प्रातःकाले त्वरितं सोदरः अहं च स्वातन्त्र्याय योजनां प्रारब्धवन्तौ। प्रथमं तं मम योक्त्रस्य बकलेन, साटोर्-थ्रोग्-ग्रहीतस्य अद्भुतरत्नस्य तीक्ष्णधारया च उपलब्धैः साधनैः दक्षिणध्रुवप्रदेशस्य यथासम्भवं सूक्ष्मं मानचित्रं अस्माकं कारागारस्य प्रस्तरभूमौ अङ्कितवन्तम्।
अतः अहं हेलियमस्य सामान्यदिशां, ओमीयन्-प्रवेशद्वारात् तस्य दूरत्वं च गणितवान्।
ततः तं ओमीयन्-मानचित्रं अङ्कितवन्तं, शादोरस्य स्थानं, बाह्यजगत्प्रवेशाय गुम्बजस्य द्वारं च स्पष्टं निर्दिष्टवन्तम्।
एतानि अहं स्मृतौ अक्षरशः अङ्कितानि यावत् अधीतवान्। सोदरात् शादोरस्य रक्षकाणां कर्तव्यानि, रीतयः च अवगतवान्। निद्राकाले एकः एव पुरुषः कर्तव्ये भवति इति प्रतीतम्। सः कारागारात् शतपददूरे परिभ्रमति स्म।
सोदरः अवदत् यत् रक्षकाणां गतिः अतीव मन्दा, एकं परिभ्रमणं कर्तुं दशमिनटानि आवश्यकानि। एतत् अर्थात् प्रायः पञ्चमिनटानि यावत् कारागारस्य प्रत्येकं पार्श्वं रक्षारहितं भवति यदा रक्षकः विपरीतपार्श्वे शम्बूकवत् गच्छति।
“एतत् ज्ञानं यत् त्वं पृच्छसि,” सोदरः अवदत्, “अस्माभिः बहिः गतेषु सर्वं अतीव मूल्यवत् भविष्यति, किन्तु यत् किमपि त्वं पृष्टवान् तत् प्रथमं सर्वाधिकं महत्त्वपूर्णं च विचारं प्रति किमपि सम्बन्धं न धारयति।”
“अस्माभिः निश्चितं बहिः गमिष्यामः,” अहं हसन् उक्तवान्। “तत् मयि त्यजतु।”
“कदा प्रयत्नं करिष्यामः?” सः अपृच्छत्।
“प्रथमं रात्रिः या शादोरस्य तीरे लघुनौकां निबद्धां द्रक्ष्यति,” अहं उक्तवान्।
“किन्तु कथं त्वं ज्ञास्यसि यत् शादोरस्य समीपे कोऽपि नौका निबद्धा अस्ति? वातायनानि अस्माकं पहुँचातः दूरे सन्ति।”
“नैव, मित्र सोदर; पश्य!”
एकेन उत्प्लुत्य अहं अस्माकं सम्मुखस्य वातायनस्य शलाकाः प्रति अगच्छं, बहिः दृश्यं शीघ्रं अवलोकितवान्।
अनेकाः लघुनौकाः द्वे च महानौकाः शादोरात् शतपददूरे आसन्।
“अद्यरात्रौ,” अहं चिन्तितवान्, सोदरं प्रति मम निर्णयं वक्तुम् उद्यतः आसम्, यदा अकस्मात् अस्माकं कारागारस्य द्वारं उद्घाटितम्, एकः रक्षकः च प्रविष्टः।
यदि सः पुरुषः मां दृष्टवान् तर्हि अस्माकं पलायनस्य सम्भावनाः शीघ्रं नष्टाः भवेयुः, यतः अहं जानामि यत् ते मां बन्धनेषु स्थापयेयुः यदि ते मम पार्थिवस्नायूनां मङ्गलग्रहे अद्भुतं चपलत्वं लघुतया अपि अवगच्छेयुः।
सः पुरुषः प्रविष्टः, कक्षस्य मध्यं प्रति अभिमुखः स्थितः च आसीत्, अतः तस्य पृष्ठं मम प्रति आसीत्। मम उपरि पञ्चपदानि एकः विभाजनभित्तिः आसीत् या अस्माकं कक्षं परकीयात् पृथक् करोति स्म।
अस्ति मम एकमात्रं अवसरं यत् अहं दृष्टः न भवेयम्। यदि सः पुरुषः परावृत्तः तर्हि अहं नष्टः आसम्; न च अहं भूमौ पतितुं अदृष्टः शक्नोमि स्म, यतः सः मम अधः एव आसीत् यत् यदि अहं तथा कृतवान् तर्हि तं आहतवान् अस्मि।
“कुत्र श्वेतपुरुषः?” सोदरस्य रक्षकः अक्रन्दत्। “इस्सुः तस्य उपस्थितिं आदिशति।” सः परावर्तितुं आरब्धवान् यत् अहं कक्षस्य अन्यभागे अस्मि वा इति द्रष्टुम्।
अहं वातायनस्य लौहजालं यावत् आरोहितवान् यत् एकेन पादेन सोपानस्य उपरि स्थिरं स्थानं ग्रहीतुं शक्नोमि स्म; ततः अहं मम धारणं त्यक्त्वा विभाजनस्य उपरि प्रति उत्प्लुतवान्।
“किम् तत् आसीत्?” अहं श्रुतवान् यत् कृष्णस्य गम्भीरः स्वरः गर्जति स्म यदा मम धातुः प्रस्तरभित्तौ घर्षणं कृतवान् यदा अहं सर्पितवान्। ततः अहं लघुतया परकीयकक्षस्य भूमौ पतितवान्।
“कुत्र श्वेतदासः?” पुनः रक्षकः अक्रन्दत्।
“न जानामि,” सोदरः उक्तवान्। “त्वया प्रविष्टे सति सः अत्र आसीत्। अहं तस्य रक्षकः न अस्मि—गच्छ तं अन्विष्यतु।”
कृष्णः किमपि अस्पष्टं गुणगुणितवान् यत् अहं न अवगन्तुं शक्नोमि स्म, ततः अहं श्रुतवान् यत् सः अन्यकक्षेषु एकस्याः द्वारं अनलङ्कृतवान्। सावधानं श्रुत्वा, अहं शब्दं गृहीतवान् यदा द्वारं तस्य पृष्ठे अवरुद्धम्। ततः अहं पुनः विभाजनस्य उपरि उत्प्लुत्य आश्चर्यचकितेन सोदरेण सह अस्माकं कक्षे पतितवान्।
“अधुना पश्यसि वा यत् कथं अस्माभिः पलायनं करिष्यामः?” अहं मन्दस्वरे तं अपृच्छम्।
“अहं पश्यामि यत् त्वं कथं शक्नोषि,” सः उक्तवान्, “किन्तु अहं पूर्ववत् एव अस्मि यत् कथं अहं एताः भित्तीः अतिक्रमिष्यामि। निश्चितं यत् अहं त्वया इव ताः उपरि उत्प्लुतुं न शक्नोमि।”
अस्माभिः श्रुतवान् यत् रक्षकः कक्षात् कक्षं प्रति गच्छति स्म, अन्ते च पुनः अस्माकं कक्षं प्रविष्टवान्। यदा तस्य नेत्रे मां प्रति पतिते तदा ते तस्य शिरसः बहिः उत्पतितुम् इव आस्ताम्।
“मम प्रथमपूर्वजस्य कवचेन!” सः गर्जितवान्। “त्वं कुत्र आसीः?”
“त्वया मां अत्र स्थापितवतः परं अहं कारागारे आसम्,” अहं उक्तवान्। “त्वया प्रविष्टे सति अहं अस्मिन् कक्षे आसम्। त्वं तव दृष्टिं परीक्षितुं श्रेयः करोषि।”
सः मां क्रोधे सन्तोषे च मिश्रिते निरीक्षितवान्।
“आगच्छ,” सः उक्तवान्। “इस्सुः तव उपस्थितिं आदिशति।”
सः मां कारागारात् बहिः नीतवान्, सोदरं पृष्ठे त्यक्त्वा। तत्र अस्माभिः अन्ये रक्षकाः, तैः सह शादोरे अन्यकक्षे स्थितः रक्तमङ्गलयुवकः च प्राप्तवन्तः।
पूर्वदिने इस्सुः-मन्दिरं प्रति यात्रा पुनः कृता। रक्षकाः रक्तबालकं मां च पृथक् रक्षितवन्तः, यतः अस्माभिः पूर्वरात्रौ विच्छिन्नस्य संवादस्य निरन्तरं कर्तुं अवसरः न आसीत्।
तस्य युवकस्य मुखं मां पीडितवत्। अहं तं पूर्वं कुत्र दृष्टवान् आसम्। तस्य प्रत्येकरेखायां किमपि विचित्रं परिचितम् आसीत्; तस्य चालने, भाषणरीतौ, हावभावेषु च। अहं शपथं कर्तुं शक्नोमि स्म यत् अहं तं जानामि स्म, किन्तु अहं जानामि स्म यत् अहं तं पूर्वं न दृष्टवान् आसम्।
यदा अस्माभिः इस्सुः-उद्यानानि प्राप्तानि तदा अस्माभिः मन्दिरं प्रति न, अपितु ततः दूरं नीताः। मार्गः मायावीउद्यानैः वलित्वा शतपदोन्नतं महाभित्तिं प्रति गतवान्।
महाद्वारैः एकं लघुसमतलं प्रति निर्गमः दत्तः, यत् स्वर्णशिखराणां पादे दृष्टैः समानैः विचित्रवनैः परिवृतम् आसीत्।
कृष्णानां समूहाः अस्मान् नयन्तः रक्षकैः समानदिशायां विचरन्तः आसन्, तैः सह मम पुरातनमित्राणि वृक्षमानवाः महाश्वेतवानराः च मिश्रिताः आसन्।
नृशंसाः पशवः समूहेषु पालितकुक्कुराः इव चलन्तः आसन्। यदि ते मार्गे आसन् तर्हि कृष्णाः तान् कठोरतया एकपार्श्वे प्रेरयन्ति स्म, वा खड्गस्य तलेन प्रहरन्ति स्म, पशवः च महाभयेन इव सर्पन्तः गच्छन्ति स्म।
अधुना अस्माभिः गन्तव्यं प्राप्तवन्तः, एकं महामण्डपं यत् समतलस्य दूरतमे किनारे स्थितम् आसीत्, उद्यानभित्तेः अर्धयोजनदूरे च।
महाकमानेन कृष्णाः आसनग्रहणाय प्रविष्टाः, अस्माकं रक्षकाः च अस्मान् संरचनायाः एकस्मिन् अन्ते स्थितेन लघुनिर्गमेन प्रति नीतवन्तः।
अनेन अस्माभिः आसनानाम् अधः एकं प्रांगणं प्रति प्रविष्टवन्तः, यत्र अस्माभिः अन्ये बन्दिनः रक्षकैः सह समूहीकृताः प्राप्ताः। केचन तेषां बन्धनेषु आसन्, किन्तु बहवः तेषां रक्षकाणां उपस्थित्या एव पर्याप्तं भीताः आसन् यत् पलायनप्रयत्नस्य किमपि सम्भावना न आसीत्।
शादोरात् यात्रायां अस्माकं सहबन्दिना सह संवादस्य अवसरः न आसीत्, किन्तु अधुना यदा अस्माभिः सुरक्षितं बारितपट्टं प्रति प्रविष्टवन्तः तदा अस्माकं रक्षकाः तेषां सतर्कतां शिथिलीकृतवन्तः, फलतः अहं तं रक्तमङ्गलयुवकं प्रति गन्तुं शक्तः अभवं यं प्रति अहं एतादृशं विचित्रं आकर्षणं अनुभूतवान् आसम्।
“अस्य सभायाः उद्देश्यं किम्?” अहं तं अपृच्छम्। “अस्माभिः प्रथमजातानां मनोरञ्जनाय युद्धं कर्तव्यं वा, अथवा ततः अपि गर्हितं किमपि अस्ति वा?”
“इस्सुः-मासिककर्मणां एकः भागः अस्ति,” सः उक्तवान्, “यस्मिन् कृष्णाः बाह्यजगतः मनुष्याणां रुधिरेण स्वानां पापानां प्रक्षालनं कुर्वन्ति। यदि, संयोगेन, कृष्णः म्रियते तर्हि तस्य इस्सुः-प्रति अननुरक्तिः इति प्रमाणम्—अक्षम्यं पापम्। यदि सः संग्रामे जीवति तर्हि सः तस्य आरोपात् निर्दोषः इति घोषितः भवति यः तं प्रति कर्मणां दण्डस्य वाक्यं बलात् आनीतवान् आसीत्।
“संग्रामस्य रूपाणि भिन्नानि भवन्ति। अस्माकं समूहः समानसंख्याकैः, द्विगुणसंख्याकैः वा कृष्णैः सह युध्येत; अथवा अस्माभिः एकैकशः वन्यपशून्, कस्यचित् प्रसिद्धस्य कृष्णयोद्धारं वा प्रति प्रेषिताः भवेम।”
“यदि अस्माभिः विजयः भवति,” अहं अपृच्छम्, “तर्हि किम्—स्वातन्त्र्यम्?”
सः हसितवान्।
“स्वातन्त्र्यम्, निश्चयेन। अस्माकं एकमात्रं स्वातन्त्र्यं मृत्युः। प्रथमजातानां प्रदेशं प्रविश्य कोऽपि न निर्गच्छति। यदि अस्माभिः शूराः योद्धारः सिद्धाः भवामः तर्हि अस्माभिः बहुधा युद्धं कर्तुं अनुमतिः दीयते। यदि अस्माभिः शूराः योद्धारः न भवामः—” सः स्कन्धौ कम्पितवान्। “शीघ्रं वा विलम्बेन वा अस्माभिः मण्डपे म्रियामहे।”
“त्वं बहुधा युद्धं कृतवान् असि वा?” अहं अपृच्छम्।
“अनेकवारम्,” सः उक्तवान्। “एतत् मम एकमात्रं सुखम्। इस्याः कर्मकाण्डस्य प्रायः एकवर्षे शतं कृष्णाः दैत्याः मया नाशिताः। मम माता अतीव गर्विता भवेत् यदि सा जानीयात् यथा मया मम पितुः पराक्रमस्य परम्पराः सम्यक् पालिताः।”
“त्वमपि महान् योद्धा असि!” अहम् उक्तवान्। “मया बार्सूमस्य बहवः योद्धाः ज्ञाताः; निश्चयेन अहं तं जानामि। सः कः आसीत्?”
“मम पिता आसीत्—”
“आगच्छत, कलोटाः!” रक्षकस्य कर्कशः स्वरः उक्तः। “वधाय गच्छत,” इति उक्त्वा अस्मान् कर्कशतया तीव्रं ढल्वानं प्रति नीतवन्तः यत् दूरस्थानां कक्षाणां मार्गेण अखाडां प्रति निर्गच्छति।
अखाडा, यथा मया बार्सूमे दृष्टाः सर्वे, महति खनने निर्मितः आसीत्। केवलं उच्चतमाः आसनाः, ये गर्तं परितः निम्नं भित्तिं निर्मितवन्तः, भूमेः स्तरात् उपरि आसन्। अखाडा स्वयं भूमेः स्तरात् अधः आसीत्।
निम्नतमासनानां अधः अखाडायाः स्तरस्य समाने बद्धाः पिञ्जराणां श्रेणी आसीत्। अस्माभिः एतेषु नीताः। किन्तु, दुर्भाग्यवश, मम युवा मित्रः मया सह पिञ्जरे न आसीत्।
मम पिञ्जरस्य सम्मुखे इस्याः सिंहासनम् आसीत्। अत्र भीषणं प्राणी उपविष्टः, रत्नैः सुशोभिताः शतं दासीभिः परिवृतः। विचित्रवर्णानां चित्रितानां मृदूनां आस्तरणानां आधारे सा उपविष्टा आसीत्।
सिंहासनस्य चतुर्दिक्षु तस्य अधः त्रयः घनाः पङ्क्तयः भारायुधैः सैनिकैः पूर्णाः आसन्। एतेषां अग्रे एतस्य मिथ्या स्वर्गस्य उच्चाः अधिकारिणः आसन्—रत्नैः भूषिताः कृष्णाः, तेषां ललाटेषु स्वर्णवलयेषु स्थापिताः तेषां पदचिह्नानि।
सिंहासनस्य उभयतः अखाडायाः उपरितः अधः तावत् मानवानां घनः समूहः आसीत्। स्त्रियः पुरुषाः च समानाः आसन्, प्रत्येकः स्वस्य स्थानस्य गृहस्य च अद्भुतरूपेण निर्मितं वस्त्रं धृतवान्। प्रत्येकेन कृष्णेन एकात् त्रयः दासाः आसन्, थर्नानां विभागेभ्यः बाह्यलोकात् च आनीताः। कृष्णाः सर्वे “कुलीनाः”। प्रथमजातेषु कोऽपि कृषकः नास्ति। अधमः सैनिकः अपि देवः, तस्य सेवार्थं दासाः सन्ति।
प्रथमजाताः किमपि कार्यं न कुर्वन्ति। पुरुषाः युद्धं कुर्वन्ति—एतत् पवित्रं अधिकारः कर्तव्यः च; इस्याः कृते युद्धं मरणं च। स्त्रियः किमपि न कुर्वन्ति, निश्चयेन किमपि न। दासाः ताः धावन्ति, दासाः ताः वस्त्राणि धारयन्ति, दासाः ताः भोजनं ददति। केचन तु दासाः सन्ति ये तेषां कृते वदन्ति, अहं एकां दृष्टवान् या कर्मकाण्डे नेत्राणि निमील्य उपविष्टा आसीत् यावत् दासः तस्याः कृते अखाडायां घटनाः वर्णयति स्म।
दिनस्य प्रथमं घटनम् इस्याः नमस्कारः आसीत्। एतत् तेषां दुर्भाग्यवतां अन्तः चिह्नितवान् ये देव्याः दिव्यं तेजः पूर्णवर्षे पूर्वं दृष्टवन्तः आसन्। तेषां दश आसन्—महान् जेद्दकानां गर्विताः राजसभाः पवित्रथर्नानां मन्दिरेभ्यः च आगताः सुन्दर्यः। एकवर्षं यावत् ताः इस्याः परिवारे सेवां कृतवत्यः; अद्य ताः एतस्य दिव्यप्राधान्यस्य मूल्यं स्वजीवनैः दातुं प्रस्तुताः आसन्; श्वः ताः राजसभायाः अधिकारिणां मेजान् शोभयिष्यन्ति।
एकः विशालः कृष्णः युवतीभिः सह अखाडां प्रविष्टः। सः ताः सम्यक् परीक्षितवान्, तेषां अङ्गानां स्पर्शं कृतवान्, पार्श्वेषु च प्रहारं कृतवान्। शीघ्रं सः तेषां एकां चयनं कृतवान् यां इस्याः सिंहासनस्य सम्मुखं नीतवान्। सः देव्याः किमपि वचनं उक्तवान् यत् अहं श्रोतुं न शक्तवान्। इस्याः शिरः अङ्गीकृतवती। कृष्णः स्वशिरः उपरि नमस्कारस्य चिह्नं कृतवान्, युवत्या मणिबन्धं गृहीत्वा तां सिंहासनस्य अधः एकं लघु द्वारं प्रति अखाडातः नीतवान्।
“इस्याः अद्य रात्रौ सुभोजनं भविष्यति,” मम समीपे एकः बन्दी उक्तवान्।
“किं त्वं वदसि?” अहं पृष्टवान्।
“सः तस्याः भोजनम् आसीत् यत् वृद्धः थाबिसः रसोडां प्रति नयति। किं त्वं न दृष्टवान् यत् सः सर्वेषां मध्ये स्थूलतमां कोमलतमां च कथं सम्यक् चयनं कृतवान्?”
अहं अस्माकं सम्मुखे विभूषितसिंहासने उपविष्टं राक्षसं प्रति शापान् उक्तवान्।
“क्रोधं मा कुरु,” मम सहचरः उपदिष्टवान्; “यदि त्वं प्रथमजातेषु एकमासं यावत् जीविष्यसि तर्हि त्वं ततः अधिकं भीषणं द्रक्ष्यसि।”
अहं पुनः समये दृष्टवान् यत् समीपस्थपिञ्जरस्य द्वारं उद्घाटितं त्रयः विशालाः श्वेताः वानराः अखाडां प्रति उत्पतिताः। युवत्यः भयात् समूहे मध्ये संकुचिताः आसन्।
एका युवती इस्याः प्रति प्रार्थनापूर्णहस्तैः जानुभ्यां उपविष्टा आसीत्; किन्तु भीषणं देवता केवलं आगामिमनोरञ्जनस्य उत्कण्ठया अग्रे झुकितवती। अन्ते वानराः भयात् संकुचितानां युवतीनां समूहं दृष्ट्वा पाशविकोन्मादस्य दैत्यवत् चीत्कारैः तेषां प्रति धाविताः।
मम उपरि उन्मादस्य तरङ्गः आगतः। शक्तिमद्गर्वितस्य प्राणिनः क्रूरं कापुरुषत्वं यत् तस्य दुष्टमनसा एतादृशान् भीषणान् यातनारूपान् कल्पितवान् तत् मम क्रोधं मम पौरुषं च अत्यन्तं प्रेरितवत्। मम शत्रूनां मृत्युं सूचयन्ती रक्तवर्णा धूम्रा मम नेत्रेषु प्रकटिता।
रक्षकः मम पिञ्जरस्य उद्घाटितद्वारस्य सम्मुखे आलस्येन उपविष्टः आसीत्। किमर्थं बन्धनानि, निश्चयेन, तान् दुर्भाग्यवतां अखाडां प्रति धावितुं निवारयितुं यत् देवानां आज्ञया तेषां मृत्युस्थानं निर्दिष्टम् आसीत्!
एकः प्रहारः कृष्णं मूर्च्छितं भूमौ पातितवान्। तस्य दीर्घखड्गं गृहीत्वा अहं अखाडां प्रति उत्पतितः। वानराः युवतीनां समीपे आसन्, किन्तु मम पार्थिवस्नायूनां द्वौ महान्तौ उत्प्लुत्यौ एव मां वालुकापूर्णमध्यभूमिं प्रति नेतुं पर्याप्तौ आस्ताम्।
क्षणं यावत् महति अखाडायां मौनं व्याप्तम्, ततः दुर्भाग्यवतां पिञ्जरेभ्यः एकः उन्मत्तः चीत्कारः उत्थितः। मम दीर्घखड्गः वायौ घूर्णन् गतः, एकः महान् वानरः शिरः विहीनः मूर्च्छितयुवतीनां पादेषु पतितः।
अन्ये वानराः अधुना मम प्रति आगताः, यावत् अहं तेषां सम्मुखे स्थितवान् तावत् श्रोतृगणात् एकः मूकः गर्जनः पिञ्जरेभ्यः उन्मत्तानां जयघोषाणां प्रत्युत्तरं दत्तवान्। मम नेत्रस्य पश्चात् भागात् अहं रक्षकाणां शतं दीप्तवालुकायां मम प्रति धावन्तं दृष्टवान्। ततः एकः पुरुषः तेषां पश्चात् एकस्मात् पिञ्जरात् निर्गतः। सः युवकः आसीत् यस्य व्यक्तित्वं मां अतीव आकर्षितवत्।
सः पिञ्जरेभ्यः पूर्वं क्षणं यावत् उन्नतखड्गः स्थितवान्।
“आगच्छत, बाह्यलोकस्य पुरुषाः!” सः उक्तवान्। “अस्माकं मृत्युं सार्थकं कुर्मः, एतस्य अज्ञातयोद्धस्य पृष्ठतः इस्याः नमस्कारं प्रतिशोधस्य उत्सवं कुर्मः यत् युगेषु प्रतिध्वनिष्यति कृष्णचर्माणां प्रत्येकं इस्याः कर्मकाण्डस्य पुनरावृत्तौ पलायनं कारयिष्यति। आगच्छत! त्वदीयपिञ्जराणां बाह्येषु रैकेषु खड्गाः पूर्णाः सन्ति।”
सः स्वप्रार्थनायाः परिणामं द्रष्टुं प्रतीक्षां विना मम प्रति उत्पतितः। प्रत्येकं पिञ्जरात् यत् रक्तमानवानां आश्रयः आसीत् ततः एकः गर्जनः चीत्कारः तस्य प्रोत्साहनस्य प्रत्युत्तरं दत्तवान्। अन्तःस्थाः रक्षकाः क्रन्दनसमूहैः पातिताः, पिञ्जराणि च तेषां निवासिनः हिंसायाः लालसया उष्णान् उद्गिरितवन्ति।
बाह्येषु रैकाः येषु बन्दिनः स्वनियतयुद्धेषु प्रवेष्टुं खड्गैः सज्जाः आसन् ते खड्गैः रहिताः कृताः, निश्चयेन योद्धानां समूहः अस्माकं समर्थनाय धावितवान्।
महान्तः वानराः, ये स्वपञ्चदशपादोन्नत्या सर्वत्र उन्नताः आसन्, मम खड्गेन पातिताः यावत् धावन्तः रक्षकाः दूरे एव आसन्। तेषां पश्चात् युवकः धावितवान्। मम पृष्ठतः युवत्यः आसन्, यत् तेषां सेवायां अहं युद्धं कृतवान्, अहं तत्र स्थितवान् यत् मम निश्चितं मरणं प्रतीक्षितुं, किन्तु निश्चयेन यत् मम युद्धं प्रथमजातानां देशे दीर्घकालं यावत् स्मरणीयं भविष्यति।
अहं युवकस्य अद्भुतं वेगं दृष्टवान् यत् सः रक्षकान् अनुसरन् आसीत्। मया मङ्गलग्रहे कदापि एतादृशः वेगः न दृष्टः। तस्य उत्प्लुत्यौ मम पार्थिवस्नायूनां उत्पादितैः उत्प्लुत्यैः अल्पाः आसन् ये हरितमङ्गलग्रहीयानां मध्ये आश्चर्यं सम्मानं च उत्पादितवन्तः यदा अहं मङ्गलग्रहे प्रथमवारं आगतवान्।
रक्षकाः मम समीपं न प्राप्तवन्तः यावत् सः तेषां पश्चात् आगत्य तेषां उपरि पतितः, यावत् ते मुखं परिवर्तितवन्तः, तस्य आक्रमणस्य तीव्रतायाः कारणात् द्वादशः तेषां उपरि आक्रमणं कुर्वन्तः इति मत्वा अहं मम पार्श्वतः तेषां उपरि धावितवान्।
अनुवर्तिनि युद्धे अहं मम समीपस्थशत्रूनां गतिविधीनां अतिरिक्तं किमपि द्रष्टुं अल्पं अवसरं प्राप्तवान्, किन्तु कदाचित् एकस्य गुञ्जनखड्गस्य लघुस्प्रिंगाकृतिस्नायुमयस्य पुरुषस्य क्षणिकं दर्शनं प्राप्तवान् यत् मम हृदयं विचित्रेण आकाङ्क्षया महता किन्तु अकथनीयेन गर्वेण पूरितवत्।
युवकस्य सुन्दरे मुखे एकः निष्ठुरः स्मितः प्रकटितः, सः निरन्तरं तस्य सम्मुखस्थानां शत्रूणां प्रति एकं तिरस्कारपूर्णं आह्वानं दत्तवान्। एतत् अन्येषु च उपायेषु तस्य युद्धशैली मम युद्धक्षेत्रे सदैव चिह्नितां शैलीं सदृशी आसीत्।
सम्भवतः एतत् अस्पष्टं सादृश्यम् एव मां युवकं प्रति प्रेम कर्तुं कारणं अभवत्, यत् तस्य खड्गः कृष्णेषु भीषणं विनाशं कृतवान् तत् मम आत्मानं महता सम्मानेन पूरितवत्।
मम भागे, यथा पूर्वं सहस्रवारं युद्धं कृतवान् अस्मि तथैव युद्धं करोमि स्म—कदाचित् कुटिलं प्रहारं परिहरन्, कदाचित् शीघ्रं प्रविश्य मम खड्गस्य अग्रं शत्रोः हृदये गभीरं पिबति स्म, यावत् तस्य सहचरस्य कण्ठे निमज्जति स्म।
आवां मुदितौ आस्तां, यदा ईशस्य स्वकीयानां रक्षकानां महान् समूहः अरण्ये प्रेषितः। ते उग्रैः आर्तनादैः आगच्छन्ति स्म, यावत् सर्वतः सशस्त्राः बन्दिनः तेषु आक्रमन्ति स्म।
अर्धघण्टायां यथा नरकः सर्वत्र विदारितः आसीत्। अरण्यस्य प्राचीरेषु आवां अविभाज्ये समूहे युद्धं कुर्मः स्म—आर्तनादैः, शापैः, रक्तलेपितैः राक्षसैः; सर्वदा युवा रक्तवर्णः पुरुषः मम पार्श्वे खड्गं चालयति स्म।
मन्दं मन्दं पुनरावृत्तैः आदेशैः बन्दिनः अस्माकं परितः एकं स्थूलं व्यूहं निर्मातुं सफलः अभवम्, येन अन्ते वयं एकं स्थूलं वृत्तं निर्माय युद्धं कुर्मः स्म, यस्य मध्ये दुर्भाग्याः कन्याः आसन्।
बहवः उभयतः पतिताः आसन्, परं ईशस्य रक्षकानां पङ्क्तिषु अत्यधिकः विनाशः कृतः आसीत्। दूतान् श्रोतृणां मध्ये शीघ्रं धावतः पश्यामि स्म, यावत् ते निर्गच्छन्ति स्म तावत् कुलीनाः खड्गान् उन्मुच्य अरण्ये प्रविशन्ति स्म। ते संख्याबलेन अस्मान् नाशयितुं इच्छन्ति स्म—तेषां योजना एवं स्पष्टम् आसीत्।
ईशां स्वस्य सिंहासने दूरं प्रवणां दृष्ट्वा, तस्याः भीषणं मुखं घृणायाः क्रोधस्य च विकृतं भावं प्रदर्शयति स्म, यत्र भयस्य भावः अपि दृश्यते स्म। तत् मुखं मां तत् कार्यं कर्तुं प्रेरितवत्।
शीघ्रं बन्दिनां पञ्चाशत् अस्माकं पृष्ठतः पतितुं कन्यानां परितः नवं वृत्तं निर्मातुं आदिशम्।
“ताः रक्षितुं यावत् अहं पुनः आगच्छामि तावत् तिष्ठत,” इति आदिशम्।
ततः बहिः पङ्क्तिं निर्मितवतां प्रति अवदम्, “ईशः पततु! मया सह सिंहासनं गच्छत; यत्र प्रतिशोधः योग्यः तत्र प्रतिशोधं करिष्यामः।”
मम पार्श्वे युवा प्रथमः “ईशः पततु!” इति आर्तनादं कृतवान्, ततः मम पृष्ठतः सर्वतः एकः कर्कशः आर्तनादः उत्थितः, “सिंहासनं गच्छामः! सिंहासनं गच्छामः!”
एकः पुरुषः इव अस्माकं अजेयः युद्धसमूहः मृतानां मरणशीलानां शत्रूणां शरीरेषु मङ्गलयुक्तं मङ्गलयुक्तं सिंहासनं प्रति अगच्छाम। प्रथमजातानां युद्धकुशलानां महान् समूहः श्रोतृणां मध्यतः अस्माकं गतिं रोद्धुं प्रवृत्तः। वयं तान् कागदपुरुषान् इव अग्रे छिन्नवन्तः।
“आसनानि गच्छत, केचन!” इति अवदम् यदा वयं अरण्यस्य प्राचीरं प्रति अगच्छाम। “दश जनाः सिंहासनं ग्रहीतुं शक्नुवन्ति,” यतः ईशस्य रक्षकाः अधिकांशः अरण्ये युद्धं प्रविष्टाः आसन्।
मम उभयतः बन्दिनः वामं दक्षिणं च आसनानि प्रति धावन्तः स्म, निम्नां प्राचीरं लङ्घयन्तः स्रवद्भिः खड्गैः सङ्कुलानां शिकाराणां प्रति लालायमानाः।
अन्यक्षणे समग्रः प्रेक्षागृहः मृतानां घायलानां च आर्तनादैः, शस्त्राणां संघर्षैः, विजेतॄणां विजयघोषैः च पूर्णः अभवत्।
युवा रक्तवर्णः पुरुषः अहं च, अन्यैः द्वादशभिः सह, सिंहासनस्य पादं प्रति युद्धं कुर्मः स्म। शेषाः रक्षकाः, प्रथमजातानां उच्चपदस्थैः कुलीनैः च सह, अस्माकं ईशां च मध्ये संवृत्ताः, या स्वस्य उत्कीर्णिते सोरापुसासने दूरं प्रवणा आसीत्, कदाचित् उच्चस्वरेण स्वस्य अनुयायिनां प्रति आदेशान् ददाति स्म, कदाचित् तान् शापान् ददाति स्म ये तस्याः देवत्वं अपवित्रं कर्तुं इच्छन्ति स्म।
तस्याः परितः भीताः दासाः विस्फारितनेत्रैः प्रतीक्षां कुर्वन्तः स्म, अस्माकं विजयं पराजयं वा प्रार्थयितुं न जानन्तः स्म। तेषु केचन, निश्चयेन बार्सूमस्य कुलीनयोद्धॄणां गर्विताः पुत्र्यः, पतितानां हस्तेभ्यः खड्गान् गृहीत्वा ईशस्य रक्षकान् आक्रमन्ति स्म, परं ताः शीघ्रं छिन्नाः; निराशायाः कारणाय गौरवयुक्ताः बलिदानाः।
अस्माकं सह युद्धं कुर्वन्तः पुरुषाः शोभनं युद्धं कृतवन्तः, परं तार्स तार्कसः अहं च यथा तार्कस्य पुरतः मृतसागरतले वर्हूनस्य महासेनायाः विरुद्धं दीर्घं उष्णं अपराह्णं युद्धं कृतवन्तौ, तथा युवा रक्तवर्णः पुरुषः अहं च ईशस्य, मृत्योः अनन्तजीवनस्य च देव्याः, सिंहासनस्य पुरतः अद्य युद्धं कृतवन्तौ।
एकैकः पुरुषः यः अस्माकं उत्कीर्णितं सोरापुसकाष्ठासनं च मध्ये स्थितः आसीत्, अस्माकं खड्गैः पतितः। अन्ये छिद्रं पूरयितुं आगच्छन्ति स्म, परं इंचैः इंचैः, पादैः पादैः वयं स्वस्य लक्ष्यं प्रति निकटतरं जयामः।
तत्क्षणे समीपस्थानां आसनानां एकः भागः “दासाः उत्तिष्ठत!” इति आर्तनादं कृतवान्। “दासाः उत्तिष्ठत!” इति उत्थितः पतितः च यावत् महान् ध्वनिः अभवत् यः समग्रे प्रेक्षागृहे महतीं लहरीं इव प्रसारितः।
क्षणं यथा सामान्यसहमत्याः, वयं स्वस्य युद्धं विरमितवन्तः तस्य नवस्य स्वरस्य अर्थं ज्ञातुं, न च तस्य अर्थं अनुवादयितुं अधिकं कालं यापितवन्तः। संरचनायाः सर्वेषु भागेषु स्त्रीदासाः स्वस्य स्वामिनां प्रति यत् किमपि शस्त्रं प्राप्तवत्यः तेन आक्रमन्ति स्म। स्वस्य स्वामिन्याः आयुधात् गृहीतः कृपाणः केचन सुन्दराः दासाः उन्नीतवत्यः, तस्य दीप्तिमान् फलकः स्वामिन्याः रक्तेन रक्तवर्णः अभवत्; मृतानां शरीरेभ्यः गृहीताः खड्गाः; गुरुणि आभूषणानि यानि मुद्गराणां रूपेण परिवर्तितुं शक्याः आसन्—एतैः साधनैः एताः सुन्दर्यः दीर्घकालीनं प्रतिशोधं कृतवत्यः यः अत्यन्तं असह्यैः निर्दयताभिः अपमानैः च तासां कालेयैः स्वामिभिः तासु न्यस्तैः आसीत्। याः अन्यं शस्त्रं न प्राप्नुवन् ताः स्वस्य बलवत् अङ्गुलीभिः दीप्तिमद्भिः दन्तैः च उपयुक्तवत्यः।
एकस्मिन् क्षणे तत् दृश्यं कम्पयितुं प्रोत्साहयितुं च आसीत्; परं क्षणमात्रेण वयं स्वस्य युद्धे पुनः संलग्नाः अभवाम, केवलं स्त्रीणां अविनाशिनं युद्धघोषं श्रुत्वा यत् ताः युद्धं कुर्वन्ति स्म—“दासाः उत्तिष्ठत!” “दासाः उत्तिष्ठत!”
एकः पतला पङ्क्तिः मात्रा अस्माकं ईशां च मध्ये स्थिता आसीत्। तस्याः मुखं भयेन नीलवर्णं अभवत्। तस्याः ओष्ठेषु फेनः दृश्यते स्म। सा भयेन स्तब्धा आसीत्। केवलं युवा अहं च युद्धं कुर्मः स्म। अन्ये सर्वे पतिताः आसन्, अहं अपि एकस्य दीर्घखड्गस्य कटुकं प्रहारं प्राप्य पतितुं इच्छन् आसम् यदि मम प्रतिद्वन्द्विनः पृष्ठतः एकः हस्तः निष्क्रम्य तस्य कोपरं गृहीतवान् न स्यात् यदा फलकः मयि पतितुं इच्छति स्म। युवा मम पार्श्वे आगत्य तस्य खड्गं तस्य उदरे प्रवेशितवान् यावत् सः अन्यं प्रहारं दातुं समर्थः अभवत्।
अहं तदा अपि मृतवान् अभविष्यम् यदि मम खड्गः प्रथमजातस्य दातोः वक्षःस्थले दृढं निहितः न आसीत्। सः पुरुषः पतितः यदा अहं तस्य खड्गं गृहीतवान् तस्य पतितस्य शरीरस्य उपरि तस्य नेत्राणि अवलोकितवान् यस्य शीघ्रः हस्तः मां तस्य खड्गस्य प्रथमं प्रहारात् रक्षितवान्—सा फैडोर्, माताई शङ्गस्य पुत्री आसीत्।
“पलायस्व, मम राजकुमार!” इति सा आर्तनादं कृतवती। “तैः सह युद्धं कर्तुं निरर्थकम् अस्ति। अरण्ये सर्वे मृताः सन्ति। सिंहासनं प्रति आक्रमणं कृतवन्तः सर्वे मृताः सन्ति यावत् त्वं च एषः युवा च। केवलं आसनेषु तव योद्धॄणां कश्चन अवशिष्टः अस्ति, ते च दास्यः शीघ्रं छिन्नाः भवन्ति। श्रूयताम्! स्त्रीणां युद्धघोषः अधुना क्वचित् श्रूयते यतः प्रायः सर्वाः मृताः सन्ति। तव प्रत्येकं प्रथमजातानां कालेयानां दशसहस्राः सन्ति। विवृतं कौरसस्य सागरं च प्रति धाव। तव बलवत् खड्गहस्तेन त्वं सुवर्णशैलान् पवित्रथेर्नानां मन्दिरोद्यानान् च प्राप्नुहि। तत्र तव कथां माताई शङ्गं, मम पितरं, कथय। सः त्वां रक्षिष्यति, सह युवां मां उद्धर्तुं उपायं प्राप्नुतः। पलायनस्य अल्पः अवसरः यावत् पलायस्व।”
परं सा मम प्रयोजना न आसीत्, न च पवित्रथेर्नानां निर्दयः आतिथ्यः प्रथमजातानां आतिथ्यात् अधिकं प्रियं दृश्यते स्म।
“ईशः पततु!” इति अहं आर्तनादं कृतवान्, युवा च अहं च सह युद्धं पुनः आरब्धवन्तौ। द्वौ कालेयौ अस्माकं खड्गैः उदरे पतितौ, वयं ईशां साक्षात् स्थितवन्तौ। मम खड्गः तस्याः भीषणं जीवनं समापयितुं उन्नीतः यदा तस्याः स्तम्भः विलुप्तः अभवत्, सा कर्णभेदिनं आर्तनादं कृत्वा पलायितुं प्रवृत्ता। तस्याः पृष्ठतः कालेयः गर्तः अकस्मात् आसनस्य भूमौ उद्घाटितः। सा छिद्रं प्रति धावितवती युवा च अहं च तस्याः पादचिह्नेषु। तस्याः विस्तृतः रक्षकाः तस्याः आर्तनादेन संगठिताः अस्मान् प्रति धावन्तः स्म। एकः प्रहारः युवस्य शिरसि पतितः। सः लड्डुकायितवान् पतितुं इच्छन् आसीत्, परं अहं तं मम वामे बाहौ गृहीतवान् धार्मिकानां उन्मत्तानां समूहं प्रति मुखं कृतवान् ये मया तेषां देव्याः अपमानं कृतं तेन उन्मत्ताः आसन्, यावत् ईशा मम अधः कालेये गर्ते अदृश्यत।