॥ ॐ श्री गणपतये नमः ॥

भयस्य जालेषुकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यत् जन्तुः तस्यै कथितवान् तत् हेलियमस्य तारायाः चिन्तनाय आहारः अभवत्सा शिक्षिता आसीत् यत् प्रत्येकं सृष्टं वस्तु किञ्चित् उपयोगिनं प्रयोजनं पूरयति, सा यत्नपूर्वकं ज्ञातुं प्रयत्नं कृतवती यत् कलदानस्य स्थानं किम् अस्ति विश्वव्यवस्थायाम्सा जानाति स्म यत् तस्य स्थानं भवितव्यम्, किन्तु तत् स्थानं किम् अस्ति इति तस्याः बुद्धेः परं आसीत्सा तत् त्यक्तवतीते तस्याः मनसि हेलियमस्य लघुं समूहं स्मारयन्ति स्म ये जीवनस्य सुखानि त्यक्त्वा ज्ञानस्य अन्वेषणे निरताः आसन्ते तेषां प्रति पक्षपातपूर्णाः आसन् ये तेषां दृष्ट्या तादृशाः बौद्धिकाः आसन्ते स्वयं अतीव श्रेष्ठाः मन्यन्ते स्मसा तस्याः पितुः एकदा कृतं वचनं स्मरन्ती स्मितं कृतवती, यत् यदि तेषां कश्चित् स्वाभिमानं त्यक्त्वा भङ्गं कुर्यात् तर्हि हेलियमं शोधयितुं एकसप्ताहं लग्नुं शक्नुयात्तस्याः पिता सामान्यान् जनान् प्रति अनुरक्तः आसीत्⁠—ये अल्पं जानन्ति ते ये अधिकं जानन्ति ते समानरूपेण नीरसाः आसन्हेलियमस्य तारा तस्याः पितुः इव आसीत्, तथा तस्य इव सा प्रज्ञावती सामान्या आसीत्

तस्याः व्यक्तिगतं संकटं विना अस्मिन् विचित्रे विश्वे बहु किञ्चित् तस्याः रुचिं जनयति स्मराय्कोराः तस्याः अत्यन्तं करुणां जनयन्ति स्म, विशालं अनुमानम्कथं कस्मात् रूपात् ते विकसिताः? सा घेकं पृष्टवती

मम पुनः गाय तर्हि अहं तुभ्यं वदामि,” सः अवदत्। “यदि लूडः मां त्वां दातुं अनुमन्येत, तर्हि त्वं कदापि मरिष्यसिअहं त्वां सर्वदा रक्षेयं यत् त्वं मम पुरतः गायेः।”

कन्या तस्याः स्वरस्य प्रभावं दृष्ट्वा आश्चर्यं प्राप्तवतीतस्य विशालमस्तिष्के कुत्रचित् एकः तन्तुः आसीत् यः सङ्गीतेन स्पृष्टः आसीत्सः एकमात्रः सम्बन्धः आसीत् यः तस्याः तस्य मस्तिष्कस्य मध्ये आसीत् यदा सः राय्कोरात् विलग्नः आसीत्यदा सः राय्कोरं नियन्त्रयति स्म तर्हि सः अन्यानि मानवीयानि प्रवृत्तीनि अपि प्राप्नुयात्; किन्तु तानि चिन्तयितुं अपि सा भीता आसीत्सा गीतं गायित्वा घेकं वदितुं प्रतीक्षितवतीदीर्घकालं यावत् सः मौनं धृतवान्, केवलं तां तेषां भयानकनेत्रैः पश्यन् आसीत्

अहं चिन्तयामि,” सः इदानीं अवदत्, “यदि तव जातेः भवितुं सुखदं स्यात्किं सर्वे गायन्ति?”

प्रायः सर्वे, अल्पम्,” सा अवदत्; “किन्तु वयं अन्यानि रोचकानि सुखदानि कर्माणि कुर्मःवयं नृत्यामः, क्रीडामः, कर्म कुर्मः, प्रेम कुर्मः, कदाचित् युद्धं कुर्मः, यतः वयं योद्धृजातेः स्मः।”

प्रेम!” कलदानः अवदत्। “अहं मन्ये यत् अहं तव अर्थं जानामि; किन्तु वयं, सौभाग्येन, भावनातः उर्ध्वाः स्मः⁠—यदा वयं विलग्नाः स्मःकिन्तु यदा वयं राय्कोरं नियन्त्रयामः⁠—आह, तदा भिन्नं भवति, यदा अहं तव गीतं शृणोमि तव सुन्दरं शरीरं पश्यामि तदा अहं तव प्रेमस्य अर्थं जानामिअहं त्वां प्रेम कर्तुं शक्नोमि।”

कन्या तस्मात् दूरं गतवती। “त्वं मम पुरतः राय्कोरस्य उत्पत्तिं वक्तुं प्रतिज्ञां कृतवान्,” सा तं स्मारयत्

प्राचीनकाले,” सः आरब्धवान्, “अस्माकं शरीराणि बृहत्तराणि आसन्, अस्माकं शिरांसि लघूनि आसन्अस्माकं पादाः अतीव दुर्बलाः आसन्, अतः वयं शीघ्रं दूरं गन्तुं शक्नुमःएकः मूर्खः प्राणी आसीत् यः चतुष्पादैः गच्छति स्मसः भूमौ एकस्मिन् बिले निवसति स्म, यत्र सः स्वस्य आहारं आनयति स्म, अतः वयं स्वस्याः सुरङ्गाः तस्य बिले प्रवेशयामः तस्य आहारं खादामः; किन्तु सः सर्वेषां कृते पर्याप्तं आहारं आनयति स्म⁠—स्वस्य कृते सर्वेषां कलदानानां कृते ये तस्मिन् निवसन्ति स्म, अतः वयमपि बहिः गत्वा आहारं प्राप्तुं प्रयत्नं कुर्मःअस्माकं दुर्बलपादानां कृते इदं कठिनं कार्यम् आसीत्तदा एव वयं एतेषां आदिमराय्कोराणां पृष्ठेषु आरोहणं आरब्धवन्तःनिश्चयेन बहवः युगाः व्यतीताः, किन्तु अन्ते समयः आगतः यदा कलदानः राय्कोरं नियन्त्रयितुं उपायान् प्राप्तवान्, यावत् अन्ते राय्कोरः स्वस्य स्वामिनः उत्कृष्टमस्तिष्कस्य आश्रयं प्राप्तवान् यत् सः तं आहारं प्राप्तुं नेतुं शक्नुयात्समयानुगुणं राय्कोरस्य मस्तिष्कं लघुतरं अभवत्तस्य कर्णौ गतौ, तस्य नेत्रे , यतः तस्य तेषां आवश्यकता आसीत्⁠—कलदानः तस्य कृते पश्यति स्म शृणोति समानैः चरणैः राय्कोरः पश्चिमपादैः गन्तुं आरब्धवान् यत् कलदानः दूरतरं पश्येत्यथा मस्तिष्कं लघुतरम् अभवत्, तथा शिरः अपिमुखं एव शिरसः एकं लक्षणम् आसीत् यत् उपयुज्यते स्म, अतः मुखं एव शिष्यतेरक्तवर्णस्य जातेः सदस्याः अस्माकं पूर्वजानां हस्ते कदाचित् पतिताःते रक्तवर्णस्य जातेः स्वरूपस्य सौन्दर्यं लाभं दृष्ट्वा यत् प्रकृतिः तेषां कृते दत्तवती तत् राय्कोरस्य विकासात् उत्कृष्टम् आसीत्बुद्धिमता संकरणेन वर्तमानः राय्कोरः प्राप्तःसः वास्तवतः कलदानस्य अतिबुद्धेः एव उत्पादः अस्ति⁠—सः अस्माकं शरीरम् अस्ति, यत् वयं यथेष्टं कर्तुं शक्नुमः, यथा त्वं स्वस्य शरीरेण यथेष्टं करोषि, केवलं अस्माकं लाभः अस्ति यत् वयं असीमितानि शरीराणि प्राप्नुमःकिं त्वं इच्छसि यत् त्वं कलदानः भवेः?”

कियत्कालं यावत् ते तां भूमिगतकोष्ठे रक्षितवन्तः इति हेलियमस्य तारा जानाति स्मतत् अतीव दीर्घकालम् इव प्रतीयते स्मसा खादति स्म, निद्रां करोति स्म, तस्याः कारागारस्य प्रवेशद्वारं यान्तान् अन्तहीनान् जन्तून् पश्यति स्मएकः भारितः पङ्क्तिः ऊर्ध्वतः गच्छति स्म आहारं, आहारं, आहारं वहन्अन्यस्यां पङ्क्तौ ते रिक्तहस्ताः प्रत्यागच्छन्ति स्मयदा सा तान् पश्यति स्म तदा सा जानाति स्म यत् ऊर्ध्वतः दिवसः आसीत्यदा ते गच्छन्ति स्म तदा सा जानाति स्म यत् रात्रिः आसीत्, यत् बान्थाः पूर्वदिने क्षेत्रेषु त्यक्तान् राय्कोरान् भक्षयन्तः आसन्सा पाण्डुः कृशा भवितुं आरब्धवतीसा तैः दत्तं आहारं रोचते स्म⁠—तत् तस्याः जातेः अनुकूलं आसीत्⁠— सा अतीव रुचिकरं आहारं खादति स्म, यतः स्थूलता भवितुं भयम् आसीत्स्थूलतायाः विचारः अत्र नूतनं महत्त्वं प्राप्तवान्⁠—एकं भयानकं महत्त्वम्

घेकः दृष्टवान् यत् सा कृशा श्वेता भवति स्मसः तस्याः विषये अवदत्, सा तस्मै अवदत् यत् सा भूमेः अधः एवं वर्धितुं शक्नोति⁠—यत् सा स्वच्छं वायुं सूर्यप्रकाशं आवश्यकं मन्यते, अन्यथा सा शुष्का मृता भविष्यतिस्पष्टतया सः तस्याः वचनानि लूडस्य पुरतः नीतवान्, यतः तत् अनन्तरं बहुकालं व्यतीतं यावत् सः तस्यै अवदत् यत् राज्ञा आदेशः दत्तः यत् सा गोपुरे निरुद्धा भवेत्, तथा गोपुरं प्रति सा नीतासा आशां कृतवती यत् इदं एव घटनं तस्याः घेकेन सह संवादस्य परिणामः भवेत्सूर्यं पुनः द्रष्टुं अपि किञ्चित् आसीत्, किन्तु इदानीं तस्याः हृदये एका आशा उत्पन्ना यां सा पूर्वं पोषयितुं साहसितवती, यदा सा भयानके भूलभूमौ शयिता आसीत् यस्मात् सा जानाति स्म यत् सा बाह्यविश्वं प्रति मार्गं प्राप्नुयात्; किन्तु इदानीं किञ्चित् आशायाः कारणम् आसीत्अल्पतमं सा पहाडान् द्रष्टुं शक्नोति स्म, यदि सा तान् द्रष्टुं शक्नोति तर्हि किं तान् प्राप्तुं अवसरः अपि आगच्छेत्? यदि सा केवलं दशमिनटानि⁠—दशलघुमिनटानि प्राप्नुयात्! उड्डयनयन्त्रम् अद्यापि तत्र आसीत्⁠—सा जानाति स्म यत् तत् अवश्यं भवेत्केवलं दशमिनटानि तर्हि सा मुक्ता भविष्यति⁠—सदैव अस्मात् भयानकात् स्थानात् मुक्ता; किन्तु दिनानि व्यतीतानि, सा कदापि एकाकिनी आसीत्, अर्धदशमिनटस्य कृते अपि सा बहुवारं स्वस्य पलायनस्य योजनां कृतवतीयदि बान्थाः भवेयुः तर्हि रात्रौ तत् सुलभं स्यात्घेकः सर्वदा स्वस्य शरीरं विलग्नं कृत्वा अर्धनिद्रितावस्थायां पतति स्मनिश्चयेन सः निद्रां करोति स्म, अथवा तत् निद्रा इव प्रतीयते स्म, यतः तस्य निमेषरहितनेत्रे अपरिवर्तिते आस्ताम्; किन्तु सः शान्तं कोणे शयितः आसीत्हेलियमस्य तारा स्वस्य मनसि स्वस्य पलायनस्य दृश्यं सहस्रवारं निर्मितवतीसा राय्कोरस्य पार्श्वं प्रति धावति स्म, तस्य आयुधं गृह्णाति स्म यत् तस्य आयुधपट्टके लम्बते स्मघेकः यावत् जानाति स्म यत् सा किं कर्तुं इच्छति, तावत् सा इदं प्राप्तवती, ततः सः अलार्मं दातुं शक्नोति तावत् सा तस्य भयानकं शिरः छेदयति स्मप्राङ्गणं प्राप्तुं केवलं एकं क्षणं लग्नुं शक्नुयात्राय्कोराः तां निवारयितुं शक्नुवन्ति स्म, यतः तेषां मस्तिष्कं आसीत् यत् ते जानीयुः यत् सा पलायतिसा स्वस्य गवाक्षात् प्राङ्गणात् बहिः क्षेत्रेषु गच्छन्तं द्वारस्य उद्घाटनं समापनं पश्यति स्म, सा जानाति स्म यत् महान् कुण्डी कथं कार्यं करोतिसा तेन गच्छति स्म, पहाडं प्रति शीघ्रं धावति स्मसः अतीव समीपे आसीत् यत् ते तां प्राप्तुं शक्नुवन्ति स्मतत् अतीव सुलभम् आसीत्! अथवा भवेत् यदि बान्थाः भवेयुः! रात्रौ बान्थाः, दिवसे क्षेत्रेषु कर्मकराः

गोपुरे निरुद्धा, उचितव्यायामं आहारं विना, कन्या तस्याः बन्धकानां इच्छितं सुधारं प्रदर्शयति स्मघेकः तां पृष्टवान् यत् किमर्थं सा गोलं स्थूलं भवति स्म; यत् सा तेषां हस्तगता यदा आसीत् तदा इव अपि दृश्यते स्मतस्य चिन्ता लूडस्य पुनःपुनः प्रश्नैः प्रेरिता आसीत्, अन्ते हेलियमस्य तारायाः एकां योजनां सूचितवती यया सा पलायनस्य नूतनं अवसरं प्राप्नुयात्

अहं प्रशस्तवायुसूर्यप्रकाशयोः चलने अभ्यस्ता अस्मि,” सा गेखं उक्तवती। “अहं पूर्ववत् भवितुं शक्नोमि यदि अहं सर्वदा अस्मिन् एकस्मिन् कोष्ठके निगृहीता भवामि, दुष्टवायुं श्वसन्ती, उचितव्यायामं प्राप्नुवन्तीमां प्रतिदिनं क्षेत्रेषु निर्गन्तुं अनुमन्यस्व, सूर्ये प्रकाशमाने सति चलितुं तर्हि, अहं निश्चितं, सुन्दरं स्थूलं भविष्यामि।”

त्वं पलायिष्यसे,” सः अवदत्

किन्तु कथं शक्नुयाम् यदि त्वं सर्वदा मया सह असि?” सा अपृच्छत्। “अपि यदि अहं पलायितुम् इच्छेयम्, कुत्र गच्छेयम्? अहं हेलियमस्य दिशाम् अपि जानामिअतीव दूरम् अस्ति इति निश्चितम्प्रथमरात्रौ एव बन्थाः मां ग्रहीष्यन्ति, वा?”

ग्रहीष्यन्ति,” गेखः अवदत्। “अहं लूडं तद्विषये पृच्छिष्यामि।”

अग्रिमदिने सः तां अवदत् यत् लूडः अवदत् यत् सा क्षेत्रेषु नेतव्यासः तत् किञ्चित्कालं प्रयतिष्यते यदि सा उन्नतिं करोति इति द्रष्टुम्

यदि त्वं स्थूला भविष्यसि तर्हि सः त्वां कथंचित् आह्वयिष्यति,” गेखः अवदत्; “किन्तु सः त्वां भोजनार्थं उपयोक्ष्यते।”

हेलियमस्य तारा कम्पितवती

तस्मिन् दिने बहुभिः दिनैः अनन्तरं सा गोपुरात् नीता, प्राकारं प्रति क्षेत्रेषु नीतासा सर्वदा पलायनस्य अवसरं प्रति सजगा आसीत्; किन्तु गेखः सर्वदा तस्याः पार्श्वे आसीत्तस्य उपस्थितिः एव तां प्रयत्नं कर्तुं निवारयति स्म इति , अपि तु तस्याः तथा पर्वतानां मध्ये यत्र विमानम् आसीत् तत्र सर्वदा कर्मकराः आसन् इतिसा सहजं गेखं वञ्चयितुं शक्नुयात्, किन्तु अन्येषां संख्या अतीव आसीत्ततः एकदा, गेखः तां उद्घाटने सह नीत्वा अवदत् यत् एतत् अन्तिमं समयम् अस्ति

अद्यरात्रौ त्वं लूडं गमिष्यसि,” सः अवदत्। “अहं खिन्नः अस्मि यत् अहं त्वां पुनः गायन्तीं श्रोष्यामि।”

अद्यरात्रौ!” सा मुश्चिकां श्वसन्ती अपि तत् शब्दं भयेन पूर्णम् आसीत्

सा शीघ्रं पर्वतानां दिशि दृष्टिपातं कृतवतीते अतीव समीपे आसन्! किन्तु मध्ये अवश्यं कर्मकराः आसन्⁠—सम्भवतः तेषां विंशतिः

अस्माकं तत्र चलनं किम्?” सा तान् सूचयन्ती अवदत्। “अहं तेषां कर्म किं करोन्ति इति द्रष्टुम् इच्छामि।”

अतीव दूरम् अस्ति,” गेखः अवदत्। “अहं सूर्यं द्वेष्मिअत्र अतीव सुखदं यत् अहं अस्मिन् वृक्षस्य छायायां स्थातुं शक्नोमि।”

सम्यक्,” सा अङ्गीकृतवती; “तर्हि त्वं अत्र तिष्ठ, अहं चलिष्यामिमम एकं मिनटं मात्रं लप्स्यते।”

,” सः उत्तरं दत्तवान्। “अहं त्वया सह गमिष्यामित्वं पलायितुम् इच्छसि; किन्तु त्वं गमिष्यसि।”

अहं पलायितुं शक्नोमि,” सा अवदत्

अहं जानामि,” गेखः अङ्गीकृतवान्; “किन्तु त्वं प्रयत्नं करिष्यसिअहं त्वां प्रयत्नं कर्तुं इच्छामिसम्भवतः यदि वयं तत्क्षणम् एव गोपुरं प्रति गच्छामः तर्हि श्रेयस्करं भविष्यतियदि त्वं पलायिष्यसे तर्हि मम कठिनं भविष्यति।”

हेलियमस्य तारा स्वस्य अन्तिमं अवसरं विलीनं भवन्तं दृष्टवतीअद्य अनन्तरं कदापि अन्यः भविष्यतिसा तं किञ्चित् अपि पर्वतानां समीपं आकर्षयितुं किमपि प्रयोजनं अन्विष्यति स्म

अहं अतीव अल्पं याचे,” सा अवदत्। “अद्यरात्रौ त्वं मां तव गायन्तीं कर्तुम् इच्छसिएतत् अन्तिमं समयम् अस्ति, यदि त्वं मां गन्तुं अनुमन्यसे तर्हि अहं तुभ्यं पुनः गास्यामि।”

गेखः सन्दिग्धः अभवत्। “अहं त्वां सर्वदा बाहुना धारयिष्यामि,” सः अवदत्

किम्, निश्चयेन, यदि त्वं इच्छसि,” सा अङ्गीकृतवती। “आगच्छ!”

द्वौ कर्मकरान् पर्वतान् प्रति अगच्छताम्लघुसमूहः भूमेः कन्दान् खनति स्मसा एतत् दृष्टवती यत् सर्वदा ते नम्राः आसन्, तेषां भीषणाः नेत्राः उत्खातां भूमिं प्रति आसन्सा गेखं तेषां अतीव समीपं नीत्वा, तेषां कर्म कथं करोन्ति इति निश्चितं द्रष्टुम् इच्छामि इति प्रतिवदन्ती, सर्वदा सः तस्याः वामहस्तं दृढं धारयति स्म

अतीव रोचकम् अस्ति,” सा निःश्वस्य अवदत्, ततः सहसा; “पश्य, गेख!” इति शीघ्रं गोपुरस्य दिशि सूचितवतीकल्दानः, तां धारयन् अपि, तस्याः अर्धं दूरं गत्वा तया सूचितां दिशि दृष्टिपातं कृतवान् तथा सह, बन्थस्य वेगेन, सा स्वस्य दक्षिणमुष्टिना, स्वस्य सर्वशक्त्या⁠—तस्य मृदुशिरसः पृष्ठभागं कण्ठोपरि प्रहृतवतीप्रहारः तस्याः उद्देश्यं साधयितुं पर्याप्तः आसीत्, कल्दानं स्वस्य राय्कोरात् विचलितं कृत्वा भूमौ पातयति स्मतत्क्षणम् एव तस्याः मणिबन्धे धारणं शिथिलं जातं यतः शरीरं, गेखस्य मस्तिष्केन नियन्त्रितं , क्षणं यावत् अर्थहीनं चलित्वा जानुभ्यां पतित्वा पृष्ठे लुठितवत्; किन्तु हेलियमस्य तारा स्वस्य क्रियायाः पूर्णं परिणामं द्रष्टुं प्रतीक्षितवतीतस्याः मणिबन्धे अङ्गुलयः शिथिलाः जाताः इति क्षणे सा विच्छिद्य पर्वतानां दिशि धावितवतीतत्क्षणम् एव गेखस्य ओष्ठात् सावधानसूचकः शीत्कारः निर्गतः तत्क्षणम् एव कर्मकराः उत्थाय, एकः तस्याः मार्गे एव आसीत्सा प्रसारितबाहून् वञ्चयित्वा पुनः पर्वतानां स्वातन्त्र्यं प्रति धावितवती, यदा तस्याः पादः एकस्मिन् खनित्रसदृशे उपकरणे अवरुद्धः येन भूमिः उत्खाता आसीत् यत् अर्धं भूमौ निखातं आसीत्क्षणं यावत् सा धावितवती, स्खलन्ती, स्वस्य सन्तुलनं पुनः प्राप्तुं उन्मत्तप्रयत्नं कुर्वन्ती, किन्तु उत्खाताः कर्षाः तस्याः पादान् अवरुद्धवन्तः⁠—पुनः सा स्खलितवती तथा पतितवती, उत्थाय पुनः एकं भारी शरीरं तस्याः उपरि पतित्वा तस्याः बाहून् गृहीतवत्क्षणान्तरे सा परिवृता उत्थापिता , सा चतुर्दिक्षु दृष्ट्वा गेखं स्वस्य पतितं राय्कोरं प्रति रङ्गमाणं दृष्टवतीक्षणान्तरे सः तस्याः पार्श्वं प्रति अगच्छत्

तस्य भीषणं मुखं, भावं प्रदर्शयितुं असमर्थं, तस्य विशालमस्तिष्के किं भवति इति किमपि सूचितवत्सः क्रोधस्य, द्वेषस्य, प्रतिशोधस्य विचारान् पोषयति स्म वा? हेलियमस्य तारा अनुमातुं शक्नोति स्म, सा चिन्तितवतीसर्वाधिकं दुष्टं घटितम् आसीत्सा पलायितुं प्रयत्नं कृतवती तथा असफला जाताकदापि अन्यः अवसरः भविष्यति

आगच्छ!” गेखः अवदत्। “वयं गोपुरं प्रति गमिष्यामः।” तस्य मारकं एकस्वरं भग्नम् आसीत्तत् क्रोधात् अपि अधिकं दुष्टम् आसीत्, यतः तत् तस्य अभिप्रायस्य किमपि प्रकटयति स्मतत् एव तेषां विशालमस्तिष्कानां तस्याः भयं वर्धयति स्म ये मानवभावनानां सम्भावनातः परे आसन्

तथा सा स्वस्य कारागारं गोपुरे नीता, गेखः स्वस्य प्रहरीभावं पुनः आरब्धवान्, द्वारस्य समीपे उपविश्य, किन्तु अधुना सः नग्नं खड्गं हस्ते धारयति स्म तथा स्वस्य राय्कोरं त्यजति स्म, केवलं अन्यं परिवर्तयति स्म यदा प्रथमः श्रान्तेः सूचनाः ददाति स्मबाला तं दृष्ट्वा उपविष्टा आसीत्सः तस्याः प्रति निर्दयः आसीत्, किन्तु सा कृतज्ञतायाः भावं अनुभवति स्म, अन्यतः द्वेषस्य भावंमस्तिष्कानि, स्वयं सूक्ष्मभावनानां असमर्थानि, तस्यां किमपि जागरयन्ति स्मसा कृतज्ञतां, स्नेहं, वा तेषां द्वेषं अनुभवितुं शक्नोति स्मतेषां उपस्थितौ केवलं तदेव निरन्तरं भयं आसीत्सा महान्तः वैज्ञानिकाः रक्तवर्णस्य जातेः भविष्यं विचारयन्तः श्रुतवती आसीत् तथा स्मरति स्म यत् केचन अवदन् यत् अन्ततः मस्तिष्कं मनुष्यं पूर्णतया नियन्त्रयिष्यति किमपि प्रवृत्तिजन्यं कर्म वा भावना भविष्यति, किमपि आवेगेन कृतं भविष्यति; किन्तु विपरीतं युक्तिः अस्माकं प्रत्येकं कर्म निर्देशयिष्यतितस्याः सिद्धान्तस्य प्रस्तावकः खिन्नः आसीत् यत् सः एतादृशस्य अवस्थायाः आनन्दं कदापि अनुभविष्यति, यत् सः तर्कयति स्म यत् मानवजातेः आदर्शजीवनं साधयिष्यति

हेलियमस्य तारा स्वस्य हृदयेन इच्छति स्म यत् एषः पण्डितः वैज्ञानिकः अत्र स्यात् येन सः स्वस्य भविष्यवाण्याः व्यावहारिकं परिणामं पूर्णतया अनुभवेत्शुद्धं शारीरिकं राय्कोरं शुद्धं मानसिकं कल्दानं मध्ये अल्पं विकल्पम् आसीत्; किन्तु सामान्यस्य, अपूर्णस्य मनुष्यस्य सुखमध्ये, यं सा जानाति स्म, तत्र सर्वाधिकं वाञ्छनीयं अस्तित्वम् आसीत्एतत् उत्तमं उदाहरणं भवेत् इति सा चिन्तितवती, सर्वेभ्यः तादृशेभ्यः आदर्शवादिभ्यः ये मानवप्रयासस्य कस्यापि अंशे सामूहिकं परिपूर्णतां अन्विष्यन्ति, यतः अत्र ते सत्यं ज्ञातुं शक्नुयुः यत् परिपूर्णतायाः अभावः अपि तद्विपरीतात् अधिकं वाञ्छनीयः अस्ति

निराशापूर्णाः विचाराः हेलियमस्य तारायाः मनः पूरयन्ति स्म यदा सा लूडस्य आह्वानं प्रतीक्षते स्म⁠—तत् आह्वानं यत् तस्याः कृते केवलं एकं अर्थं धारयति स्म; मृत्युःसा अनुमाति स्म यत् सः तां किमर्थं आहूतवान् तथा सा जानाति स्म यत् सा स्वनाशस्य उपायान् अवश्यं अन्वेष्टव्या यावत् रात्रिः समाप्ता भवति; किन्तु सा आशां जीवनं धारयति स्मसा त्यक्तुं इच्छति स्म यावत् अन्यः मार्गः भवतिसा गेखं एकवारं आश्चर्येण उक्तवती, प्रायः उग्रतया: “अहं अद्यापि जीवामि!”

त्वं किं वदसि?” कल्दानः अपृच्छत्

अहं यद् वदामि तदेव मन्ये,” सा प्रत्यवदत्। “अहं जीवामि यावज्जीवामि तावत् मार्गं प्राप्नोमिमृते, कोऽपि आशा अस्ति।”

कस्य मार्गं प्राप्नोमि?” सः अपृच्छत्

जीवनस्य स्वातन्त्र्यस्य स्वजनानां ,” सा प्रत्यवदत्

यः कश्चित् बन्तूमं प्रविशति सः कदापि निर्गच्छति,” सः नीरसतया अवदत्

सा प्रत्यवदत्, किञ्चित् कालानन्तरं सः पुनः अवदत्। “मम समक्षं गाय,” सः अवदत्

यदा सा गायति स्म तदा चत्वारः योद्धारः तां लूदं नेतुम् आगताःते घेकं अकथयन् यत् सः यत्र अस्ति तत्रैव तिष्ठेत्

किमर्थम्?” घेकः अपृच्छत्

त्वं लूदं अप्रसादितवान्,” अन्यतमः योद्धा प्रत्यवदत्

कथम्?” घेकः अयाचत्

त्वं अशुद्धतारहिततर्कशक्तेः अभावं प्रदर्शितवान्त्वं भावनया प्रभावितः भूत्वा स्वयं दोषयुक्तः इति प्रदर्शितवान्त्वं दोषयुक्तानां गतिं जानासि।”

अहं दोषयुक्तानां गतिं जानामि, किन्तु अहं दोषयुक्तः अस्मि,” घेकः अवदत्

त्वं तस्याः कण्ठात् निर्गच्छन्तीं विचित्रां ध्वनिं श्रुत्वा तुष्टः शान्तः अभवः, यत् तस्याः उत्पत्तिः प्रयोजनं तर्केण तर्कशक्त्या सम्बद्धम् इति ज्ञात्वाएतत् एव दुर्बलतायाः अकाठिन्यं सिद्धयतिततः निश्चयेन अतर्क्यया भावनया प्रभावितः भूत्वा त्वं तां क्षेत्रेषु विचरितुं अनुमतवान् यत्र सा प्रायः सफलं पलायनप्रयत्नं कर्तुं शक्तवतीतव स्वस्य तर्कशक्तिः यदि दोषरहिता स्यात् तर्हि त्वं अयोग्यः इति निश्चयेन जानासिस्वाभाविकः तर्कसंगतः परिणामः विनाशःअतः त्वं एतादृशेन प्रकारेण विनश्यसि यत् उदाहरणं लूदस्य समूहस्य सर्वेषां कल्दानानां हितकरं भविष्यतिएतावता त्वं यत्र असि तत्रैव तिष्ठ।”

त्वं सम्यक् वदसि,” घेकः अवदत्। “अहं यावत् लूदः मां सर्वाधिकं तर्कसंगतं प्रकारेण विनाशयितुं उचितं मन्यते तावत् अत्रैव तिष्ठामि।”

हेलियमस्य तारा तं विस्मयेन अवलोकितवती यदा ते तां कोष्ठात् निन्युःसा अवदत्, “घेक, स्मर, त्वं अद्यापि जीवसि!” ततः ते तां दीर्घान् सुरङ्गान् निन्युः यत्र लूदः तां प्रतीक्षते स्म

यदा सा तस्य समक्षं नीता तदा सः कोष्ठस्य कोणे षट् सूत्रकरालैः पादैः उपविष्टः आसीत्विपरीतभित्तेः समीपे तस्य राय्करः शोभनं रूपं सुन्दरैः यन्त्रैः आवृतः शयितः आसीत्निर्देशककल्दानरहितः मृतवत् वस्तुलूदः बन्दिनीं अनुगतान् योद्धान् विसर्जितवान्ततः सः तस्याः उपरि भीषणे नेत्रे निधाय किञ्चित् कालं विना वचनं उपविष्टःहेलियमस्य तारा केवलं प्रतीक्षां करोति स्मकिं भविष्यति इति सा केवलं अनुमातुं शक्तवतीयदा तत् भविष्यति तदा तत् सम्मुखीकर्तुं समयः पर्याप्तः भविष्यतिअन्तं पूर्वानुमातुं कोऽपि आवश्यकता आसीत्इदानीं लूदः अवदत्

त्वं पलायितुं चिन्तयसि,” सः अवदत्, तस्य जातेः घातके निर्विकारे एकस्वरेभावनया अप्रभाविततर्कस्य मौखिकप्रकाशनस्य एकमात्रं सम्भाव्यं परिणामम्। “त्वं पलायिष्यसित्वं द्वयोः अपूर्णयोः वस्तुनोः मूर्तिः असिअपूर्णं मस्तिष्कं अपूर्णं शरीरम्द्वे अपि सह परिपूर्णतायां स्थातुं शक्नुतःतत्र त्वं परिपूर्णं शरीरं पश्यसि।” सः राय्करं प्रति अङ्गुलिं निर्दिदेश। “तस्य कोऽपि मस्तिष्कम् अस्तिअत्र,” सः स्वस्य शिरः प्रति स्वस्य एकं चेलं उन्नीय, “परिपूर्णं मस्तिष्कम् अस्तितस्य परिपूर्णतया यथोचितं कार्यं कर्तुं शरीरस्य आवश्यकता अस्तित्वं स्वस्य दुर्बलं बुद्धिबलं मम विरुद्धं योजयिष्यसि! अद्यापि त्वं मां हन्तुं योजयसियदि तत्र त्वं विफलः भविष्यसि तर्हि त्वं स्वयं हन्तुं अपेक्षसेत्वं मनसः पदार्थे शक्तिं ज्ञास्यसिअहं मनः अस्मित्वं पदार्थः असियत् मस्तिष्कं त्वं धारयसि तत् अतिदुर्बलं अविकसितं अस्ति यत् मस्तिष्कस्य नाम्नः अर्हं अस्तित्वं तत् भावनया निर्देशितैः आवेगपूर्णैः कृत्यैः दुर्बलं कर्तुं अनुमतवान्तस्य कोऽपि मूल्यम् अस्तितस्य तव अस्तित्वे प्रायः कोऽपि नियन्त्रणम् अस्तित्वं मां हनिष्यसित्वं स्वयं हनिष्यसियदा अहं त्वया सह समाप्तं करिष्यामि तदा यदि तर्कसंगतं प्रतीयते तर्हि त्वं हन्यसेत्वं परिपूर्णविकसितमस्तिष्कस्य शक्तेः सम्भावनाः जानासितं राय्करं पश्यतस्य कोऽपि मस्तिष्कम् अस्तिसः स्वस्य इच्छया अल्पं चलितुं शक्नोतिअस्माभिः अनुमतं स्वाभाविकं यान्त्रिकं प्रवृत्तिः तं स्वस्य मुखं प्रति आहारं वहितुं अनुमन्यते; किन्तु सः स्वयं आहारं प्राप्नोतिअस्माभिः तत् तस्य पहुंचे स्थापयितव्यं सदैव समाने स्थानेयदि वयं तस्य पादयोः आहारं स्थापयेम तं एकाकिनं त्यजेम तर्हि सः क्षुधया मरेत्किन्तु इदानीं पश्य यत् वास्तविकं मस्तिष्कं कर्तुं शक्नोति।”

सः राय्करं प्रति नेत्रे निधाय तस्य उपरि उपविष्टःइदानीं बालिकायाः भयाय, शिरोरहितं शरीरं चलितम्तत् मन्दं मन्दं उत्थाय कोष्ठं लूदं प्रति अगच्छत्; तत् नम्रं भूत्वा तस्य भीषणं शिरः स्वस्य हस्तयोः गृहीतवान्; तत् शिरः उन्नीय स्वस्य स्कन्धयोः स्थापितवान्

तादृश्या शक्त्या विरुद्धं तव का सम्भावना अस्ति?” लूदः अपृच्छत्। “यथा अहं राय्करेण कृतवान् तथैव अहं त्वया अपि कर्तुं शक्नोमि।”

हेलियमस्य तारा प्रत्यवदत्स्पष्टं यत् कोऽपि वाचिकः प्रत्युत्तरः आवश्यकः आसीत्

त्वं मम क्षमतां सन्दिह्यसे!” लूदः अवदत्, यत् निश्चयेन सत्यम् आसीत्, यद्यपि बालिका केवलं तत् चिन्तितवतीसा तत् अवदत्

लूदः कोष्ठं अतिक्रम्य शयितवान्ततः सः शरीरात् विलग्नः भूत्वा भूमिं अतिक्रम्य यावत् गोलाकारं छिद्रं प्रति अगच्छत् यत्र सः तस्याः समक्षं प्रथमवारं प्रकटितः आसीत्सः तत्र स्थित्वा तस्याः उपरि भीषणे नेत्रे निधाय अवदत्सः अवदत्, किन्तु तस्य नेत्रे तस्याः मस्तिष्कस्य मध्यं प्रति प्रविशन्ति इति प्रतीयते स्मसा कल्दानं प्रति प्रेरयन्तीं प्रायः अप्रतिरोध्यां शक्तिं अनुभूतवतीसा तस्याः विरुद्धं योद्धुं प्रयतितवती; सा स्वस्य नेत्रे अपसारयितुं प्रयतितवती, किन्तु सा शक्तवतीते भीषणे आकर्षणे धृताः आसन् यत् तस्याः उपरि विद्यमानेषु दीप्तिमत्सु निमेषरहितेषु नेत्रेषु महामस्तिष्कस्यमन्दं मन्दं, प्रत्येकं पदं प्रतिरोधस्य पीडादायकं संघर्षं, सा भीषणं राक्षसं प्रति अगच्छत्सा स्वस्य स्तब्धानां शक्तीनां प्रबोधनाय उच्चैः आह्वानं कर्तुं प्रयतितवती, किन्तु तस्याः ओष्ठेभ्यः कोऽपि ध्वनिः निर्गतःयदि ते नेत्रे केवलं क्षणं अपसरन्ति तर्हि सा स्वस्य पदानां नियन्त्रणं पुनः प्राप्नोति इति सा अनुभूतवती; किन्तु नेत्रे तस्याः नेत्रेभ्यः अपसृतवन्तौते केवलं गभीरतरं गभीरतरं दहन्ति इति प्रतीयते स्म, तस्याः सम्पूर्णं स्नायुतन्त्रं नियन्त्रयन्तीं प्रत्येकां अवशिष्टां शक्तिं संगृह्य

यदा सा तस्य समीपं अगच्छत् तदा सः मन्दं मन्दं सूत्रकरालैः पादैः पृष्ठतः अगच्छत्सा अनुभूतवती यत् तस्य चेले तस्य समक्षे मन्दं मन्दं इतस्ततः चलन्ति स्म यदा सः पृष्ठतः, पृष्ठतः, पृष्ठतः, भित्तेः गोलाकारं छिद्रं अतिक्रम्य अगच्छत्किं सा अपि तत्र अनुगन्तुं आवश्यकता आसीत्? तस्मिन् गुप्ते कोष्ठे किं नूतनं नामरहितं भयं गुप्तम् आसीत्? नहि! सा तत् करिष्यतिकिन्तु भित्तेः समीपं आगच्छन्त्या सा स्वयं अधः पतितवती हस्तपादाभ्यां चलन्ती छिद्रं प्रति अगच्छत् यतः द्वे नेत्रे तस्याः नेत्रेभ्यः आसक्ते आस्ताम्छिद्रस्य अत्यन्ते सा अन्तिमं वीरतापूर्णं स्थानं कृतवती, तां प्रति आकर्षयन्तीं शक्तिं विरुद्धं युद्धं कृतवती; किन्तु अन्ते सा पराजिताउच्छ्वासेन सह रुदित्वा हेलियमस्य तारा छिद्रं अतिक्रम्य पारस्य कोष्ठं प्रविष्टवती

छिद्रं तस्याः प्रवेशाय केवलं पर्याप्तं आसीत्विपरीतभागे सा लघुकोष्ठे स्वयं अन्वभूत्तस्याः समक्षे लूदः उपविष्टः आसीत्विपरीतभित्तेः समीपे महान् सुन्दरः पुरुषराय्करः शयितः आसीत्सः यन्त्रैः अन्यैः आभरणैः रहितः आसीत्

त्वं इदानीं पश्यसि,” लूदः अवदत्, “विद्रोहस्य निष्फलताम्।”

तानि वचनानि तां क्षणं मन्त्रात् मुक्तां कृतवन्तिशीघ्रं सा स्वस्य नेत्रे अपसारितवती

मां पश्य!” लूदः आदिष्टवान्

हेलियमस्य तारा स्वस्य नेत्रे अपसारितवतीसा नूतनां शक्तिं, अथवा न्यूनतमं तस्याः शक्तेः अधिकारस्य न्यूनतां, अनुभूतवतीकिं सा तस्याः स्वेच्छायाः उपरि तस्य अलौकिकं नियन्त्रणस्य रहस्यं प्राप्तवती? सा आशां अकरोत्अपसारितनेत्रा सा छिद्रं प्रति अगच्छत् यतः ते भीषणे नेत्रे तां आकर्षितवन्तौपुनः लूदः तां स्थातुं आदिष्टवान्, किन्तु केवलं वाचा तस्याः उपरि कोऽपि प्रभावः आसीत्तत् नेत्रेभ्यः समानम् आसीत्सा तस्य सीट्कारं श्रुतवती ज्ञातवती यत् सः साहाय्यं आह्वयति स्म, किन्तु यतः सा तं प्रति पश्यितुं साहसिका आसीत् ततः सा दृष्टवती यत् सः परिवर्तितः भूत्वा दूरभित्तेः समीपे शयितस्य महतः शिरोरहितस्य शरीरस्य उपरि नेत्रे निधाय

बालिका अद्यापि तस्याः प्रभावस्य अधीनता अल्पं अनुभूतवतीसा स्वस्य शक्तीनां पूर्णं स्वतन्त्रं नियन्त्रणं पुनः प्राप्तवती सा कस्याश्चित् भीषणस्य स्वप्नस्य आवेगे इव चलति स्ममन्दं मन्दं, पीडादायकं, यथा प्रत्येकं अङ्गं महता भारेण बाधितम्, अथवा यथा सा स्वस्य शरीरं श्याने द्रवे अतिक्रम्यछिद्रं समीपे, आह, अत्यन्तं समीपे, किन्तु यत् सा यत्नं करोति तत् तस्याः प्रति कोऽपि प्रगतिः प्रतीयते

तस्याः पृष्ठतः, महामेधसः पापशक्त्या प्रेरितः, शिरोहीनः देहः सर्वाङ्गैः सर्पन् तस्याः दिशि गच्छतिअन्ते सा छिद्रं प्राप्तवतीकिमपि तां कथयति इव यत् एकवारं तत् अतिक्रम्य कल्दानस्य प्रभुत्वं भग्नं भविष्यतिसा समीपस्थं कोष्ठं प्रवेष्टुं प्रायः समर्था आसीत् यदा सा गुरुभारं हस्तं स्वकीये गुल्फे संवृतं अनुभवत्राय्करः प्रसार्य तां गृहीतवान्, यद्यपि सा संघर्षं कृतवती तथापि तत् वस्तु तां पुनः लूडस्य कोष्ठं प्रति आकृष्टवान्तत् तां दृढं धृतवान् तां समीपं आकृष्टवान्, ततः, तस्याः भयाय, तत् तां स्पृशितुं आरब्धवान्

अधुना त्वं पश्यसि,” सा लूडस्य मूढं वचः श्रुतवती, “विद्रोहस्य निष्फलताम्⁠—तस्य दण्डम्।”

हेलियमस्य तारा स्वरक्षार्थं युद्धं कृतवती, किन्तु दयनीयाः दुर्बलाः आसन् तस्याः स्नायवः अस्य मूर्खस्य बलस्य अवतारस्य विरुद्धम्तथापि सा युद्धं कृतवती, निराशायाः स्थितौ युद्धं कृतवती स्वस्य गर्वितस्य नामस्य मानार्थम्⁠—एकाकिनी युद्धं कृतवती, सा यां युद्धकाः महासाम्राज्यस्य, मङ्गलस्य शौर्यस्य पुष्पाः, प्राणान् त्यक्तुं सहर्षं इच्छन्ति स्म


Standard EbooksCC0/PD. No rights reserved