ई-मेदः स्तम्भगृहं तारां हेलियमस्य लान्-ओ दासीं च प्रति अगच्छत्। सः तां कन्धरेण आकृष्य उत्थापयामास। "उत्तिष्ठ!" इति आज्ञापयत्। तारा तस्य हस्तं प्रहृत्य उत्थाय पृष्ठतः अगच्छत्।
"हेलियमस्य राजकुमार्याः देहे हस्तं मा स्थापय, पशो!" इति सा अवदत्।
ई-मेदः अहसत्। "किं त्वं मन्यसे यत् अहं त्वत्कृते जेतनं क्रीडामि न ज्ञात्वा यत् अहं कस्य कृते क्रीडामि?" इति सः पृष्टवान्। "एहि!"
सा कन्या स्वं पूर्णोन्नतं कृत्वा बाहू उरसि संस्थाप्य अतिष्ठत्। ई-मेदः न अवगच्छत् यत् तस्याः दक्षिणहस्तस्य सूक्ष्माङ्गुलयः तस्याः वामस्कन्धे स्थितं चर्मपट्टं प्रविष्टाः आसन्।
"ओ-तारः एतत् ज्ञास्यति चेत् त्वं एतत् अनुतप्स्यसे, ई-मेद," इति दासी अक्रन्दत्; "मनातोरे कोऽपि नियमः नास्ति यः त्वां एतां कन्यां प्राप्तुं अनुमन्यते यावत् त्वं तां न्यायेन न जितवान्।"
"ओ-तारः तस्याः गतिं किमर्थं चिन्तयेत्?" इति ई-मेदः उत्तरितवान्। "किं अहं न श्रुतवान्? किं सा महान्तं जेद्दकं न तिरस्कृतवती, तं निन्दितवती च? मम प्रथमपूर्वजेन, अहं मन्ये यत् ओ-तारः तं पुरुषं जेदं करिष्यति यः तां वशीकृतवान्," इति पुनः सः तारां प्रति अगच्छत्।
"प्रतीक्षस्व!" इति सा कन्या नीचैः समानस्वरेण अवदत्। "भवतः कृतं किं भवान् न जानाति। हेलियमजनानां कृते हेलियमस्त्रियः पवित्राः। तासां कस्याश्चित् अल्पायाः अपि मानस्य कृते महान् जेद्दकः स्वयं खड्गं निष्कासयेत्। बार्सूमस्य महत्तराः राष्ट्राणि देजा थोरिस् मम मातुः रक्षार्थं युद्धगर्जनायाः भयेन कम्पितानि। वयं मर्त्याः, अतः मरिष्यामः; किन्तु वयं दूषिताः न भविष्यामः। भवान् हेलियमस्य राजकुमार्याः कृते जेतनं क्रीडितुं शक्नोति, किन्तु यद्यपि भवान् जयं प्राप्नोति, तथापि भवान् पुरस्कारं न प्राप्नोति। यदि भवान् मृतशरीरं प्राप्तुम् इच्छति, मां अतिशयेन निपीडयतु, किन्तु जानीहि, मनातोरपुरुष, यत् युद्धपतेः रक्तं हेलियमस्य तारायाः शिरासु निष्फलं न प्रवहति। अहं उक्तवती।"
"अहं हेलियमस्य विषये न जानामि, ओ-तारः एव अस्माकं युद्धपतिः," इति ई-मेदः उत्तरितवान्; "किन्तु अहं जानामि यत् अहं तं पुरस्कारं सूक्ष्मतया परीक्षितुम् इच्छामि यं कृते अहं क्रीडिष्यामि जेष्यामि च। अहं तस्याः ओष्ठौ परीक्षितुम् इच्छामि या मम दासी भविष्यति अगामिषु क्रीडासु; न च शोभनं, स्त्रि, मां अतिशयेन क्रोधाय प्रेरयितुम्।" सः उक्त्वा नेत्रे संकुचितवान्, तस्य मुखं गर्जन्तस्य पशोः आकारं प्राप्तवत्। "यदि भवती मम वचनानां सत्यतां संशयति, लान्-ओ दासीं पृच्छतु।"
"सः सत्यं वदति, हे हेलियमस्त्रि," इति लान्-ओ अन्तरायितवती। "ई-मेदस्य स्वभावं न परीक्षस्व, यदि भवती स्वजीवनं मन्यते।"
किन्तु हेलियमस्य तारा न किमपि उत्तरितवती। सा पूर्वमेव उक्तवती। सा मौनं स्थित्वा स्थूलं योद्धारं प्रति अतिष्ठत् यः तां प्रति अगच्छत्। सः समीपं आगत्य अकस्मात् तां गृहीत्वा, नम्रः भूत्वा, तस्याः ओष्ठौ स्वीयौ प्रति आकर्षितुं प्रयतितवान्।
लान्-ओ हेलियमस्त्रियं अर्धं परिवर्तितां दृष्ट्वा, तस्याः दक्षिणहस्तं तस्याः वक्षःस्थलात् झटिति उत्क्षिप्तवती। सा दृष्टवती यत् हस्तः ई-मेदस्य बाहोः अधः उत्थितः तस्य स्कन्धस्य पृष्ठतः उत्थितः च, तस्य हस्ते दीर्घं सूक्ष्मं फलकं च। योद्धुः ओष्ठौ स्त्रियाः ओष्ठौ प्रति समीपं आगच्छतः, किन्तु ते कदापि तां न स्पृष्टवन्तौ, यतः अकस्मात् सः पुरुषः स्थिरः भूत्वा, ओष्ठयोः आर्तनादं कृत्वा, ततः रिक्तं चर्म इव संकुचितः भूत्वा भूमौ पपात। हेलियमस्य तारा नम्रा भूत्वा स्वीयं फलकं तस्य आयुधे मार्जितवती।
लान्-ओ विस्फारितनेत्रा शवं प्रति भयेन दृष्टवती। "अस्माभिः उभाभ्यां मरणं भविष्यति," इति सा अक्रन्दत्।
"मनातोरे दासत्वेन को जीवितुम् इच्छति?" इति हेलियमस्य तारा पृष्टवती।
"अहं त्वत्सदृशी धीरा नास्मि," इति दासी अवदत्, "जीवनं मधुरं, आशा सदैव अस्ति।"
"जीवनं मधुरं," इति हेलियमस्य तारा अङ्गीकृतवती, "किन्तु मानः पवित्रः। किन्तु मा भैषीः। यदा ते आगमिष्यन्ति, अहं तेभ्यः सत्यं वक्ष्यामि—यत् त्वं एतस्मिन् निमित्तं नासीः, न च त्वं एतत् निवारयितुं अवसरं प्राप्तवती।"
किञ्चित्कालं यावत् दासी गभीरं चिन्तयन्ती आसीत्। अकस्मात् तस्याः नेत्रे प्रकाशिते। "एकः उपायः अस्ति, सम्भवतः," इति सा अवदत्, "येन अस्माकं विषये संशयः न भवेत्। तस्य एतस्य गृहस्य कुञ्चिका तस्य उपरि अस्ति। आवां द्वारं उद्घाटयित्वा तं बहिः कर्षयामः—सम्भवतः आवां तं निगूढं कर्तुं स्थानं प्राप्स्यावः।"
"शोभनम्!" इति हेलियमस्य तारा उक्तवती, तौ तत्क्षणमेव लान्-ओ-प्रस्तावितं कार्यं आरब्धवन्तौ। शीघ्रं तौ कुञ्चिकां प्राप्तवन्तौ, द्वारं उद्घाट्य, ततः तौ अर्धं वहन्तौ, अर्धं कर्षन्तौ, ई-मेदस्य शवं गृहात् बहिः सोपानमार्गेण अधः स्तरं प्रति नीतवन्तौ यत्र लान्-ओ अवदत् यत् रिक्ताः कोष्ठाः सन्ति। प्रथमं द्वारं यत् तौ प्रयतितवन्तौ, तत् अनलग्नं आसीत्, तेन द्वारेण तौ स्वीयं भीषणं भारं लघुकोष्ठं प्रति नीतवन्तौ यत् एकेन वातायनेन प्रकाशितं आसीत्। कोष्ठः जीवनगृहस्य रूपेण उपयुक्तः इति प्रतीयते स्म, कारागारस्य रूपेण न, यतः सः सुखेन विभूषितः आसीत्, यावत् विलासेन अपि। भित्तयः भूमेः सप्तफुटपर्यन्तं फलकैः आच्छादिताः आसन्, यावत् उपरि प्लस्तरः छादनं च विगतकालस्य म्लानचित्रैः अलङ्कृतम् आसीत्।
तारायाः दृष्टिः कोष्ठस्य अन्तः शीघ्रं गतवती, तस्याः ध्यानं फलकस्य एकस्य भागस्य प्रति आकृष्टं यत् एकस्य किनारेण अन्येन सह विभक्तं प्रतीयते स्म। सा शीघ्रं तत्र गतवती, अवगतवती यत् एकस्य फलकस्य एकं ऊर्ध्वकिनारं अन्येषां अपेक्षया अर्धाङ्गुलं बहिः प्रसारितम् आसीत्। एकः सम्भाव्यः व्याख्यानः आसीत् यत् तस्याः कौतूहलं जागृतवत्, तस्याः सूचनां अनुसृत्य सा प्रसारितं किनारं गृहीत्वा बहिः आकृष्टवती। मन्दं फलकं तस्याः प्रति आगतवत्, तस्य पृष्ठे भित्तौ एकं अन्धकारपूर्णं छिद्रं प्रकटयत्।
"पश्य, लान्-ओ!" इति सा अक्रन्दत्। "पश्य यत् अहं प्राप्तवती—एकं छिद्रं यस्मिन् आवां भूमौ स्थितं वस्तुं निगूढं कर्तुं शक्नुवः।"
लान्-ओ तस्याः सहिता गतवती, तौ अन्धकारपूर्णं छिद्रं अन्विष्टवत्यौ, एकं लघुं मञ्चं प्राप्तवत्यौ यतः एकः सङ्कीर्णः मार्गः स्टाइजियन् अन्धकारं प्रति अधः गतवान्। द्वारेण अन्तः भूमौ स्थूलः धूलिः आसीत्, यत् महान् कालः व्यतीतः इति सूचयति स्म यतः मानवपादः तत्र न चालितवान्—एकः गुप्तः मार्गः, निश्चयेन, जीवन्तानां मनातोरियानां अज्ञातः। तत्र तौ ई-मेदस्य शवं कर्षितवत्यौ, तं मञ्चे स्थापितवत्यौ च, यावत् तौ अन्धकारपूर्णं निषिद्धं कोष्ठं त्यक्तवत्यौ, लान्-ओ फलकं बद्धुम् इच्छति स्म यदि न तारा निवारितवती।
"प्रतीक्षस्व!" इति सा अवदत्, द्वारफलकं स्तम्भं च परीक्षितुं प्रारब्धवती।
"शीघ्रं कुरु!" इति दासी उपश्रुतवती। "यदि ते आगमिष्यन्ति, आवां नष्टे।"
"एतत् स्थानं पुनः उद्घाटितुं ज्ञातुं अस्माकं कृते उपयुक्तं भविष्यति," इति हेलियमस्य तारा उत्तरितवती, ततः अकस्मात् सा उद्घाटितफलकस्य दक्षिणे उत्कीर्णाधारस्य एकं भागं पादेन दबितवती। "आह!" इति सा उच्चैः उक्तवती, तस्याः स्वरे सन्तोषस्य स्वरः आसीत्, फलकं बद्धवती यावत् तत् स्वस्थाने स्थिरं भूतवत्। "एहि!" इति सा अवदत्, कोष्ठस्य बाह्यद्वारं प्रति परिवर्तितवती।
तौ स्वकीयं कोष्ठं प्राप्तवत्यौ अनाविष्कृतौ, द्वारं बद्ध्वा तारा अन्तः कुञ्चिकां स्थापितवती स्वीये आयुधे एकस्मिन् गुप्ते कोष्ठे।
"ते आगच्छन्तु," इति सा अवदत्। "ते अस्मान् पृच्छन्तु! द्वे दरिद्रे बन्दिन्यौ किं जानीतः तेषां उदारस्य कारागाराध्यक्षस्य स्थानस्य विषये? अहं त्वां पृच्छामि, लान्-ओ, ते किं जानीयुः?"
"न किमपि," इति लान्-ओ अङ्गीकृतवती, स्वसहचर्या सह स्मितवती।
"मम कथय मनातोरस्य पुरुषाणां विषये," इति तारा इदानीं अवदत्। "किं ते सर्वे ई-मेदसदृशाः, अथवा केचन आ-कोरसदृशाः, यः धीरः शूरः च प्रतीयते स्म?"
"ते अन्यदेशीयजनैः भिन्नाः न सन्ति," इति लान्-ओ उत्तरितवती। "तेषु श्रेष्ठाः निकृष्टाः च सन्ति। ते धीराः योद्धारः बलवन्तः च। स्वेषु ते शूराः मानयुक्ताः च सन्ति, किन्तु अन्येषां सह व्यवहारे ते एकं नियमं जानन्ति—बलस्य नियमं। अन्यदेशीयानां दुर्बलाः दुर्भाग्यवन्ताः च तेषां तिरस्कारं जनयन्ति, तेषां स्वभावस्य सर्वं निकृष्टं जागरयन्ति च, यत् निश्चयेन अस्माकं दासानां प्रति तेषां व्यवहारं व्याख्याति।"
"किन्तु किमर्थं ते तेषां प्रति तिरस्कारं अनुभवेयुः ये तेषां हस्ते पतिताः दुर्भाग्यवन्तः?" इति तारा पृष्टवती।
"अहं न जानामि," इति लान्-ओ अवदत्; "आ-कोरः वदति यत् सः मन्यते यत् एतत् तस्य कारणं यत् तेषां देशः कदापि विजयिना शत्रुणा आक्रान्तः नास्ति। तेषां गुप्तेषु आक्रमणेषु ते कदापि पराजिताः न सन्ति, यतः ते कदापि बलवत् सेनां प्रति स्थातुं न प्रतीक्षितवन्तः; अतः ते स्वयं अजेयाः इति विश्वसन्ति, अन्ये जनाः तिरस्कृताः सन्ति यत् ते शौर्ये शस्त्रप्रयोगे च निकृष्टाः सन्ति।"
"तथापि आ-कोरः तेषां एकः," इति तारा अवदत्।
“सः ओ-तारस्य पुत्रः, जेद्दकः,” इति लन्-ओ उक्तवती; “किन्तु तस्य माता उच्चकुलीनगाथोलियन् आसीत्, या ओ-तारेण गृहीता दासी च कृता, तथा च अ-कोरः वदति यत् तस्य शिरासु केवलं तस्य मातुः रक्तं प्रवहति, नूनं च सः अन्येभ्यः भिन्नः अस्ति। तस्य शौर्यं कोमलतरं भवति, यद्यपि तस्य कट्टरतमः शत्रुः अपि तस्य साहसं प्रश्नं कर्तुं न साहसितवान्, यावत् तस्य खड्गेन, शूलेन, थोटेन च कौशलं मनातोरस्य दीर्घायतने प्रसिद्धम् अस्ति।”
“किं मन्यसे यत् ते तेन किं करिष्यन्ति?” इति टारा हेलियमस्य पृष्टवती।
“तं क्रीडाभ्यः दण्डयिष्यन्ति,” इति लन्-ओ उक्तवती। “यदि ओ-तारः अत्यन्तं क्रुद्धः न भवति तर्हि सः एकस्याः क्रीडायाः दण्डं प्राप्स्यति, यस्मिन् स्थितौ सः जीवितः निर्गच्छेत्; किन्तु यदि ओ-तारः तं वास्तविकरूपेण नाशयितुम् इच्छति तर्हि सः सम्पूर्णश्रेण्याः दण्डं प्राप्स्यति, तथा च कोऽपि योद्धा दशपूर्णानां क्रीडानां उत्तरजीवित्वं न प्राप्तवान्, अथवा यः ओ-तारस्य दण्डाधीनः आसीत्।”
“काः क्रीडाः? अहं न अवगच्छामि,” इति टारा उक्तवती। “अहं जेतन् इति क्रीडायाः वार्तां श्रुतवती अस्मि, किन्तु निश्चयेन कोऽपि जेतन् इति क्रीडायां मृतः न भवति। वयं गृहे अनेकवारं क्रीडामः।”
“किन्तु न तथा यथा ते मनातोरस्य अरण्ये क्रीडन्ति,” इति लन्-ओ उक्तवती। “गवाक्षं गच्छ,” इति उक्त्वा द्वे अपि पूर्वाभिमुखं गवाक्षं प्रति अगच्छताम्।
तस्याः अधः टारा हेलियमस्य महान् क्षेत्रं दृष्टवती, यत् निम्नभवनेन परितः आवृतम् आसीत्, तथा च उच्चस्तम्भाः येषु सा कारागृहे आसीत् सः एकः एव आसीत्। अरण्यस्य परितः आसनानां श्रेण्यः आसन्; किन्तु यत् तस्याः ध्यानं आकृष्टवत् तत् महान् जेतन् फलकम् आसीत्, यत् अरण्यस्य भूमौ नारङ्गकृष्णवर्णानां वैकल्पिकानां महतां चतुरस्राणां रूपेण विस्तृतम् आसीत्।
“अत्र ते जेतन् इति क्रीडां जीवितखण्डैः क्रीडन्ति। ते महतां दावानां कृते क्रीडन्ति तथा च सामान्यतः स्त्रियाः कृते—कस्याश्चित् असाधारणसौन्दर्यस्य दास्याः। ओ-तारः स्वयम् अपि त्वां कृते क्रीडितवान् यदि त्वं तं क्रुद्धं न कृतवती असि, किन्तु अधुना त्वं दासैः अपराधिभिः च उद्घाटितक्रीडायां क्रीडिष्यसे, तथा च त्वं विजयिनः पक्षस्य भविष्यसि—न एकस्य योद्धुः, किन्तु सर्वेषां ये क्रीडायाः उत्तरजीवित्वं प्राप्स्यन्ति।”
टारा हेलियमस्य नेत्रे प्रज्वलिते, किन्तु सा किमपि न उक्तवती।
“ये क्रीडां निर्देशयन्ति ते आवश्यकतया तस्यां भागं न गृह्णन्ति,” इति दासी कन्या अवदत्, “किन्तु ते फलकस्य द्वयोः अन्तयोः दृष्टमानयोः महतोः सिंहासनयोः उपविशन्ति तथा च स्वखण्डान् चतुरस्रेषु निर्देशयन्ति।”
“किन्तु कुत्र भयम् अस्ति?” इति टारा हेलियमस्य पृष्टवती। “यदि खण्डः गृह्यते तर्हि सः केवलं फलकात् निष्कास्यते—इदं जेतन् इति क्रीडायाः नियमः यः बार्सूमस्य सभ्यतायाः समकालीनः अस्ति।”
“किन्तु अत्र मनातोरे, यदा ते महति अरण्ये जीवितमानवैः क्रीडन्ति, तदा सः नियमः परिवर्तितः भवति,” इति लन्-ओ व्याख्यातवती। “यदा योद्धा विरोधिखण्डस्य आक्रान्ते चतुरस्रे प्रेर्यते, तदा द्वौ युद्धं कुरुतः चतुरस्रस्य अधिकारस्य कृते तथा च यः विजयी भवति सः चालनेन लाभं प्राप्नोति। प्रत्येकः स्वखण्डं प्रतिनिधत्ते इति प्रतीयते तथा च अतिरिक्तं सः धारयति यत् सूचयति यत् सः दासः, दण्डं सेवमानः योद्धा, अथवा स्वयंसेवकः इति। यदि सः दण्डं सेवते तर्हि तस्य क्रीडानां संख्या अपि सूच्यते, तथा च चालनं निर्देशयिता जानाति यत् कानि खण्डानि जोखिमे स्थापयितव्यानि कानि च संरक्षणीयानि, तथा च अतिरिक्तं मनुष्यस्य सम्भावनाः तस्य क्रीडायाः स्थानेन प्रभाविताः भवन्ति। येषां नाशयितुम् इच्छन्ति ते सर्वदा क्रीडायां पन्थानाः भवन्ति, यतः पन्थानः उत्तरजीवित्वस्य न्यूनतमं अवसरं प्राप्नोति।”
“किं ये क्रीडां निर्देशयन्ति ते वास्तविकरूपेण तस्यां भागं गृह्णन्ति?” इति टारा पृष्टवती।
“आम्,” इति लन्-ओ उक्तवती। “अनेकवारं यदा द्वौ योद्धौ, उच्चतमवर्गस्य अपि, परस्परं कलहं धारयतः तदा ओ-तारः तौ अरण्ये निर्णयं कर्तुं बाधयति। तदा ते सक्रियभागं गृह्णन्ति तथा च खड्गैः स्वखण्डान् प्रमुखस्थानात् निर्देशयन्ति। ते स्वखण्डान् चिन्वन्ति, सामान्यतः स्वयोद्धृणां दासानां च श्रेष्ठान्, यदि ते बलवन्तः मनुष्याः सन्ति ये तादृशान् धारयन्ति, अथवा तेषां मित्राणि स्वयंसेवां कुर्वन्ति, अथवा ते कारागृहेभ्यः बन्दिनः प्राप्नुवन्ति। एताः क्रीडाः वास्तविकरूपेण—दृष्टानां श्रेष्ठतमाः भवन्ति। अनेकवारं महानायकाः स्वयम् अपि म्रियन्ते।”
“इदम् एव अम्फिथिएटरं यत्र मनातोरस्य न्यायः प्रदीयते?” इति टारा पृष्टवती।
“अत्यधिकरूपेण,” इति लन्-ओ उक्तवती।
“कथम्, तर्हि, एतादृशेन न्यायेन, बन्दी स्वतन्त्रतां प्राप्नुयात्?” इति हेलियमस्य कन्या अवदत्।
“यदि पुरुषः, तथा च सः दशक्रीडाः उत्तरजीवित्वं प्राप्नोति तर्हि तस्य स्वतन्त्रता भविष्यति,” इति लन्-ओ उक्तवती।
“किन्तु कोऽपि उत्तरजीवित्वं न प्राप्नोति?” इति टारा पृष्टवती। “यदि स्त्री?”
“मनातोरस्य द्वारेषु कोऽपि परकीयः दशक्रीडाः उत्तरजीवित्वं न प्राप्तवान्,” इति दासी कन्या उक्तवती। “ते स्वतन्त्रतायाः स्थाने जेतन् इति क्रीडायां युद्धं कर्तुं प्राथम्यं ददति। निश्चयेन ते योद्धुः इव क्रीडायां भागं ग्रहीतुं आहूताः भवन्ति, किन्तु तेषां उत्तरजीवित्वस्य सम्भावनाः वर्धन्ते, यतः ते पुनः स्वतन्त्रतां प्राप्तुं अवसरं न प्राप्स्यन्ति।”
“किन्तु स्त्री,” इति टारा आग्रहं कृतवती; “कथं स्त्री स्वतन्त्रतां प्राप्नुयात्?”
लन्-ओ अहसत्। “अत्यन्तं सरलतया,” इति सा उपहासेन उक्तवती। “तस्याः एकं योद्धा अन्वेष्टव्यः यः तस्याः कृते दशक्रमिकक्रीडाः युद्धं करिष्यति तथा च उत्तरजीवित्वं प्राप्स्यति।”
“ ‘मनातोरस्य न्यायाः न्याय्याः सन्ति,’ ” इति टारा उपहासेन उक्तवती।
तदा ते स्वकारागृहस्य बहिः पदचापान् श्रुतवत्यौ तथा च क्षणान्तरे कुञ्चिका कुण्डलिता द्वारं च उद्घाटितम्। एकः योद्धा ते दृष्टवान्।
“किं त्वया ए-मेदः द्वारः दृष्टः?” इति सः पृष्टवान्।
“आम्,” इति टारा उक्तवती, “सः किञ्चित् कालात् पूर्वम् अत्र आसीत्।”
सः मनुष्यः शीघ्रं निर्जनं कक्षं पर्यवेक्षितवान् तथा च प्रथमं टारा हेलियमस्य पश्चात् दासी कन्यां लन्-ओ च सावधानतया दृष्टवान्। तस्य मुखे विस्मयस्य भावः वर्धितः। सः स्वशिरः कण्डूयितवान्। “इदं विचित्रम् अस्ति,” इति सः उक्तवान्। “एकविंशतिः मनुष्याः तं एतं स्तम्भं आरोहन्तं दृष्टवन्तः; यद्यपि एकमात्रं निर्गमनं अस्ति, तथा च सः सुरक्षितः अस्ति, तथापि कश्चन अपि तं निर्गच्छन्तं न दृष्टवान्।”
टारा हेलियमस्य आकृतियुक्तहस्तेन जृम्भां गुप्तवती। “हेलियमस्य राजकुमारी क्षुधिता अस्ति, भोः,” इति सा विलम्बेन उक्तवती; “तव स्वामिने कथय यत् सा भोजनं कर्तुम् इच्छति।”
एकघण्टापरं भोजनं आनीतम्, एकः अधिकारी किञ्चित् योद्धाः च वाहकं अनुगतवन्तः। पूर्वः कक्षं सावधानतया परीक्षितवान्, किन्तु तत्र किमपि अनिष्टं न घटितम् इति कोऽपि चिह्नं न आसीत्। यत् घातः ए-मेदं द्वारं स्वपितृपितामहान् प्रति प्रेषितवान् सः रक्तं न स्रावितवान्, टारा हेलियमस्य सौभाग्येन।
“स्त्रि,” इति अधिकारी उक्तवान्, टारां प्रति अभिमुखः भूत्वा, “त्वम् ए-मेदं द्वारं अन्तिमं दृष्टवती। मम उत्तरं देहि तथा च सत्यं वद। किं त्वया तं एतस्मात् कक्षात् निर्गच्छन्तं दृष्टम्?”
“अहं दृष्टवती,” इति टारा हेलियमस्य उक्तवती।
“सः अत्रतः कुत्र गतवान्?”
“कथं अहं जानीयाम्? किं त्वं मन्यसे यत् अहं स्कील् इति कुञ्चिकायुक्तं द्वारं प्रविशितुं शक्नोमि?” इति कन्यायाः स्वरः उपहासपूर्णः आसीत्।
“तत् वयं न जानीमः,” इति अधिकारी उक्तवान्। “तव सहचरस्य कारागृहे मनातोरस्य गर्तेषु विचित्राणि घटनानि घटितानि। सम्भवतः त्वं स्कील् इति कुञ्चिकायुक्तं द्वारं प्रविशितुं शक्नोषि यथा सः अधिकं असम्भवं कार्यं करोति।”
“कं त्वं अभिप्रेतवान्,” इति सा उक्तवती; “तुरान् पन्थान्? सः जीवति, तर्हि? मम कथय, किं सः मनातोरे अक्षतः अस्ति?”
“अहं तत् वस्तुं प्रति वदामि यत् स्वयं गेखः कल्दाने इति कथयति,” इति अधिकारी उक्तवान्।
“किन्तु तुरान्! मम कथय, पद्वार्, किं त्वया तस्य किमपि श्रुतम्?” इति टारायाः स्वरः आग्रहपूर्णः आसीत् तथा च सा अधिकारिं प्रति अल्पं अग्रे प्रवृत्ता, तस्याः ओष्ठौ अल्पं विभक्तौ आसीताम्।
दास्याः लान्-ओ इति नाम्न्याः नेत्रयोः, या तां पश्यन्ती आसीत्, स्निग्धः प्रकाशः बुद्धेः प्रविष्टः; परन्तु अधिकारी तारायाः प्रश्नम् अगणयत्—अन्यस्य दासस्य भाग्यं किम् तस्य कृते? "नराः न वायौ लीयन्ते," सः गर्जितवान्, "यदि ए-मेद् शीघ्रं न लभ्यते तर्हि ओ-तारः स्वयम् एतत् कर्तुं शक्नोति। अहं त्वां सावधानयामि, यदि त्वं तेषां भीषणानां कोर्फालानां एका असि, ये दुष्टानां मृतानां आत्मानां आज्ञां कृत्वा जीवन्तेषु दुष्टं प्रभुत्वं प्राप्नुवन्ति, यथा अधुना बहवः गेक् इति वस्तुं मन्यन्ते, यदि त्वं ए-मेदं न प्रत्यर्पयसि तर्हि ओ-तारः त्वयि दया न करिष्यति।"
"किमिदं मूर्खत्वम्?" इति कन्या अक्रन्दत्। "अहं हेलियमस्य राजकुमारी अस्मि, यथा अहं सर्वान् वारं वारं कथितवती। यद्यपि कोर्फालाः कथिताः सन्ति, यथा केवलं अज्ञाः एव मन्यन्ते, प्राचीनानां शास्त्राणि अस्मान् कथयन्ति यत् ते केवलं नीचवर्गस्य दुष्टानां अपराधिनां शरीरेषु प्रविशन्ति। मनातोरस्य नर, त्वं मूर्खः असि, तव जेद्दकः च सर्वे च तस्य जनाः," इति सा स्वस्य राज्ञी पृष्ठं पद्वारस्य उपरि प्रत्यावर्तयत्, च विंध्यस्य मार्गेण मनातोरस्य छादनानि च जेतनस्य क्षेत्रं च अतिक्रम्य निम्नानि पर्वतानि च प्रवाहितं देशं च स्वातन्त्र्यं च अवलोकयत्।
"तर्हि त्वं कोर्फालानां विषये एतावत् जानासि," सः अक्रन्दत्, "त्वं जानासि यत् सामान्यः नरः तान् हन्तुं न शक्नोति, परन्तु जेद्दकस्य हस्तेन ते निर्दोषं हन्तुं शक्याः!"
कन्या न प्रत्युत्तरं दत्तवती, न च पुनः वक्तुम् इच्छति स्म, सर्वेषां तस्य भयानकानां च कोपानां च कृते, यतः सा अधुना ज्ञातवती यत् मनातोरे सर्वेषु केवलं ओ-तारः, जेद्दकः, तां हन्तुं शक्नोति, च किञ्चित् कालानन्तरं पद्वारः स्वस्य पुरुषान् सह निर्गतः। तेषां गमनानन्तरं तारा दीर्घकालं यावत् मनातोरस्य नगरं अवलोकयन्ती स्थितवती, च चिन्तयन्ती यत् भाग्यं तस्याः कृते किं क्रूरं अन्यायं संरक्षितवत्। सा एवं मौनध्याने स्थिता आसीत् यदा तस्याः कर्णयोः युद्धस्य संगीतस्य स्वराः उत्थिताः—आरूढसैन्यानां दीर्घयुद्धशङ्खानां गम्भीराः मधुराः स्वराः, पदातिसैन्यानां संगीतस्य स्पष्टाः घण्टास्वराः। कन्या शिरः उन्नम्य अवलोकयन्ती श्रुत्वा च, लान्-ओ, पश्चिमाभिमुखं विंध्यस्य उपरि स्थिता, तारां स्वस्य समीपं आगन्तुं संकेतं कृतवती। अधुना ते छादनानि च मार्गान् च अतिक्रम्य शत्रूणां द्वारं अवलोकयितुं शक्नुवन्ति स्म, येन सैन्याः नगरं प्रविशन्ति स्म।
"महान् जेद्ः आगच्छति," इति लान्-ओ अवदत्, "अन्यः कोऽपि न, शङ्खध्वनिना सह, मनातोरस्य नगरं प्रवेष्टुं साहसं करोति। एषः उ-थोरः, मनातोसस्य जेद्ः, मनातोरस्य द्वितीयं नगरम्। तं महान् जेद् इति मनातोरस्य दीर्घायामे च विस्तारे च आह्वयन्ति, च यतः जनाः तं प्रेम कुर्वन्ति, ओ-तारः तं द्वेष्टि। ते कथयन्ति, ये जानन्ति, यत् अल्पः उत्तेजनः एव द्वयोः युद्धं प्रज्वलयितुं आवश्यकः। एतादृशस्य युद्धस्य किं परिणामः भवेत् इति कोऽपि न अनुमातुं शक्नोति; यतः मनातोरस्य जनाः महान्तं ओ-तारं पूजयन्ति, यद्यपि तं न प्रेम कुर्वन्ति। उ-थोरं ते प्रेम कुर्वन्ति, परन्तु सः जेद्दकः नास्ति," इति तारा अवगतवती, यथा केवलं मार्सियः एव अवगन्तुं शक्नोति, यत् तत् सरलं वचनं कियत् परिगृह्णाति।
मार्सियस्य स्वस्य जेद्दकस्य प्रति निष्ठा प्रायः स्वाभाविकी भवति, च स्वरक्षायाः स्वाभाविकस्य अपि द्वितीया न भवति। न च एतत् आश्चर्यकरं जातौ यस्य धर्मे पूर्वजपूजा अन्तर्भवति, च यत्र कुलानि स्वस्य उत्पत्तिं दूरस्थान् कालेषु अनुसरन्ति, च जेद्दकः समाने सिंहासने उपविशति यं स्वस्य प्रत्यक्षाः पूर्वजाः शतसहस्रवर्षेभ्यः आक्रान्तवन्तः, च तान् जनान् शासयति यान् स्वस्य पूर्वजाः शासितवन्तः। दुष्टाः जेद्दकाः सिंहासनात् अपसारिताः सन्ति, परन्तु साम्राज्यकुलस्य सदस्यैः एव तेषां स्थानं प्रायः पूर्यते, यद्यपि नियमाः जेद्ेभ्यः यं कंचित् इच्छन्ति तं चितुं अधिकारं ददति।
"उ-थोरः न्याय्यः नरः च श्रेष्ठः, तर्हि?" इति तारा हेलियमस्य पृष्टवती।
"न कोऽपि उत्कृष्टतरः अस्ति," इति लान्-ओ प्रत्युत्तरं दत्तवती। "मनातोसे केवलं दुष्टाः अपराधिनः ये मरणं अर्हन्ति ते जेतने क्रीडितुं बाध्याः भवन्ति, च तदा अपि क्रीडा न्याय्या भवति च ते स्वातन्त्र्यस्य अवसरं प्राप्नुवन्ति। स्वेच्छया क्रीडितुं शक्याः, परन्तु चालाः मरणं प्रति आवश्यकाः न भवन्ति—क्षतिः, च कदाचित् खड्गक्रीडायां बिन्दवः अपि, निर्णयं करोन्ति। तत्र ते जेतनं युद्धक्रीडा इति पश्यन्ति—अत्र तु केवलं वधः। च उ-थोरः प्राचीनदासापहरणानां विरोधी च तस्याः नीतेः विरोधी या मनातोरं बार्सूमस्य अन्यराष्ट्रेभ्यः सदैव विलग्नं करोति; परन्तु उ-थोरः जेद्दकः नास्ति अतः परिवर्तनं नास्ति।"
द्वे कन्ये स्तम्भं अवलोकयन्त्यौ यत् शत्रूणां द्वारात् विस्तृतमार्गेण ओ-तारस्य राजभवनं प्रति गच्छति। चित्रितयोद्धानां मणिभूषितसज्जानां चलत्पिच्छानां भव्यः, बर्बरः जनसमूहः; दुष्टाः, किलकिलायमानाः थोटाः समृद्धसज्जायां स्थिताः; तेषां शिरः उपरि तेषां आरोहकाणां दीर्घाः शूलाः चलत्पताकाः धारयन्ति; पदातिसैन्याः शिलापट्टिकायां सहजं चलन्तः, तेषां जितिदारचर्मनिर्मिताः पादुकाः किञ्चित् ध्वनिं न कुर्वन्तः; च प्रत्येकस्य उतनस्य पृष्ठे चित्रितरथानां पङ्क्तिः, महाकायैः जितिदारैः आकृष्टाः, तेषां दलस्य सामग्रीं वहन्तः। उतनःउतनः महाद्वारं प्रविशति, च यदा स्तम्भस्य शिरः ओ-तारस्य राजभवनं प्राप्नोति तदा अपि सर्वे नगरे न सन्ति।
"अहम् अत्र बहुवर्षेभ्यः अस्मि," इति कन्या, लान्-ओ, अवदत्; "परन्तु न कदापि अहं महान् जेद्ः इतान् योद्धान् मनातोरस्य नगरं आनेतुं दृष्टवती।"
अर्धनिमीलितनेत्राभ्यां तारा हेलियमस्य योद्धान् विस्तृतमार्गेण गच्छन्तः अवलोकयन्ती, तान् स्वस्य प्रियस्य हेलियमस्य योद्धान् इति कल्पयितुं प्रयत्नं कृतवती, ये स्वस्य राजकुमार्याः उद्धाराय आगच्छन्ति। एषः भव्यः आकृतिः महति थोटे उपविष्टः जॉन् कार्टरः, स्वयम्, बार्सूमस्य युद्धनायकः, भवेत्, च तस्य पृष्ठे उतनःउतनः साम्राज्यस्य अनुभविनः, च तदा कन्या नेत्रे पुनः उन्मील्य चित्रितान् पिच्छधारिणः बर्बरान् अवलोकयत्, च निःश्वासं कृतवती। परन्तु अपि सा अवलोकयन्ती स्थितवती, युद्धदृश्येन मोहिता, च अधुना सा पुनः मौनाकृतीनां समूहान् बाल्कोन्याम् अवलोकयत्। न चलत्पटाः; न स्वागतस्य आह्वानानि; न पुष्पाणां मणीनां च वृष्टिः या एतादृशस्य भव्यस्य मैत्रीपूर्णस्य जनसमूहस्य स्वस्य जन्मनः यमलनगरयोः प्रवेशं चिह्नयेत्।
"जनाः मनातोसस्य योद्धानां प्रति मैत्रीपूर्णाः न प्रतीयन्ते," इति सा लान्-ओ इति अवदत्; "अहं बाल्कोन्याम् उपविष्टानां जनानां एकं अपि स्वागतचिह्नं न दृष्टवती।"
दासी कन्या तां आश्चर्येण अवलोकयत्। "न शक्यं यत् त्वं न जानासि!" इति सा अक्रन्दत्। "किमर्थम्, ते—" परन्तु सा न अग्रे गतवती। द्वारं उन्मीलितं च अधिकारी तयोः समक्षे स्थितः।
"दासी तारा, ओ-तारस्य, जेद्दकस्य, समक्षं आहूयते!" इति सः घोषितवान्।