॥ ॐ श्री गणपतये नमः ॥

अन्यदेशेषु विचरन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अधुना घेकः सोपानमार्गात् द्वारं प्रति प्रेरितवान्, ततः तारा दृष्टवती चन्द्रप्रकाशं प्राकारिते प्राङ्गणे प्रवहन्तं, यत्र शिरोरहिताः र्य्कोराः स्वान्नपात्राणि समीपे शयिताः आसन्सा दृष्टवती उत्तमशरीराणि, स्वपितुः योधानां सर्वोत्तमेषु स्नायुयुक्तानि, तथा स्त्रियः यासां रूपं हेलियमस्य अनेकेषां सुन्दरीणां स्त्रीणां ईर्ष्यां जनयेत्अहो, यदि सा एतानि क्रियाशक्त्या सम्पन्नानि कर्तुं शक्नुयात्! तर्हि निश्चयेन पन्थन्स्य सुरक्षा सुनिश्चिता भवेत्; किन्तु ते केवलं मृत्तिकापिण्डाः आसन्, सा तेषां प्राणप्रदानं कर्तुं शक्ता आसीत्ते सर्वदा एवं शयिताः भवेयुः यावत् कल्दान्स्य शीतलं निर्दयम् मस्तिष्कं तेषां वशीकरणं करोतिसा बाला करुणया निःश्वस्य अरुचिं प्राप्य तान् विस्तारितान् प्राणिनः अतिक्रम्य विमानं प्रति अगच्छत्

शीघ्रं सा घेकश्च मोचनानि मुक्त्वा पटलं प्रति आरोहताम्तारा नियन्त्रणं परीक्षितवती, विमानं किञ्चित् उच्चं नीचं प्राकारिते स्थाने कृत्वातत् सम्यक् प्रतिक्रियां दत्तवत्ततः सा पुनः भूमौ अवतारयत् प्रतीक्षां कृतवतीउद्घाटितद्वारात् संघर्षस्य ध्वनिः आगच्छति स्म, कदाचित् निकटं कदाचित् दूरं बाला स्वस्य योद्धुः कौशलं दृष्ट्वा परिणामस्य अल्पं भयं प्राप्तवतीसंकीर्णे सोपानमार्गे एकः एव प्रतिद्वन्द्वी तस्य सम्मुखं स्थातुं शक्नोति स्म, सः स्थानस्य लाभं प्राप्तवान् आसीत्, रक्षात्मकं , सः खड्गचालने निपुणः आसीत् यदा ते तुलनया अकुशलाः आसन्तेषां एकमात्रं लाभं तेषां संख्यायां आसीत्, यावत् ते पृष्ठतः आगन्तुं मार्गं प्राप्नुवन्

सा चिन्तया पाण्डुः अभवत्यदि सा तं द्रष्टुं शक्ता आसीत् तर्हि सा अधिकं व्याकुला अभविष्यत्, यतः सः अनेकानि अवसराणि प्राप्य अपि प्राङ्गणस्य निकटं जेतुं लाभं स्वीकृतवान्सः शीतलं युद्धं कृतवान्, किन्तु क्रूरं दृढतया यत् रक्षात्मकक्रियायाः अल्पं सादृश्यं धारयति स्मसः पतितस्य शत्रोः शरीरं अतिक्रम्य पृष्ठतः अग्रे कूर्दितवान्, एकवारं पञ्च मृताः कल्दानाः तस्य पृष्ठतः शयिताः आसन्, यावत् सः स्वस्य प्रतिद्वन्द्विनः पृष्ठतः प्रेरितवान्ते जानन्ति स्म; एते कल्दानाः येषां सह सः युद्धं कृतवान्, विमाने तस्य प्रतीक्षां कुर्वती बाला, किन्तु गाथोल्-नगरस्य गहनः स्वातन्त्र्यं प्राप्तुं अधिकं मोहकं क्रीडां कृतवान्, यतः सः स्वप्रेम्ण्या स्त्रियाः अपमानानां प्रतिशोधं कृतवान्; किन्तु अधुना सः ज्ञातवान् यत् सः तस्याः सुरक्षां व्यर्थं संकटे स्थापयति स्म, अतः सः अग्रे अन्यं निपात्य सोपानमार्गं प्रति शीघ्रं कूर्दितवान्, यदा अग्रगाः कल्दानाः मस्तिष्काक्रान्ते भूतले स्खलित्वा पृष्ठतः धावन्तः आसन्

गहनः प्राङ्गणं प्रति तेषां विंशतिपदानि अग्रे प्राप्य विमानं प्रति धावितवान्। "उत्तिष्ठ!" सः बालायाः प्रति आहूतवान्। "अहं रज्जुं आरोहिष्यामि।"

मन्दं मन्दं लघुयानं भूमेः उत्थितं यदा गहनः मार्गे शयितानां र्य्कोराणां निष्क्रियशरीराणि अतिक्रम्य कूर्दितवान्अनुगामिनां प्रथमः गोपुरात् कूर्दितवान् यदा गहनः पश्चात्गामिनीं रज्जुं गृहीतवान्

"शीघ्रं!" सः उपरि बालायाः प्रति आहूतवान्, "अथवा ते अस्मान् अधः आकर्षिष्यन्ति!" किन्तु यानं स्कन्दति इव आसीत्, यद्यपि वास्तवतः तत् त्रयाणां भारं वहन्तं एकपुरुषविमानस्य यथा अपेक्षितं तथा शीघ्रं उत्थितं आसीत्गहनः प्राकारस्य उपरि मुक्तः आन्दोलितवान्, किन्तु रज्जोः अन्तः भूमिं स्पृशति स्म यदा कल्दानाः तां प्राप्तवन्तःते गोपुरात् प्राङ्गणं प्रति स्थिरधारया प्रवहन्तः आसन्नायकः रज्जुं गृहीतवान्

"शीघ्रं!" सः आहूतवान्। "गृह्णीत यत् अस्माभिः तान् अधः आकर्षयिष्यामः।"

केषाञ्चित् भारेण एव तस्य योजना सिद्धा अभवत्यानं स्वस्य उड्डयने स्थगितं, ततः बालायाः भयाय, सा अनुभूतवती यत् तत् स्थिरतया अधः आकर्ष्यतेगहनः अपि संकटं तात्कालिकक्रियायाः आवश्यकतां अनुभूतवान्रज्जुं वामहस्तेन धृत्वा, सः तस्य चतुर्भागं पादेन आवृत्य, दक्षिणहस्तं स्वस्य दीर्घखड्गाय मुक्तं कृतवान् यं सः निःशस्त्रं कृतवान् आसीत्अधः छेदः मृदुं कल्दान्स्य शिरः विदारितवान्, अन्यः तन्वीं रज्जुं पन्थन्स्य पादानां अधः छिन्नवान्बाला शत्रूणां तीक्ष्णसीत्कारस्य पुनः आरम्भं श्रुतवती, तथा सा अनुभूतवती यत् यानं पुनः उत्थितंमन्दं मन्दं तत् उत्थितं, शत्रूणां पहुंचात् बहिः, ततः क्षणान्तरे सा तुराणस्य आकृतिं पार्श्वे आरोहन्तीं दृष्टवतीबहुसप्ताहानां प्रथमवारं तस्याः हृदयं कृतज्ञतायाः आनन्देन पूर्णं अभवत्; किन्तु तस्याः प्रथमं चिन्तनं अन्यस्य आसीत्

"त्वं आहतः असि?" सा पृष्टवती

", हेलियम्-नगरस्य तारा," सः उक्तवान्। "ते मम खड्गस्य प्रयासस्य अर्हाः आसन्, तथा ते कदापि मम प्रति खड्गैः संकटं आनीतवन्तः।"

"ते त्वां सहजं हन्तुं शक्ताः आसन्," घेकः उक्तवान्। "अस्माकं तर्कशक्तिः इतिपर्यन्तं विकसिता अस्ति यत् ते त्वया प्रहारं कर्तुं प्रयत्नमानस्य पूर्वं एव ज्ञातवन्तः आसन् यत्, तार्किकदृष्ट्या, त्वं कुत्र प्रहारं कर्तुं प्रयत्नं करिष्यसि, अतः ते तव प्रत्येकं प्रहारं प्रतिहन्तुं सहजं शक्ताः आसन् तथा तव हृदयस्य छिद्रं सहजं प्राप्तुं शक्ताः आसन्।"

"किन्तु ते कृतवन्तः, घेक," गहनः तं स्मारितवान्। "तेषां विकासस्य सिद्धान्तः अशुद्धः अस्ति, यतः सः सम्पूर्णतः समतुलितं समग्रं प्रति प्रवर्ततेत्वं मस्तिष्कं विकसितवान्, शरीरं उपेक्षितवान्, तथा त्वं अन्यस्य हस्तैः तत् कर्तुं शक्नोषि यत् त्वं स्वस्य हस्तैः कर्तुं शक्नोषिमम हस्ताः खड्गाय प्रशिक्षिताः सन्ति⁠—प्रत्येकं स्नायुः तात्कालिकावश्यकतायाः प्रति तात्कालिकं सूक्ष्मं प्रतिक्रियां ददाति, तथा यान्त्रिकतया इवयदा अहं युद्धं करोमि तदा अहं वस्तुतः चिन्तनं करोमि इति अल्पं जानामि, यतः मम अग्रं प्रत्येकं छिद्रं लाभं स्वीकुर्वत्, अथवा मम रक्षायै उत्प्लुत्य यदि अहं संकटे स्थापितः अस्मि तर्हि तत् यथा शीतलं लोहं नेत्राणि मस्तिष्कं धारयति तथा अस्तित्वं, तव कल्दान् मस्तिष्केन तव र्य्कोर् शरीरेण , कदापि तेषां कृते आशां कर्तुं शक्नोषि यत् अहं कर्तुं शक्नोमिमस्तिष्कस्य विकासः मानवप्रयासस्य सम्पूर्णं भवितुं अर्हतिसमृद्धाः सुखिनः जनाः ते भविष्यन्ति ये मनसः शरीरस्य समतुलितं सिद्धिं प्रति निकटतमं प्राप्तवन्तः, तथा एते अपि सिद्धेः अल्पाः एव भविष्यन्तिपरमसामान्यसिद्धौ दमनकारिणी एकरूपता मृत्युः स्तःप्रकृतिः विषमताः धारयितुं अर्हति; सा प्रकाशान्तरैः सह छायाः अपि धारयितुं अर्हति; सुखेन सह दुःखम्; अधर्मेण सह धर्मम्; पापेन सह पुण्यं ।"

"सर्वदा अहं अन्यथा शिक्षितः अस्मि," घेकः उक्तवान्; "किन्तु यतः अहं एतां स्त्रियां त्वां अन्यजातीयं ज्ञातवान्, अहं विश्वसिमि यत् कल्दानानां मानकैः समानाः उच्चाः इच्छनीयाः अन्ये मानकाः अपि सन्तिअल्पं तु अहं तव सुखं इति यत् वदसि तस्य झलकं प्राप्तवान्, तथा अहं अनुभूतवान् यत् तत् शुभं भवितुं अर्हति यद्यपि अहं तत् व्यक्तं कर्तुं साधनं धारयामिअहं हसितुं मन्दहासं कर्तुं शक्नोमि, किन्तु मम अन्तः सन्तोषस्य भावः अस्ति यदा एषा स्त्री गायति⁠—एषः भावः यः मम सम्मुखं आश्चर्यकरं सौन्दर्यं अनुमानितं सुखं उद्घाटयति यत् सम्यक् कार्यं कुर्वतः मस्तिष्कस्य शीतलं सुखं अतिक्रम्य गच्छतिअहं इच्छामि यत् अहं तव जातौ जातः अभविष्यम्।"

मृदुवायुप्रवाहेण गृहीतं विमानं मन्दं मन्दं उत्तरपूर्वदिशि बन्तूम्-घाटीं अतिक्रम्य प्रवहति स्मतेषां अधः कृष्टक्षेत्राणि आसन्, तथा ते मोक्-नोलच्-इतराणां स्वामिनां विचित्राणि गोपुराणि अतिक्रम्य गच्छन्ति स्म ये एतस्य विचित्रस्य भयानकस्य देशस्य निवासिनः आसन्प्रत्येकं प्राङ्गणे गोपुराणां समीपे र्य्कोराः शयिताः आसन्, विकर्षकाः शिरोरहिताः वस्तूनि, सुन्दराणि किन्तु भीषणानि

"एते, तेषां पाठः," गहनः उक्तवान्, र्य्कोरान् प्राङ्गणे निर्दिश्य यस्य उपरि ते प्रवहन्तः आसन्, "अस्माकं जातेः सुभाग्येन अल्पसंख्याकाय तस्मै यः मांसं पूजयति आहारं देवतां करोतित्वं तान् जानासि, हेलियम्-नगरस्य तारा; ते तुभ्यं स्पष्टं वक्तुं शक्नुवन्ति यत् ते द्विसप्ताहात् पूर्वं मध्याह्नभोजने किं खादितवन्तः, तथा थोअट्स्य कटितन्तुः कथं प्रस्तुतं कर्तव्यं, तथा जितिदार्स्य पृष्ठभागेन कः पेयः सेवितव्यः।"

हेलियम्-नगरस्य तारा हसितवती। "किन्तु तेषां एकः अपि तुभ्यं वक्तुं शक्नोति यत् सौन्दर्यमन्दिरे एतस्मिन् वर्षे जेद्दक्स्य पुरस्कारं प्राप्तवतः चित्रकारस्य नाम किम्," सा उक्तवती। "र्य्कोराणां इव, तेषां विकासः समतुलितः अभवत्।"

"सुभाग्यवन्तः ते येषु किञ्चित् शुभं किञ्चित् अशुभं संयुक्तं अस्ति, स्वस्य व्यवसायात् बहूनां वस्तूनां अल्पं ज्ञानं, प्रेमस्य घृणायाः क्षमता, यतः एते सर्वेषु सहिष्णुतया द्रष्टुं शक्नुवन्ति, तस्य अहंकारेण पक्षपातं कुर्वन्ति यस्य शिरः एकपार्श्वे इतिपर्यन्तं गुरुं यत् तस्य सर्वं मस्तिष्कं तं बिन्दुं प्रति प्रवहति।"

गहनस्य वचनं समाप्ते सति घेकः कण्ठे किञ्चित् शब्दं कृतवान् यथा कोऽपि आकर्षयितुं प्रयतते। "त्वं बहूनां विषयाणां चिन्तनं कृतवान् इव वदसिकिम् एवं सम्भवं यत् रक्तवर्णस्य जनाः चिन्तने सुखं प्राप्नुवन्ति? किम् त्वं आत्मनिरीक्षणस्य सुखस्य विषये जानासि? किम् तर्कः तथा न्यायः तव जीवने किञ्चित् स्थानं प्राप्नुतः?"

"निश्चयेन," गहनः उत्तरं दत्तवान्, "किन्तु सर्वकालं व्याप्नुवन्ति⁠—अधिकतया बाह्यतःत्वं, घेक, अहंकारस्य उदाहरणं यत् अहं उक्तवान्यतः त्वं तथा तव जातिः मनसः उपासनायां जीवनं यच्छन्ति, त्वं मन्यसे यत् अन्याः सृष्टाः प्राणिनः चिन्तयन्तितथा सम्भवतः वयं तव इव चिन्तयामः, ये केवलं स्वयं तथा स्वस्य महत् मस्तिष्कं चिन्तयन्तिवयं बहूनां विषयाणां चिन्तयामः ये जगतः कल्याणाय सम्बद्धाः सन्तियदि बार्सूमस्य रक्तवर्णस्य मनुष्याः भवेयुः, तर्हि कल्दानाः अपि ग्रहात् नष्टाः भवेयुः, यतः यद्यपि त्वं वायुं विना जीवितुं शक्नोषि, तथापि येषां उपरि त्वं अस्तित्वाय निर्भरः ते वायुं विना शक्नुवन्ति, तथा बार्सूमे बहुकालात् पर्याप्तः वायुः आसीत् यदि रक्तवर्णस्य मनुष्यः महत् वायुसंयंत्रं योजयित्वा निर्मितवान् भवेत् यत् मृतप्रायस्य जगतः नवं जीवनं दत्तवान्

"सर्वेषां कल्दानानां सर्वेषां मस्तिष्कानां किम् अस्ति यत् एकस्य रक्तवर्णस्य मनुष्यस्य एकस्य विचारस्य सह तुलनां कर्तुं शक्नोति?"

घेकः विस्मितः अभवत्कल्दानः इति सः जानाति यत् मस्तिष्कं सार्वभौमिकस्य सिद्धेः सम्पूर्णं योगं वदति, किन्तु तस्य मनसि आगतं यत् ते प्रायोगिके लाभदायके उपयोगे स्थापनीयाःसः परावृत्य स्वस्य पूर्वजानां घाटीं अवलोकितवान् यत्र सः मन्दं मन्दं प्रवहति, कस्य अज्ञातस्य जगतः दिशि? सः अधीनानां मध्ये सत्यं देवः भवेत् इति सः जानाति; किन्तु कथञ्चित् सन्देहः तं आक्रामत्स्पष्टं आसीत् यत् अन्यस्य जगतः एतौ द्वौ तस्य प्राथम्यं प्रश्नं कर्तुं सज्जौ आस्ताम्तस्य महतः अहंकारस्य मध्ये अपि सन्देहः प्रविष्टः यत् तौ तं अनुग्रहं कुरुतः; सम्भवतः तौ तं दयन्तौ अपिततः सः चिन्तितवान् यत् तस्य किं भविष्यति तस्य बहवः र्य्कोराः तस्य आज्ञां पालयितुं भविष्यन्तिकेवलं एषः एकः एव तथा यदा एषः मरिष्यति तदा अन्यः भविष्यतियदा एषः श्रान्तः भविष्यति, तदा घेकः प्रायः असहायः शयितुं भविष्यति यावत् एषः विश्रामं करिष्यतिसः इच्छति यत् सः एतां रक्तवर्णस्य स्त्रियं दृष्टवान् भवेत्सा तस्य कृते केवलं असंतोषं तथा अपमानं तथा अद्य निर्वासनं आनीतवतीततः हेलियमस्य तारा गीतं गातुं प्रारभत तथा घेकः, कल्दानः, सन्तुष्टः अभवत्

मन्दं ते मङ्गलस्य उपरि प्रवहन्तः मङ्गलस्य रात्रेः उन्मत्ताः छायाः उपरि अभवन्बन्थानां गर्जनं तेषां कर्णयोः ह्रासमाने प्रमाणे आगच्छत् यावत् तेषां यानं बन्तूमस्य सीमाः अतिक्रम्य प्रवहति, तस्य दुःखितस्य देशस्य भयानकान् पृष्ठे त्यक्त्वाकिन्तु कस्य दिशि ते नीयमानाः आसन्? सा युवती तं पुरुषं अवलोकितवती यः लघुयानस्य पटले उपविष्टः आसीत्, रात्रौ पुरतः दृष्ट्वा, प्रतीयते यत् चिन्तने निमग्नः आसीत्

"वयं कुत्र स्मः?" सा पृष्टवती। "कस्य दिशि वयं प्रवहामः?"

तुराणः स्वस्य विशालं स्कन्धं कम्पितवान्। "नक्षत्राः मां कथयन्ति यत् वयं ईशान्यस्य दिशि प्रवहामः," सः उत्तरं दत्तवान्, "किन्तु वयं कुत्र स्मः, अथवा अस्माकं मार्गे किं अस्ति इति अहं अनुमातुं शक्नोमिएकस्मिन् सप्ताहे पूर्वं अहं शपथं कर्तुं शक्नोमि यत् अहं जानामि यत् प्रत्येकं आगच्छन्तं श्रेणिं पृष्ठे किं अस्ति; किन्तु अद्य अहं सर्वथा नम्रतया स्वीकरोमि यत् मम कस्यापि दिशि एकस्य मीलस्य पृष्ठे किं अस्ति इति मम कोऽपि विचारः अस्तिहेलियमस्य तारा, अहं मार्गभ्रष्टः अस्मि, तथा एतत् एव अहं तुभ्यं वक्तुं शक्नोमि।"

सः स्मितं कृतवान् तथा सा युवती अपि तस्मै स्मितं कृतवतीतस्य मुखे किञ्चित् विस्मयस्य भावः आसीत्⁠—तस्य स्मिते किञ्चित् परिचितं आकर्षकं आसीत्सा बहून् पन्थान् मिलितवती⁠—ते आगच्छन्ति गच्छन्ति , जगतः युद्धानुसरणं कुर्वन्ति⁠—किन्तु सा एतं स्थापयितुं शक्नोति

"त्वं कस्य देशस्य असि, तुराण?" सा अकस्मात् पृष्टवती

"त्वं जानासि किं, हेलियमस्य तारा," सः प्रत्युत्तरं दत्तवान्, "यत् पन्थान् कस्यापि देशस्य भवति? अद्य सः एकस्य स्वामिनः ध्वजं अधः युद्धं करोति, श्वः अन्यस्य।"

"किन्तु युद्धं करोति तदा त्वं कस्यापि देशस्य प्रति निष्ठां धारयसि," सा आग्रहं कृतवती। "कस्य ध्वजः त्वां अधिकारे धारयति अद्य?"

सः उत्थाय तस्याः सम्मुखे स्थितवान्, ततः नम्रतया नमस्कृतवान्। "यदि अहं स्वीकार्यः अस्मि," सः उक्तवान्, "अहं अद्य युद्धाधिपतेः पुत्र्याः ध्वजं अधः सेवां करोमि⁠—तथा सर्वदा।"

सा अग्रे प्रसार्य स्वस्य सूक्ष्मं कृष्णं हस्तं तस्य बाहौ स्पृष्टवती। "त्वत्सेवा स्वीकृता," सा उक्तवती; "तथा यदि वयं कदापि हेलियं प्राप्नुमः तर्हि अहं प्रतिजाने यत् तव पुरस्कारः सर्वं भविष्यति यत् तव हृदयं इच्छेत्।"

"अहं निष्ठापूर्वकं सेवां करिष्यामि, तस्य पुरस्कारस्य आशां कुर्वन्," सः उक्तवान्; किन्तु हेलियमस्य तारा ज्ञातवती यत् तस्य मनसि किं आसीत्, यतः सा मन्यते यत् सः लोभी आसीत्कथं युद्धाधिपतेः गर्विता पुत्री अनुमातुं शक्नोति यत् एकः साधारणः पन्थान् तस्याः हस्तं हृदयं इच्छति?

प्रभाते ते एकस्य अपरिचितस्य भूदृश्यस्य उपरि शीघ्रं गच्छन्तः आसन्रात्रौ वायुः वृद्धिं प्राप्तवान् तथा तान् बन्तूमात् दूरं नीतवान्तेषां अधः देशः कठिनः तथा अतिथिसत्काररहितः आसीत्जलं दृश्यते स्म तथा भूमेः पृष्ठं गभीरैः खातैः छिन्नं आसीत्, तथा कुत्रापि अल्पतमं वनस्पतिः एव दृश्यते स्मते कस्यापि प्रकारस्य जीवनं दृष्टवन्तः, तथा कोऽपि संकेतः आसीत् यत् देशः जीवनं धारयितुं शक्नोतिद्वौ दिवसौ ते एतस्य भयानकस्य मरुभूमेः उपरि प्रवहन्तः आसन्ते अन्नं जलं विना आसन् तथा तदनुसारं पीडिताः आसन्घेकः तस्य र्य्कोरं तुराणस्य साहाय्येन पटले सुरक्षितं बद्ध्वा तात्कालिकरूपेण त्यक्तवान्यावत् सः तस्य उपयोगं करोति तावत् तस्य जीवनशक्तिः व्ययिता भविष्यतिपूर्वमेव तस्य अभावस्य प्रभावाः दृश्यन्ते स्मघेकः महत् मकडं इव यानस्य चतुर्दिक् सर्पति स्म⁠—पार्श्वे, अधः, तथा विपरीतं पार्श्वेसः एकस्मिन् स्थाने अन्यत्र इव समानरूपेण सुखी आसीत्तथापि तस्य सहचरयोः कृते स्थानं संकुचितं आसीत्, यतः एकस्य मनुष्यस्य यानस्य पटलं त्रयः कृते अभिप्रेतं आसीत्

तुराणः सर्वदा अग्रे जलस्य चिह्नानि अन्विषति स्मजलं तेषां आवश्यकं आसीत्, अथवा तत् जलदायकं वनस्पतिः यत् मङ्गलस्य बहूनां प्रतीयमानानां शुष्कक्षेत्राणां उपरि जीवनं सम्भवं करोति; किन्तु एतौ द्वौ दिवसौ तेषां कृते तत् अन्यत् आसीत् तथा अद्य तृतीया रात्रिः तेषां उपरि आसीत्सा युवती शोचितवती, किन्तु तुराणः जानाति स्म यत् सा पीडिता आसीत् तथा तस्य हृदयं गुरुं आसीत्घेकः सर्वेषां कृते अल्पतमं पीडितः आसीत्, तथा सः ताभ्यां व्याख्यातवान् यत् तस्य जातिः दीर्घकालं अन्नं जलं विना जीवितुं शक्नोतितुराणः तं प्रायः शपथं कृतवान् यतः सः हेलियमस्य तारायाः रूपं स्वस्य नेत्रयोः पुरतः मन्दं मन्दं क्षीयमाणं दृष्टवान्, यावत् भयानकः कल्दानः पूर्ववत् जीवनशक्तिपूर्णः प्रतीयते स्म

"कानिचन परिस्थितयः सन्ति," घेकः उक्तवान्, "येषु स्थूलं भौतिकं शरीरं अत्यधिकविकसितं मस्तिष्कं अपेक्षया कम्पनीयं भवति।"

तुराणः तं अवलोकितवान्, किन्तु किमपि उक्तवान्हेलियमस्य तारा मन्दं स्मितं कृतवती। "वयं तस्य निन्दां कर्तुं शक्नुमः," सा उक्तवती, "किम् वयं अस्माकं श्रेष्ठतायाः गर्वे किञ्चित् अभिमानिनः आस्म? यदा अस्माकं उदरं पूर्णं आसीत्," सा अधिकं कृतवती

"सम्भवतः तेषां पद्धतेः कृते किञ्चित् वक्तव्यं अस्ति," तुराणः स्वीकृतवान्। "यदि वयं अस्माकं उदरं त्यक्तुं शक्नुमः यदा ते अन्नं जलं याचन्ते तर्हि निश्चयेन वयं तत् करिष्यामः।"

"अहं इदानीं मम उदरं शोचिष्ये," हेलियमस्य तारा स्वीकृतवती; "तत् अत्यन्तं निर्धनं सहचरः अस्ति।"

नवः दिवसः प्रारभत, कम्पनीयस्य देशस्य प्रकटनं कृतवान् तथा तेषां मध्ये निम्नं आसीत् यत् आशा पुनः नूतनीकृतवान्अकस्मात् तुराणः अग्रे झुकितवान्, अग्रे सूचितवान्

"पश्य, हेलियमस्य तारा!" सः आक्रन्दितवान्। "नगरम्! यथा अहं गा⁠—यथा अहं तुराणः पन्थान्, नगरम्।"

दूरे नगरस्य गुम्बजाः प्राचीराः तथा सूक्ष्माः मीनाराः उदयमाने सूर्ये दीप्यमानाः आसन्शीघ्रं पुरुषः नियन्त्रणं गृहीतवान् तथा यानं निम्नस्य अन्तरायस्य पहाडीनां पृष्ठे शीघ्रं पतितवान्, यतः तुराणः सुज्ञातवान् यत् ते दृश्यन्ते यावत् ते ज्ञातुं शक्नुवन्ति यत् मित्राः अथवा शत्रवः अपरिचितं नगरं निवसन्तिसम्भावना आसीत् यत् ते मित्राणां निवासात् दूरे आसन् तथा पन्थान् अत्यन्तं सावधानतया चलितव्यः आसीत्; किन्तु नगरं आसीत् तथा यत्र नगरं आसीत् तत्र जलं आसीत्, यद्यपि तत् परित्यक्तं नगरं आसीत्, तथा अन्नं यदि तत् निवासितं आसीत्

रक्तवर्णस्य मनुष्याय अन्नं जलं , यद्यपि शत्रोः दुर्गे, हेलियमस्य तारायाः कृते अन्नं पानं अर्थं करोतिसः तत् मित्रेभ्यः स्वीकरिष्यति अथवा शत्रुभ्यः ग्रहीष्यतियावत् तत् तत्र अस्ति तावत् सः तत् प्राप्स्यति⁠—तथा युद्धस्य मनुष्यस्य अहंकारः प्रदर्शितः आसीत्, यद्यपि तुराणः तत् दृष्टवान्, हेलियमस्य तारा या युद्धस्य मनुष्याणां दीर्घं वंशं आगतवती; किन्तु घेकः स्मितं कृतवान् यदि सः ज्ञातवान् कथं

तुराणः विमानं पृष्ठतः पर्वतानां आवरणेषु समीपं प्रवाहयितुं अनुमतवान्, ततः सः अवगमनं विना अग्रे गन्तुं शक्नोति इति ज्ञात्वा, सः विमानं सुकुमारं भूमौ एकस्मिन् लघु-गर्ते स्थापयित्वा, पार्श्वतः उत्प्लुत्य तां दृढवृक्षे बद्धवान्कतिपयक्षणानि यावत् ते स्वकीयान् योजनान् विचारयन्ति स्म⁠—किं ते तत्रैव प्रतीक्षन्तु यावत् तमः तेषां गतिविधिं आच्छादयति, ततः नगरं प्रति गत्वा अन्नं जलं अन्विष्यन्तु, अथवा अधुना एव समीपं गच्छन्तु, यावत् ते आवरणं प्राप्नुवन्ति, यावत् ते तस्य निवासिनां स्वरूपं किंचित् ज्ञातुं शक्नुवन्ति

तुराणस्य योजना अन्ततः प्रबलितवतीते सुरक्षितं यावत् समीपं गच्छन्तु, नगरात् बहिः जलं प्राप्तुं आशया; अन्नं , कदाचित्यदि ते प्राप्नुवन्ति, तर्हि ते दिवसे एव भूमिं पर्यालोचयितुं शक्नुवन्ति, ततः रात्रौ आगत्य तुराणः शीघ्रं नगरं समीपं गच्छेत्, तुलनात्मकसुरक्षायां अन्नं जलं अन्विष्येत्

गर्तं अनुसृत्य ऊर्ध्वं गत्वा ते अन्ततः शिखरस्य शिखरं प्राप्तवन्तः, यतः ते नगरस्य तं भागं स्पष्टं दृष्टुं शक्नुवन्ति स्म, यः तेषां निकटतमः आसीत्, यद्यपि ते स्वयं झाडीनां पृष्ठतः आच्छादिताः आसन्घेकः स्वकीयं रायकोर पुनः गृहीतवान्, यः तारा तुराणयोः अपेक्षया अल्पं क्षतिग्रस्तः आसीत्, तेषां बलात् उपवासेन

नगरस्य प्रथमं दृष्टिः, यत् अधुना प्रथमं दृष्टेः अपेक्षया अत्यन्तं समीपं आसीत्, तत् जनैः आवासितं इति तथ्यं प्रकटयति स्मध्वजाः पताकाः बहुभिः दण्डैः उत्थिताः आसन्जनाः तेषां सम्मुखं द्वारं परितः चलन्तः आसन्उच्चाः श्वेताः प्राकाराः दूरस्थैः अन्तरालैः प्रहरीभिः परिक्रम्यमाणाः आसन्उच्चतराणां भवनानां छादनेषु स्त्रियः निद्रासूत्राणि चर्माणि वायुं दातुं दृश्यन्ते स्मतुराणः सर्वं तूष्णीं कतिपयकालं यावत् अवलोकयत्

अहं तान् जानामि,” सः अन्ततः उक्तवान्। “अहं अनुमातुं शक्नोमि यत् इदं किं नगरं भवेत्किन्तु इदं प्राचीनं नगरम्तस्य जनाः विमानानि आग्नेयास्त्राणि प्रयुञ्जतेइदं निश्चयेन प्राचीनं भवेत्।”

कथं जानासि यत् ते इमानि प्रयुञ्जते?” इति कन्या पृष्टवती

छादनेषु अवतरणस्थानानि सन्ति⁠—एकमपि दृश्यते यत् अत्रतः दृष्टुं शक्यते; यदि वयं हेलियं प्रति समानं दृष्ट्वा स्याम, तर्हि वयं सैकडशः द्रक्ष्यामःते आग्नेयास्त्राणि प्रयुञ्जते, यतः तेषां सर्वाः रक्षाः शूलैः बाणैः आक्रमणं सहितुं निर्मिताः सन्ति, शूलैः बाणैः ते प्राचीनाः जनाः सन्ति।”

यदि ते प्राचीनाः सन्ति, तर्हि कदाचित् ते मैत्रीपूर्णाः स्युः,” इति कन्या सूचितवती। “किं वयं बाल्ये अस्माकं ग्रहस्य इतिहासे अधीतवन्तः यत् तत् कदाचित् मैत्रीपूर्णैः शान्तिप्रियैः जनैः आवासितम् आसीत्?”

किन्तु अहं भीतोऽस्मि यत् ते तावत् प्राचीनाः सन्ति,” इति तुराणः हसन् उक्तवान्। “बहुकालात् यावत् बार्सूमस्य जनाः शान्तिं प्रीयन्ते।”

मम पिता शान्तिं प्रीयते,” इति कन्या प्रत्युक्तवती

तथापि सः सदा युद्धे अस्ति,” इति पुरुषः उक्तवान्

सा हसितवती। “किन्तु सः कथयति यत् सः शान्तिं प्रीयते।”

वयं सर्वे शान्तिं प्रीयामहे,” सः पुनः उक्तवान्; “मानेन सह शान्तिम्; किन्तु अस्माकं पार्श्ववर्तिनः अस्मभ्यं तां दातुं इच्छन्ति, अतः वयं युद्धं कर्तव्याः।”

युद्धं सुष्ठु कर्तुं जनाः युद्धं प्रीयन्ते,” इति सा अधिकृतवती

युद्धं प्रीयितुं ते युद्धकलां जानन्ति,” इति सः उक्तवान्, “यतः कोऽपि जनः तत् कर्म कर्तुं प्रीयते यत् सः सुष्ठु कर्तुं जानाति।”

अथवा यत् अन्यः जनः तस्मात् श्रेष्ठतरं कर्तुं शक्नोति।”

अतः सर्वदा युद्धानि भविष्यन्ति, जनाः युद्धं करिष्यन्ति,” इति सः निर्णीतवान्, “यतः सर्वदा उष्णरक्तयुक्ताः जनाः युद्धकलां अभ्यासयिष्यन्ति।”

वयं महान् प्रश्नं निर्णीतवन्तः,” इति कन्या स्मित्वा उक्तवती; “किन्तु अस्माकं उदराः शून्याः एव सन्ति।”

त्वत् पन्थन् स्वकर्तव्यं उपेक्षते,” इति तुराणः प्रत्युक्तवान्; “कथं सः महान् पुरस्कारः सर्वदा स्वनेत्रयोः सम्मुखं स्थितः सन् कर्तुं शक्नोति!”

सा ज्ञातवती यत् कियत् शाब्दिकं अर्थं सः उक्तवान्

अहं तत्क्षणात् गच्छामि,” सः अग्रे उक्तवान्, “प्राचीनानां समीपात् अन्नं जलं आहर्तुम्।”

,” इति सा उक्तवती, स्वहस्तं तस्य बाहौ स्थापयन्ती, “अधुना ते त्वां हन्युः अथवा बन्धनं कुर्युःत्वं शूरः पन्थन् असि, महान् , किन्तु त्वं एकाकी नगरं जेतुं शक्नोषि।”

सा तस्य मुखं प्रति स्मित्वा, तस्य बाहौ स्वहस्तं स्थापितवतीसः उष्णरक्तस्य स्पन्दनं स्वशिरासु अनुभूतवान्सः तां स्वबाहुभ्यां गृहीत्वा स्वसमीपं पीडयितुं शक्नोति स्मतत्र घेकः कल्दान् एव आसीत्, किन्तु तस्य अन्तः किंचित् बलवत्तरं आसीत् यत् तस्य हस्तं नियन्त्रितवत्कः तत् परिभाषितुं शक्नोति⁠—सा स्वाभाविका शौर्यं यत् कांश्चित् पुरुषान् स्त्रीणां स्वाभाविकरक्षकान् करोति?

तेषां उच्चस्थानात् ते सशस्त्रयोद्धृणां एकं समूहं द्वारात् निर्गच्छन्तं दृष्टवन्तः, सुप्रशस्तं मार्गं अनुसृत्य तेषां दृष्टेः परितः पर्वतस्य पादं प्रति गच्छन्तंते जनाः रक्ताः आसन्, तेषां इव, ते रक्तवर्णस्य लघुसादन थोट्स् आरूढाः आसन्तेषां आभरणानि बर्बराणि भव्याणि आसन्, तेषां शिरोभूषणेषु बहवः पक्षाः आसन् यथा प्राचीनानां प्रथा आसीत्ते खड्गैः दीर्घशूलैः सशस्त्राः आसन्, ते प्रायः नग्नाः आसन्, तेषां शरीराणि गेरुनीलश्वेतैः चित्रितानि आसन्तेषां समूहे कदाचित् विंशतिः आसन्, ते अश्रान्तसवारीषु गच्छन्तः सव्यं सुन्दरं चित्रं प्रस्तुतवन्तः

ते श्रेष्ठयोद्धृणां रूपं धारयन्ति,” इति तुराणः उक्तवान्। “मम महती इच्छा अस्ति यत् अहं निर्भयतया तेषां नगरं प्रविश्य सेवां याचे।”

तारा शिरः अचालयत्। “प्रतीक्षस्व,” इति सा उपदिष्टवती। “त्वां विना अहं किं करिष्यामि, यदि त्वं बद्धः अभविष्यः, तर्हि कथं त्वं स्वपुरस्कारं संग्रहीतुं शक्नोषि?”

अहं पलायेत,” इति सः उक्तवान्। “येन केन प्रकारेण अहं प्रयतिष्ये,” इति सः उत्थातुं प्रारब्धवान्

त्वं करिष्यसि,” इति कन्या उक्तवती, तस्य स्वरः सर्वाधिकारयुक्तः

पुरुषः तां शीघ्रं दृष्ट्वा⁠—प्रश्नार्थं

त्वं मम सेवां प्रविष्टवान्,” इति सा किञ्चित् गर्वेण उक्तवती

त्वं मम सेवां मूल्येन प्रविष्टवान्, त्वं मम आज्ञां पालयिष्यसि।”

तुराणः तस्याः पार्श्वे पुनः अर्धस्मितेन सह उपविष्टवान्। “त्वत् आज्ञा, राजकन्ये,” इति सः उक्तवान्

दिवसः अतीतवान्घेकः सूर्यप्रकाशेन क्लान्तः सन् स्वकीयं रायकोर त्यक्त्वा समीपे एव अन्विष्टं छिद्रं प्रति अवरुह्य गतवान्तारा तुराणः लघुवृक्षस्य अल्पच्छायायां शयितवन्तौते जनान् द्वारं प्रति आगच्छन्तः गच्छन्तः अवलोकयन्ति स्मअश्वारोहकाणां समूहः प्रत्यागतवान्दिवसे एकं लघु जितिदार् समूहः नगरं प्रति नीतवान्, एकदा विशालचक्रयुक्तानां शकटानां एकः कारवान् दूरस्थस्य क्षितिजात् आगत्य नगरं प्रति अवरुह्य गतवान्सः अपि तेषां दृष्टेः परितः द्वारं प्रति गतवान्ततः तमः आगतवत्, हेलियंस्य तारा स्वकीयं पन्थन् अन्नं जलं अन्वेष्टुं आदिष्टवती; किन्तु सा तं नगरं प्रवेष्टुं प्रयत्नं कर्तुं सावधानं कृतवतीतां त्यक्त्वा गच्छन् सः नम्रतया तस्याः हस्तं चुम्बितवान्, यथा योद्धा स्वराज्ञ्याः हस्तं चुम्बेत्


Standard EbooksCC0/PD. No rights reserved