येषां तादृशेषु रुचिः अस्ति, तेषां कृते च एतत् क्रीडनकं प्रयत्नं कर्तुम् इच्छन्ति, तेषां कृते जेतन् इति क्रीडनकस्य नियमान् ददामि यथा जॉन् कार्टर् मया कथितवान्। विविधानां खण्डानां नामानि चलनानि च कागदस्य खण्डेषु लिखित्वा सामान्यानां चतुरङ्गमण्डलानां मण्डलेषु लेपयित्वा एतत् क्रीडनकं मङ्गलग्रहे प्रयुक्तैः अलङ्कृतैः खण्डैः सह समानरूपेण क्रीडितुं शक्यते।
मण्डलम्: वर्गाकारं मण्डलं यत् शतं वैकल्पिकानि कृष्णानि नारङ्गवर्णानि च वर्गाणि समाविष्टानि।
खण्डाः: क्रमेण, यथा ते मण्डले प्रथमपङ्क्तौ स्थिताः, प्रत्येकस्य क्रीडकस्य वामतः दक्षिणतः च।
योधः: द्वे पिच्छे; द्वौ स्थानौ सरलं कस्यांचित् दिशि वा संयोजने वा।
पद्वारः: द्वे पिच्छे; द्वौ स्थानौ विकर्णं कस्यांचित् दिशि वा संयोजने वा।
द्वारः: त्रयः पिच्छाः; त्रयः स्थानाः सरलं कस्यांचित् दिशि वा संयोजने वा।
विमानकः: त्रिधारः प्रोपेलरः; त्रयः स्थानाः विकर्णं कस्यांचित् दिशि वा संयोजने वा; च अन्तरायखण्डान् उत्प्लुत्य गन्तुं शक्नोति।
मुख्यः: दशमणिः मुकुटः; त्रयः स्थानाः कस्यांचित् दिशि; सरलं वा विकर्णं वा संयोजनं वा।
राजकन्या: एकमणिः मुकुटः; मुख्यः इव, परन्तु अन्तरायखण्डान् उत्प्लुत्य गन्तुं शक्नोति।
विमानकः: उपरि दृष्टव्यम्।
द्वारः: उपरि दृष्टव्यम्।
पद्वारः: उपरि दृष्टव्यम्।
योधः: उपरि दृष्टव्यम्।
द्वितीयपङ्क्तौ वामतः दक्षिणतः च:
थोअट्: आरूढः योधः द्वे पिच्छे; द्वौ स्थानौ, एकं सरलं एकं विकर्णं कस्यांचित् दिशि।
पन्थानाः (अष्टौ): एकं पिच्छम्; एकं स्थानं, अग्रे, पार्श्वे, वा विकर्णं, परन्तु पृष्ठतः न।
थोअट्: उपरि दृष्टव्यम्।
एकेन क्रीडकेन विंशतिः कृष्णखण्डाः, प्रतिद्वन्द्विना विंशतिः नारङ्गखण्डाः च क्रीड्यते, एतत् क्रीडनकं मूलतः दक्षिणस्य कृष्णवर्णस्य जातेः उत्तरस्य पीतवर्णस्य जातेः च मध्ये युद्धं प्रतिनिधत्त इति मन्यते। मङ्गलग्रहे मण्डलं सामान्यतः एवं व्यवस्थितं भवति यत् कृष्णखण्डाः दक्षिणतः, नारङ्गखण्डाः उत्तरतः च क्रीड्यन्ते।
क्रीडनकं जितं भवति यदा कोऽपि खण्डः प्रतिद्वन्द्विनः राजकन्यायाः सह समाने वर्गे स्थाप्यते, वा मुख्यः मुख्यं गृह्णाति।
क्रीडनकं समाप्तं भवति यदा मुख्यः प्रतिद्वन्द्विमुख्यस्य अतिरिक्तेन खण्डेन गृह्यते, वा उभयतः त्रयः वा ततोऽपि न्यूनाः सममूल्याः खण्डाः शेषाः भवन्ति, च क्रीडनकं तदनन्तरं दश चालेषु, पञ्च पञ्च च, जितं न भवति।
राजकन्या आक्रान्ते वर्गे गन्तुं न शक्नोति, न च प्रतिद्वन्द्विखण्डं गृह्णाति। सा क्रीडनकस्य कस्यांचित् काले एकं दशस्थानीयं चालं कर्तुं अधिकारिणी अस्ति। एतत् चालं “पलायनम्” इति उच्यते।
द्वौ खण्डौ समाने वर्गे स्थातुं न शक्नुतः, यावत् क्रीडनकस्य अन्तिमे चाले यत्र राजकन्या गृह्यते।
यदा क्रीडकः यथानियमं क्रमेण चलन् स्वस्य एकं खण्डं प्रतिद्वन्द्विखण्डस्य वर्गे स्थापयति, तदा प्रतिद्वन्द्विखण्डः हतः इति मन्यते च क्रीडनकात् निष्कास्यते।
चालाः व्याख्याताः। सरलचालाः अर्थात् उत्तरं, दक्षिणं, पूर्वं, पश्चिमं वा; विकर्णचालाः अर्थात् ईशान्यं, आग्नेयं, नैर्ऋत्यं, वायव्यं वा। द्वारः सरलं उत्तरं त्रयः स्थानानि गन्तुं शक्नोति, वा उत्तरं एकं स्थानं पूर्वं द्वे स्थाने वा, वा कस्यांचित् सरलचालानां संयोजनं, यावत् सः एकस्य चालस्य एकस्य वर्गस्य द्विः अतिक्रमणं न करोति। एतत् उदाहरणं संयोजनचालानां व्याख्यां करोति।
प्रथमः चालः येन केनापि प्रकारेण निर्णेतुं शक्यते यत् उभयोः क्रीडकयोः सहमतिः अस्ति; प्रथमक्रीडनकानन्तरं पूर्वक्रीडनकस्य विजेता प्रथमं चालं कर्तुं शक्नोति यदि सः इच्छति, वा स्वस्य प्रतिद्वन्द्विनं प्रथमं चालं कर्तुं आदिशति।
जूतम्: मङ्गलग्रहवासिनः जेतन् इति क्रीडनके बहुप्रकारेण जूतं कुर्वन्ति। निश्चयेन क्रीडनकस्य परिणामः मुख्यं दावं कस्य अस्ति इति सूचयति; परन्तु ते प्रत्येकस्य खण्डस्य मूल्यानुसारं तस्य शिरसि मूल्यं अपि निर्धारयन्ति, च प्रत्येकस्य खण्डस्य यत् क्रीडकः हरति तस्य मूल्यं प्रतिद्वन्द्विने दातव्यं भवति।