॥ ॐ श्री गणपतये नमः ॥

खनिगर्तस्य वृद्धःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

त्वां त्यक्ष्यामि, गेक,” इति हेलियमस्य तारा सरलं उक्तवती

गच्छ! गच्छ!” इति कलदानः क्षीरेण उक्तवान्। “त्वं मम किमपि कल्याणं कर्तुं शक्नोषिगच्छ, यदि सर्वं यत् अहं कृतवान् तत् व्यर्थं भवेत्।”

तारा शिरः अकम्पयत्। “अहं शक्नोमि,” इति सा उक्तवती

तां हनिष्यन्ति,” इति गेकः तुराणं उक्तवान्, पन्थानः, यः अस्मिन् विचित्रे प्राणिनि यः स्वजीवनं तस्मै अर्पितवान् तस्य प्रति निष्ठां प्रेम मध्ये विदलितः, क्षणमात्रं विचार्य, ततः तारां पादाभ्यां उत्थाप्य स्वभुजाभ्यां धृत्वा मनातोरस्य सिंहासनस्य सोपानान् आरुरोहसिंहासनस्य पृष्ठतः आवरणं विभज्य गुप्तं द्वारं अलभततत्र सः कन्यां नीत्वा दीर्घं संकीर्णं गलियारं वक्राणि मार्गाणि अधः स्तरान् प्रति गत्वा -तारस्य प्रासादस्य गर्तान् प्राप्तवान्अत्र मार्गाणां कोष्ठकानां भूलभूलैका सहस्रं गुप्तस्थानानि आसन्

यदा तुराणः तारां सोपानेषु सिंहासनं प्रति नीत्वा गच्छति स्म, तदा योद्धाः उत्थाय तान् अवरोद्धुं धावितुम् इव आसन्। “तिष्ठत!” इति गेकः अक्रोशत्, “अथवा तव जेद्दकः मरिष्यति,” इति ते तेषां पदेषु स्थगिताः, अस्मिन् विचित्रे अलौकिके प्राणिनः इच्छां प्रतीक्षमाणाः

ततः गेकः -तारस्य नेत्रेभ्यः नेत्राणि अपाकृष्य, जेद्दकः स्वयं कम्पयित्वा यथा दुःस्वप्नात् मुक्तः भवेत् तथा अर्धमूर्छितः सन् समीकृतवान्

पश्य,” इति गेकः उक्तवान्, “अहं तव जेद्दकस्य जीवनं दत्तवान्, अहं तेषां किमपि हिंसितवान् येषां हिंसां कर्तुं सुकरं आसीत् यदा ते मम अधिकारे आसन् किमपि अहं मम मित्रैः वा मनातोरस्य नगरे हिंसितवान्तर्हि किमर्थं त्वं अस्मान् पीडयसि? अस्मभ्यं जीवनं ददातुअस्मभ्यं स्वातन्त्र्यं ददातु।”

-तारः, इदानीं स्वबुद्धौ स्थितः, नम्रः भूत्वा स्वखड्गं पुनः प्राप्तवान्कोष्ठके मौनम् आसीत् यावत् सर्वे जेद्दकस्य उत्तरं श्रोतुं प्रतीक्षन्ते स्म

मनातोरस्य नियमाः न्याय्याः सन्ति,” इति सः अन्ते उक्तवान्। “कदाचित्, सर्वेषां पश्चात्, अज्ञातस्य वचनेषु सत्यं अस्तितर्हि तं गर्तेषु पुनः नयतु, अन्यान् अनुसरतु तान् गृह्णातु -तारस्य कृपया ते स्वातन्त्र्यं जेतुमन् जेतनस्य क्षेत्रे, आगामिषु क्रीडासु, अनुमताः भविष्यन्ति।”

गेके नीयमाने सति जेद्दकस्य मुखं भस्मवत् आसीत्, तस्य रूपं यथा मृत्योः सीमायाः समीपात् उद्धृतः मनुष्यः यः महावीर्यस्य शान्त्या , अपितु भयेन, दृष्टवान् आसीत्सिंहासनकोष्ठके ये त्रयः बन्दिनः तेषां वधः केवलं विलम्बितः आसीत् इति ज्ञातवन्तः आसन्, दायित्वं अन्येषां स्कन्धेषु न्यस्तम् आसीत्, तेषां एकः यः ज्ञातवान् आसीत् सः -थोरः, मनातोसस्य महान् जेदःतस्य कुटिलः ओष्ठः तस्य जेद्दकस्य तिरस्कारं सूचयति स्म यः मरणं अपेक्षया अपमानं वृतवान् आसीत्सः ज्ञातवान् यत् -तारः तेषु क्षणेषु यत् प्रतिष्ठां हृतवान् तत् जीवनकाले पुनः प्राप्तुं शक्नोति, यतः मङ्गलग्रहवासिनः स्वनायकानां वीर्यस्य ईर्ष्यालवः सन्ति⁠—कठोरकर्तव्यस्य विमुखता भवति, मानस्य सह समझौता भवतियत् कोष्ठके अन्ये अपि -थोरस्य विश्वासं सहभाजन्ते स्म तत् मौनेन गम्भीरैः भ्रूभङ्गैः प्रमाणितम् आसीत्

-तारः शीघ्रं परितः अवलोकितवान्सः शत्रुतां अनुभूतवान् तस्य कारणं अनुमितवान्, यतः सः अकस्मात् क्रुद्धः अभवत्, यः स्वहृदयस्य वीर्यं स्ववचनस्य उग्रतया स्थापयितुं इच्छति सः यत् न्यूनाधिकं आह्वानम् एव आसीत् तत् अक्रोशत्

-तारस्य, जेद्दकस्य, इच्छा मनातोरस्य नियमः अस्ति,” इति सः अक्रोशत्, “ मनातोरस्य नियमाः न्याय्याः सन्ति⁠—ते भ्रष्टाः भवितुं शक्नुवन्ति-दोर, ये प्रासादं, गर्तान्, नगरं अन्वेषिष्यन्ति तान् प्रेषयतु, पलायितान् स्वकोष्ठकेषु पुनः नयतु

इदानीं तव कृते, मनातोसस्य -थोर! त्वं निर्दोषं यथा तव जेद्दकं धमकयसि⁠—तस्य अधिकारं प्रश्नं कुर्वसि यत् द्रोहिणां द्रोहप्रेरकाणां दण्डं ददाति? तव स्वनिष्ठायाः विषये किं चिन्तयामि, यः तां स्त्रियां स्वपत्नीं करोति यां अहं स्वदरबारात् निर्वासितवान् यतः सा स्वजेद्दकस्य प्राधिकारस्य विरुद्धं स्वामिनः विरुद्धं षड्यन्त्रं कृतवती? किन्तु -तारः न्याय्यः अस्तितव व्याख्यानं शान्तिं करोतु, ततः पूर्वं यत् अतिविलम्बः भवेत्।”

-थोरः किमपि व्याख्यातुं इच्छति,” इति मनातोसस्य जेदः उक्तवान्; “ सः स्वजेद्दकेन सह युद्धे अस्ति; किन्तु सः तत् अधिकारं धारयति यत् प्रत्येकः जेदः प्रत्येकः योद्धा आनन्दयति, यत् जेद्दकस्य हस्ते न्यायं याचितुं यः कश्चित् पीडितः इति मन्यतेवर्धमानेन कठोरतया मनातोरस्य जेद्दकः गाथोलस्य दासान् पीडितवान् यतः सः अनिच्छां स्वीकृतवान् राजकुमारीम् हजाम्यदि गाथोलस्य दासाः प्रतिशोधस्य पलायनस्य विचारान् धृतवन्तः तर्हि तत् गर्वितात् साहसिकात् जनात् अपेक्षितं एव आसीत्सर्वदा अहं अस्माकं दासानां प्रति अधिकं न्यायं सूचितवान्, येषां बहवः स्वदेशेषु महत् प्रतिष्ठां शक्तिं धारयन्ति; किन्तु सर्वदा -तारः, जेद्दकः, अहंकारेण मम प्रत्येकं सूचनां अवज्ञातवान्यद्यपि अहं इच्छितवान् यत् प्रश्नः इदानीं उत्थितः, तथापि अहं प्रसन्नः अस्मि यत् सः उत्थितः, यतः समयः आगन्तव्यः आसीत् यदा मनातोरस्य जेदाः -तारात् सम्मानं विचारं याचिष्यन्ति यत् तेषां योग्यं अस्ति यः उच्चपदं तेषां प्रसादेन धारयतिजानीहि, तर्हि, -तार, यत् त्वं -कोरं, द्वारं, तत्क्षणं मुक्तं कर्तुं अथवा तं मनातोरस्य जेदानां समक्षे न्याय्यं विचारणं कर्तुं अवश्यं कर्तव्यःअहं उक्तवान्।”

त्वं सुष्ठु स्पष्टं उक्तवान्, -थोर,” इति -तारः अक्रोशत्, “यतः त्वं स्वजेद्दकं स्वसहजेदान् अस्थायित्वस्य गहनतां प्रकटितवान् यत् अहं दीर्घकालं संशयितवान्-कोरः पूर्वं एव मनातोरस्य सर्वोच्चन्यायालयेन⁠—-तारः, जेद्दकः; विचारितः दण्डितः ; त्वं अपि तस्मात् एव अच्युतात् स्रोतात् न्यायं प्राप्स्यसिइदानीं त्वं बन्धने असितं गर्तेषु नयतु! -थोरं मिथ्या जेदं गर्तेषु नयतु!” इति सः स्वहस्तौ ताडयित्वा आसन्नान् योद्धान् स्वाज्ञां कर्तुं आह्वानितवान्योद्धाः उत्थाय -थोरं ग्रहीतुं धावितवन्तःते प्रासादस्य योद्धाः, अधिकतया; किन्तु द्विसंख्याः -थोरं रक्षितुं धावितवन्तः, घण्टायमानेन लोहेन ते मनातोरस्य सिंहासनस्य सोपानानां पादे युद्धं कृतवन्तः यत्र -तारः, जेद्दकः, निष्कृष्टखड्गः सन् मेलायां स्वभागं ग्रहीतुं सज्जः आसीत्

लोहस्य संघर्षे, प्रासादरक्षकाः अन्यतः महत् भवनात् दृश्यं प्रति धावितवन्तः यावत् ये -थोरं रक्षितुम् इच्छन्ति स्म ते द्विगुणिताः अभवन्, ततः मनातोसस्य जेदः स्वसैन्येन सह मन्दं मन्दं प्रत्यावृत्तः, प्रासादस्य गलियारान् कोष्ठकान् युद्धं कुर्वन् अन्ते मार्गं प्राप्तवान्अत्र सः स्वल्पेन सैन्येन सह यत् मनातोरं प्रति प्रयाणं कृतवान् तेन सह दृढीकृतः अभवत्मन्दं मन्दं ते शत्रूणां द्वारं प्रति प्रत्यावृत्ताः, मौनानां जनानां पङ्क्तिभ्यः ये बाल्कोनीतः तान् अवलोकयन्तः, नगरप्राकारेषु, ते स्वस्थानं कृतवन्तः

-तारस्य, जेद्दकस्य, प्रासादस्य अधः मन्दप्रकाशिते कोष्ठके तुराणः पन्थानः हेलियमस्य तारां स्वभुजाभ्यां अवरोप्य तस्याः सम्मुखं अभवत्। “क्षम्यतां, राजकुमारि,” इति सः उक्तवान्, “यत् अहं तव आज्ञाः अतिक्रमितवान्, अथवा गेकं त्यक्तवान्; किन्तु अन्यः मार्गः आसीत्यदि सः त्वां रक्षितुं शक्नोति स्म तर्हि अहं तस्य स्थाने स्थितवान् अस्मिमां क्षमस्व इति कथयतु।”

कथं अहं तत् कुर्याम्?” इति सा उदारं उक्तवती। “किन्तु मित्रं त्यक्तुं कापुरुषतायाः इव प्रतीतम् आसीत्।”

यदि वयं त्रयः योद्धाः आस्म तर्हि भिन्नम् आसीत्,” इति सः उक्तवान्। “वयं केवलं स्थित्वा मिलित्वा युद्धं कुर्वन्तः मृतवन्तः अस्म; किन्तु त्वं जानासि, हेलियमस्य तारा, यत् वयं स्त्रियाः सुरक्षां संकटे नयितुं शक्नुमः यद्यपि वयं मानस्य हानिं जोखिमे नयामः।”

अहं जानामि, तुराण,” इति सा उक्तवती; “किन्तु कोऽपि वक्तुं शक्नोति यत् त्वं मानं जोखिमे नीतवान्, यः तव मानं साहसं जानाति।”

सः तस्याः वचनानि आश्चर्येण शुश्राव यतः एतानि प्रथमानि वचनानि आसन् यानि सा तं प्रति उक्तवती आसीत् यानि राजकुमार्याः भावं दर्शयन्ति स्म पन्थन् इति⁠—यद्यपि तस्याः स्वरे एव अधिकं भावं सः अवगच्छत् तु वचनेषुकथं तानि तस्याः अर्वाचीनं तिरस्कारं विरुद्धं आसीत्! सः तां अवबुध्यते स्म, अतः सः प्रश्नं उक्तवान् यः तस्य मनसि आसीत् यतः सा -तारं उक्तवती यत् सा तं जानाति इति

हेलियमस्य तारा,” सः उक्तवान्, “त्वया -तारस्य सिंहासनकक्षे यत् घातं कृतवती तस्य उपरि तव वचनानि औषधम् इव सन्तिकथय, राजकुमारि, किमर्थं त्वया मां तिरस्कृतवती?”

सा तस्य महती, गम्भीरा दृष्टिः तस्य उपरि आकृष्टवती तस्यां किञ्चित् निन्दा आसीत्

त्वं अनुमानितवान्,” सा पृष्टवती, “यत् मम ओष्ठौ एव आस्ताम् तु हृदयं यत् त्वां तिरस्कृतवत्? -तारः आदिष्टवान् यत् मां मारयन्तु, अधिकं यतः अहं घेकस्य सहचरी आसम् तु मम विरुद्धं किमपि प्रमाणं, अतः अहं जानामि स्म यत् यदि अहं त्वां अस्माकं इति स्वीकरोमि, तर्हि त्वां अपि हन्युः।”

तर्हि मां रक्षितुम् एव?” सः उक्तवान्, तस्य मुखं सहसा प्रकाशितम्

मम शूरं पन्थन् रक्षितुम् एव,” सा मन्दस्वरे उक्तवती

हेलियमस्य तारा,” योद्धा उक्तवान्, एकं जानु भूमौ स्थापयित्वा, “त्वया उक्तानि वचनानि मम क्षुधितस्य हृदयस्य अन्नम् इव सन्ति,” इति सः तस्याः अङ्गुलीः स्वीकृत्य ताः तस्य ओष्ठयोः स्पृष्टवान्

सा मृदुतया तं उत्थापितवती। “त्वं मां निवेदयितुं अवश्यं, जानुस्थः,” सा मृदुस्वरे उक्तवती

तस्याः हस्तः तस्य हस्ते एव आसीत् यावत् सः उत्थितवान् तौ अत्यन्तं समीपे आस्ताम्, पुरुषः तस्याः शरीरस्य स्पर्शेन अद्यापि उत्तेजितः आसीत् यतः सः तां -तारस्य सिंहासनकक्षात् नीतवान्सः तस्य हृदयं वक्षःस्थले स्पन्दमानं अनुभूतवान् उष्णं रक्तं शिरासु प्रवहन्तं यावत् सः तस्याः सुन्दरं मुखं, तस्याः निमीलिताः दृष्टयः अर्धविकसिताः ओष्ठाः यानि सः राज्येन अपि प्राप्तुं इच्छति स्म, तदा सः तां स्वीकृत्य तस्याः ओष्ठान् चुम्बनैः आच्छादितवान्

किन्तु केवलं क्षणं यावत्सिंही इव सा तं प्रति आक्रमितवती, तं प्रहृत्य दूरे नीतवतीसा पृष्ठतः अगच्छत्, तस्याः शिरः उन्नतं तस्याः दृष्टयः अग्निं प्रकाशयन्त्यः। “त्वं साहसं कर्तुं इच्छसि?” सा उक्तवती। “त्वं हेलियमस्य राजकुमारीं अशुद्धं कर्तुं साहसं कर्तुं इच्छसि?”

तस्य दृष्टयः तस्याः दृष्टिभिः सम्मुखं मिलितवत्यः तासु लज्जा पश्चात्तापः आसीत्

आम्, अहं साहसं कर्तुं इच्छामि,” सः उक्तवान्। “अहं हेलियमस्य तारां प्रेम कर्तुं साहसं कर्तुं इच्छामि; किन्तु अहं तां कां अपि स्त्रियं चुम्बनैः अशुद्धं कर्तुं इच्छामि यानि केवलं तस्याः प्रेम्णा प्रेरितानि स्युः।” सः तस्याः समीपं अगच्छत् तस्याः अंसौ स्पृष्टवान्। “मम दृष्टिषु पश्य, योधराजस्य पुत्रि,” सः उक्तवान्, “कथय यत् त्वं तुराणस्य, पन्थन् इति, प्रेम इच्छसि।”

अहं तव प्रेम इच्छामि,” सा उक्तवती, दूरे गच्छन्ती। “अहं त्वां द्वेष्मि!” इति उक्त्वा सा पृष्ठतः गच्छन्ती तस्याः शिरः तस्याः बाहुकोटरे न्यस्तवती, रुरोद

पुरुषः तस्याः समीपं अगच्छत् यथा तां सान्त्वयेत् यदा सः तस्य पृष्ठतः कर्कशस्य हासस्य ध्वनिं शुश्रावपरिवर्त्य, सः एकं विचित्रं पुरुषं द्वारे स्थितं दृष्टवान्एतत् बार्सूमे कदाचित् दृश्यमानानां विरलानां एकम् आसीत्⁠—एकः वृद्धः पुरुषः यस्य वयःचिह्नानि आसन्वक्रः स्मश्रुधारी सः ममिव इव दृश्यते स्म तु पुरुषः

-तारस्य गर्तेषु प्रेम!” सः उक्तवान्, पुनः तस्य तनुः हासः भूमिगतानां गुहानां शान्तिं भञ्जयति स्म। “विवाहार्थं विचित्रं स्थानम्! विवाहार्थं विचित्रं स्थानम् नूनम्! यदा अहं युवा आसम् वयं विशालानां पिमालियानां अधः उद्यानेषु भ्रमणं कुर्मः हुरियायाः क्षणिकानां छायानां अन्तरे चुम्बनानि चोरयामःवयं गम्भीरान् गर्तान् प्रेम्णः वार्तां कर्तुं आगच्छामः; किन्तु कालः परिवर्तितः आसीत् प्रथाः परिवर्तिताः आसन्, यद्यपि अहं अनुमानितवान् यत् पुरुषस्य स्त्रिया सह, स्त्रियाः वा पुरुषेण सह प्रथा परिवर्तिष्यते इतिआह, किन्तु तदा वयं ताः चुम्बितवन्तः! चेत् ताः विरोधं कुर्वन्ति स्म, ? चेत् ताः विरोधं कुर्वन्ति स्म? किमर्थं, वयं ताः अधिकं चुम्बितवन्तः, , ते एव दिवसाः आसन्!” इति सः पुनः कर्कशं हसितवान्। “, स्मरामि यत् प्रथमां तां चुम्बितवान् यां अहं चुम्बितवान्, ततः अहं तादृशानां सेनां चुम्बितवान्; सा उत्तमा कन्या आसीत्, किन्तु सा मां चुम्बन्तं यावत् मम उपरि खड्गं प्रहर्तुं प्रयत्नं कृतवती, , ते एव दिवसाः आसन्! किन्तु अहं तां चुम्बितवान्सा अधुना सहस्राधिकानि वर्षाणि मृता अस्ति, किन्तु सा जीवन्ती यावत् पुनः तादृशं चुम्बिता आसीत्, अहं शपथं करोमि, मृता सती अपिततः सा अन्या⁠—” किन्तु तुराणः, सहस्राधिकानि वर्षाणि चुम्बनस्मृतयः प्रतीक्षमाणाः दृष्ट्वा, अवरोधितवान्

कथय, प्राचीन,” सः उक्तवान्, “त्वया प्रेम्णः तु स्वस्यत्वं कः? त्वं -तारस्य गर्तेषु किं करोषि?”

अहं त्वां तादृशं पृच्छेत्, युवन्,” अन्यः उत्तरितवान्। “अल्पाः सन्ति ये गर्तान् भ्रमन्ति मृतानां विना, मम शिष्यानां विना⁠—! तत् एव अस्ति⁠—त्वं नूतनः शिष्यः! शोभनम्! किन्तु पूर्वं कदापि स्त्रियं महान्तं कलाकारं महान्तात् कलाकारात् शिक्षितुं प्रेषितवन्तःकिन्तु कालः परिवर्तितःअधुना, मम काले स्त्रियः कार्यं कुर्वन्ति स्म⁠—ताः केवलं चुम्बनाय प्रेम्णाय आसन्, ताः एव स्त्रियः आसन्अहं स्मरामि यत् दक्षिणे यां गृहीतवन्तः⁠—! सा राक्षसी आसीत्, किन्तु सा कथं प्रेम कर्तुं शक्नोति स्मतस्याः मार्मरस्य स्तनौ अग्नेः हृदयम् आसीत्किमर्थं, सा⁠—”

आम्, आम्,” तुराणः अवरोधितवान्; “वयं शिष्याः स्मः, वयं कार्ये प्रवर्तितुं उत्सुकाः स्मःनेतुं प्रारभस्व वयं अनुगच्छामः।”

, आम्! , आम्! आगच्छतु! सर्वं शीघ्रं शीघ्रं यथा अनन्ताः युगाः पुरतः स्युः, आम्! यावन्तः पृष्ठतः सन्तिद्विसहस्रं वर्षाणि अतीतानि यतः अहं मम अण्डं भित्त्वा निर्गतवान् सर्वदा शीघ्रं शीघ्रं , किन्तु अहं पश्यामि यत् किमपि साधितम् अस्तिमनातोरः अद्य यथा तदा एव अस्ति⁠—स्त्रियां विनातदा वयं स्त्रियः आस्मएका आसीत् यां अहं जेतन् इति क्षेत्रेषु प्राप्तवान्, किन्तु त्वं द्रष्टुं अर्हति स्म⁠—”

नेतुं प्रारभस्व!” तुराणः उक्तवान्। “वयं कार्ये प्रवृत्ताः सन्तः त्वं अस्माकं तस्याः विषये कथयिष्यसि।”

, आम्,” इति वृद्धः उक्त्वा एकं मन्दप्रकाशितं मार्गं अनुगच्छत्। “माम् अनुगच्छतु!”

त्वं तेन सह गच्छसि?” तारा पृष्टवती

किमर्थं ?” तुराणः उत्तरितवान्। “वयं जानीमः यत् कुत्र स्मः, एतेषां गर्तानां मार्गं वा; यतः अहं पूर्वं पश्चिमात् जानामि; किन्तु सः नूनं जानाति चेत् वयं चतुराः स्मः तर्हि वयं तस्मात् तत् ज्ञातुं शक्नुमः यत् वयं ज्ञातुं इच्छामःनूनं वयं तस्य संशयान् जागर्तुं शक्नुमः”; इति तौ तं अनुगच्छताम्⁠—वक्रान् गलियान् अनेकान् कक्षान् अनुगच्छताम्, यावत् तौ एकं कक्षं प्राप्तवन्तौ यत्र अनेकाः मार्मरस्य फलकाः पीठिकायां त्रिपादोन्नतायां स्थापिताः आसन् प्रत्येकं फलके मानवशवः आसीत्

अत्र वयम्,” इति वृद्धः उक्तवान्। “एते नूतनाः सन्ति वयं तेषु शीघ्रं कार्यं कर्तुं अवश्यंअहं अद्य एकस्य कार्यं करोमि यः शत्रूणां द्वारस्य अस्तिसः अस्माकं अनेकान् योधान् हतवान्नूनं सः द्वारे स्थानं प्राप्तुं अर्हतिआगच्छतु, त्वं तं द्रष्टुं शक्नोति।”

सः तौ एकं समीपस्थं कक्षं नीतवान्भूमौ अनेकाः नूतनाः मानवास्थयः आसन् मार्मरस्य फलके एकं आकारहीनं मांसपिण्डम् आसीत्

अनन्तरं त्वं इदं ज्ञास्यसि,” इति वृद्धः उक्तवान्; “किन्तु इदानीं मां पश्यन्तु ते तव हानिं करिष्यति, यतः एवं प्रस्तुताः बहवः सन्ति, तथा शत्रूणां द्वारस्य प्रस्तुतिं पश्यितुं तव अवसरः दीर्घकालं यावत् भविष्यतिप्रथमं, पश्य, अहं सर्वाणि अस्थीनि निष्कासयामि, सावधानतया यथा त्वचा यथा शक्यं न्यूनतमं क्षतं भवेत्करोटिः अत्यन्तं दुष्करं, किन्तु कुशलः कलाकारः तां निष्कासयितुं शक्नोतिपश्य, अहं एकमात्रं छिद्रं कृतवान्इदानीं अहं तत् सीव्यामि, तत् कृत्वा, शरीरं एवं लम्बितं भवति,” इति सः शवस्य केशेषु रज्जुं बद्ध्वा तत् भीषणं वस्तुं छतस्य वलये आन्दोलितवान्तस्य अधः भूमौ वर्तुलं मानुषद्वारं आसीत्, यस्य आवरणं सः अपसार्य लोहितवर्णं द्रवं युक्तं कूपं प्रकटितवान्। “इदानीं वयं तत् अत्र अवतारयामः, यस्य सूत्रं त्वं यथाकालं ज्ञास्यसिवयं तत् आवरणस्य अधः एवं बध्नामः, यत् वयं इदानीं पुनः स्थापयामःएकवर्षे तत् प्रस्तुतं भविष्यति; किन्तु तत् मध्ये बहुधा परीक्षणीयं भवति तथा द्रवं तस्य मुकुटस्य स्तरात् उपरि रक्षणीयं भवतिएतत् अत्यन्तं सुन्दरं खण्डं भविष्यति, इदं, यदा तत् प्रस्तुतं भवति

तथा त्वं पुनः भाग्यवान् असि, यतः अद्य एकः निर्गन्तुं प्रस्तुतः अस्ति।” सः कक्षस्य विपरीतं पार्श्वं गत्वा अन्यं आवरणं उत्थाप्य, छिद्रे प्रविश्य एकं विचित्रं आकारं आकृष्य निष्कासितवान्तत् मानुषशरीरं आसीत्, यत् तस्मिन् रासायनिके निमज्जितं कारणात् संकुचितं, एकं पादमात्रं उन्नतं लघु आकारं प्राप्तवान्

! किं सुन्दरम्?” इति लघुः वृद्धः उक्तवान्। “श्वः तत् शत्रूणां द्वारे स्थानं ग्रहीष्यति।” सः तत् वस्त्रैः शोषयित्वा सावधानतया पेटिकायां स्थापितवान्। “सम्भवतः त्वं मम जीवन कार्यस्य किञ्चित् द्रष्टुम् इच्छसि,” इति सः सूचितवान्, तथा तेषां अनुमतिं प्रतीक्षां विना एव तान् अन्यं कक्षं नीतवान्, एकं विशालं प्रकोष्ठं यत्र चत्वारिंशत् पञ्चाशत् वा जनाः आसन्सर्वे भित्तिषु शान्तं उपविष्टाः आसन् वा स्थिताः आसन्, एकं विशालं योद्धां विना यः कक्षस्य मध्ये एकं महान्तं थोअट् आरूढः आसीत्, तथा सर्वे निश्चलाः आसन्तत्क्षणं तारायाः तुराणस्य मनसि नगरस्य मार्गेषु स्थितानां प्रकोष्ठानां शान्तजनपङ्क्तयः, तथा प्रमुखानां सभायां स्थिताः आरूढयोद्धानां श्रेष्ठपङ्क्तयः स्मृताः, तथा उभयोः समानं व्याख्यानं आगतं, किन्तु कोऽपि स्वमनसि स्थितं प्रश्नं वक्तुं साहसं कृतवान्, यतः स्वअज्ञानेन प्रकटितं यत् तौ मनातोरे परदेशीयौ आस्तां तथा शिष्यवेषे छद्मचारिणौ आस्ताम्

अत्यन्तं अद्भुतम् अस्ति,” इति तुराणः उक्तवान्। “अत्यन्तं कौशलं धैर्यं कालं आवश्यकं भवति।”

तत् भवति,” इति वृद्धः उत्तरं दत्तवान्, “यद्यपि एतत् इतिदीर्घकालं कृतवान् अहं अधिकं शीघ्रं अस्मि; किन्तु मम कृतानि अत्यन्तं स्वाभाविकानि सन्तिकिम्, अहं तस्य योद्धस्य पत्नीं आह्वयेयं यत् आकारेण सः जीवति इति वदेत्,” इति सः थोअट् उपरि स्थितं पुरुषं दर्शितवान्। “बहवः तु अत्र क्षीणाः वा गुरुतरं आहताः आगच्छन्ति, तेषां अहं संशोधनं करोमिएतत् एव स्थानं यत्र अत्यन्तं कौशलं आवश्यकं भवति, यतः प्रत्येकः स्वमृतान् यथा जीवने श्रेष्ठं दृश्यन्ते तथा द्रष्टुम् इच्छति; किन्तु त्वं ज्ञास्यसि⁠—तान् आरोपयितुं, वर्णयितुं, संशोधयितुं, तथा कदाचित् कुरूपं सुन्दरं कर्तुंतथा स्वमृतान् आरोपयितुं शक्नोति इति महान् सान्त्वनां भविष्यतिकिम्, पञ्चदशशतवर्षेभ्यः कोऽपि मम मृतान् आरोपितवान् , केवलं अहम्

मम बहवः सन्ति, मम प्रकोष्ठाः तैः परिपूर्णाः सन्ति; किन्तु अहं मम पत्नीनां कृते एकं विशालं कक्षं रक्षामिअहं ताः सर्वाः रक्षामि, यावत् प्रथमा, तथा बहवः सायंकालाः अहं ताभिः सह व्यतितवान्⁠—शान्ताः सायंकालाः अत्यन्तं सुखदाःतथा ताः प्रस्तुताः कृत्वा ताः जीवने अपेक्षया अधिकं सुन्दराः कर्तुं तेषां हानेः आंशिकं प्रतिकारं करोतिअहं ताभिः सह मम कालं यापयामि, नूतनां अन्विष्यन् यदा पुरातनां कार्यं करोमियदा अहं नूतनायां निश्चितः भवामि, तदा अहं तां कक्षं नयामि यत्र मम पत्न्यः सन्ति, तथा तस्याः सौन्दर्यं तासां सौन्दर्येण तुलयामि, तथा एतादृशे समये महतीं सन्तुष्टिं प्राप्नोमि यत् ताः विरोधं करिष्यन्तिअहं सामञ्जस्यं प्रेमि।”

किं त्वं प्रमुखानां सभायां सर्वान् योद्धान् प्रस्तुतवान्?” इति तुराणः पृष्टवान्

आम्, अहं तान् प्रस्तुतवान् तथा संशोधितवान्,” इति वृद्धः उत्तरं दत्तवान्। “-तारः अन्यं विश्वसितिइदानीं अपि मम अन्ये कक्षे द्वौ सन्ति यौ किञ्चित् प्रकारेण क्षतिग्रस्तौ आसीतां तथा मम पार्श्वं नीतौ-तारः तान् दीर्घकालं यावत् गतान् इच्छति , यतः सभायां द्वौ अश्वारूढरहितौ थोअट् शेषौ भवतः; किन्तु अहं तौ शीघ्रं प्रस्तुतं करिष्यामिसः तान् सर्वान् तत्र इच्छति यदि कश्चित् महत्त्वपूर्णः प्रश्नः उद्भवति यस्मिन् जीवन्तः जेद् सहमताः भवन्ति, वा -तारेण सह सहमताः भवन्तिएतादृशान् प्रश्नान् सः प्रमुखानां सभायां स्थितानां जेद् पार्श्वं नयतितत्र सः एकाकी महान्तान् प्रमुखान् सह स्वयं निरुद्धं करोति ये मृत्युना ज्ञानं प्राप्तवन्तःएतत् उत्तमं योजना अस्ति तथा कदापि घर्षणं वा मतभेदः भवति-तारः उक्तवान् यत् एतत् बार्सूमस्य श्रेष्ठं विचारसभा अस्ति⁠—जीवन्तानां जेद् सभायाः अपेक्षया अधिकं बुद्धिमत्किन्तु आगच्छ, वयं कार्यं कर्तुं आवश्यकं; अग्रिमं कक्षं गच्छ तथा अहं तव शिक्षणं आरभे।”

सः तान् कक्षं नीतवान् यत्र अनेकाः शवाः स्वमर्मरपट्टिकासु शयिताः आसन्, तथा एकं कोष्ठकं गत्वा सः एकं युग्मं विशालं चष्मं धृतवान् तथा लघुकोष्ठकेषु विविधानि उपकरणानि चयनं कृतवान्एतत् कृत्वा सः पुनः स्वशिष्यौ प्रति मुखं कृतवान्

इदानीं मां त्वां द्रष्टुं ददातु,” इति सः उक्तवान्। “मम नेत्राः पूर्ववत् सन्ति, तथा मम कार्ये, वा मम परिसरे स्थितानां लक्षणानि स्पष्टं द्रष्टुं, अहं एतानि प्रबलानि लेन्सानि आवश्यकं करोमि।”

सः स्वनेत्रौ तयोः समक्षं स्थितयोः कृतवान्तुराणः स्वश्वासं धृतवान् यतः सः ज्ञातवान् यत् इदानीं पुरुषः अवगन्तुं शक्नोति यत् तौ मनातोरस्य आयुधं वा चिह्नं धृतवन्तौसः पूर्वं चिन्तितवान् यत् किमर्थं वृद्धः तत् दृष्टवान्, यतः सः ज्ञातवान् यत् सः अर्धान्धः आसीत्अन्यः तयोः मुखानि परीक्षितवान्, तस्य नेत्राः हेलियमस्य तारायाः सौन्दर्ये दीर्घकालं स्थितवन्तः, ततः ते तयोः आयुधं प्रति गतवन्तःतुराणः चिन्तितवान् यत् सः कर्तृकस्य आश्चर्यस्य लक्षणं दृष्टवान्, किन्तु यदि वृद्धः किमपि दृष्टवान्, तस्य अग्रिमाः वाचः तत् प्रकटितवत्यः

-गोस् सह आगच्छ,” इति सः तुराणं प्रति उक्तवान्। “मम सामग्री अग्रिमे कक्षे अस्ति यत् अहं त्वां तत्र आनेतुं इच्छामिइह स्थितुं, स्त्री, वयं क्षणमात्रं यावत् गमिष्यामः।”

सः कक्षे प्रवेशाय अनेकेषु द्वारेषु एकं द्वारं नीत्वा तुराणात् पूर्वं प्रविष्टवान्द्वारस्य अन्तः सः स्थित्वा, कक्षस्य विपरीतं पार्श्वे स्थितानां रेशमानां चर्मणां गुच्छं दर्शयित्वा तुराणं तान् आनेतुं निर्दिष्टवान्उत्तरः कक्षं पारितवान् तथा गुच्छं उत्थापितुं नमितवान् यदा सः पृष्ठतः तालस्य शब्दं श्रुतवान्तत्क्षणं परिवर्त्य सः दृष्टवान् यत् सः कक्षे एकाकी आसीत् तथा एकं द्वारं निरुद्धं आसीत्तस्य उद्घाटनाय प्रयत्नं कृतवान्, किन्तु सः बन्दी आसीत् इति ज्ञातवान्

-गोस्, बहिः गत्वा द्वारं निरुद्धवान्, तारां प्रति मुखं कृतवान्

त्वच्चर्मः त्वां प्रकटितवान्,” इति सः स्वकाकलीहासं हसित्वा उक्तवान्। “त्वं वृद्धं -गोस् वञ्चितुं प्रयत्नं कृतवती, किन्तु त्वं ज्ञातवती यत् यद्यपि तस्य नेत्रे दुर्बले स्तः, तस्य मस्तिष्कं किन्तु तव सह दुष्टं भविष्यतित्वं सुन्दरी असि तथा -गोस् सुन्दरीः स्त्रीः प्रेमिअहं त्वां मनातोरे अन्यत्र शक्नोमि, किन्तु इह कोऽपि वृद्धं -गोस् निषेधितुं शक्नोतिमृतानां गर्तेषु कःचित् आगच्छति⁠—केवलं ते ये मृतान् आनयन्ति ते यथा शक्यं शीघ्रं गच्छन्तिकोऽपि ज्ञास्यति यत् -गोस् सह एका सुन्दरी स्त्री मृतैः सह निरुद्धा अस्तिअहं त्वां किमपि पृच्छिष्यामि तथा त्वां त्यक्तुं शक्नोमि, यतः अहं ज्ञास्यामि त्वं कस्यासि, हं? तथा यदा त्वं मरिष्यसि, अहं त्वां सुन्दरं आरोपयिष्यामि तथा मम अन्याः स्त्रीषु सह कक्षे स्थापयिष्यामिकिं उत्तमं भविष्यति, हं?” इति सः भीतायाः बालिकायाः समीपं स्थितवान्। “आगच्छ!” इति सः तस्याः मणिबन्धं गृहीत्वा उक्तवान्। “-गोस् पार्श्वं आगच्छ!”


Standard EbooksCC0/PD. No rights reserved