गहनः, आवरणयोः मध्ये स्थितं छिद्रं दृष्ट्वा, तेषां पुरस्कर्तॄणां उन्मत्तं पलायनं अपश्यत्। तस्य ओष्ठेषु कठोरः स्मितः अवतस्थौ यदा सः सुरक्षायाः उन्मत्तं संघर्षं दृष्ट्वा तान् खड्गान् त्यक्त्वा परस्परं युद्धं कुर्वतः दृष्टवान्, येन ते भयस्य कोष्ठात् प्रथमाः भवेयुः, तेषां सर्वेषां गतानां पश्चात् सः तारां प्रति प्रत्यावृत्तः, स्मितः तस्य ओष्ठेषु एव अवतस्थौ; किन्तु स्मितः तस्मिन् क्षणे एव नष्टः यदा सः प्रत्यावृत्तः, यतः सः दृष्टवान् यत् तारा अदृश्यः अभवत्।
“तारा!” इति सः उच्चैः स्वरे अवदत्, यतः सः ज्ञातवान् यत् तेषां पुरस्कर्तॄणां पुनरागमनस्य कोऽपि भयः नास्ति; किन्तु कोऽपि प्रत्युत्तरं नासीत्, यदि तत् दूरात् काकलीध्वनिः इव मन्दः शब्दः नासीत्। सः शीघ्रं आवरणानां पृष्ठतः स्थितं मार्गं अन्विष्टवान्, यत्र कतिचन द्वाराणि आसन्, तेषु एकं द्वारं अर्धोद्घाटितम् आसीत्। तेन सः समीपस्थं कोष्ठं प्रविष्टः, यः क्षणं यावत् उत्पतन्त्याः थुरियायाः मृदुः किरणैः अधिकं प्रकाशितः आसीत्, या आकाशे उन्मत्तं गतिं कुर्वती आसीत्। अत्र सः भूमौ धूलिं विचलितां दृष्टवान्, चरणुकानां चिह्नानि च। ते इतोऽगच्छन्—तारा यत् किमपि जीवः आसीत् यः तां अपहृतवान्।
किन्तु किम् तत् भवितुम् अर्हति? गहनः, संस्कृतिः उच्चबुद्धिः च युक्तः पुरुषः, अल्पाः यदि काश्चन अंधविश्वासाः धारयति स्म। बार्सूमस्य सर्वेषां जातीनां सदृशं सः किञ्चित् उच्चं पूर्वजपूजनं स्वाभाविकतया धारयति स्म, यद्यपि तत् तेषां पूर्वजानां सद्गुणानां वीरकर्मणां च स्मृतिः किंवा कथाः आसन् याः सः देवतुल्याः मन्यते स्म, न तु तान् स्वयम्। सः मरणानन्तरं तेषां अस्तित्वस्य कोऽपि मूर्तः प्रमाणः अपेक्षितवान् न; सः न मन्यते स्म यत् ते शुभाय अशुभाय वा शक्तिं धारयन्ति स्म, यतोहि तेषां जीवनकालस्य उदाहरणस्य परवर्तिजनानां उपरि प्रभावः भवितुम् अर्हति; अतः सः मृतात्मनां मूर्तीकरणे न विश्वसिति स्म। यदि मरणानन्तरं जीवनं अस्ति तर्हि सः तस्य विषये किमपि न जानाति स्म, यतः सः ज्ञातवान् यत् विज्ञानं प्राचीनधर्माणां अंधविश्वासानां च प्रत्येकं अलौकिकं घटनायाः किञ्चित् भौतिकं कारणं प्रदर्शितवत्। तथापि सः न ज्ञातवान् यत् का शक्तिः तारां तस्य पार्श्वात् इतोऽपि शीघ्रं रहस्यमयेन प्रकारेण अपहृतवती, यः कोष्ठः पञ्चसहस्रवर्षेभ्यः मनुष्यस्य उपस्थितिं न ज्ञातवान् आसीत्।
अन्धकारे सः न ज्ञातवान् यत् तारायाः चरणुकानां अन्येषां चरणुकानां चिह्नानि आसन् किम्—केवलं यत् धूलिः विचलिता आसीत्—यदा सः तमसावृतान् गलियारान् प्रविष्टवान् तदा सः मार्गं सर्वथा अपास्तवान्। गलियाराणां कोष्ठानां च एकः परिपूर्णः भूलभूलैयः तस्मै प्रकटितः यदा सः ओ-मायस्य परित्यक्तान् भागान् अतिक्रम्य शीघ्रं गच्छति स्म। अत्र एकः प्राचीनः स्नानगृहः आसीत्—नूनं जेद्दकस्य स्वस्य, पुनः सः एकं कोष्ठं अतिक्रम्य यत्र पञ्चसहस्रवर्षेभ्यः पूर्वं एकं भोजनं मेजे उपस्थापितम् आसीत्—ओ-मायस्य अखादितं प्रातराशः, सम्भवतः। तस्य नेत्राभ्यां कोष्ठेषु अल्पकालं यावत् गच्छतः अलंकाराणां रत्नानां रत्नानां च धातूनां वैभवं दृष्टवान् यत् गाथोलस्य जेद् अपि आश्चर्यचकितः अभवत् यस्य आयुधं वज्राणां प्लैटिनमस्य च आसीत् यस्य धनं जगतः ईर्ष्यास्पदम् आसीत्। किन्तु अन्ते ओ-मायस्य कोष्ठानां अन्वेषणं एकस्मिन् लघुकोष्ठे समाप्तम्, यस्य भूमौ एकः सर्पिलः मार्गः आसीत् यः सीधं स्टाइजियन् अन्धकारं प्रति गच्छति स्म। कोष्ठस्य प्रवेशद्वारे धूलिः नूतनतया विचलिता आसीत्, एतत् एव एकं सम्भाव्यं सूचकं यत् गहनः तारायाः अपहर्तुः गतिं ज्ञातवान्, अतः अन्यत्र अन्वेषणं कर्तुं इव एतं अनुसर्तुं उचितम् इति प्रतीतम्। अतः सः निर्विचारं तलस्थं सर्वथा अन्धकारं प्रति अवरोहत्। अग्रे गमनात् पूर्वं पादेन स्पर्शं कुर्वन् तस्य अवरोहणं मन्दं आवश्यकम् आसीत्, किन्तु गहनः बार्सूमीयः आसीत्, अतः सः ज्ञातवान् यत् जेद्दकस्य राजभवनस्य एतादृशेषु अन्धेषु निषिद्धेषु भागेषु अविचारिणः प्रतीक्षमाणाः पतनस्थानाः भवितुम् अर्हन्ति।
सः त्रयः पूर्णाः स्तराः अवरुह्य आसीत्, यदा सः कदाचित् करोति स्म इव श्रवणाय विरमितवान्, तदा सः स्पष्टं एकं विचित्रं घसर्घसरं शब्दं श्रुतवान् यः अधः तस्मात् आगच्छन् आसीत्। यत् किमपि आसीत् तत् सर्पिलमार्गेण स्थिरगत्या आरोहति स्म शीघ्रं तस्य समीपे भविष्यति। गहनः स्वस्य खड्गस्य मूठे हस्तं स्थापयित्वा तं मन्दं कोशात् निष्कासितवान् येन कोऽपि शब्दः न भवेत् यः तं जीवं तस्य उपस्थितेः सूचयेत्। सः इच्छति स्म यत् अन्धकारस्य अल्पं अपि लघुत्वं भवेत्। यदि सः तस्य आगच्छतः वस्तुनः रूपरेखां अपि द्रष्टुं शक्नुयात् तर्हि सः अनुभवति स्म यत् तस्य साक्षात्कारे एकं न्याय्यं अवसरः अस्ति; किन्तु सः किमपि न दृष्टवान्, ततः यतः सः किमपि न दृष्टवान् तस्य कोशस्य अन्तः मार्गस्य पाषाणपार्श्वं स्पृष्टवान्, येन एकः शब्दः उत्पन्नः यः निश्चलतायाः संकीर्णतायाः च अन्धकारस्य च कारणात् भीषणं खटखटायमानं शब्दं कृतवान्।
तत्क्षणम् एव आगमनस्य घसर्घसरः शब्दः निवृत्तः। क्षणं यावत् गहनः मौनं स्थित्वा प्रतीक्षितवान्, ततः विवेकं त्यक्त्वा सः पुनः सर्पिलमार्गेण अधः गच्छति स्म। यत् किमपि आसीत् तत् इदानीं कोऽपि शब्दं न कृतवान् येन गहनः तस्य स्थानं ज्ञातुं शक्नुयात्। कस्मिन् अपि क्षणे तत् तस्य उपरि भवितुम् अर्हति, अतः सः स्वस्य खड्गं सज्जं धारयति स्म। अधः, सर्वदा अधः सः खड्गं नीत्वा गच्छति स्म। समाधेः अन्धकारः मौनं च तं परितः आसीत्, किन्तु कुत्रचित् अग्रे किमपि आसीत्। सः तस्मिन् भीषणे स्थाने एकाकी नासीत्—अन्यः उपस्थितिः यां सः श्रोतुं द्रष्टुं वा न शक्नोति स्म तस्य अग्रे विद्यमाना आसीत्—तस्य विषये सः निश्चितः आसीत्। सम्भवतः तत् एव आसीत् यत् तारां अपहृतवान्। सम्भवतः तारा स्वयम्, कस्याश्चित् अनामिकायाः भीतेः आलिङ्गने एव, तस्य अग्रे आसीत्। सः स्वस्य गतिं वर्धितवान्—तत् प्रायः धावनं अभवत् यत् सः प्रेम्णा युक्तायाः स्त्रियाः भयस्य चिन्तां कृतवान्, ततः सः काष्ठद्वारेण संघट्टितः यत् आघातेन उद्घाटितम् अभवत्। तस्य अग्रे एकः प्रकाशितः गलियारः आसीत्। द्वयोः पार्श्वयोः कोष्ठाः आसन्। सः सर्पिलस्य अधः भागात् अल्पं अग्रे गतवान् यदा सः ज्ञातवान् यत् सः राजभवनस्य अधः स्थितेषु गर्तेषु आसीत्। क्षणान्तरे सः पृष्ठतः घसर्घसरः शब्दः श्रुतवान् यः सर्पिलमार्गे तस्य ध्यानं आकृष्टवान् आसीत्। परिवर्त्य सः दृष्टवान् यत् तस्य शब्दस्य कर्ता एकस्मात् द्वारात् निर्गच्छति स्म यत् सः अतीत्य आसीत्। सः गेकः कल्दाने आसीत्।
“गेक!” इति गहनः अवदत्। “सर्पिले त्वम् आसीत्? त्वं हेलियमस्य तारां दृष्टवान् असि किम्?”
“सर्पिले अहम् आसम्,” इति कल्दाने उत्तरम् अददात्; “किन्तु अहं हेलियमस्य तारां न दृष्टवान् अस्मि। अहं तस्याः अन्वेषणं कुर्वन् अस्मि। सा कुत्र अस्ति?”
“अहं न जानामि,” इति गाथोलियनः उत्तरम् अददात्; “किन्तु वयं तां अन्विष्य एतस्मात् स्थानात् नेतुं अर्हामः।”
“वयं तां अन्विष्य शक्नुमः,” इति गेकः अवदत्; “किन्तु तां नेतुं अस्माकं क्षमतायाः विषये सन्देहः अस्ति। मनातोरात् निर्गन्तुं प्रवेष्टुं इव सुलभं नास्ति। अहं प्राचीनानां उल्सिओस् इत्येषां बिलानां माध्यमेन इच्छानुसारं आगच्छामि गच्छामि च; किन्तु त्वं तेषु अतीव बृहत् असि, तव फुफ्फुसानि अधिकं वायुं आवश्यकं धारयतः यत् गभीरेषु मार्गेषु न लभ्यते।”
“किन्तु उ-थोर!” इति गहनः अवदत्। “त्वं तस्य तस्य इच्छायाः विषये किमपि श्रुतवान् असि किम्?”
“अहं बहु श्रुतवान् अस्मि,” इति गेकः उत्तरम् अददात्। “सः शत्रूणां द्वारे शिबिरं कृतवान् अस्ति। तत् स्थानं सः धारयति, तस्य योद्धारः द्वारस्य पार्श्वे शयिताः सन्ति; किन्तु सः नगरं प्रवेष्टुं राजभवनं ग्रहीतुं च पर्याप्तं बलं न धारयति। एकघण्टापूर्वं त्वं तस्य समीपं गन्तुं शक्नुयाः; किन्तु इदानीं प्रत्येकः मार्गः दृढतया रक्षितः अस्ति यतः ओ-तारः ज्ञातवान् यत् ए-कोरः उ-थोरस्य समीपं पलायितवान्।”
“ए-कोरः पलायित्वा उ-थोरस्य समीपं गतवान्!” इति गहनः अवदत्।
“एकघण्टातः अधिकं नासीत्। अहं तस्य सह आसम् यदा एकः योद्धा आगतवान्—एकः पुरुषः यस्य नाम तसोरः आसीत्—यः त्वत् प्रति एकं सन्देशम् आनयत्। निर्णयः अभवत् यत् तसोरः ए-कोरस्य सह उ-थोरस्य शिबिरं प्राप्तुं प्रयत्नं कुर्यात्, मनातोसस्य महान् जेद्, तस्य समीपात् त्वया आवश्यकानां आश्वासनानां प्राप्तिं च कुर्यात्। ततः उ-थोरः पुनरागत्य त्वां हेलियमस्य राजकुमारीं च अन्नेन जलेन च पोषयेत्। अहं तेषां सह गतवान्। वयं सुगमतया विजयी अभवाम, उ-थोरः त्वत् प्रत्येकां इच्छां सम्मानयितुं अतीव इच्छुकः आसीत्, किन्तु यदा तसोरः त्वत् प्रति पुनरागन्तुं इच्छति स्म तदा मार्गः ओ-तारस्य योद्धृभिः अवरुद्धः आसीत्। तदा अहं त्वत् प्रति आगत्य सूचनां दातुं अन्नं जलं च अन्विष्य मनातोरस्य गाथोलियन् दासान् मध्ये गत्वा उ-थोरस्य तसोरस्य च योजनायाः विषये तेषां भागं सज्जं कर्तुं स्वयंसेवां कृतवान्।”
“का आसीत् एषा योजना?”
“उ-थोरः सहायकबलानां आह्वानं कृतवान्। सः मनातोस् प्रति गतवान्, तस्य सर्वेषु दूरस्थेषु प्रदेशेषु च। तेषां संग्रहणं तेषां आगमनं च एकं मासं ग्रहीष्यति, तावत् नगरे दासाः गुप्ततया संगठिताः भविष्यन्ति, शस्त्राणि चोरयित्वा गुप्तानि कुर्वन्तः यावत् सहायकबलानि आगच्छन्ति। यदा सः दिवसः आगच्छति तदा उ-थोरस्य बलानि शत्रूणां द्वारं प्रवेष्टुं प्रयत्नं कुर्वन्ति, ओ-तारस्य योद्धारः तान् प्रतिरोद्धुं धावन्ति, तदा गाथोलस्य दासाः पृष्ठतः तेषां बहुसंख्यकैः सह तेषां उपरि पतन्ति, शेषाः राजभवनं आक्रमन्ति। ते आशां कुर्वन्ति यत् एवं द्वारात् बहूनां विमुखीकरणं भविष्यति येन उ-थोरः नगरं प्रवेष्टुं अल्पं कष्टं अनुभविष्यति।”
“कदाचित् ते सफलाः भविष्यन्ति,” इति गहनः उक्तवान्; “परन्तु ओ-तारस्य योद्धारः बहवः सन्ति, ते च ये स्वगृहाणां स्वजेद्दकस्य च रक्षणाय युद्धं कुर्वन्ति तेषां सर्वदा लाभः भवति। अहो, घेक्, यदि वयं गाथोलस्य हेलियमस्य वा महान्तः युद्धनौकाः प्राप्नुयाम, ये मनतोरस्य वीथिषु निर्दयाग्निं प्रक्षिपेयुः, यावत् उ-थोरः हतानां शवेषु अधिरुह्य प्रासादं प्रति गच्छेत्।” सः चिन्तामग्नः भूत्वा विरम्य पुनः कल्दाने दृष्टिं न्यवेशयत्। “त्वं किमपि श्रुतवान् यत् मया सह जेतनक्षेत्रात् पलायिताः फ्लोरान्, वल् डोर्, अन्ये च? तेषां किं जातम्?”
“एतेषां दश जनाः शत्रूणां द्वारं प्रति उ-थोरं प्राप्य तेन सत्कृताः। मार्गे युद्धे अष्टौ पतिताः। वल् डोर् फ्लोरान् च जीवन्तौ, इति मे विश्वासः, यतः अहं निश्चितं श्रुतवान् यत् उ-थोरः द्वौ योद्धारौ एताभ्यां नामभ्याम् आहूतवान्।”
“साधु!” इति गहनः उक्तवान्। “तर्हि गच्छ, उल्सिओस्-बिलेषु शत्रूणां द्वारं प्रति, फ्लोरानं प्रति सन्देशं नेष्यसि यं अहं तस्य स्वभाषायां लिखिष्यामि। आगच्छ, यावत् अहं सन्देशं लिखामि।”
समीपस्थे कोष्ठके ते एकं पीठं मेजं च प्राप्तवन्तः, तत्र गहनः उपविश्य मङ्गललिप्याः विचित्रैः लघुलिपिचिह्नैः फ्लोरानं प्रति सन्देशं लिखितवान्। “किमर्थम्,” इति सः पृष्टवान्, यदा सः तं समापितवान्, “त्वं तारां सर्पिलप्रवेशमार्गे अन्विष्टवान् यत्र वयं साक्षात् प्रायः अभवाम?”
“तासोरः मां कथितवान् यत्र त्वं प्राप्यः, यतः अहं प्रासादस्य बहुभागं उल्सिओ-मार्गैः अन्धकारेषु च अल्पप्रचलितेषु मार्गेषु अन्वेषितवान्, अतः अहं निश्चितं जानामि यत्र त्वं आसीः कथं च त्वां प्राप्तुम्। एषः गुप्तः सर्पिलः गर्तेभ्यः प्रासादस्य उच्चतमस्य शिखरस्य छदं प्रति आरोहति। तस्य प्रत्येकं स्तरे गुप्ताः प्रवेशाः सन्ति; परन्तु न कोऽपि जीवन् मनतोरियनः, इति मे विश्वासः, यः तस्य अस्तित्वं जानाति। नूनं न कदापि अहं तस्मिन् एकं अपि मिलितवान्, अहं च तं बहुवारं उपयुक्तवान्। त्रिवारं अहं ओ-मै-शयनकक्षे अभवं, यद्यपि अहं तस्य अस्तित्वं मरणस्य च कथां न जानामि यावत् तासोरः अस्मान् उ-थोरस्य शिबिरे न कथितवान्।”
“त्वं प्रासादं सम्यक् जानासि वा?” इति गहनः अवरुद्धवान्।
“ओ-तारस्य स्वस्य तस्य सेवकानां च अपेक्षया अधिकं।”
“साधु! च त्वं राजकुमारीं तारां सेविष्यसि, घेक्, त्वं तां श्रेष्ठतया सेविष्यसि यदि फ्लोरानं अनुगच्छसि तस्य आदेशान् च अनुसरिष्यसि। अहं तस्य सन्देशस्य अन्ते तान् आदेशान् लिखिष्यामि, यतः भित्तयः कर्णयुक्ताः सन्ति, घेक्, यावत् गाथोलियनः एव यत् अहं फ्लोरानं प्रति लिखितवान् तत् पठितुं शक्नोति। सः तत् तुभ्यं प्रेषयिष्यति। किं अहं त्वां विश्वसितुं शक्नोमि?”
“अहं कदापि बन्तूं प्रति न प्रतिनिवर्तिष्ये,” इति घेक् उक्तवान्। “अतः मम मित्रे द्वे एव स्तः सर्वस्मिन् बार्सूमे। किं श्रेष्ठं कर्तुं शक्नोमि यत् ते निष्ठापूर्वकं सेवेये? त्वं मां विश्वसितुं शक्नोषि, गाथोलियन्, यः स्वजातीयया स्त्रिया सह मां शिक्षितवान् यत् हृदयस्य अविवेकपूर्णशिक्षाभिः अनाक्रान्तं परिपूर्णं मनः अपेक्षया उत्कृष्टाः उदाराः च वस्तूनि सन्ति। अहं गच्छामि।”
यदा ओ-तारः लघुद्वारं प्रति अङ्गुलिं निर्दिदेश, सर्वे नेत्राणि तस्य निर्दिष्टदिशि प्रति प्रवृत्तानि, योद्धृणां मुखेषु आश्चर्यं स्पष्टं लिखितम् आसीत् यदा ते द्वौ पुरुषौ पेचकं भोजनगृहं प्रविष्टौ पेचकं च अभिज्ञातवन्तः। तत्र आसीत् इ-गोस्, सः च स्वपृष्ठतः एकं पुरुषं आकृष्य आनीतवान् यः मुखबन्धनबद्धः आसीत्, हस्तौ च पृष्ठतः कठिनरेश्मवलयेन बद्धौ आस्ताम्। सा दासी आसीत्। इ-गोसस्य कर्कशहास्यं कक्षस्य मौनं अतिक्रम्य उच्चैः श्रुतम्।
“अयि, अयि!” इति सः कर्कशं उक्तवान्। “यत् ओ-तारस्य युवयोद्धारः कर्तुं न शक्नुवन्ति, तत् वृद्धः इ-गोसः एकाकी करोति।”
“केवलं कॉर्फलः एव कॉर्फलं ग्रहीतुं शक्नोति,” इति ओ-मै-शयनकक्षेभ्यः पलायितानां एकः नायकः गर्जितवान्।
इ-गोसः हसितवान्। “भयेन तव हृदयं जलं भूतम्,” इति सः उत्तरितवान्; “लज्जया च तव जिह्वा निन्दां प्रति प्रवृत्ता। एषः न कॉर्फलः, केवलं हेलियमस्य स्त्री; तस्य सहचरः योद्धा यः तुभ्यं श्रेष्ठैः खड्गैः युध्येत तव पूतिहृदयं च छेदयेत्। इ-गोसस्य यौवने तथा न आसीत्। अहो, तदा मनतोरे पुरुषाः आसन्। सुस्मरामि तं दिवसं यदा अहम्—”
“शान्तं, जडमूर्ख!” इति ओ-तारः आदिष्टवान्। “कुत्र पुरुषः?”
“यत्र अहं स्त्रीं प्राप्तवान्—ओ-मै-मरणकक्षे। तव विद्वांसः शूराः च नायकाः तत्र गच्छन्तु तं च आनयन्तु। अहं वृद्धः अस्मि, एकं एव आनेतुं शक्तवान्।”
“त्वं सुष्ठु कृतवान्, इ-गोस्,” इति ओ-तारः तं प्रति आश्वासयितुं शीघ्रं उक्तवान्, यतः यदा सः ज्ञातवान् यत् गहनः भूतगृहेषु अद्यापि स्यात्, सः इ-गोसस्य क्रोधं शमयितुम् इच्छति, यतः सः वृद्धस्य तीक्ष्णजिह्वां तीव्रस्वभावं च सम्यक् जानाति। “त्वं मन्यसे यत् सा न कॉर्फलः, तर्हि, इ-गोस्?” इति सः पृष्टवान्, यतः सः विषयं तस्मात् पुरुषात् दूरं नेतुम् इच्छति यः अद्यापि मुक्तः अस्ति।
“त्वत् अपेक्षया न अधिकम्,” इति वृद्धः चर्मकारः उत्तरितवान्।
ओ-तारः हेलियमस्य तारां दीर्घं सूक्ष्मं च अवलोकितवान्। तस्याः सर्वं सौन्दर्यं तस्य चेतनायाः प्रत्येकं तन्तुं प्रति वहितं इव प्रतीतम्। सा अद्यापि जेतनस्य कृष्णराजकुमार्याः समृद्धवस्त्रधारिणी आसीत्, ओ-तारः जेद्दकः च तां अवलोक्य अवगतवान् यत् न कदापि तस्य नेत्राणि अधिकपरिपूर्णं शरीरम्—अधिकसुन्दरं मुखं च दृष्टवन्ति।
“सा न कॉर्फलः,” इति सः स्वगतं मर्मरितवान्। “सा न कॉर्फलः सा च राजकुमारी—हेलियमस्य राजकुमारी, पवित्रहेक्कडोरस्य सुवर्णकेशैः, सा सुन्दरी अस्ति। तस्याः मुखबन्धनं मोचयत हस्तौ च मुक्तौ कुरुत,” इति सः उच्चैः आदिष्टवान्। “हेलियमस्य राजकुमार्याः तारायाः स्थानं मनतोरस्य ओ-तारस्य पार्श्वे कुरुत। सा राजकुमारी इव भोजनं करिष्यति।”
दासाः ओ-तारस्य आदेशं कृतवन्तः, हेलियमस्य तारा च उज्ज्वलनेत्रा प्रदत्तस्य आसनस्य पृष्ठतः उपस्थिता आसीत्। “उपविश!” इति ओ-तारः आदिष्टवान्।
सा बालिका आसने उपविष्टा। “अहं बन्दिनी इव उपविष्टा अस्मि,” इति सा उक्तवानी; “न तु शत्रोः ओ-तारस्य मनतोरस्य मेजे अतिथिः इव।”
ओ-तारः स्वानुयायिनः कक्षात् बहिः निर्दिदेश। “अहं हेलियमस्य राजकुमार्या सह एकाकी वक्तुम् इच्छामि,” इति सः उक्तवान्। सभा दासाः च निर्गतवन्तः, मनतोरस्य जेद्दकः च पुनः बालिकां प्रति प्रवृत्तः। “मनतोरस्य ओ-तारः तव मित्रं भवितुम् इच्छति,” इति सः उक्तवान्।
हेलियमस्य तारा स्वल्पदृढस्तनयोः उपरि बाहुभ्यां संयुक्ताभ्यां उपविष्टा, संकुचितनेत्रकूपाभ्यां उज्ज्वलनेत्रा, न च सा तस्य प्रस्तावं प्रति उत्तरितवती। ओ-तारः तस्याः समीपं झुकितवान्। सः तस्याः शत्रुतापूर्णं वेषं अवलोक्य तस्याः साक्षात्कारं स्मृतवान्। सा शे-बान्थ् आसीत्, परन्तु सा सुन्दरी आसीत्। सा ओ-तारस्य दृष्टिपथं प्राप्तेषु स्त्रीषु सर्वाधिकं वांछनीया आसीत्, सः च तां प्राप्तुं निश्चितवान्। सः तस्यै तत् कथितवान्।
“अहं त्वां स्वदासीं इव ग्रहीतुं शक्नोमि,” इति सः तस्यै उक्तवान्; “परन्तु मम पत्नीं कर्तुं मे रोचते। त्वं मनतोरस्य जेद्दारा भविष्यसि। तव महान् सम्मानं प्रति सप्तदिनानि प्रदास्यामि यं ओ-तारः तुभ्यं प्रयच्छति, सप्तमदिनस्य अस्य काले च त्वं साम्राज्ञी भविष्यसि ओ-तारस्य पत्नी च मनतोरस्य जेद्दकानां सिंहासनकक्षे।” सः स्वसमीपस्थं मेजे स्थितं घण्टां ताडितवान्, यदा च दासः प्रकटितः, सः सभां पुनः आह्वातुं आदिष्टवान्। मन्दं मन्दं नायकाः प्रविश्य स्वस्थानेषु उपविष्टाः। तेषां मुखानि गम्भीराणि क्रुद्धानि च आसन्, यतः तेषां जेद्दकस्य शौर्यस्य प्रश्नः अद्यापि अनुत्तरितः आसीत्। यदि ओ-तारः आशां कृतवान् यत् ते विस्मरिष्यन्ति, सः स्वपुरुषेषु भ्रान्तः आसीत्।
ओ-तारः उत्थितवान्। “सप्तदिनेषु,” इति सः घोषितवान्, “मनतोरस्य नवजेद्दारायाः सम्मानार्थं महान् भोजः भविष्यति,” इति सः हेलियमस्य तारां प्रति हस्तं प्रसारितवान्। “समारोहः सप्तम-जोड्
प्रायः ८:३० प.म. पृथिवी-समयः।
आरम्भे सिंहासनकक्षे भविष्यति। एतावता हेलियमस्य राजकुमारी प्रासादस्य स्त्रीणां विभागस्य शिखरकक्षे पालिता भविष्यति। तां तत्र नय, ए-थास्, उचितेन सम्मानरक्षकसमूहेन सह, दासान् खोजान् च तस्याः सेवायां नियोजय, ये तस्याः सर्वान् आवश्यकान् पूरयिष्यन्ति तां च सावधानतया रक्षिष्यन्ति।”
अधुना ए-थासः ज्ञातवान् यत् एतेषु सुशोभनेषु शब्देषु गूढः वास्तविकः अर्थः अस्ति यत् सः बन्धिनीं प्रबलेन रक्षकसमूहेन सह स्त्रीणां प्रकोष्ठं प्रति नेतव्यः तत्र सप्तदिनानि यावत् गोपुरे निवेशयितव्यः, तस्याः पलायनं निवारयितुं या विश्वसनीयाः रक्षकाः स्थापयितव्याः ये तस्याः पलायनं निवारयेयुः अथवा कस्यापि प्रयत्नस्य उद्धारं विफलीकुर्युः।
तारा यदा ए-थासेन रक्षकसमूहेन सह कक्षात् निर्गच्छति स्म, ओ-तारः तस्याः कर्णस्य समीपं प्रविश्य उपांशुवचनम् उक्तवान्: “एतेषु सप्तदिनेषु यत् उच्चं मानं अहं तुभ्यं प्रदत्तवान् तत् चिन्तय, तस्य एकमात्रं विकल्पं च।” यथा सा तं न श्रुतवती इति कन्या भोजनगृहात् बहिः गता, तस्याः शिरः उन्नतं दृष्टिः च सम्मुखं प्रति स्थिरा आसीत्।
घेकः तं त्यक्त्वा गतवान् इति अनन्तरं गहनः परित्यक्तस्य राजप्रासादस्य प्राचीनान् गलियारान् गर्तांश्च अन्विष्यन् हेलियमस्य तारायाः स्थानं वा भाग्यं वा ज्ञातुं किमपि सूचकं अन्विष्टवान्। सः सोपानमार्गं उपयुज्य स्तरात् स्तरं प्रति गतवान् यावत् सः प्रत्येकं पादं ज्ञातवान् गर्तातः उच्चगोपुरस्य शिखरं यावत्, तथा विविधेषु स्तरेषु यानि कक्षाणि उद्घाटयन्ति तानि अपि ज्ञातवान्, तथा च युक्तियुक्तं गूढं यन्त्रं यत् गूढद्वाराणां तालानां संचालनं करोति तत् अपि ज्ञातवान्। भोजनार्थं सः गर्तासु प्राप्तानि सामग्रीषु आश्रितः आसीत्, निद्रां च करोति स्म यदा सः ओ-मायस्य राजकीयशय्यायां शयितवान्, प्रतिष्ठानं मृतस्य प्राचीनस्य जेद्दकस्य पादेन सह अकरोत्।
तस्य समीपे राजप्रासादे, गहनस्य अज्ञाते, विशालः अशान्तिः उत्पन्ना आसीत्। योद्धारः मुख्याश्च स्वकर्मसु दुःखितमुखैः व्यापृताः आसन्, तेषां लघुसमूहाः च इतस्ततः संगच्छन्तः स्म क्रोधस्य भ्रूभङ्गैः कस्यचित् विषयस्य चर्चां कुर्वन्तः स्म यः सर्वेषां मनसि प्रधानः आसीत्। तारायाः गोपुरे निवेशनस्य चतुर्थे दिने ए-थासः, राजप्रासादस्य प्रधानसेवकः ओ-तारस्य च एकः अनुचरः, स्वामिनं प्रति कस्यचित् तुच्छस्य कार्यस्य निमित्तं आगतवान्। ओ-तारः स्वस्य वैयक्तिककक्षेषु एकस्मिन् लघुकक्षे एकाकी आसीत् यदा प्रधानसेवकः प्रविष्टः, तस्य कार्यं निराकृतं च यदा जेद्दकः तं तत्रैव स्थातुं आदिष्टवान्।
“अज्ञातस्य योद्धायाः स्थानात् अहं त्वां ए-थास, मुख्यस्य मानं प्रति उन्नतवान्। राजप्रासादस्य सीमासु तव वचनं मम अनन्तरं द्वितीयं अस्ति। ए-थास, त्वं एतत् निमित्तं प्रियः न असि, अन्यः चेत् जेद्दकः मनातोरस्य सिंहासनं आरोहेत् तव किं भवेत्, यस्य शत्रवः मनातोरस्य प्रबलतमेषु सन्ति?”
“एतत् मा उक्तवान्, ओ-तार,” ए-थासः प्रार्थितवान्। “अन्तिमानि कतिपयानि दिनानि अहं एतत् बहु चिन्तितवान्, अहं च एतत् विस्मर्तुम् इच्छामि; किन्तु अहं मम प्रबलतमानां शत्रूणां क्रोधं शमयितुं प्रयत्नं कृतवान्। अहं तेषां प्रति अतीव दयालुः स्नेहशीलः च आसम्।”
“त्वम् अपि वायौ मूकं सन्देशं पठितवान्?” जेद्दकः पृष्टवान्।
ए-थासः स्पष्टं अस्वस्थः आसीत्, सः च उत्तरं न दत्तवान्।
“किमर्थं त्वं मम समीपं तव भयैः सह न आगतवान्?” ओ-तारः पृष्टवान्। “किम् एतत् निष्ठा?”
“अहं भीतः आसम्, हे प्रबल जेद्दक!” ए-थासः उत्तरं दत्तवान्। “अहं भीतः आसम् यत् त्वं न अवगमिष्यसि, त्वं च क्रुद्धः भविष्यसि।”
“त्वं किं जानासि? सम्पूर्णं सत्यं वद!” ओ-तारः आदिष्टवान्।
“मुख्येषु योद्धेषु च बहु अशान्तिः अस्ति,” ए-थासः उत्तरं दत्तवान्। “ये तव मित्राः आसन् ते अपि तेषां शक्तिं भयन्ति ये त्वां विरुद्धं वदन्ति।”
“ते किं वदन्ति?” जेद्दकः गर्जितवान्।
“ते वदन्ति यत् त्वं ओ-मायस्य कक्षेषु दासं तुराणं अन्वेष्टुं प्रवेष्टुं भीतः असि—हे, मम प्रति क्रुद्धः मा भव, जेद्दक; अहं केवलं तेषां वचनं पुनरुक्तिं करोमि। अहं, तव निष्ठावान् ए-थासः, एतादृशं मिथ्यापवादं न विश्वसिमि।”
“न, न; किमर्थं अहं भीतः भवेयम्?” ओ-तारः पृष्टवान्। “वयं न जानीमः यत् सः तत्र अस्ति। किम् मम मुख्याः तत्र गतवन्तः न, ते च तं न दृष्टवन्तः?”
“किन्तु ते वदन्ति यत् त्वम् न गतवान्,” ए-थासः अनुवर्तितवान्, “ते च मनातोरस्य सिंहासने कस्यापि कायरस्य न स्वीकरिष्यन्ति।”
“ते एतत् राजद्रोहं वदन्ति?” ओ-तारः प्रायः चीत्कृतवान्।
“ते एतत् वदन्ति, महान् जेद्दक,” प्रधानसेवकः उत्तरं दत्तवान्। “ते वदन्ति यत् न केवलं त्वं ओ-मायस्य कक्षेषु प्रवेष्टुं भीतः असि, किन्तु त्वं दासं तुराणं अपि भीतः असि, ते च त्वां तव व्यवहारं प्रति दोषं ददति यत् त्वं अ-कोरं, यं सर्वे तव आदेशेन हतं इति विश्वसन्ति। ते अ-कोरं प्रति स्नेहं कुर्वन्ति स्म, अधुना च बहवः सन्ति ये उच्चैः वदन्ति यत् अ-कोरः अद्भुतः जेद्दकः भविष्यति स्म।”
“ते साहसं कुर्वन्ति?” ओ-तारः चीत्कृतवान्। “ते साहसं कुर्वन्ति यत् दासस्य दुष्टस्य नाम ओ-तारस्य सिंहासनं प्रति सुझावं ददति!”
“सः तव पुत्रः, ओ-तार,” ए-थासः तं स्मारितवान्, “न च मनातोरे कश्चित् अधिकः प्रियः पुरुषः अस्ति—अहं केवलं तव समीपं तथ्यानां वार्तां करोमि यानि उपेक्षितुं न शक्यन्ते, अहं च एतत् कर्तुं साहसं करोमि यतः केवलं यदा त्वं सत्यं अवगच्छसि तदा त्वं तव सिंहासनं परितः आगतानां रोगाणां उपचारं अन्वेष्टुं शक्नोषि।”
ओ-तारः स्वस्य आसन्दे निमग्नः आसीत्—सः अकस्मात् संकुचितः श्रान्तः वृद्धः च दृश्यते स्म। “शापितः सः दिवसः,” सः चीत्कृतवान्, “यः मनातोरस्य नगरे त्रीन् अज्ञातान् प्रविष्टान् दृष्टवान्। यदि उ-दोरः मम निमित्तं रक्षितः आसीत्। सः बलवान् आसीत्—मम शत्रवः तं भयन्ति स्म; किन्तु सः गतवान्—तस्य मृत्युः तस्य घृणितस्य दासस्य, तुराणस्य, हस्तेन अभवत्; इस्सुस्य शापः तस्योपरि भवतु!”
“हे मम जेद्दक, वयं किं करिष्यामः?” ए-थासः प्रार्थितवान्। “दासस्य शापं दत्त्वा तव समस्याः समाधानं न भविष्यति।”
“किन्तु महान् उत्सवः विवाहः च त्रिदिनात् परं अस्ति,” ओ-तारः प्रार्थितवान्। “सः महान् उत्सवः भविष्यति। योद्धारः मुख्याश्च सर्वे जानन्ति यत्—एतत् प्रथा अस्ति। तस्मिन् दिने उपहाराः मानाश्च प्रदास्यन्ते। मम विरुद्धं ये अत्यन्तं कटुकाः सन्ति तान् मम समीपं आनय, तथा च ज्ञापय यत् अहं तेषां भूतकालीनसेवानां प्रतिफलं योजयामि। वयं मुख्यानां जेदान् योद्धानां च मुख्यान् करिष्यामः, तेभ्यः राजप्रासादान् दासान् च प्रदास्यामः। किम्, ए-थास?”
अन्यः शिरः अचालयत्। “एतत् न करिष्यति, ओ-तार। ते तव उपहारान् मानान् वा किमपि न स्वीकरिष्यन्ति। अहं तेषां वचनं श्रुतवान् यत् ते एतत् न करिष्यन्ति।”
“ते किं इच्छन्ति?” ओ-तारः पृष्टवान्।
“ते जेद्दकं इच्छन्ति यः सर्वेषां प्रबलतमानां समानः साहसी अस्ति,” ए-थासः उत्तरं दत्तवान्, यद्यपि तस्य जानुनी कम्पिते आस्ताम्।
“ते मां कायरं मन्यन्ते?” जेद्दकः चीत्कृतवान्।
“ते वदन्ति यत् त्वं ओ-मायस्य क्रूरस्य कक्षेषु गन्तुं भीतः असि।”
दीर्घकालं यावत् ओ-तारः उपविष्टः आसीत्, तस्य शिरः वक्षःस्थले निमग्नं भूमिं च अवलोकयन्।
“तेभ्यः वद,” सः अन्ते खिन्नस्वरे उक्तवान् यः महतः जेद्दकस्य स्वरः न आसीत्; “तेभ्यः वद यत् अहं ओ-मायस्य कक्षेषु गमिष्यामि दासं तुराणं अन्वेष्टुं।”