतायाः कारणम् आसीत्।
यदा अहं आगच्छन्तीं दशनौकाः अवलोकयामि तदा अहं तेषां अनुसरणकर्तॄन् द्रुतं दृष्टिपथे आगच्छतः दृष्टवान्। सः अन्यः महान् नौकासमूहः आसीत्; क्षणमात्रं अहं मम नेत्रेभ्यः विश्वसितुं न शक्नोमि, परन्तु अन्ते अहं स्वीकर्तुं बाध्यः अभवं यत् अभियानं सर्वाधिकं घातकं विपत्तिं प्राप्तवत्, यतः यं नौकासमूहं अहं दृष्टवान् सः प्रथमजातस्य नौकासमूहः आसीत्, यः ओमियने सुरक्षितं बन्दीकृतः आसीत्। कः दुर्भाग्यानां विपत्तीनां च क्रमः! किं भयंकरं भाग्यं मम उपरि आविर्भूतम्, यत् मम विलुप्तप्रेमण्याः अन्वेषणस्य प्रत्येकं कोणे एवं भीषणं निराशं कृतम्! किं एतत् सम्भवम् यत् इस्ससस्य शापः मयि आसीत्! यत् तस्मिन् भीषणे शवे कापि दुष्टा देवता आसीत्! अहं तत् न विश्वसिमि, च, मम स्कन्धान् पृष्ठतः प्रक्षिप्य, अहं निम्नपटलं प्रति धावितवान् यत्र मम सैनिकाः थेर्न्-नौकायाः एकस्याः पार्श्वे आक्रान्तान् प्रतिरोधं कुर्वन्तः आसन्। हस्तयुद्धस्य उन्मत्ते कामे मम पुरातनं निर्भयं आशावादं पुनः आगतम्। च, थेर्नः थेर्नः मम खड्गस्य अधः पतति तावत् अहं अनुभवितुम् अर्हमि यत् अन्ते अस्माभिः सफलता प्राप्ता भविष्यति, प्रत्यक्षासफलतायाः अपि।
मम उपस्थितिः सैनिकेषु एतावत् प्रेरणां दत्तवती यत् ते दुर्भाग्यशालिभिः श्वेतैः सह एतादृशं भयंकरं क्रूरतया युद्धं कृतवन्तः यत् क्षणमात्रेण एव अस्माभिः तेषां पक्षं परिवर्तितवन्तः च द्वितीयक्षणे एव यदा वयं तेषां स्वकीयान् पटलान् आक्रान्तवन्तः तदा अहं तेषां सेनापतेः दीर्घं प्लवनं तस्य नौकायाः अग्रभागतः समर्पणपराजयस्य चिह्नत्वेन कर्तुं दृष्ट्वा सन्तोषं प्राप्तवान्।
तदा अहं कान्तोस् कानेन सह सम्मिलितवान्। सः निम्नपटले यत् घटितम् तत् अवलोकयन् आसीत्, च तत् तस्मै नवं विचारं दत्तवत् इति प्रतीतम्। तत्क्षणं एव सः स्वस्य एकस्य अधिकारिणः कृते आदेशं दत्तवान्, च शीघ्रम् एव हेलियमस्य राजकुमारस्य ध्वजाः प्रमुखनौकायाः प्रत्येकं स्थानतः प्रकटिताः। अस्माकं स्वकीयायाः नौकायाः सैनिकेभ्यः महान् जयघोषः उत्थितः, यः अस्माकं अभियानस्य प्रत्येकया अन्यया नौकया अपि गृहीतः यदा ताः मम ध्वजान् स्वकीयेषु उच्चस्थानेषु प्रकटितवत्यः।
तदा कान्तोस् कानः स्वस्य चालं चालितवान्। एकं संकेतं यत् तस्मिन् उग्रे संघर्षे संलग्नानां सर्वेषां नौकानायकानां कृते सुग्राह्यम् आसीत् तत् प्रमुखनौकायाः उच्चस्थाने आरोपितम्।
“हेलियमस्य सैनिकाः हेलियमस्य राजकुमारस्य कृते तस्य सर्वेषां शत्रूणां विरुद्धम्,” इति तत् पठितम्। शीघ्रम् एव मम ध्वजाः जत् अर्रसस्य एकस्याः नौकायाः प्रकटिताः। ततः अन्यस्याः अन्यस्याः च। केषुचित् अस्माभिः जोडांगनसैनिकैः हेलियमेटिक्-सैनिकैः च मध्ये उग्रं युद्धं घटमानं दृष्टवन्तः, परन्तु अन्ते हेलियमस्य राजकुमारस्य ध्वजाः जत् अर्रसस्य पश्चात् अस्माकं मार्गे अनुसृताः सर्वासु नौकासु उत्फुल्लिताः आसन्—केवलं तस्य प्रमुखनौका तान् न प्रकटितवती।
जत् अर्रसः पञ्चसहस्रं नौकाः आनीतवान्। आकाशः त्रयाणां विशालानां नौकासमूहानां कृते कृष्णः आसीत्। इदानीं हेलियमः क्षेत्रस्य विरुद्धम् आसीत्, च युद्धं असंख्यैः व्यक्तिगतैः द्वन्द्वैः स्थिरीकृतम् आसीत्। तस्मिन् भीषणे अग्निविभक्ते आकाशे नौकासमूहानां कृते लघुः वा न कोऽपि चालः भवितुम् अर्हति।
जत् अर्रसस्य प्रमुखनौका मम स्वकीयायाः नौकायाः समीपे आसीत्। अहं तस्य पुरुषस्य कृशानि लक्षणानि यतः स्थितः आसम् ततः द्रष्टुं शक्नोमि। तस्य जोडांगनसैनिकाः पार्श्वतः पार्श्वतः अस्मासु गोलवर्षणं कुर्वन्तः आसन् च वयं तेषां अग्निं समानक्रूरतया प्रत्युत्तरं दद्मः। समीपं समीपं च द्वे नौके आगच्छतः यावत् केवलं किञ्चित् यार्डाः मध्ये आसन्। ग्राप्लराः च आक्रान्तारः प्रत्येकस्याः संलग्नरेलस्य पङ्क्तिं व्याप्तवन्तः। वयं अस्माकं घृणितशत्रुणा सह मरणसंघर्षस्य तैयारीं कुर्वन्तः आस्मः।
प्रथमाः ग्राप्लिंग्-लोहाः प्रक्षिप्ताः तावत् द्वयोः महानौकयोः मध्ये एकः यार्डः आसीत्। अहं पटलं प्रति धावितवान् यत्र मम सैनिकाः आक्रमणं कुर्वन्तः आसन्। यदा नौके लघुना आघातेन सह सम्मिलिते अभवतां तदा अहं पङ्क्तिं भित्त्वा जत् अर्रसस्य नौकायाः पटले प्रथमः उत्प्लुतः अभवम्। मम पश्चात् हेलियमस्य उत्तमयोद्धानां एकः क्रोशन्, जयघोषन्, शापन् च समूहः प्रवहितवान्। युद्धकामस्य ज्वरे तेषां विरुद्धं किमपि न टिकितुम् अर्हति।
जोडांगनाः तस्य युद्धस्य प्रवाहस्य अधः पतिताः, च यदा मम सैनिकाः निम्नपटलानि निर्मलितवन्तः तदा अहं अग्रपटलं प्रति उत्प्लुतः यत्र जत् अर्रसः स्थितः आसीत्।
“त्वं मम बन्दीः, जत् अर्रस्,” इति अहं अक्रन्दम्। “समर्पय च तव कृते स्थानं भविष्यति।”
क्षणमात्रं अहं न ज्ञातवान् यत् सः मम मांगस्य अनुसरणं कर्तुं चिन्तयति वा निष्कृष्टखड्गेन मया सह सामना कर्तुम्। क्षणमात्रं सः स्थित्वा विचारं कृतवान्, च तदा स्वस्य अस्त्राणि पातयित्वा सः पृष्ठतः धावितवान् च पटलस्य विपरीतपार्श्वं प्रति। अहं तं ग्रहीतुं शक्नोमि तावत् सः रेलं प्रति उत्प्लुतः च भीषणगभीरतायाः अधः स्वस्य शिरः प्रक्षिप्तवान्।
च एवं जत् अर्रसः, जोडांगस्य जेद्, स्वस्य अन्तं प्राप्तवान्।
च एवं सः विचित्रं युद्धं गतवत्। थेर्नाः च कृष्णाः अस्माकं विरुद्धं संयुक्ताः न आसन्। यत्र यत्र थेर्न्-नौका प्रथमजातस्य नौकायाः सह मिलति तत्र तत्र एकं राजयुद्धम् आसीत्, च अस्मिन् अहं अस्माकं मोक्षं दृष्टवान्। यत्र यत्र अस्माकं मध्ये संदेशाः प्रेषितुं शक्याः आसन् ये अस्माकं शत्रुभिः अवरुद्धाः न आसन् तत्र तत्र अहं वचनं प्रेषितवान् यत् अस्माकं सर्वाः नौकाः युद्धात् शीघ्रतमं निर्गच्छन्तु, युद्धरतानां पश्चिमदक्षिणे स्थानं गृह्णन्तु। अहं अपि एकं वायुस्काउटं निम्नस्थेषु उद्यानेषु युद्धरतानां हरितमानवानां कृते पुनः आरोहणाय, च यानानां कृते अस्माभिः सह सम्मिलितुं प्रेषितवान्।
मम सेनापतयः अधिकं निर्दिष्टाः आसन् यत् यदा शत्रुणा सह संलग्नाः भवन्ति तदा तं शीघ्रतमं स्वस्य वंशपरम्परागतशत्रोः नौकायाः दिशि आकर्षयन्तु, च सावधानेन चालनेन द्वयोः युद्धं कर्तुं बाधयन्तु, एवं स्वयं निर्गच्छितुं स्वतन्त्राः भवन्तु। एषः युक्तिः परिपूर्णतया कार्यं कृतवती, च सूर्यस्य अस्तं गच्छति तावत् अहं सन्तोषं प्राप्तवान् यत् मम पूर्वं महान् नौकासमूहः यः शिष्टः आसीत् सः कालेकृष्णयोः मध्ये अद्यापि भीषणे युद्धे दक्षिणपश्चिमे विंशतियोजनानि दूरे एकत्रितः आसीत्।
अधुना अहं जोडारं अन्यां युद्धनौकां प्रति स्थानान्तरितवान् च तं सर्वैः यानैः पञ्चसहस्रैः युद्धनौकाभिः सह सीधं ऊर्ध्वं इस्ससस्य मन्दिरं प्रति प्रेषितवान्। कार्थोरिस् च अहं, कान्तोस् कानेन सह, शिष्टाः नौकाः गृहीत्वा ओमियनस्य प्रवेशद्वारं प्रति अगच्छाम।
अस्माकं योजना इदानीं आसीत् यत् अग्रिमदिनस्य प्रभाते इस्सस् उपरि संयुक्तं आक्रमणं कर्तुं प्रयत्नं करिष्यामः। तार्स् तार्कसः स्वस्य हरितयोद्धैः सह च होर् वास्तुसः रक्तमानवैः सह, जोडारस्य मार्गदर्शनेन, इस्ससस्य उद्याने वा परिसरस्य मैदानेषु अवतरिष्यन्ति; यदा कार्थोरिस्, कान्तोस् कान्, च अहं अस्माकं लघुसेनां ओमियनस्य समुद्रतः मन्दिरस्य अधःस्थितान् गर्तान् मार्गेण नेष्यामः, यान् कार्थोरिसः एवं सुज्ञातान् आसन्।
अधुना अहं प्रथमवारं मम दशनौकानां शाफ्टमुखात् पलायनस्य कारणं ज्ञातवान्। प्रतीतम् यत् यदा ते शाफ्टं प्रति आगताः तदा प्रथमजातस्य नौकासेना तस्य मुखात् निर्गच्छन्ती आसीत्। पूर्णाः विंशतिः नौकाः निर्गताः आसन्, च यद्यपि ते तत्क्षणं युद्धं कृतवन्तः यत् कृष्णगर्तात् प्रवहन्तं प्रवाहं रोद्धुं, तेषां विरुद्धं अत्यधिकाः आसन् च ते पलायितुं बाध्याः अभवन्।
महता सावधानेन वयं शाफ्टं प्रति अगच्छाम, अन्धकारस्य आवरणे। किञ्चित् मैलानां दूरे अहं नौकासमूहं स्थगितुं कारितवान्, च ततः कार्थोरिसः एकाकी एकमानवविमानेन पूर्वं गत्वा पुनरवलोकनं कर्तुं गतवान्। अर्धघण्टायां सः निवेदितुं पुनरागतवान् यत् तत्र पेट्रोलनौकायाः वा शत्रोः कस्यापि रूपस्य चिह्नं न आसीत्, च एवं वयं पुनः द्रुतं नीरवं च ओमियनं प्रति अगच्छाम।
शाफ्टमुखे वयं पुनः क्षणमात्रं स्थगितवन्तः यत् सर्वाः नौकाः स्वकीयान् पूर्वनिर्दिष्टान् स्थानान् प्राप्नुवन्तु, तदा प्रमुखनौकया सह अहं शीघ्रं कृष्णगभीरतायाः अधः अवरुहितवान्, यदा एकैकया नौकया शीघ्रक्रमेण मम पश्चात् अनुसृतवत्यः।
वयं निश्चितवन्तः यत् गुप्तमार्गेण मन्दिरं प्राप्तुं शक्नुमः इति आशायां सर्वं दायित्वं स्वीकृतवन्तः। अतः शाफ्टस्य मुखे नौकानां रक्षकं न स्थापितवन्तः। न च तत् अस्माकं किमपि लाभं ददाति स्म, यतः अस्माकं सर्वसैन्यं प्रथमजातानां विशालनौसेनायाः प्रतिरोधं कर्तुं न शक्तं स्यात्, यदि ते युद्धार्थं पुनरागच्छेयुः।
ओमियान् प्रवेशस्य सुरक्षायै अस्माभिः अत्यन्तसाहसिकतायाः आश्रयः स्वीकृतः, यत् प्रथमजाताः तत्र रक्षकाः अल्पकालं यावत् न जानीयुः यत् शत्रुः न, किन्तु स्वकीयाः नौसेना एव गुप्तसमुद्रस्य गुहां प्रविशन्ती इति।
एवं च अभवत्। वस्तुतः मम पञ्चशतनौसेनायाः चतुःशतनौकाः ओमियान् हृदये सुरक्षिताः आसन् यावत् प्रथमं गोलः प्रक्षिप्तः। युद्धं लघु उग्रं च आसीत्, किन्तु एकः एव परिणामः अभविष्यत्, यतः प्रथमजाताः आत्मविश्वासेन असावधानाः भूत्वा स्वस्य महान् बन्दरगाहं रक्षितुं केवलं कतिपयान् प्राचीनान् अप्रचलितान् नौकानां अवशेषान् एव स्थापितवन्तः।
कार्थोरिसस्य सूचनानुसारं अस्माभिः बन्दिनः रक्षकैः सह कतिपयेषु विशालद्वीपेषु अवतारिताः, ततः प्रथमजातानां नौकाः शाफ्टं प्रति नीताः, यत्र अस्माभिः बहवः नौकाः महत् कूपस्य अन्तः सुरक्षितं स्थापितुं शक्तवन्तः। ततः अस्माभिः शेषनौकासु उत्प्लावनकिरणान् प्रज्वाल्य ताः स्वयमेव उत्थापिताः, यतः ओमियान् मार्गं पूर्णतया अवरुद्धं कर्तुं शक्नुयुः, यदा ताः तत्र स्थापितनौकाभिः सह संयुज्यन्ते।
अधुना अस्माभिः अनुभूतं यत् प्रथमजाताः ओमियान् सतहं प्राप्तुं अल्पकालं यावत् न शक्ष्यन्ति, तथा च अस्माभिः इस्युः गुप्तमार्गान् प्रति गन्तुं पर्याप्तं अवसरं प्राप्स्यामः। मया प्रथमं कदमः इति गृहीतः यत् स्वयम् एकेन बलवत् सैन्येन सह जलमग्ननौकायाः द्वीपं प्रति शीघ्रं गतवान्, यत्र अल्परक्षकैः सह कोऽपि प्रतिरोधः न अभवत्।
मया जलमग्ननौका तस्य सरोवरे दृष्टा, तत्क्षणमेव तस्याः द्वीपस्य च सुदृढं रक्षकं स्थापितवान्, यत्र कार्थोरिसस्य अन्येषां च आगमनं प्रतीक्षितवान्।
बन्दिषु येर्स्टेडः आसीत्, जलमग्ननौकायाः नायकः। सः मां प्रथमजातेषु बन्धनकाले मया सह त्रयाणां यात्राणां कृते स्मरति स्म।
“कथं प्रतीयते,” अहं तं पृष्टवान्, “यत् परिस्थितिः परिवर्तिता? यत् भवान् स्वस्य पूर्वबन्दिनः बन्दी अस्ति?”
सः स्मितवान्, एकं गम्भीरं स्मितं यत् गूढार्थं धारयति स्म।
“चिरकालं न भविष्यति, जॉन कार्टर,” सः उत्तरितवान्। “वयं भवन्तं प्रतीक्षमाणाः आस्म, तथा च सज्जाः अस्मः।”
“तथा प्रतीयते,” अहं उत्तरितवान्, “यतः भवन्तः सर्वे मम बन्दिनः भवितुं सज्जाः आसन्, यत्र उभयपक्षयोः अल्पं युद्धमेव अभवत्।”
“नौसेना भवन्तं विहाय गतवती,” सः अवदत्, “किन्तु सा ओमियान् प्रति पुनरागमिष्यति, तदा स्थितिः भिन्ना भविष्यति—जॉन कार्टरस्य कृते।”
“न जानामि यत् नौसेना मां विहाय गतवती इति,” अहं अवदम्, किन्तु सः मम अर्थं न अगृह्णात्, केवलं विस्मितः अभवत्।
“बहवः बन्दिनः भवतः भीषणयानेन इस्युं प्रति गच्छन्ति, येर्स्टेड?” अहं पृष्टवान्।
“अत्यधिकाः,” सः स्वीकृतवान्।
“कदाचित् भवान् एकां स्मरति यां जनाः देजाह थोरिस् इति आह्वयन्ति स्म?”
“अवश्यम्, तस्याः महत् सौन्दर्यस्य कृते, तथा च तया सह एकस्य मर्त्यस्य पत्नी आसीत् यः इस्युः बन्धनात् पलायितवान्, तस्याः देवत्वस्य अनन्तकालस्य कृते। तथा च इस्युः तां स्मरति यत् सा एकस्य पत्नी, अन्यस्य माता च आसीत् यौ अनन्तजीवनस्य देव्याः विरुद्धं हस्तं उत्थापितवन्तौ।”
अहं भीतः अभवम्, यत् इस्युः तस्याः निर्दोषायाः देजाह थोरिसस्य विरुद्धं कापुरुषस्य प्रतिशोधं स्वीकृतवती इति ज्ञातवान्, तस्याः पुत्रस्य पत्न्याः च अपराधस्य कृते।
“अधुना देजाह थोरिस् कुत्र अस्ति?” अहं पृष्टवान्, यत् सः तान् वचनान् वदिष्यति यानि अहं अत्यन्तं भीतः आसम्, किन्तु अहं तां प्रति इतिप्रियः आसम् यत् तस्याः दुर्भाग्यस्य विषये अपि श्रोतुं न शक्तवान्, यत् तस्याः मुखात् निर्गच्छति यः तां अल्पकालात् पूर्वम् एव दृष्टवान् आसीत्। मम कृते तत् तां मम समीपं आनयति स्म।
“ह्यः इस्युः मासिककर्माणि आचरितानि,” येर्स्टेडः उत्तरितवान्, “अहं तां तत्र दृष्टवान्, इस्युः पादमूले तस्याः नियतस्थाने उपविष्टाम्।”
“किम्,” अहं आक्रन्दितवान्, “सा मृता नास्ति, तर्हि?”
“किमर्थं न,” कृष्णः उत्तरितवान्, “न वर्षम् अतीतं यत् सा दिव्यतेजस्विनः मुखस्य दिव्यशोभां दृष्टवती—”
“न वर्षम्?” अहं अवरोधितवान्।
“किमर्थं न,” येर्स्टेडः दृढतया अवदत्। “त्रिशतसप्ततिः अष्टतिः वा दिनात् अधिकं न अतीतम्।”
मम मस्तिष्के महत् प्रकाशः उद्भूतः। अहं कथं मूर्खः आसम्! अहं मम महान् आनन्दस्य बाह्यप्रदर्शनं न धारयितुं शक्तवान्। किमर्थं मया मङ्गलस्य पृथिव्याः च वर्षाणां महान् भेदः विस्मृतम्? पृथिव्यां दश वर्षाणि यानि अहं बार्सूमे व्यतीतवान्, तानि मङ्गलस्य पञ्च वर्षाणि षण्णवतिः दिनानि च आसन्, यस्य दिनानि अस्माकं दिनेभ्यः एकचत्वारिंशत् मिनिटैः दीर्घतराणि, तथा च यस्य वर्षाणि षट्शतसप्तत्यधिकसप्तदिनानि सन्ति।
अहं समये अस्मि! अहं समये अस्मि! एतानि वचनानि मम मस्तिष्के पुनः पुनः आगच्छन्ति स्म, यावत् अन्ते अहं तानि उच्चैः उक्तवान्, यतः येर्स्टेडः शिरः अचालयत्।
“भवतः राजकन्यां रक्षितुं समये अस्मि?” सः पृष्टवान्, ततः मम उत्तरं प्रतीक्षां विना, “न, जॉन कार्टर, इस्युः स्वकीयं न त्यक्ष्यति। सा जानाति यत् भवान् आगच्छति, तथा च यदि कदाचित् इस्युः मन्दिरस्य प्रांगणे शत्रुपदं स्थाप्यते, तर्हि देजाह थोरिस् रक्षणस्य अन्तिमाशायाः अपि दूरे स्थाप्यते।”
“भवान् अर्थयति यत् सा केवलं मां निराशं कर्तुं हन्यते?” अहं पृष्टवान्।
“न तत्, अन्तिमोपायं विना,” सः उत्तरितवान्। “कदाचित् भवान् सूर्यमन्दिरस्य विषये श्रुतवान् अस्ति? तत्र तां स्थापयिष्यन्ति। तत् इस्युः मन्दिरस्य अन्तःप्रांगणे दूरे अस्ति, एकं लघु मन्दिरं यत् महामन्दिरस्य शिखराणां मीनाराणां च उपरि एकं सूक्ष्मं शिखरं उत्थापयति। तस्य अधः, भूमौ, मन्दिरस्य मुख्यांगं अस्ति यत् षट्शतसप्तत्यधिकसप्तवृत्ताकारकोष्ठैः निर्मितम्, एकः अन्यस्य अधः। प्रत्येकं कोष्ठं एकेन गलियारेण सह संयुज्यते यः इस्युः गर्तेभ्यः घनशिलायाः मध्ये गच्छति।
“यतः सम्पूर्णं सूर्यमन्दिरं बार्सूमस्य सूर्यस्य परिक्रमणेन सह एकवारं परिभ्रमति, प्रत्येकं वर्षे एकवारम् एव प्रत्येकं कोष्ठस्य प्रवेशद्वारं गलियारस्य मुखेन सह सम्मुखं भवति यः तस्य बाह्यजगतः सह एकमात्रं सम्बन्धं करोति।
“इस्युः तत्र तान् स्थापयति ये तस्याः प्रतिकूलाः भवन्ति, किन्तु यान् सः तत्क्षणम् एव वधं कर्तुं न इच्छति। अथवा प्रथमजातानां कस्यचित् नोबलस्य दण्डं कर्तुं सः तं सूर्यमन्दिरस्य एकस्मिन् कोष्ठे एकवर्षं यावत् स्थापयितुं शक्नोति। कदाचित् सः एकं जल्लादं दण्डितेन सह स्थापयति, यतः मृत्युः निश्चिते दिने भीषणरूपेण आगच्छेत्, अथवा पुनः कोष्ठे केवलं तावत् आहारं स्थाप्यते यत् जीवनं धारयितुं शक्नोति, किन्तु इस्युः यावत् दिनानि मानसिकवेदनायै निर्दिष्टवती।
“एवं देजाह थोरिस् मरिष्यति, तथा च तस्याः भाग्यं सीलितं भविष्यति यदा प्रथमं विदेशीपदं इस्युः मन्दिरस्य प्रवेशद्वारं लङ्घयति।”
एवम् अहं अन्ते निराशः भविष्यामि, यद्यपि अहं चमत्कारिकं कृतवान्, तथा च मम दिव्यराजकन्यायाः समीपं अल्पकालं यावत् आगतवान्, तथापि अहं तस्याः दूरे अस्मि यथा हड्सननद्याः तीरे अष्टचत्वारिंशत् कोटिमीलदूरे स्थितवान् आसम्।