तुराणः पन्थन् स्वबन्धनेषु क्लिश्यते स्म। कालः विलम्बते स्म; शान्तिः एकरसता च मुहूर्तान् घटिकाः कुरुतः स्म। यस्याः स्त्रियाः भाग्यं निश्चितं नासीत् तस्याः प्रेम्णा प्रत्येकं घटिका नरकस्य अनन्ततां प्राप्नोत्। सः अधीरतया पदचारस्य शब्दं शृणोति स्म यत् सः कञ्चित् जीवन्तं प्राणिनं दृष्ट्वा वदितुं शक्नुयात्, कदाचित् हेलियमस्य तारायाः किमपि वचनं श्रोतुं शक्नुयात्। यातनापूर्णघटिकानन्तरं तस्य कर्णौ आयुधानां शब्देन पूरितौ। जनाः आगच्छन्ति स्म! सः निःश्वासं त्यक्त्वा प्रतीक्षते स्म। कदाचित् ते तस्य वधकाः आसन्; परन्तु सः तान् स्वागतं करिष्यति स्म। सः तान् प्रश्नान् पृच्छिष्यति स्म। परन्तु यदि ते तारायाः विषये किमपि न जानन्ति तर्हि सः तस्याः गुप्तस्थानस्य स्थानं न प्रकटयिष्यति स्म यत्र सः तां त्यक्तवान् आसीत्।
अधुना ते आगच्छन्ति स्म—षट् योद्धारः एकः अधिकारी च, एकं निरायुधं पुरुषं नीत्वा; एकः बन्दी, निश्चयेन। एतस्य विषये तुराणः दीर्घकालं सन्देहे न स्थितः, यतः ते नूतनं पुरुषं आनीय तस्य समीपस्थं वलयं बद्धवन्तः। तत्क्षणात् पन्थन् रक्षकाधिकारिणं प्रति प्रश्नान् कर्तुं प्रारभत।
“कथयतु,” सः अवदत्, “किमर्थं अहं बन्दी कृतः, यदि अन्ये अपरिचिताः अहं तव नगरं प्रविष्टवान् ततः परं गृहीताः।”
“कानि अन्यानि बन्दिनः?” अधिकारी अपृच्छत्।
“एका स्त्री, एकः च विचित्रशिराः पुरुषः,” तुराणः उत्तरम् अयच्छत्।
“सम्भवतः,” अधिकारी अवदत्; “परन्तु तेषां नामानि कानि आसन्?”
“स्त्री हेलियमस्य राजकुमारी तारा आसीत्, पुरुषः च बन्तूमस्य कल्दाने घेक् आसीत्।”
“एते तव मित्राणि आसन्?” अधिकारी अपृच्छत्।
“आम्,” तुराणः उत्तरम् अयच्छत्।
“एतत् एव अहं ज्ञातुम् इच्छामि,” अधिकारी अवदत्, च तस्य सैनिकान् अनुगन्तुं आज्ञां दत्त्वा सः मुखं परिवर्त्य कोष्ठात् निर्गतः।
“तस्याः विषये कथयतु!” तुराणः तं अनुधावन् अवदत्। “हेलियमस्य तारायाः विषये कथयतु! किं सा सुरक्षिता अस्ति?” परन्तु सः पुरुषः उत्तरं न अयच्छत्, शीघ्रं च तेषां गमनस्य शब्दः दूरे लीनः अभवत्।
“हेलियमस्य तारा सुरक्षिता आसीत्, किन्तु अल्पकालात् पूर्वम्,” तुराणस्य पार्श्वे बद्धः बन्दी अवदत्।
पन्थन् वक्तुं प्रति मुखं परिवर्त्य, एकं विशालं पुरुषं दृष्टवान्, सुन्दरवदनं गम्भीरगर्वितचेष्टं च। “त्वं तां दृष्टवान् असि?” सः अपृच्छत्। “तर्हि ते तां गृहीतवन्तः? सा संकटे अस्ति?”
“सा जेतानस्य गोपुरेषु अग्रिमक्रीडानां पुरस्कारत्वेन धार्यते,” अपरिचितः उत्तरम् अयच्छत्।
“त्वं कः असि?” तुराणः अपृच्छत्। “किमर्थं त्वं अत्र, बन्दी, असि?”
“अहं अ-कोरः द्वार्, जेतानस्य गोपुराणां रक्षकः अस्मि,” अपरः उत्तरम् अयच्छत्। “अहं अत्र अस्मि यतः अहं ओ-तारस्य जेद्दक् सत्यं तस्य एकस्मै अधिकारिणे कथितवान्।”
“तव दण्डः कः?” तुराणः अपृच्छत्।
“अहं न जानामि। ओ-तारः अद्यापि न अवदत्। सम्भवतः क्रीडाः—सम्भवतः दश पूर्णाः, यतः ओ-तारः अ-कोरं, तस्य पुत्रं, न प्रीणाति।”
“त्वं जेद्दक्स्य पुत्रः असि?” तुराणः अपृच्छत्।
“अहं ओ-तारस्य पुत्रः अस्मि, गाथोलस्य हाजायाः दास्याः, या स्वदेशे राजकुमारी आसीत्।”
तुराणः वक्तारं सूक्ष्मं दृष्ट्वा। गाथोलस्य हाजायाः पुत्रः! तस्य मातुः भगिन्याः पुत्रः, एषः पुरुषः, तर्हि तस्य स्वस्य चचेरः आसीत्। गहनः हाजा राजकुमार्याः रहस्यमयं लोपः तस्याः व्यक्तिगतसैन्यानां च सम्पूर्णस्य उतन्स्य स्मरति स्म। सा गाथोलनगरात् दूरं भ्रमणं कृत्वा गृहं प्रत्यागच्छन्ती सर्वेण सह तस्याः अनुचरैः मनुष्यदृष्टेः अन्तर्धानं गतवती आसीत्। एतत् एव रहस्यस्य रहस्यम् आसीत् वा? निश्चयेन एतत् गाथोलस्य इतिहासस्य यावत् प्रायः अन्यानि समानानि लोपानि व्याख्यातुं शक्नोति। तुराणः स्वस्य सहचरं सूक्ष्मं दृष्ट्वा, तस्य मातुः जनानां सादृश्यस्य बहूनि प्रमाणानि अपश्यत्। अ-कोरः तस्मात् दशवर्षेण कनीयान् आसीत्, परन्तु एतादृशाः आयुभेदाः एकस्य जनस्य मध्ये दुर्लभाः ये परिपक्वतानन्तरं बाह्यतः कदापि न जरन्ति, येषां जीवनकालः सहस्रवर्षाणि भवितुं शक्नोति।
“गाथोलः कुत्र अस्ति?” तुराणः अपृच्छत्।
“मनातोरात् प्रायः पूर्वदिशि,” अ-कोरः उत्तरम् अयच्छत्।
“कियत् दूरम्?”
“मनातोरनगरात् गाथोलनगरं यावत् एकविंशतिः अंशाः सन्ति,” अ-कोरः उत्तरम् अयच्छत्; “परन्तु द्वयोः देशयोः सीमान्तरेण दशाधिकाः अंशाः सन्ति। तयोः मध्ये तु विदीर्णशिलाः गभीराः च विवराः सन्ति।”
गहनः एतं देशं जानाति स्म यः तस्य पश्चिमसीमायां स्थितः आसीत्—वायुयानानि अपि तं देशं वर्जयन्ति स्म यतः गभीरविवराणां उत्थिताः विश्वासघातकाः वायुप्रवाहाः, सुरक्षितस्थानानां च सर्वथा अभावः। सः अधुना जानाति स्म यत्र मनातोरः स्थितः अस्ति, दीर्घसप्ताहानन्तरं च स्वस्य गाथोलस्य मार्गं, अत्र च एकः पुरुषः, सहबन्दी, यस्य रक्ते तस्य स्वस्य पूर्वजानां रक्तं प्रवहति स्म—एकः पुरुषः यः मनातोरं जानाति स्म; तस्य जनान्, तस्य प्रथाः च परितः देशं च—एकः यः तस्मै सल्लाहेन सहायतां कर्तुं शक्नोति स्म, हेलियमस्य तारायाः उद्धाराय पलायनाय च योजनां प्राप्तुं। परन्तु किं अ-कोरः—किं सः एतं विषयं प्रस्तोतुं साहसं कर्तुं शक्नोति स्म? सः प्रयत्नात् अधिकं कर्तुं न शक्नोति स्म।
“ओ-तारः त्वां मृत्युदण्डं दातुं मन्यते वा?” सः अपृच्छत्; “किमर्थं च?”
“सः इच्छति स्म,” अ-कोरः उत्तरम् अयच्छत्, “यतः जनाः तस्य लौहहस्तस्य अधः क्लिश्यन्ते स्म, तेषां निष्ठा च दीर्घपरम्परायाः प्रख्यातानां जेद्दक्ानां प्रति जनानां निष्ठा एव अस्ति येषां वंशे सः उत्पन्नः। सः ईर्ष्यालुः पुरुषः अस्ति, येषां रक्तं सिंहासनस्य दावे अधिकारं दद्यात्, येषां च स्थानं जनानां प्रेम्णा किञ्चित् राजनैतिकं महत्त्वं दद्यात् तेषां बहूनां नाशस्य उपायान् प्राप्तवान् अस्ति। यत् अहं दास्याः पुत्रः आसम् इति तथ्यं ओ-तारस्य विचारे अल्पमहत्त्वं प्राप्तवान्, तथापि अहं अद्यापि जेद्दक्स्य पुत्रः अस्मि, मनातोरस्य सिंहासने ओ-तारस्य इव सम्पूर्णसामञ्जस्येन उपवेष्टुं शक्नोमि। एतत् सहितं एतत् तथ्यम् अस्ति यत् अर्वाचीनवर्षेषु जनाः, विशेषतः बहवः युवा योद्धारः, मयि वर्धमानं प्रेम प्रदर्शितवन्तः, यत् अहं मम मातुः चरित्रस्य शिक्षणस्य च किञ्चित् गुणं मन्ये, परन्तु यत् ओ-तारः मम मनातोरस्य सिंहासनं प्राप्तुं महत्त्वाकाङ्क्षायाः परिणामं मन्यते।
“अधुना, अहं दृढं विश्वसिमि, सः मम दास्याः तारायाः प्रति व्यवहारस्य आलोचनां स्वस्य मुक्तये उपायत्वेन गृहीतवान्।”
“परन्तु यदि त्वं पलायित्वा गाथोलं प्राप्नुयाः,” तुराणः सूचितवान्।
“अहं एतत् चिन्तितवान्,” अ-कोरः चिन्तयन् अवदत्; “परन्तु कियता श्रेयान् भविष्यामि? गाथोलियानां दृष्टौ अहं गाथोलियः न, परन्तु अपरिचितः भविष्यामि, निश्चयेन च ते मनातोरस्य अपरिचितानां इव व्यवहारं करिष्यन्ति।”
“त्वं तान् विश्वासयितुं शक्नोषि यत् त्वं राजकुमार्याः हाजायाः पुत्रः असि तर्हि तव स्वागतं निश्चितं भविष्यति,” तुराणः अवदत्; “अन्यथा त्वं स्वतन्त्रतां नागरिकतां च हीरकखनिषु अल्पकालिकश्रमेण क्रेतुं शक्नोषि।”
“त्वं एतानि सर्वाणि कथं जानासि?” अ-कोरः अपृच्छत्। “अहं मन्ये यत् त्वं हेलियमात् आगतवान् असि।”
“अहं पन्थन् अस्मि,” तुराणः उत्तरम् अयच्छत्, “अहं बहून् देशान् सेवितवान् अस्मि, तेषु गाथोलः अपि अस्ति।”
“एतत् गाथोलस्य दासैः मम कथितम्,” अ-कोरः चिन्तयन् अवदत्, “मम माता च, ओ-तारः तां मनातोस् नगरे निवासाय प्रेषितवान् ततः पूर्वम्। अहं मन्ये यत् सः तस्याः शक्तिं प्रभावं च गाथोलस्य दासानां तेषां वंशजानां च मध्ये भीतवान् आसीत्, ये सम्पूर्णे मनातोरदेशे शतलक्षजनाः सन्ति।”
“एते दासाः संगठिताः सन्ति वा?” तुराणः अपृच्छत्।
अ-कोरः पन्थन्स्य नेत्राणि दीर्घकालं यावत् साक्षात् दृष्ट्वा उत्तरम् अयच्छत्। “त्वं मान्यः पुरुषः असि,” सः अवदत्; “अहं तव मुखे पठामि, अहं च पुरुषस्य मूल्याङ्कने सर्वदा सत्यं न वदामि; परन्तु—” च सः अपरस्य समीपं झुकित्वा—“भित्तयः अपि कर्णौ धारयन्ति,” सः उपरिष्टात् उक्तवान्, च तुराणस्य प्रश्नः उत्तरितः अभवत्।
सायंकाले यदा योद्धाः आगत्य तुराणस्य गुल्फात् बन्धनं मोचयित्वा तं ओ-तारस्य समक्षं नेतुं प्रस्थिताः। ते तं राजभवनं प्रति संकीर्णाः वक्राः गल्यः विशालाः मार्गाः च नीत्वा गतवन्तः; किन्तु सर्वदा बाल्कोनीतः नगरस्य मूकाः जनाः तेषां उपरि दृष्टिं न्यस्यन्ति स्म। राजभवनं स्वयं जीवनेन क्रियाशीलतया च परिपूर्णम् आसीत्। अश्वारूढाः योद्धाः गलियारेषु समीपस्थाः तलान् संयोजयन्तः धावन्तः च। राजभवने केवलं किञ्चित् दासाः एव पदातयः आसन् इति प्रतीयते स्म। क्रन्दन्तः युद्धरताः च थोटाः विशालेषु सभागृहेषु स्थापिताः आसन् यदा तेषां अश्वारोहाः, यदि राजभवनस्य कार्ये न व्यस्ताः, तर्हि काष्ठनिर्मितैः लघुप्रतिमाभिः सह जेतन क्रीडन्ति स्म।
तुराणः राजभवनस्य आन्तरिकं वास्तुशिल्पं मूल्यवान् रत्नानां धातूनां च विपुलं व्ययम् युद्धदृश्यानि प्रायः चित्रितानि भित्तिचित्राणि, प्रधानतः च युद्धानि यानि जेतन फलकेषु वीराङ्केषु युद्धानि इति अवलोक्य विस्मितः अभवत्। गलियाराणां कक्षाणां च छादनानां स्तम्भानां शीर्षाणि जेतन खण्डानां रूपेण निर्मितानि आसन्—सर्वत्र क्रीडायाः सङ्केतः प्रतीयते स्म। हेलियमस्य तारा येन मार्गेण नीता आसीत् तेनैव मार्गेण तुराणः ओ-तारस्य जेद्दकस्य सिंहासनकक्षं प्रति नीतः, यदा च सः प्रमुखानां सभां प्रविष्टवान् तदा सः आश्चर्यं श्रद्धां च अनुभूतवान् यदा सः विशालाः युद्धसज्जाः थोटामानानां पङ्क्तिं दृष्टवान्। सः चिन्तितवान् यत् बार्सूमे सैनिकसदृशाः आकृतयः अथवा थोटाः इतोऽपि उत्तमं प्रशिक्षिताः न दृष्टाः इति। न कोऽपि स्नायुः स्पन्दितः, न पुच्छः प्रहारितः, अश्वारोहाः च स्वस्य अश्वैः इव निश्चलाः आसन्—प्रत्येकं युद्धदृष्टिः सम्मुखं, महान्तः शूलाः समाने कोणे झुकिताः। एषः दृश्यः युद्धपुरुषस्य हृदयं भयेन श्रद्धया च पूरयति स्म। तुराणस्य उपरि अपि तस्य प्रभावः न अभवत् यदा ते तं कक्षस्य दैर्घ्यं नीत्वा महाद्वारस्य समक्षं स्थापयन्ति स्म यावत् सः मनातोरस्य शासकस्य समक्षं आहूयते।
यदा हेलियमस्य तारा ओ-तारस्य सिंहासनकक्षं प्रविष्टवती तदा सा महासभां ओ-तारस्य उ-थोरस्य च प्रमुखैः अधिकारिभिः च परिपूर्णां दृष्टवती, उत्तरः सिंहासनस्य पादे सम्मानस्थानं प्राप्तवान्, यत् तस्य योग्यम् आसीत्। कन्या पथस्य पादं प्रति नीता सिंहासनस्य समक्षं स्थितवती, यः उच्चसिंहासनात् तां क्रूरदृष्ट्या अवलोक्य क्रुद्धभ्रूः आसीत्।
“मनातोरस्य नियमाः न्याय्याः सन्ति,” इति ओ-तारः तां सम्बोध्य उक्तवान्; “अतः त्वं पुनः मनातोरस्य उच्चतमाधिकारेण न्यायं प्राप्तुम् आहूता असि। मम कर्णं वार्ता प्राप्ता यत् त्वं कोर्फाल् इति सन्देहास्पदा असि। त्वं किं वदसि यत् अभियोगं खण्डयसि?”
हेलियमस्य तारा मायावित्वस्य अविचारणीयम् आरोपं प्रति उपहासं निग्रहीतुं शक्ता आसीत्। “मम जनस्य संस्कृतिः इतिपुरातनी यत् प्रामाणिकः इतिहासः तस्य प्रतिरक्षां न प्रकटयति यत् अतीतस्य प्राचीनतमानां जनानां अज्ञानं अंधविश्वासं च मनसि एव अस्ति इति वयं जानीमः। ये अद्यापि अशिक्षिताः सन्ति ये कोर्फाल्स् इति विश्वसन्ति, तेषां त्रुटिं प्रति विश्वासं जनयितुं न कोऽपि तर्कः शक्नोति—दीर्घकालीनः संस्कारः संस्कृतिः च एव तेषां अज्ञानबन्धनात् मोचयितुं शक्नोति। अहं उक्तवती।”
“तथापि त्वं आरोपं न खण्डयसि,” इति ओ-तारः उक्तवान्।
“एषः निरसनस्य गौरवं न अर्हति,” इति सा अभिमानेन उत्तरितवती।
“अहं यदि त्वं भवेयम्, स्त्रि,” इति तस्याः पार्श्वे गम्भीरः स्वरः उक्तवान्, “तथापि अहं तं खण्डयेयम्।”
हेलियमस्य तारा उ-थोरस्य, मनातोसस्य महान् जेदस्य, दृष्टिं स्वस्य उपरि दृष्टवती। शूराः दृष्टयः आसन्, किन्तु न शीतलाः न क्रूराः। ओ-तारः स्वस्य सिंहासनस्य बाहुं उपरि अधीरतया प्रहारितवान्। “उ-थोरः विस्मरति,” इति सः अक्रन्दत्, “यत् ओ-तारः जेद्दकः अस्ति।”
“उ-थोरः स्मरति,” इति मनातोसस्य जेदः उत्तरितवान्, “यत् मनातोरस्य नियमाः अनुमन्यन्ते यत् यः कोऽपि आरोपितः स्यात् सः स्वस्य न्यायाधीशस्य समक्षं सल्लाहं परामर्शं च प्राप्नुयात्।”
हेलियमस्य तारा अवगतवती यत् कस्यचित् कारणात् एषः पुरुषः तस्याः साहाय्यं कर्तुम् इच्छति स्म, अतः सा तस्य सल्लाहं अनुसृतवती।
“अहं आरोपं खण्डयामि,” इति सा उक्तवती, “अहं कोर्फाल् न अस्मि।”
“तस्याः विषये वयं ज्ञास्यामः,” इति ओ-तारः क्रुद्धं उक्तवान्। “उ-दोर्, कुत्र सन्ति ये एतस्याः स्त्रियाः शक्तीनां विषये जानन्ति?”
उ-दोरः किञ्चित् जनान् आनीतवान् ये ई-मेदस्य अदर्शनस्य विषये अल्पं ज्ञातवन्तः, अन्ये च गेक् तारा च यौ गृहीतौ तयोः विषये कथितवन्तः, येन निष्कर्षेण सूचितं यत् तौ सह प्राप्तौ अतः तयोः सामान्यं पर्याप्तम् आसीत् यत् एकः अपरस्य इव दुष्टः इति निश्चितं कर्तुं, अतः एकस्य कोर्फालिज्मस्य दोषं सिद्धं कर्तुं एव द्वयोः दोषः निश्चितः इति। ततः ओ-तारः गेक् इति आह्वानितवान्, तत्क्षणं च भीषणः कल्दानः योद्धाभिः तस्य समक्षं आकृष्टः, ये एतस्य प्राणिनः भयात् निगूढं न शक्ताः आसन्।
“त्वं च!” इति ओ-तारः शीतलं आरोपस्वरेण उक्तवान्। “त्वां विषये मम कर्णं पर्याप्तं प्राप्तं यत् तव हृदये जेद्दकस्य खड्गं प्रवेशयितुं प्रमाणितं कर्तुं—यत् त्वं योद्धा उ-वानस्य मस्तिष्कं अपहृतवान् येन सः तव शिरोरहितं शरीरं जीवितं इति मेनः; यत् त्वं अन्यं विश्वासं जनितवान् यत् त्वं पलायितवान् इति, येन सः त्वं यत्र आसीः तत्र शून्यं आसनं शून्यं भित्तिं च दृष्टवान्।”
“अहो, ओ-तार, किन्तु एतत् नगण्यम्!” इति युवा पद्वारः अक्रन्दत् यः गेक् आनीतवान्। “यत् सः ई-जव् इह, कृतवान् तत् तस्य दोषं प्रमाणितं कर्तुं पर्याप्तम्।”
“सः योद्धा ई-जव् किं कृतवान्?” इति ओ-तारः पृष्टवान्। “ई-जव् वदतु!”
योद्धा ई-जव्, स्थूलस्नायुः स्थूलग्रीवः च महापुरुषः, सिंहासनस्य पादं प्रति अगच्छत्। सः विवर्णः स्नायुस्पन्दनात् च स्पष्टं कम्पमानः आसीत् यथा स्नायुस्पन्दनात्।
“मम प्रथमः पूर्वजः साक्षी भवतु, ओ-तार, यत् अहं सत्यं वदामि,” इति सः आरभत। “अहं एतस्य प्राणिनः रक्षणाय नियुक्तः आसम्, यः भित्तौ बद्धः आसन्। अहं कक्षस्य विपरीतपार्श्वे उद्घाटितद्वारस्य समीपे स्थितवान्। सः मां प्राप्तुं न शक्तवान्, तथापि, ओ-तार, इष् मां ग्रसतु यदि सः मां तत्र न आकृष्टवान् यथा अण्डं। सः मां तत्र आकृष्टवान्, महान् जेद्दक, स्वस्य दृष्टिभिः! स्वस्य दृष्टिभिः सः मम दृष्टिं गृहीत्वा मां तत्र आकृष्टवान् सः च मां मम खड्गौ कर्तरीं च मेजे उपरि स्थापयितुं कोणे च पृष्ठतः गन्तुं नियोजितवान्, तथा च स्वस्य दृष्टिं मम दृष्टौ न्यस्य सः स्वस्य शिरः स्वस्य शरीरात् विलग्नं कृत्वा षट् लघुपादैः भूमौ सर्पित्वा उल्सिओ इति छिद्रे अंशतः प्रविष्टवान्, किन्तु न तावत् यावत् दृष्टयः मम उपरि न आसन् ततः च सः स्वस्य बन्धनस्य कुञ्चिकां गृहीत्वा पुनः स्वस्य स्कन्धेषु स्थापितवान् बन्धनं च मोचितवान् पुनः च मां कक्षे आकृष्टवान् यत्र सः आसीत् तत्र च मम गुल्फे बन्धनं बद्धवान्, अहं च तस्य दृष्टेः शक्त्या स्वस्य द्वौ खड्गौ कर्तरीं च धारयन् न किमपि कर्तुं शक्तवान्। ततः च शिरः उल्सिओ इति छिद्रेण कुञ्चिकां गृहीत्वा अदृश्यं जातं, यदा च पुनः आगतवान् तदा स्वस्य शरीरं प्राप्य द्वारस्य समीपे मम रक्षणं कृतवान् यावत् पद्वारः तं आनेतुम् आगतवान्।”
“एतत् पर्याप्तम्!” इति ओ-तारः कठोरं उक्तवान्। “उभौ जेद्दकस्य खड्गं प्राप्स्यतः,” इति सः सिंहासनात् उत्थाय स्वस्य दीर्घखड्गं निष्कास्य मार्बलपङ्क्तिं प्रति अगच्छत्, यदा द्वौ बलवन्तौ योद्धौ तारां द्वौ च गेक् गृहीत्वा तौ जेद्दकस्य नग्नखड्गस्य समक्षं स्थापितवन्तौ।
“धृतं, न्याय्य ओ-तार!” इति उ-दोरः अक्रन्दत्। “अन्यः अपि न्यायं प्राप्तुं अस्ति। अस्माभिः तुराणः इति स्वयं आह्वयति एतैः सह तस्य सहचरैः साकं तेषां मरणात् पूर्वं साक्षात्कारः क्रियताम्।”
“शोभनम्!” इति ओ-तारः पङ्क्तेः मध्ये स्थित्वा उक्तवान्। “तुराणं, दासं, आनयत!”
यदा तुराणः कक्षं प्रविष्टवान् तदा सः तारायाः वामतः सिंहासनस्य समीपं च स्थापितः। ओ-तारः तं भयङ्करदृष्ट्या अवलोकितवान्।
“त्वं तुराणः असि,” सः अपृच्छत्, “एतेषां मित्रं सहचरं च?”
पन्थन् उत्तरितुम् इच्छन् आसीत् यदा हेलियमस्य तारा अवदत्। “अहम् अस्य जनस्य न जानामि,” सा अवदत्। “कः कथयति यत् सः हेलियमस्य राजकुमार्याः तारायाः मित्रं सहचरं च अस्ति?”
तुराणः गेकः च तां आश्चर्येण अपश्यताम्, किन्तु तुराणं प्रति सा न अपश्यत्, गेकं प्रति सा शीघ्रं सावधानं दृष्टिं प्रेषितवती, यत् “तव मौनं धारय” इति कथयति।
पन्थन् तस्याः उद्देश्यं न ज्ञातुम् प्रयत्नं कृतवान्, यतः हृदये शिरसः कार्याणि अधिकृत्य स्थिते शिरः निष्प्रयोजनं भवति, तुराणः ज्ञातवान् यत् यां स्त्रियं सः प्रेम करोति सा तं निराकृतवती, यद्यपि सः तत् अपि न चिन्तयितुम् प्रयत्नं कृतवान् तथापि तस्य मूर्खं हृदयम् एकमात्रं व्याख्यानं प्रेरितवत्—यत् सा तं न अभिज्ञातवती यतः सा तस्य कठिनाभिः सम्बद्धा न भवेत्।
ओ-तारः एकं ततः अन्यं च अपश्यत्; किन्तु तेषां मध्ये कोऽपि न अवदत्।
“किं ते सह गृहीताः न आसन्?” सः उ-दोरं प्रति अपृच्छत्।
“न,” द्वार् उत्तरितवान्। “यः तुराणः इति उच्यते सः नगरप्रवेशं अन्विषन् आसीत्, गर्तानां प्रति प्रलोभितः च। अनन्तरं प्रातः अहम् अन्यौ द्वौ शत्रूणां द्वारात् परं पर्वते अपश्यम्।”
“किन्तु ते मित्राणि सहचराणि च,” एकः युवा पद्वर् अवदत्, “यतः एषः तुराणः माम् एतयोः विषये अपृच्छत्, तयोः नाम्ना उक्त्वा यत् ते तस्य मित्राणि आसन्।”
“एतत् पर्याप्तम्,” ओ-तारः अवदत्, “सर्वे त्रयः मरिष्यन्ति,” सः सिंहासनात् अन्यं पदं अधः अकरोत्।
“किमर्थं वयं मरिष्यामः?” गेकः अपृच्छत्। “त्वदीयाः जनाः मनातोरस्य न्यायपूर्णानि नियमानि वदन्ति, तथापि त्वं त्रीन् अज्ञातान् हन्तुम् इच्छसि यत् तेषां किं अपराधः इति न कथयसि।”
“सः सम्यक् वदति,” एकः गम्भीरः स्वरः अवदत्। सः उ-थोरस्य स्वरः आसीत्, मनातोस्य महान् जेद्। ओ-तारः तं अपश्यत्, क्रुद्धः च अभवत्; किन्तु अन्येषु स्थानेषु स्वराः आगताः ये न्यायस्य मांगं समर्थयन्ति स्म।
“तर्हि जानीहि, यद्यपि त्वं मरिष्यसि एव,” ओ-तारः अक्रोशत्, “यत् सर्वे त्रयः कोर्फालिज्मेण दोषीकृताः सन्ति, यत् केवलं जेद्दक् एव तादृशान् हन्तुं शक्नोति, तस्मात् त्वं ओ-तारस्य तीक्ष्णेन लोहेन सम्मानितः भविष्यसि।”
“मूर्ख!” तुराणः अक्रोशत्। “किं त्वं न जानासि यत् एतस्याः स्त्रियाः शिरासु दशसहस्राणां जेद्दक्-अनां रक्तं प्रवहति—यत् तव अपेक्षया महत्तरः तस्याः बलं स्वस्य देशे अस्ति? सा तारा, हेलियमस्य राजकुमारी, तार्दोस् मोर्सस्य प्रपौत्री, जॉन् कार्टरस्य, बार्सूमस्य युद्धनायकस्य, पुत्री। सा कोर्फाल् न भवितुं शक्नोति। न एषः प्राणी गेकः, न अहम्। त्वं अधिकं ज्ञातुम् इच्छसि चेत्, अहं मम अधिकारं सिद्धं कर्तुं शक्नोमि यत् मां श्रुत्वा विश्वसितुं शक्यते यदि अहं हाजायाः, गाथोलस्य राजकुमार्याः, सह वाक्यं कर्तुं शक्नोमि, यस्याः पुत्रः मम सहबन्दी ओ-तारस्य, तस्य पितुः, गर्तेषु अस्ति।”
एतस्मिन् उ-थोरः उत्थाय ओ-तारं प्रति अभिमुखः अभवत्। “किमर्थम् एतत्?” सः अपृच्छत्। “किं पुरुषः सत्यं वदति? किं हाजायाः पुत्रः तव गर्तेषु बन्दी अस्ति, ओ-तार?”
“किं च एतत् मनातोस्य जेद्-अर्थं यत् तस्य जेद्दक्-अस्य गर्तेषु के बन्दिनः सन्ति?” ओ-तारः क्रुद्धः अपृच्छत्।
“एतत् मनातोस्य जेद्-अर्थम् अस्ति,” उ-थोरः अवदत् यः स्वरः इतोऽपि न्यूनः आसीत् यत् केवलं किञ्चित् शब्दः एव आसीत्, तथापि सः ओ-तारस्य, मनातोरस्य जेद्दक्-अस्य, महति सिंहासनकक्षे समग्रं दीर्घं विस्तृतं च श्रुतः। “त्वं मां एकां दासीं, हाजां, या गाथोले राजकुमारी आसीत्, दत्तवान्, यतः त्वं तस्याः प्रभावं गाथोलस्य दासेषु भीतः आसीः। अहं तां मुक्तां स्त्रियं कृतवान्, तां परिणीतवान् च, तस्मात् सा मनातोस्य राजकुमारी अभवत्। तस्याः पुत्रः मम पुत्रः, ओ-तार, यद्यपि त्वं मम जेद्दक् असि, अहं त्वां वदामि यत् यदि अ-कोरस्य किमपि अनिष्टं भवति तर्हि त्वं मनातोस्य उ-थोरं प्रति उत्तरदायी भविष्यसि।”
ओ-तारः उ-थोरं दीर्घं अपश्यत्, किन्तु सः न उत्तरितवान्। ततः सः पुनः तुराणं प्रति अभिमुखः अभवत्। “यदि एकः कोर्फाल् अस्ति,” सः अवदत्, “तर्हि सर्वे यूयं कोर्फालाः सन्ति, वयं जानीमः यत् एतस्य प्राणिनः कृतानि कर्माणि,” सः गेकं प्रति अङ्गुलिं निर्दिदेश, “यत् सः कोर्फाल् अस्ति, यतः न कोऽपि मर्त्यः तादृशं बलं धारयति यत् सः। यतः यूयं सर्वे कोर्फालाः सन्ति, यूयं सर्वे मरिष्यथ।” सः अन्यं पदं अधः अकरोत्, यदा गेकः अवदत्।
“एतौ द्वौ न तादृशं बलं धारयतः यत् अहम्,” सः अवदत्। “ते केवलं सामान्याः, मूर्खाः प्राणिनः ये त्वद्वत् सन्ति। अहम् एतानि सर्वाणि कर्माणि कृतवान् यानि तव दीनाः, अज्ञाः योद्धाः त्वां कथितवन्तः; किन्तु एतत् केवलं प्रदर्शयति यत् अहं त्वत्तः उच्चतरः क्रमः अस्मि, यत् निश्चयेन सत्यम् अस्ति। अहं कल्दाने अस्मि, कोर्फाल् न। मम विषये न किमपि अलौकिकं न रहस्यमयं अस्ति, यत् अज्ञानिभिः सर्वाणि यानि ते न अवगन्तुं शक्नुवन्ति तानि रहस्यमयानि भवन्ति। सहजं अहं तव योद्धान् परिहृत्य तव गर्तेभ्यः पलायितुं शक्नोमि; किन्तु अहम् अवशिष्टवान् यत् अहम् एतौ मूर्खौ प्राणिनौ साहाय्यं कर्तुं शक्नोमि यौ साहाय्यं विना पलायितुं बुद्धिं न धारयतः। तौ मां मित्रं कृतवन्तौ, मम जीवनं च रक्षितवन्तौ। अहं ताभ्यां एतं ऋणं धारयामि। तौ मा हनिष्यः—ते निरुपद्रवौ स्तः। मां हनिष्यः यदि तव इच्छा अस्ति। अहं मम जीवनं प्रदास्यामि यदि तत् तव अज्ञानस्य क्रोधं शमयितुं शक्नोति। अहं बन्तूमं प्रति निवर्तितुं न शक्नोमि, तस्मात् अहं मरिष्यामि एव, यतः बन्तूमस्य घाट्याः बाह्ये जगति दुर्बलबुद्धिभिः सह समागमे न किमपि सुखं अस्ति।”
“विकृताभिमानी,” ओ-तारः अवदत्, “मरिष्यसि इति तयारी कुरु, ओ-तारस्य, जेद्दक्-अस्य, आज्ञां न दातुं प्रयत्नं मा कुरु। सः निर्णयं कृतवान्, यूयं सर्वे त्रयः जेद्दक्-अस्य नग्नस्य लोहस्य अनुभवं करिष्यथ। अहम् उक्तवान्!”
सः अन्यं पदं अधः अकरोत्, ततः एकः विचित्रः घटना अभवत्। सः विरामं कृतवान्, तस्य नेत्राणि गेकस्य नेत्रेषु स्थिरीकृतानि। तस्य खड्गः निर्बलाङ्गुलिभ्यः स्खलितः, तथापि सः तत्र स्थितवान् पूर्वं पश्चात् च दोलायमानः। एकः जेद् उत्थाय तस्य पार्श्वं प्रति धावितुम् इच्छन् आसीत्; किन्तु गेकः तं एकेन शब्देन अवरोधितवान्।
“प्रतीक्ष्यताम्!” सः अक्रोशत्। “त्वदीयस्य जेद्दक्-अस्य जीवनं मम हस्तेषु अस्ति। त्वं मां कोर्फाल् इति मन्यसे, तस्मात् त्वम् अपि मन्यसे यत् केवलं जेद्दक्-अस्य खड्गः एव मां हन्तुं शक्नोति, तस्मात् तव खड्गाः मम विरुद्धं निष्प्रयोजनाः सन्ति। अस्माकं कस्यापि हानिं कर्तुं प्रयत्नं कुरु, अथवा तव जेद्दक्-अस्य समीपं गन्तुं प्रयत्नं कुरु यावत् अहं न उक्तवान्, सः निर्जीवः मर्मरं प्रति पतिष्यति। द्वौ बन्दिनौ मोचय, तौ मम पार्श्वं प्रति आगच्छन्तु—अहं ताभ्यां सह वक्तुम् इच्छामि, गोपनीयम्। शीघ्रम्! यत् अहं वदामि तत् कुरु; अहम् ओ-तारं हन्तुं इच्छामि एव। अहं तं जीवितं धारयामि यत् अहं मम मित्राणां स्वतन्त्रतां प्राप्तुं शक्नोमि—मां अवरोधय, सः मरिष्यति।”
रक्षकाः पृष्ठतः गतवन्तः, तारां तुराणं च मोचयित्वा, यौ गेकस्य पार्श्वं प्रति आगतवन्तौ।
“यत् अहं वदामि तत् कुरु, शीघ्रं च कुरु,” कल्दाने अकथयत्। “अहम् एतं पुरुषं दीर्घं धारयितुं न शक्नोमि, न अपि अहं तं हन्तुं शक्नोमि। बहवः मनांसि मम मनः विरुद्धं कार्यं कुर्वन्ति, शीघ्रं च मम मनः श्रान्तं भविष्यति, ओ-तारः पुनः स्वयं भविष्यति। यावत् शक्यते तावत् त्वं तव अवसरस्य उत्तमं कर्तुं प्रयत्नं कुरु। यत् त्वं सिंहासनस्य पृष्ठतः दृष्ट्वा अस्ति तस्य पटस्य पृष्ठतः एकः गुप्तः द्वारः अस्ति। तस्मात् एकः गलियारः राजभवनस्य गर्तान् प्रति गच्छति, यत्र भोजनपेयानां भण्डारगृहाणि सन्ति। अल्पाः जनाः तत्र गच्छन्ति। एतेभ्यः गर्तेभ्यः अन्ये सर्वेषु नगरस्य भागेषु गच्छन्ति। एकं पश्चिमं प्रति गच्छन्तं अनुसर, सः त्वां शत्रूणां द्वारं प्रति नेष्यति। अनन्तरं तव स्थितिः भविष्यति। अहम् अधिकं कर्तुं न शक्नोमि; शीघ्रं गच्छ मम क्षीयमाणशक्तेः पूर्वम्—अहं लूद् न अस्मि, यः राजा आसीत्। सः एतं प्राणिनं सर्वदा धारयितुं शक्नोति स्म। शीघ्रं गच्छ! गच्छ!”