तुराणः पन्थान् इति तमसा आच्छादितः विचित्रं नगरं प्रति अगच्छत्। सः भित्तेः बहिः अन्नं जलं वा प्राप्तुं अल्पं आशां धृतवान्, परं सः प्रयत्नं करिष्यति, ततः यदि सः असफलः भवति, तर्हि सः नगरं प्रवेष्टुं प्रयत्नं करिष्यति, हेलियमस्य तारायाः आहारः शीघ्रं आवश्यकः अस्ति। सः दृष्टवान् यत् भित्तयः अल्पं रक्षिताः आसन्, परं ताः पर्याप्तं उच्चाः आसन् यत् ताः आरोहणस्य प्रयत्नः निश्चितं असफलतायै भवेत्। गुल्मानां वृक्षाणां च लाभं गृहीत्वा, तुराणः भित्तेः आधारं प्राप्तुं अदृष्टः अभवत्। सः मौनं उत्तरं गत्वा प्रवेशद्वारं प्रति अगच्छत् यत् विशालेन द्वारेण आवृतम् आसीत् यत् नगरस्य अन्तः अल्पं अपि दृष्टिं प्रतिबध्नाति। तुराणस्य आशा आसीत् यत् नगरस्य उत्तरस्य पार्श्वे पर्वतानां दूरे समतलं मैदानं प्राप्स्यति यत्र निवासिनां फलानि वर्धन्ते, तत्र अपि सिंचनप्रणाल्याः जलं, परं यद्यपि सः तस्य अन्तहीनायाः भित्तेः सह दूरं गतवान्, तथापि सः क्षेत्राणि जलं वा न प्राप्तवान्। सः नगरं प्रवेष्टुं किमपि उपायं अपि अन्विष्टवान्, परं अत्र अपि, असफलता एव तस्य प्रतिफलम् आसीत्, इदानीं यदा सः गच्छति, तीक्ष्णाः नेत्राः उपरि तं पश्यन्ति स्म, मौनः अनुगामी कालं यावत् भित्तेः शिखरे तस्य सह गतवान्; परं शीघ्रं एव छायागामी अन्तः पथं प्रति अवरुह्य शीघ्रं गत्वा बहिः अज्ञातस्य अग्रे धावितवान्।
सः शीघ्रं एव लघुं द्वारं प्रति आगच्छत् यस्य पार्श्वे नीचं भवनम् आसीत्, भवनस्य द्वारस्य अग्रे योद्धा रक्षां कुर्वन् आसीत्। सः योद्धायाः किञ्चित् शीघ्रं वचनानि उक्त्वा भवनं प्रविष्टवान्, ततः शीघ्रं एव वीथीं प्रति प्रत्यागच्छत्, चत्वारिंशत् योद्धाः तं अनुगतवन्तः। सावधानतया द्वारं उद्घाट्य सः बहिः भित्तेः दिशायां यतः आगतवान् तत्र सावधानतया पश्यति स्म। सन्तुष्टः इति प्रतीयमानः, सः पृष्ठतः तेषां किञ्चित् आदेशानि दत्तवान्, येन अर्धाः योद्धाः भवनस्य अन्तः प्रत्यागतवन्तः, यदा अन्ये अर्धाः सः मनुष्यः गुप्ततया द्वारेण गत्वा द्वारस्य उत्तरे झाडीनां मध्ये अर्धचक्राकारेण नीचं कूर्दितवन्तः यत् ते उद्घाटितं त्यक्तवन्तः। अत्र ते पूर्णं मौनेन प्रतीक्षां कृतवन्तः, न च ते दीर्घं प्रतीक्षितवन्तः यावत् तुराणः पन्थान् इति भित्तेः आधारं सावधानतया आगच्छत्। द्वारं प्रति आगच्छत्, यदा सः तत् प्राप्तवान्, तत् उद्घाटितम् आसीत्, सः क्षणं यावत् विरम्य, श्रुत्वा; ततः सः प्रति अगच्छत्, अन्तः पश्यति स्म। निश्चितः यत् अन्तः कश्चित् तं ग्रहीतुं न दृष्टवान्, सः द्वारेण नगरं प्रविष्टवान्।
सः भित्तेः समानान्तरे संकीर्णे वीथ्यां स्वयं प्राप्तवान्। विपरीतस्य पार्श्वे तस्य अज्ञातस्य वास्तुकलायाः भवनानि उत्थितानि आसन्, परं विचित्रं सुन्दराणि। यद्यपि भवनानि निकटं संयोजितानि आसन्, तथापि द्वे अपि समाने न आस्ताम्, तेषां अग्रभागाः सर्वाकाराः उच्चताः च आसन्, बहवः वर्णाः च। आकाशरेखा शिखरेण गुम्बजेन मीनारेण च उच्चैः सूक्ष्मैः गोपुरैः च भिन्ना आसीत्, यदा भित्तयः बहवः बाल्कोन्यः धारयन्ति स्म, क्लुरोस्य कोमले प्रकाशे, दूरस्थः चन्द्रः, इदानीं पश्चिमे नीचे, सः आश्चर्येण भयेन च, बाल्कोन्यः जनानां आकृतयः दृष्टवान्। तस्य सम्मुखे द्वे स्त्रियः एकः पुरुषः च आस्ताम्। ते बाल्कोन्याः रेलिंगे आधारं कृत्वा उपविष्टाः आसन्, प्रत्यक्षं तं पश्यन्तः इति प्रतीयमानाः; परं यदि ते तं दृष्टवन्तः, तर्हि ते किमपि चिह्नं न दत्तवन्तः।
तुराणः निश्चितस्य आविष्कारस्य सम्मुखे क्षणं विरम्य, ततः निश्चितः यत् ते तं स्वकीयानां जनानां इति गृह्णन्ति, सः साहसेन वीथ्यां प्रविष्टवान्। यस्य दिशायां सः यत् इच्छति तत् प्राप्तुं श्रेष्ठं इति अजानन्, न च सन्देहं उत्पादयितुं अधिकं विरामं इच्छन्, सः वामं मुखं कृत्वा पथे स्फूर्त्या गतवान्, तेषां निशाचराणां दृष्टेः शीघ्रं परं स्थापयितुं इच्छन्। सः जानाति स्म यत् रात्रिः दूरं व्यतीता अस्ति; ततः सः चिन्तयति स्म यत् जनाः स्वकीयेषु रेशमेषु फरेषु च निद्रां कुर्वन्तः किमर्थं बाल्कोन्येषु उपविशन्ति। प्रथमं सः तेषां कस्यचित् मिलनस्य अतिथीनां इति मन्यते स्म; परं तेषां पृष्ठतः वातायनानि तमसा आच्छादितानि आसन्, पूर्णं शान्तिः च प्रचलति स्म, तादृशं सिद्धान्तं विचलयति स्म। यदा सः गच्छति, सः अन्यान् समूहान् अन्येषु बाल्कोन्येषु मौनेन उपविष्टान् पश्यति स्म। ते तस्य प्रति ध्यानं न दत्तवन्तः, तस्य गमनं अपि न अङ्गीकृतवन्तः इति प्रतीयमानाः। केचित् एकेन कोपेन रेलिंगे आधारं कृत्वा, तेषां चिबुकानि तेषां करतलेषु स्थापितवन्तः; अन्ये उभाभ्यां बाहुभ्यां बाल्कोन्याः आधारं कृत्वा, वीथ्यां अधः पश्यन्तः, यदा अन्ये ये दृष्टवन्तः ते वाद्यानि करतलेषु धृतवन्तः, परं तेषां अङ्गुलयः तन्त्रीषु न चलितवत्यः।
ततः तुराणः एकं स्थानं प्रति आगच्छत् यत्र वीथिः दक्षिणं मुखं कृत्वा, नगरस्य भित्तेः अन्तः प्रसारितं भवनं परितः गच्छति, यदा सः कोणं परितः गच्छति, सः द्वौ योद्धौ दक्षिणे तस्य भवनस्य प्रवेशद्वारस्य द्वयोः पार्श्वयोः स्थितौ प्रत्यक्षं प्राप्तवान्। तेषां तस्य उपस्थितिं ज्ञातुं अशक्यं न आसीत्, परं न तौ चलितवन्तौ, न अन्यं प्रमाणं दत्तवन्तौ यत् तौ तं दृष्टवन्तौ। सः तत्र प्रतीक्षां कुर्वन् स्थितवान्, तस्य दीर्घखड्गस्य मुष्टौ करं स्थापितवान्, परं तौ न तं प्रश्नं कृतवन्तौ, न तं रोधितवन्तौ। किम् एतौ अपि तं स्वकीयानां इति मन्येते? निश्चितं अन्येषां आधारेषु तेषां निष्क्रियतां व्याख्यातुं न शक्यते।
यदा तुराणः द्वारेण नगरं प्रविष्टवान्, वीथ्यां अबाधितं मार्गं गतवान्, विंशतिः योद्धाः नगरं प्रविष्टवन्तः, तेषां पृष्ठतः द्वारं आवृतवन्तः, ततः एकः भित्तेः शिखरे गत्वा तुराणस्य पृष्ठतः अनुगतवान्, अन्यः तं वीथ्यां अनुगतवान्, यदा तृतीयः वीथिं तीर्त्वा विपरीतस्य पार्श्वस्य एकं भवनं प्रविष्टवान्।
तेषां संतुलनं, एकस्य द्वारस्य समीपे एकस्य प्रहरीणः अपवादेन, ते पुनः प्रविष्टाः यस्मात् ते आहूताः आसन्। ते सुसंस्कृताः, बलवन्तः, चित्रिताः पुरुषाः आसन्, तेषां नग्नाः आकृतयः इदानीं रात्रिशीतलतायाः विरुद्धं विचित्रैः वस्त्रैः आच्छादिताः। ते अज्ञातस्य विषये वदन्तः स्म यथा सुकरं तं प्रतारितवन्तः, तथा हसन्तः स्म यथा स्वप्नसूत्रेषु रोमेषु च स्वप्नं पुनः आरभन्त। स्पष्टम् आसीत् यत् ते द्वारस्य समीपे प्रहर्याः विवरणं कृतवन्तः, तथा एव स्पष्टम् आसीत् यत् द्वाराणि रक्षितानि आसन् नगरं च तुराणस्य विश्वासात् अधिकं सावधानतया पालितम् आसीत्। गाथोलस्य जेदः निश्चयेन खिन्नः अभविष्यत् यदि सः स्वप्ने अपि दृष्टवान् आसीत् यत् सः एतावत् सुकरं प्रतारितः।
तुराणः मार्गे गच्छन् अन्यान् द्वाराणि समीपे अन्यान् प्रहरीन् अपश्यत् किन्तु इदानीं तेषां प्रति अल्पं ध्यानं दत्तवान्, यतः ते न तं प्रश्नितवन्तः न वा अन्यथा तस्य गमनं बाह्यतः निर्दिष्टवन्तः; किन्तु यावत् प्रायः प्रत्येकं मार्गस्य परिवर्तने एकं वा अधिकं एतेषां मूकप्रहरीणां पारितवान् तावत् सः न अनुमानितवान् यत् सः तेषां एकं बहुवारं पारितवान् तथा तस्य प्रत्येकं चलनं मूकैः चतुरैः अनुगामिभिः दृष्टम् आसीत्। सः एकं एतेषां कठोरप्रहरीणां पारितवान् यावत् सः अकस्मात् जीवनं प्राप्तवान्, मार्गं पारितवान्, बाह्यभित्तौ एकं संकीर्णं प्रवेशं प्रविष्टवान् यत्र सः शीघ्रं भित्तौ निर्मितं गलियारं अनुसृतवान् यावत् सः अल्पदूरे तुराणस्य अग्रे प्रकटितवान्, यत्र सः एकस्य सैनिकस्य कठोरं मूकं च भावं स्वीकृतवान्। न वा तुराणः ज्ञातवान् यत् द्वितीयः तस्य पृष्ठतः भवनानां छायासु अनुगतवान्, न वा तृतीयस्य यः तस्य अग्रे कस्यचित् आवश्यकस्य कार्यस्य निमित्तं शीघ्रं गतवान्।
एवं पन्थनः विचित्रस्य नगरस्य मूकानि मार्गानि गतवान् यः स्वप्रियायाः भोजनपानस्य अन्वेषणं करोति। पुरुषाः स्त्रियः च छायावन्तेषु बाल्कनीषु तं अवलोकितवन्तः, किन्तु न वदन्तः; प्रहरीणः तं गच्छन्तं दृष्टवन्तः, किन्तु न प्रश्नितवन्तः। इदानीं तस्य अग्रे मार्गात् परिचितः आयुधानां घण्टानादः आगतवान्, यः मार्चयन्तानां योद्धानां सूचकः आसीत्, तथा सः तस्य दक्षिणे एकं उद्घाटितं द्वारं दृष्टवान् यत् अन्तः मन्दं प्रकाशितम् आसीत्। एतत् एकमात्रं स्थानम् आसीत् यत्र सः आगच्छन्तीं सेनां प्रति गुप्तुं प्रयत्नं कर्तुं शक्नोति, तथा यावत् सः कतिपयान् प्रहरीन् निर्विवादं पारितवान् तावत् सः दुर्लभं आशां कर्तुं शक्नोति यत् सः एकस्य गस्तस्य परीक्षणात् प्रश्नात् च मुक्तः भविष्यति, यत् सः स्वाभाविकतया एतस्य पुरुषसमूहस्य विषये अनुमानितवान्।
द्वारस्य अन्तः सः एकं गलियारं दृष्टवान् यत् अकस्मात् दक्षिणं ततः वामं च परिवर्तितम् आसीत्। अन्तः कः अपि न दृष्टः आसीत् तथा सः सावधानतया द्वितीयं परिवर्तनं परितः गतवान् यत् मार्गात् अधिकं प्रभावशालितया गुप्तः भवेत्। तस्य अग्रे एकः दीर्घः गलियारः आसीत्, यः प्रवेशस्य इव मन्दं प्रकाशितः आसीत्। तत्र प्रतीक्षमाणः सः सेनां भवनं प्रति आगच्छन्तीं श्रुतवान्, सः स्वगुप्तस्थानस्य प्रवेशे कस्यचित् श्रुतवान्, ततः सः द्वारं श्रुतवान् यत् पारितवान् आसीत्। सः स्वखड्गे हस्तं स्थापितवान्, प्रतीक्षमाणः यत् शीघ्रं गलियारे पदचाराः आगच्छन्तः श्रुताः भविष्यन्ति; किन्तु न आगतवन्तः। सः परिवर्तनं प्रति गतवान् ततः परितः अवलोकितवान्; गलियारः रुद्धद्वारं प्रति शून्यः आसीत्। यः अपि तं रुद्धवान् सः बाह्यतः एव स्थितवान्।
तुराणः प्रतीक्षितवान्, शृण्वन्। सः किमपि शब्दं न श्रुतवान्। ततः सः द्वारं प्रति अगच्छत् तस्य कर्णं द्वारे स्थापितवान्। बहिः मार्गे सर्वं मौनम् आसीत्। अकस्मात् वायुः द्वारं संवृतवान्, अथवा पट्टणस्य कर्तव्यम् आसीत् यत् एतादृशानि कार्याणि पश्येत्। तत् महत्त्वहीनम् आसीत्। ते स्पष्टतया अगच्छन्, इदानीं सः मार्गं प्रत्यागच्छेत् स्वमार्गं च अनुवर्तेत। कुत्रचित् सार्वजनिकः जलाशयः भवेत् यत्र सः जलं प्राप्नुयात्, अन्नस्य आशा च शुष्कशाकमांसानां सूत्रेषु आसीत् यानि निर्धनवर्गस्य प्रायः सर्वेषां बार्सूमियानां गृहाणां द्वारसम्मुखं लम्बमानानि आसन् यानि सः कदापि दृष्टवान् आसीत्। एषः प्रदेशः एव सः अन्विष्यति स्म, एतदर्थम् एव सः नगरस्य मुख्यद्वारात् दूरं गतवान् यत् निर्धनप्रदेशे न स्थितम् इति सः ज्ञातवान् आसीत्।
सः द्वारं उद्घाटितुं प्रयत्नं कृतवान्, परं तत् सर्वप्रयत्नान् प्रतिरुध्यत्—तत् बहिः संवृतम् आसीत्। अत्र निश्चयेन दुःखदः प्रसंगः आसीत्। तुराणः पन्थानः स्वशिरः कण्डूयितवान्। “भाग्यं माम् अप्रसन्नं करोति,” इति सः मर्मरितवान्; परं द्वारस्य पारे, भाग्यं, चित्रितयोद्धारूपेण, स्मित्वा स्थितवान्। सः सावधानं न स्यात् इति सः अज्ञातं अतिथिं छलितवान्। प्रकाशितं द्वारं, पट्टणस्य गमनम्—एतानि तृतीयेन योद्ध्रा यः तुराणात् अन्येन मार्गेण अग्रे धावितवान् आसीत्, सावधानतया योजितानि कालनिर्धारितानि च आसन्, अतिथिः च यत् सः चिन्तितवान् आसीत् तत् एव कृतवान्—अतः सः स्मितवान् इति आश्चर्यं नास्ति।
एतस्मिन् निर्गमने निरुद्धे सति तुराणः गलियारं प्रत्यावृत्तः। सः सावधानतया मौनतया च तं अनुसृतवान्। कदाचित् एकस्यां पार्श्वे अन्यस्यां वा द्वारम् आसीत्। एतानि सः प्रयत्नं कृतवान्, परं प्रत्येकं दृढतया संवृतम् आसीत्। गलियारः यावत् सः अग्रे गच्छति तावत् अधिकं अनियमितं वक्रितवान्। तस्य अन्ते संवृतं द्वारं तस्य मार्गं अवरुद्धवान्, परं तस्य दक्षिणे द्वारम् उद्घाटितम् आसीत्, सः च मन्दप्रकाशितं कक्षं प्रविष्टवान्, यस्य भित्तिषु अन्यानि त्रीणि द्वाराणि आसन्, येषु सः प्रत्येकं प्रयत्नं कृतवान्। द्वे संवृते आस्ताम्; अन्यत् अधः गच्छन्तं धावनमार्गं उद्घाटितवान्। तत् सर्पिलम् आसीत्, सः च प्रथमवक्रात् अधिकं न द्रष्टुं शक्तवान् आसीत्। गलियारे यं सः त्यक्तवान् आसीत् तस्मिन् द्वारे सः गतवान् अनन्तरं उद्घाटिते सति तृतीयः योद्धा बहिः आगत्य तं अनुसृतवान्। तस्य कठोरौष्ठयोः मन्दं स्मितं अद्यापि आसीत्।
तुराणः स्वकृपाणं निष्कास्य सावधानतया अधः अगच्छत्। तलभागे लघुः गलियारः आसीत् यस्य अन्ते संवृतं द्वारम् आसीत्। सः एकं गुरुपट्टं प्रति अगच्छत् श्रुत्वा च। रहस्यमयं द्वारं पारे किमपि शब्दः न आगतः। सः मृदुतया द्वारं प्रयत्नं कृतवान्, यत् स्पर्शेन सहजतया तस्य दिशि स्वयमेव उद्घाटितम्। तस्य पुरतः नीचसीमायुक्तः कक्षः मृत्तिकातलयुक्तः आसीत्। तस्य भित्तिषु अन्यानि कानिचित् द्वाराणि आसन्, सर्वाणि च संवृतानि आसन्। तुराणः सावधानतया अन्तः प्रविष्टवान्, तृतीयः योद्धा सर्पिलधावनमार्गेण तस्य पृष्ठतः अधः अगच्छत्। पन्थानः कक्षं शीघ्रं पारितवान् द्वारं च प्रयत्नं कृतवान्। तत् संवृतम् आसीत्। सः पृष्ठतः मन्दं क्लिक् शब्दं श्रुतवान्, सः च तीक्ष्णकृपाणेन सह परावृत्तः। सः एकाकी आसीत्; परं येन द्वारेण सः प्रविष्टवान् आसीत् तत् संवृतम् आसीत्—तस्य संवरणस्य क्लिक् शब्दः एव सः श्रुतवान् आसीत्।
एकेन उत्प्लुत्य सः कक्षं पारितवान् तत् उद्घाटितुं च प्रयत्नं कृतवान्; परं निष्फलः। सः अधुना मौनं न अन्विष्यति, यतः सः ज्ञातवान् यत् एतत् संयोगस्य क्षेत्रात् परं गतम् आसीत्। सः स्वभारं काष्ठपट्टे प्रक्षिप्तवान्; परं यत् स्कील् इति निर्मितम् आसीत् तत् आघातशालिनः रामस्य आघातान् सहिष्यति स्म। पारे मन्दः हासः आगतः।
तुराणः शीघ्रं अन्येषां द्वाराणां प्रत्येकं परीक्षितवान्। सर्वाणि संवृतानि आसन्। कक्षे दृष्टिपातेन काष्ठमयं मेजः आसनः च दृष्टवान्। भित्तिषु कानिचित् गुरुणि वलयानि आसन् येषु जर्जराः शृङ्खलाः संलग्नाः आसन्—कक्षस्य प्रयोजनस्य सर्वं सूचकम्। मृत्तिकातले भित्तिसमीपे द्वे त्रयः वा छिद्राणि आसन् यानि विवरमुखानि सदृशानि आसन्—निश्चयेन महामार्सियान् मूषकस्य निवासस्थानम्। एतावत् सः दृष्टवान् यदा अकस्मात् मन्दः प्रकाशः नष्टः, तं पूर्णतया अन्धकारे स्थापयन्। तुराणः स्पर्शेन अन्विष्यन् मेजं आसनं च अन्विष्यति। आसनं भित्तौ स्थापयित्वा मेजं स्वपुरतः आकृष्य आसने उपविष्टः, स्वदीर्घकृपाणं सज्जतया स्वपुरतः धृतवान्। न्यूनातिन्यूनं ते युद्धं कुर्युः यावत् ते तं गृह्णन्ति।
किञ्चित् कालं यावत् सः तत्र उपविष्टः आसीत् यत् सः न ज्ञातवान् आसीत् तत् प्रतीक्षमाणः। तस्य भूमिगतकारागारं प्रति किमपि शब्दः न प्रविष्टवान्। सः मन्दं मन्दं सायंकालस्य घटनाः चिन्तितवान्—उद्घाटितं, अरक्षितं द्वारं; प्रकाशितं द्वारं—एकमेव यत् सः दृष्टवान् आसीत् यत् उद्घाटितं प्रकाशितं च आसीत् यं मार्गं सः अनुसृतवान् आसीत्; योद्धानां अग्रेसरत्वं तस्मिन् क्षणे यदा सः अन्यः निर्गमनमार्गः आश्रयः वा न प्राप्तवान् आसीत्; गलियाराः कक्षाश्च ये बहूनि संवृतानि द्वाराणि पारित्वा एतं भूमिगतकारागारं प्रति नीतवन्तः यत् तस्य अनुसरणाय अन्यः मार्गः न आसीत्।
“मम प्रथमपूर्वजेन!” इति सः शप्तवान्; “परं तत् सरलम् आसीत्, अहं च मूर्खः। ते मां सावधानतया छलितवन्तः, स्वयं क्षतं विना मां गृहीतवन्तः; परं किमर्थम्?”
सः इच्छति स्म यत् सः तं प्रश्नं उत्तरयेत्, ततः तस्य चिन्ताः नगरस्य पारे पहाडे तस्य प्रतीक्षां कुर्वन्तीं कन्यां प्रति गतवत्यः—सः च कदापि न आगमिष्यति। सः बार्सूमस्य अधिकं क्रूराणां जनानां प्रथाः ज्ञातवान् आसीत्। न, सः अधुना कदापि न आगमिष्यति। सः तस्याः आज्ञां अतिक्रान्तवान् आसीत्। सः तस्याः प्रियौष्ठयोः पतितानां आज्ञावचनानां मधुरस्मरणे स्मितवान्। सः तस्याः आज्ञां अतिक्रान्तवान् आसीत्, इदानीं च सः पुरस्कारं हृतवान् आसीत्।
परं तस्याः किम्? इदानीं तस्याः भाग्यं किं भविष्यति—शत्रुनगरस्य पुरतः क्षुधार्ता, केवलं अमानुषः कल्दानः सहचरः? अन्या चिन्ता—भीषणा चिन्ता—तस्य मनसि आक्रान्तवती। सा तस्मै कल्दानानां विवरेषु दृष्टानि भीषणदृश्यानि कथितवती आसीत्, सः च ज्ञातवान् आसीत् यत् ते मानुषमांसं खादन्ति। घेकः क्षुधार्तः आसीत्। यदि सः स्वीयं राय्कोरं खादेत्, सः असहायः भवेत्; परं—तत्र उभयोः पोषणं आसीत्, राय्कोरस्य कल्दानस्य च। तुराणः स्वयं मूर्खं शप्तवान्। किमर्थं सः तां त्यक्तवान्? तस्याः सह मृत्युं प्राप्य सदा तस्याः रक्षां कुर्वन् तत्र स्थातुं श्रेयः आसीत्, न तु तां भीषणस्य बान्तूमियनस्य दयायां त्यक्तुम्।
इदानीं तुराणः वायौ गुरुगन्धं अनुभूतवान्। तत् तं निद्रालुतया पीडितवान्। सः उत्थाय सर्पिषा आक्रान्तां सुस्ततां योद्धुं इच्छति स्म, परं तस्य पादौ दुर्बलौ प्रतीयेते स्म, येन सः पुनः आसने उपविष्टः। शीघ्रं तस्य कृपाणः तस्य अङ्गुलिभ्यः स्खलितः, सः च मेजे पुरतः पतितः, तस्य शिरः तस्य बाहुभ्यां आधृतम् आसीत्।
हेलियमस्य तारा, यथा रात्रिः गच्छति तुराणः च न आगच्छति, तथा सा अधिकं अधिकं चिन्तिता अभवत्, प्रभाते च तस्य किमपि चिह्नं न दृष्ट्वा सा अनुमानितवती यत् सः असफलः अभवत्। स्वस्य दुःखदः परिस्थितेः अतिरिक्तं किमपि तस्याः हृदये दुःखस्य एकाकित्वस्य च भावनां आनीतवत्—दुःखस्य एकाकित्वस्य च। सा इदानीं अनुभूतवती यत् सा एतस्मिन् पन्थाने न केवलं रक्षायां अपितु सहचर्येऽपि निर्भरा अभवत्। सा तं विस्मृतवती, तं विस्मृत्य सा अकस्मात् अनुभूतवती यत् सः तस्याः कृते केवलं नियुक्तः योद्धा न आसीत्। यथा मित्रं तस्याः हृतम् आसीत्—प्राचीनं मूल्यवत् च मित्रम्। सा स्वस्य आश्रयस्थानात् उत्थाय नगरस्य उत्तमं दृश्यं प्राप्तुं इच्छति स्म।
उ-दोरः, ओ-तारस्य, मनातोरस्य जेद्दकस्य, अष्टमस्य उतानस्य द्वारः, नगरस्य समीपस्थं ग्रामं प्रति संक्षिप्तं भ्रमणं कृत्वा प्रातःकाले मनातोरं प्रत्यागच्छन् आसीत्। सः नगरस्य दक्षिणे पहाडान् परिवर्तयन् आसीत्, तस्य तीक्ष्णे नेत्रे निकटतमस्य पहाडस्य शिखरसमीपे झाडीनां मध्ये लघुं चलनं आकृष्टवन्तौ। सः स्वस्य क्रूरं वाहनं स्थगितवान् अधिकं सावधानतया च पश्यति स्म। सः एकं व्यक्तिं स्वतः दूरं मुखं कृत्वा उत्थितं दृष्ट्वा पहाडस्य पारे मनातोरं प्रति अवलोकितवन्तं दृष्टवान्।
“आगच्छत!” इति सः स्वानुयायिनां संकेतं कृतवान्, स्वस्य थोअत् इति उक्त्वा तं पशुं पहाडस्य उपरि शीघ्रगत्या धावितवान्। तस्य पृष्ठतः तस्य विंशतिः क्रूराः योद्धाः धावितवन्तः, तेषां वाहनानां पादाः मृदुतृणे शब्दरहिताः आसन्। पार्श्वायुधानां यन्त्राणां च खडखडाटः हेलियमस्य तारां अकस्मात् परावृत्तवान्, तान् प्रति मुखं कृत्वा। सा विंशतिः योद्धान् लांसधारिणः स्वपुरतः आगच्छतः दृष्टवती।
सा घेकं प्रति अवलोकितवती। एतस्मिन् आपत्काले मकडमानवः किं करिष्यति? सा तं स्वस्य राय्कोरं प्रति गत्वा स्वयं संलग्नं कुर्वन्तं दृष्टवती। ततः सः उत्थितः, सुन्दरं शरीरं पुनः चेतनं सजगं च। सा चिन्तितवती यत् प्राणी पलायनाय सज्जः अस्ति। तत् तस्याः कृते अल्पं भेदं करोति स्म। एतादृशेषु ये पहाडस्य उपरि आगच्छन्ति तेषां विरुद्धं घेकः इति एकः मध्यमः कृपाणधारी निरर्थकः आसीत्।
“शीघ्रं, घेक!” इति सा तं सूचितवती। “पहाडेषु पुनः! तत्र त्वं आश्रयस्थानं प्राप्नुयाः;” परं प्राणी तस्याः आगच्छन्तानां अश्वारोहिणां मध्ये स्थित्वा स्वदीर्घकृपाणं निष्कासितवान्।
“अनुपयोगि अस्ति, गेक्,” सा अवदत्, यदा सा अपश्यत् यत् सः तां रक्षितुम् इच्छति। “किं एकं खड्गं तादृशेषु प्रतिकूलेषु किं कर्तुं शक्नोति?”
“अहं एकवारं मरितुं शक्नोमि,” कल्दानः प्रत्यवदत्। “त्वं च तव पन्थन् मां लूद्-तः अरक्षत्, अहं च तव पन्थन् यत् कर्तुम् इच्छेत् तत् करोमि यदि सः अत्र स्यात् त्वां रक्षितुम्।”
“धैर्यवत् अस्ति, किन्तु अनुपयोगि अस्ति,” सा प्रत्यवदत्। “खड्गं कोशे स्थापय। ते अस्मान् हिंसितुं न इच्छेयुः।”
गेक् स्वस्य आयुधस्य अग्रं भूमौ अवस्थापयत्, किन्तु तं कोशे न अस्थापयत्, एवं द्वौ स्थितौ प्रतीक्षमाणौ यावत् उ-दोरः द्वारः स्वस्य थोअट् तयोः पुरतः अवस्थापयत् यावत् तस्य विंशतिः योधाः एकं स्थूलं वृत्तं निर्मितवन्तः। दीर्घं क्षणं यावत् उ-दोरः स्वस्य अश्वे उपविष्टः मौनं धृत्वा, प्रथमं हेलियम्-स्य तारां पश्चात् तस्याः भीषणं सहचरं च अन्विष्य दृष्टवान्।
“त्वं किं प्रकारस्य प्राणी असि?” सः अवदत्। “च मनातोर्-स्य द्वारेषु किं करोषि?”
“वयं दूरदेशेभ्यः आगताः,” कन्या प्रत्यवदत्, “वयं मार्गभ्रष्टाः क्षुधार्ताः च स्मः। वयं केवलं भोजनं विश्रामं च याचामहे, स्वस्य गृहान् अन्वेष्टुं गन्तुं च अनुमतिं याचामहे।”
उ-दोरः कठोरं स्मितं स्मितवान्। “मनातोर् च तस्य रक्षकाः पर्वताः एव मनातोर्-स्य वयः जानन्ति,” सः अवदत्; “तथापि यावत् मनातोर् प्रथमं अभवत् तावत् युगेषु ये अतीताः, मनातोर्-स्य इतिहासेषु मनातोर्-तः प्रस्थितस्य अज्ञातस्य कस्यचित् लेखः न अस्ति।”
“किन्तु अहं राजकुमारी अस्मि,” कन्या गर्वेण अवदत्, “मम देशः तव देशेन सह युद्धे न अस्ति। त्वं मां मम सहचरांश्च साहाय्यं दातुं अस्मान् स्वस्य देशं प्रति प्रत्यावर्तयितुं च अवश्यं कर्तव्यः। एषा बार्सूम्-स्य विधिः अस्ति।”
“मनातोर् केवलं मनातोर्-स्य विधीन् जानाति,” उ-दोरः प्रत्यवदत्; “किन्तु आगच्छ। त्वं अस्माभिः सह नगरं गमिष्यसि, यत्र त्वं सुन्दरी सती भयम् अनुभवितुं न अर्हसि। अहं स्वयम् त्वां रक्षिष्यामि यदि ओ-तारः एवं आदिशति। तव सहचरस्य विषये च—किन्तु धृतम्! त्वं ‘सहचरान्’ इति अवदः—तव दलस्य अन्ये अपि सन्ति वा?”
“त्वं यत् पश्यसि तत् पश्यसि,” तारा गर्वेण प्रत्यवदत्।
“यथा भवतु तथा अस्तु,” उ-दोरः अवदत्। “यदि अधिकाः सन्ति ते मनातोर्-तः न पलायिष्यन्ते; किन्तु यथा अहं अवदम्, यदि तव सहचरः शोभनं युद्धं करोति सः अपि जीविष्यति, यतः ओ-तारः न्यायवान् अस्ति, मनातोर्-स्य विधयः च न्यायवन्तः सन्ति। आगच्छ!”
गेकः विमनस्कः अभवत्।
“अनुपयोगि अस्ति,” कन्या अवदत्, यदा सा अपश्यत् यत् सः स्वस्य स्थानं धृत्वा तैः सह युद्धं कर्तुम् इच्छति। “अस्माभिः सह गच्छाम। किमर्थं तव लघु खड्गं तेषां महत् आयुधैः सह संघर्षं करोति यदि तव महति बुद्धौ तेषां अतिक्रमणस्य उपायः स्यात्?” सा निम्नं कण्ठं धृत्वा शीघ्रं अवदत्।
“त्वं सम्यक् अवदः, हेलियम्-स्य तारे,” सः प्रत्यवदत् च खड्गं कोशे स्थापयत्।
एवं ते पर्वतस्य पार्श्वतः मनातोर्-स्य द्वारं प्रति अगच्छन्—हेलियम्-स्य राजकुमारी तारा, बन्तूम्-स्य कल्दानः गेक् च—च तयोः परितः उ-दोर-स्य, ओ-तार-स्य, मनातोर्-स्य जेद्दक्-स्य अष्टमस्य उतन्-स्य द्वारः, क्रूराः चित्रिताः योधाः अश्वारूढाः अभवन्।