निशा तरुणा आसीत् यदा एकः प्रविश्य सभागृहस्य प्रवेशं यत्र ओ-तारः मनातोरस्य सह प्रधानैः भोजनं करोति, रक्षकान् अतिक्रम्य महान् कक्षः प्रविश्य अभिमानेन प्रविशति यथा सत्यं सः आसीत्। सः दीर्घस्य मेजस्य शिरः समीपं गच्छन् ओ-तारः तं प्रति दृष्टिं कृतवान्।
“भोः, वृद्ध!” सः अक्रन्दत्। “किं त्वां पुनः तव प्रियं दुर्गन्धयुक्तं बिलं त्यक्त्वा आनयति। वयं मन्यामहे यत् जीवतां मनुष्याणां दृष्टिः त्वां शीघ्रं तव शवान् प्रति प्रेरयेत् यथा त्वं गन्तुं शक्नोषि।”
इ-गोसस्य काकली हास्येन राज्ञः वचनं स्वीकृतवान्। “अयि, अयि, ओ-तार,” प्राचीनः क्षीणस्वरेण उक्तवान्, “इ-गोसः सुखार्थं न गच्छति; किन्तु यदा कोऽपि निर्दयतया इ-गोसस्य मृतान् अपवित्रयति, तदा प्रतिशोधः कर्तव्यः!”
“त्वं दासस्य तुराणस्य कर्मणः विषये कथयसि?” ओ-तारः पृष्टवान्।
“तुराणः, आम्, तथा दासी तारा, या मम त्वचायाः अधः घातकं खड्गं प्रवेशयति। अन्यः अंशः इंचस्य, ओ-तार, इ-गोसस्य प्राचीनं स्मृत्वा कुंचितं आवरणं अद्यापि कस्यचित् शिक्षार्थी चर्मकारस्य हस्तेषु स्यात्, अयि, अयि!”
“किन्तु ते पुनः अस्मान् अतिक्रान्ताः,” ओ-तारः अक्रन्दत्। “महतः जेद्दकस्य प्रासादे अपि द्विवारं ते मूर्खान् यान् अहं जेद्दकस्य रक्षकान् इति आह्वयामि तान् अतिक्रान्ताः।” ओ-तारः उत्थाय क्रोधेन स्ववचनानि सुवर्णकलशेन मेजे प्रहारैः बलपूर्वकं प्रकटयन् आसीत्।
“अयि, ओ-तार, ते तव रक्षकान् अतिक्रामन्ति किन्तु बुद्धिमतः वृद्धस्य कलोतस्य इ-गोसस्य न।”
“किं त्वं कथयसि? वद!” ओ-तारः आज्ञापितवान्।
“अहं जानामि यत्र ते गुप्ताः सन्ति,” प्राचीनः चर्मसंस्कारकः उक्तवान्। “अप्रयुक्तानां गलियाराणां धूलौ तेषां पादाः तान् प्रकटितवन्तः।”
“त्वं तान् अनुसृतवान्? त्वं तान् दृष्टवान्?” जेद्दकः पृष्टवान्।
“अहं तान् अनुसृतवान् तथा बन्दद्वारस्य पारं तान् वदन्तः श्रुतवान्,” इ-गोसः उत्तरितवान्; “किन्तु अहं तान् न दृष्टवान्।”
“कुत्र तत् द्वारम्?” ओ-तारः अक्रन्दत्। “अहं तत्क्षणं प्रेषयिष्यामि तथा तान् आनयिष्यामि,” सः मेजं परितः दृष्ट्वा यं कृते एतत् कर्तव्यं नियोजयिष्यति इति निर्णेतुं प्रयत्नं कृतवान्। द्वादश योद्धा प्रधानाः उत्थाय स्वखड्गान् स्पृष्टवन्तः।
“ओ-मायस्य नृशंसस्य कक्षेषु अहं तान् अन्वेषितवान्,” इ-गोसः क्षीणस्वरेण उक्तवान्। “तत्र त्वं तान् प्राप्स्यसि यत्र करूणाः कोर्फालाः ओ-मायस्य भूतस्य क्रन्दनं अनुसरन्ति; अयि!” तथा सः ओ-तारतः योद्धान् प्रति दृष्टिं परिवर्त्य, यावत् ज्ञातवान् यत् सर्वे योद्धाः शीघ्रं स्वासनानि पुनः गृह्णन्ति।
इ-गोसस्य काकली हास्येन कक्षे पतितं मौनं विदारितवान्। योद्धाः स्वर्णपात्रेषु अन्नं प्रति लज्जिताः दृष्ट्वा। ओ-तारः अधीरतया स्वाङ्गुलीः स्फोटितवान्।
“किं मनातोरस्य प्रधानेषु केवलं कापुरुषाः सन्ति?” सः अक्रन्दत्। “पुनः पुनः एते दासाः तव जेद्दकस्य महिमानं अवमानितवन्तः। किं अहं एकं आज्ञापयितुं शक्नोमि यः गत्वा तान् आनयति?”
मन्दं एकः प्रधानः उत्थितवान् तथा अन्यौ द्वौ तस्य उदाहरणं अनुसृतवन्तौ, यद्यपि अस्पष्टं अनिच्छया। “सर्वे तर्हि कापुरुषाः न सन्ति,” ओ-तारः टिप्पणी कृतवान्। “कर्तव्यं अप्रियं अस्ति। अतः त्रयः अपि यूयं गच्छन्तु, यावत् इच्छन्ति तावत् योद्धान् गृह्णन्तु।”
“किन्तु स्वयंसेवकान् न पृच्छतु,” इ-गोसः व्यवधानं कृतवान्, “अथवा त्वं एकाकी गमिष्यसि।”
त्रयः प्रधानाः परिवर्त्य भोजनगृहं त्यक्त्वा मन्दं गतवन्तः यथा नियताः मनुष्याः स्वभाग्यं प्रति।
गहनः तारा च तसोरः यत्र तान् नीतवान् तस्मिन् कक्षे स्थितवन्तौ, पुरुषः धूलिं दूरीकृत्य गभीरं सुखदं आसनं यत्र तौ सापेक्षसुखेन विश्रामं कर्तुं शक्नुतः। सः प्राचीनान् निद्रासूत्रान् चर्माणि च अत्यधिकं नष्टान् पाययित्वा कस्यचित् उपयोगस्य अयोग्यान् ज्ञातवान्, स्पर्शमात्रेण चूर्णीभूतान्, येन युवत्याः सुखदं शयनं कर्तुं कस्यचित् अवसरस्य नाशः जातः, तथा द्वौ सह उपविष्टौ, मन्दस्वरेण वदन्तौ, यान् अतीतान् अनुभवान् पारितवन्तौ तथा भविष्यं प्रति अनुमानं कुर्वन्तौ; पलायनस्य उपायान् योजयन्तौ तथा आशां कुर्वन्तौ यत् तसोरः दीर्घं न गच्छेत्। तौ बहून् विषयान् कथितवन्तौ—हस्तोरं, हेलियं, प्टार्थं, तथा अन्ते संभाषणं तारां गाथोलं प्रति स्मारितवान्।
“त्वं तत्र सेवितवान्?” सा पृष्टवान्।
“आम्,” तुराणः उत्तरितवान्।
“अहं गाथोलस्य जेद् गहनं मम पितुः प्रासादे मिलितवती,” सा उक्तवान्, “हेलियात् वात्यया मां अपहृतवती तस्य दिनस्य पूर्वदिने—सः अभिमानी सहचरः आसीत्, प्लाटिनमेन हीरकैः च अलंकृतः। मम जीवने कदापि न दृष्टवती यत् तस्य इत् भव्यं साजं, तथा त्वं निश्चितं जानासि, तुराण, यत् बार्सूमस्य सम्पूर्णं वैभवं हेलियस्य दरबारेण गच्छति; किन्तु मम मनसि अहं न दृष्टवती यत् एतादृशः दीप्तिमान् प्राणी मरणपर्यन्तं युद्धे तं मणिमयखड्गं आकर्षयेत्। अहं भीतास्मि यत् गाथोलस्य जेद्, यद्यपि मनुष्यस्य सुन्दरं चित्रं, ततोऽधिकं नास्ति।”
मन्दप्रकाशे तारा स्वसहचरस्य अर्धावर्तितमुखस्य वक्रभावं न ज्ञातवती।
“त्वं तर्हि गाथोलस्य जेद् प्रति अल्पं मन्यसे?” सः पृष्टवान्।
“तदा अथवा अद्य,” सा उत्तरितवान्, तथा अल्पेन हास्येन; “कथं तस्य अभिमानं प्रकोपयेत् यदि सः जानीयात्, यदि शक्नुयात्, यत् एकः दरिद्रः पंथन् हेलियस्य तारायाः प्रति उच्चतरं स्थानं प्राप्तवान्,” तथा सा स्वाङ्गुलीः मृदुतया तस्य जानुं स्थापितवती।
सः ताः अङ्गुलीः स्वहस्ते गृहीत्वा स्वोष्ठेषु नीतवान्। “हे, हेलियस्य तारा,” सः अक्रन्दत्। “त्वं मन्यसे यत् अहं पाषाणस्य मनुष्यः अस्मि?” एकः बाहुः तस्य स्कन्धेषु स्थापितवान् तथा आकर्षितं शरीरं स्वसमीपं आकृष्टवान्।
“मम प्रथमः पूर्वजः मम दुर्बलतां क्षमताम्,” सा अक्रन्दत्, यदा तस्य बाहवः तस्य ग्रीवां परितः स्थापितवन्तः तथा स्वपतितोष्ठानि तस्य उष्ठेषु उन्नतवन्तः। दीर्घं तौ तत्र प्रेमस्य प्रथमचुम्बने स्थितवन्तौ ततः सा तं दूरीकृतवती, मृदुतया। “अहं त्वां प्रेमि, तुराण,” सा अर्धरुदितवती; “अहं त्वां बहु प्रेमि! एतत् एव मम दुर्बलं क्षमापत्रं यत् अहं एतत् अन्यायं जोर् कान्तोस् प्रति कृतवती, यं अहं निश्चितं जानामि यत् अहं कदापि न प्रेमितवती, यः प्रेमस्य अर्थं न जानाति। तथा यदि त्वं मां प्रेमसि यथा त्वं कथयसि, तुराण, तव प्रेमः मां महत्तरात् अप्रतिष्ठातः रक्षेतु, यतः अहं तव हस्तेषु मृत्तिका इव अस्मि।”
पुनः सः तां स्वसमीपं आकृष्टवान् ततः एकदमं मुक्तवान्, तथा उत्थाय तीव्रगत्या कक्षे परितः चलितवान् यथा सः प्रयत्नं कृतवान् यत् हिंस्राभ्यासेन कस्यचित् दुष्टात्मनः अधीनं कर्तुं शक्नुयात् यः तं गृहीतवान् आसीत्। तस्य मस्तिष्के हृदये आत्मनि च कस्यचित् आनन्दस्य गीतस्य इव तानि वचनानि घोषितानि यानि गाथोलस्य गहनस्य जगत् परिवर्तितवन्ति: “अहं त्वां प्रेमि, तुराण; अहं त्वां बहु प्रेमि!” तथा एतत् अत्यन्तं शीघ्रं आगतवान्। सः मन्यते स्म यत् सा तस्य प्रति केवलं कृतज्ञतां अनुभवति तस्य निष्ठायाः कृते तथा, एकक्षणे, तस्याः सर्वाः अवरोधाः नष्टाः, सा न राजकुमारी आसीत्; किन्तु एका—तस्य चिन्ताः बन्दद्वारस्य पारं शब्देन व्यवधानं प्राप्तवन्तः। तस्य जितिदार् चर्मस्य पादुकाः संगमरमरस्य भूमौ तस्य चलने शब्दं न कृतवन्तः, तथा तस्य तीव्रगत्या चलनेन कक्षस्य प्रवेशं अतिक्रम्य दीर्घस्य गलियारस्य दूरतः धातुस्य धातुं प्रति शब्दः आगतवान्—सशस्त्राणां मनुष्याणां आगमनस्य निश्चितं सूचकः।
एकं क्षणं गहनः सावधानेन श्रुत्वा, द्वारस्य समीपे, यावत् निश्चितं ज्ञातवान् यत् योद्धानां समूहः आगच्छति। तसोरः यत् तस्मै कथितवान् ततः सः सहीतं अनुमानं कृतवान् यत् ते प्रासादस्य एतत् भागं प्रति एकमात्रं प्रयोजनाय आगच्छन्ति—तारां स्वयं च अन्वेष्टुं—तथा तस्य कृते तत्क्षणं एव तान् अतिक्रम्य सुरक्षितं स्थानं अन्वेष्टुं उचितं आसीत्। यस्मिन् कक्षे तौ आस्तां तस्य अन्याः द्वाराः आसन् यत् तौ प्रविष्टवन्तौ तस्मात् अन्यत्, तथा तेषु एकस्य प्रति सः सुरक्षिततरं गुप्तस्थानं अन्वेष्टुं प्रयत्नं कृतवान्। तारां प्रति गत्वा सः स्वसन्देहं तस्यै ज्ञापितवान्, तां एकस्य द्वारस्य प्रति नीतवान् यत् तौ अनिरुद्धं प्राप्तवन्तौ। तस्य पारे मन्दप्रकाशितः कक्षः आसीत् यस्य प्रवेशे तौ भयेन स्थितवन्तौ, शीघ्रं पुनः तं कक्षं प्रति आकृष्टवन्तौ यं तौ त्यक्तवन्तौ, यतः तेषां प्रथमदृष्ट्या चत्वारः योद्धाः जेतन् मेजं परितः उपविष्टाः दृष्टाः।
तस्य प्रवेशः न अभिलक्षितः इति गाहनः द्वयोः खेलकयोः तेषां मित्राणां च खेले अवगाहनाय आरोपितः। शान्तं द्वारं संवृत्य पलायिताः निःशब्दं अग्रे गतवन्तः, यत् ते अवरुद्धं इति अवगच्छन्। इदानीं अन्यत् द्वारं एव अस्ति यत् ते न प्रयुक्तवन्तः, तत् च ते शीघ्रं प्रति अगच्छन् यतः ते जानन्ति स्म यत् अन्वेषणसमूहः कक्षस्य समीपे एव अस्ति। तेषां खेदाय ते एतां मार्गं अवरुद्धं इति अवगच्छन्।
अधुना निश्चयेन ते दुःस्थितौ आसन्, यतः यदि अन्वेषकाः एतां कक्षं प्रति सूचनां प्राप्य गच्छेयुः तर्हि ते नष्टाः भवेयुः। पुनः तारां तस्य द्वारस्य पृष्ठे नीत्वा यत्र जेतनखेलकाः आसन्, गाहनः स्वकीयं खड्गं निष्कास्य प्रतीक्षां कृतवान्, श्रुत्वा। गलियारे समूहस्य शब्दः स्पष्टं तेषां कर्णौ प्राप्तः—ते अत्यन्तं समीपे एव आसन्, निश्चयेन ते बलेन आगच्छन्ति स्म। द्वारस्य पारे चत्वारः योधाः आसन् ये सहजं आश्चर्यचकिताः भवेयुः। तर्हि एकः एव विकल्पः अस्ति, तं च अनुसृत्य गाहनः शान्तं द्वारं पुनः उद्घाट्य, समीपस्थं कक्षं प्रति प्रविष्टः, तारायाः हस्तं स्वहस्ते गृहीत्वा, द्वारं पृष्ठे संवृतवान्। जेतनफलके चत्वारः योधाः तान् न श्रुतवन्तः इति प्रतीयते। एकः खेलकः यदा एव चालं कृतवान् अथवा चालं चिन्तयन् आसीत्, यतः तस्य अङ्गुलयः एकं खण्डं गृहीतवत्यः यत् फलके एव अवशिष्टम् आसीत्। अन्ये त्रयः तस्य चालं पश्यन्तः आसन्। क्षणं यावत् गाहनः तान् अवलोकितवान्, जेतनं खेलन्तः तत्र विस्मृतस्य निषिद्धस्य च कक्षस्य मन्दप्रकाशे, ततः च तस्य मुखे मन्दः सम्यग्ज्ञानस्य स्मितं प्रकाशितम्।
“आगच्छ!” इति सः तारां उक्तवान्। “अस्माकं एतेभ्यः किमपि भयम् न अस्ति। पञ्चसहस्राधिकवर्षेभ्यः ते एवं उपविष्टाः, कस्यचित् प्राचीनतक्षकस्य कार्यस्य स्मारकम्।”
ते यदा समीपं गतवन्तः तदा ते अवलोकितवन्तः यत् जीववत् प्रतिमाः धूलिना आवृताः आसन्, परन्तु अन्यथा त्वचा सुरक्षितावस्थायाम् आसीत् यथा इ-गोस्-स्य समूहस्य अत्यन्तं नूतनम्, ततः च ते श्रुतवन्तः यत् तैः त्यक्तस्य कक्षस्य द्वारं उद्घाटितम् आसीत् तथा च ज्ञातवन्तः यत् अन्वेषकाः तेषां समीपे एव आसन्। कक्षस्य पारे ते अवलोकितवन्तः यत् गलियारस्य आरम्भः दृश्यते इति प्रतीयते, यत् अन्वेषणेन सिद्धं यत् लघुः मार्गः अस्ति, यः मध्ये एकं अलंकृतं शयनासनं युक्तं कक्षं प्रति समाप्यते। एषः कक्षः, अन्येषां इव, मन्दप्रकाशेन एव आसीत्, कालेन तस्य बल्बानां प्रकाशः मन्दः जातः तेषां च धूलिना आवृताः। एकदृष्ट्या ज्ञातं यत् तत् गुरुभिः वस्त्रैः आवृतम् आसीत् तथा च शयनासनात् अतिरिक्तं बहु मोटं सामानं युक्तम् आसीत्, द्वितीयदृष्ट्या यत् पुरुषस्य आकृतिः भूमौ आसनस्य च उपरि अर्धं पतिता इति प्रतीयते। अन्यानि द्वाराणि दृश्यन्ते न, यत् ते प्रविष्टवन्तः इति, यद्यपि उभौ जानतः यत् अन्यानि वस्त्रैः गुप्तानि भवेयुः।
गाहनः, राजभवनस्य एतस्य भागस्य परिवेष्टिताः कथाः तस्य कौतूहलं जनयित्वा, आसनं प्रति गतवान् यत् तस्य आकृतिः तस्मात् पतिता इति प्रतीयते, यत् पुरुषस्य शुष्कं संकुचितं शवं भूमौ पृष्ठे प्रसारितबाहुः प्रसारिताङ्गुलिः च पतितम् इति अवगच्छन्। तस्य एकः पादः अर्धं तस्य अधः वक्रीकृतः आसीत्, यदा अन्यः पादः आसनस्य उपरि शयनसूत्रेषु रोमेषु च अद्यापि उलञ्चितः आसीत्। पञ्चसहस्रवर्षेषु अपि तस्य शुष्कस्य मुखस्य नेत्रहीनस्य च गर्तयः भीषणभयस्य भावं तावत् धारयन्ति स्म, यत् गाहनः ज्ञातवान् यत् सः क्रूरस्य ओ-मै-स्य शवं पश्यति।
अकस्मात् तारा, या तस्य समीपे उपस्थिता आसीत्, तस्य बाहुं गृहीत्वा कक्षस्य दूरस्थं कोणं प्रति अङ्गुलिं निर्दिदेश। गाहनः अवलोकितवान्, अवलोक्य च तस्य ग्रीवायाः रोमाणि उत्थितानि इति अनुभूतवान्। सः बालायाः प्रति स्वकीयं वामबाहुं प्रसार्य, निष्कासितखड्गः तस्याः वस्त्राणां च मध्ये उपस्थितः, यानि ते पश्यन्तः आसन्, ततः च मन्दं गाथोल्-स्य गाहनः पृष्ठे गतवान्, यतः एतस्मिन् भीषणे गम्भीरे च कक्षे, यत्र पञ्चसहस्रवर्षेभ्यः मानवपादः न प्रविष्टः, यत्र वायोः श्वासः न प्रविशति, दूरस्थे कोणे गुरुणि वस्त्राणि चलितानि। न मृदुतया तानि चलितानि यथा वायुप्रवाहः तानि चालयेत् यदि वायुप्रवाहः आसीत्, परन्तु अकस्मात् तानि उभारितानि यथा पृष्ठतः नुदितानि। विपरीतं कोणं प्रति गाहनः पृष्ठे गतवान् यावत् ते तत्र वस्त्राणां पृष्ठे उपस्थिताः, ततः च तेषां अन्वेषकानां कक्षस्य पारे समीपागमनं श्रुत्वा गाहनः तारां वस्त्राणि प्रति नुदितवान्, तां अनुसृत्य, तस्याः ग्रहणात् मुक्तं स्वकीयं वामहस्तं प्रयुज्य, लघुं छिद्रं रक्षितवान् येन सः कक्षं द्वारं च पारे अवलोकयेत् यत् विपरीतं पार्श्वे अन्वेषकाः प्रविशेयुः, यदि ते इतावत् आगच्छेयुः।
वस्त्राणां पृष्ठे तेषां भित्तेः च मध्ये त्रिपादमितं अन्तरालम् आसीत्, यत् कक्षस्य चतुर्दिक्षु मार्गं निर्माति, एकमात्रं प्रवेशद्वारं विहाय यत् तेषां विपरीतं आसीत्; एषः व्यवस्था विशेषतः बार्सूम्-स्य धनिकानां प्रभूतानां च शयनकक्षेषु सामान्यः आसीत्। एतस्य व्यवस्थायाः उद्देशाः बहवः आसन्। मार्गः स्वामिनः सह एकस्मिन् कक्षे रक्षकाणां स्थानं प्रददाति स्म स्वामिनः गोपनीयतां पूर्णतया अतिक्रम्य न; तत् कक्षात् गुप्तनिर्गमनानि गोपयति स्म; तत् कक्षस्य निवासी शत्रून् आकर्ष्य तस्य कक्षे उपयोगाय उपश्रोतारं घातकं च गोपयितुं अनुमतिं ददाति स्म।
त्रयः नायकाः द्वादशभिः योधैः सह पलायितानां पदचिह्नानि गलियारेषु कक्षेषु च तेषां धूलौ अनुसरणे किमपि कठिनं न आसीत्। राजभवनस्य एतं भागं प्रवेष्टुं एव तेषां सर्वा साहसः आवश्यकः आसीत्, इदानीं च ते ओ-मै-स्य कक्षेषु एव आसन् तेषां नाडयः अत्युच्चस्वरे आकृष्टाः आसन्—अन्यत् वलनं चेत् ताः छिद्येरन्; यतः मनाटोर्-स्य जनाः विचित्रैः अंधविश्वासैः पूर्णाः आसन्। ते बाह्यं कक्षं प्रविष्टवन्तः तदा ते मन्दं गतवन्तः, निष्कासितखड्गाः, न कोऽपि अग्रगन्तुं इच्छन्, द्वादश योधाः अप्रकटं निर्लज्जं च भयं युक्ताः पृष्ठे स्थिताः, यदा त्रयः नायकाः ओ-तार्-स्य भयेन गर्वेण च प्रेरिताः परस्परं प्रोत्साहनाय एकत्रिताः मन्दप्रकाशे कक्षे मन्दं गतवन्तः।
गाहन्-तारयोः पदचिह्नानि अनुसृत्य ते अवगच्छन् यत् प्रत्येकं द्वारं प्रति गतं परन्तु एकमात्रं द्वारं अतिक्रान्तं, तत् च द्वारं सावधानं उद्घाट्य, तेषां आश्चर्यचकितदृष्टये जेतनफलके चत्वारः योधाः दर्शिताः। क्षणं यावत् ते पलायनस्य सीमायां आसन्, यतः ते जानन्ति स्म यत् ते किम् आसन्, एतस्मिन् रहस्यमये भूते च सूटे तेषां उपरि आगत्य, ते तावत् आश्चर्यचकिताः आसन् यथा ते गतानां प्रेतान् एव दृष्टवन्तः। परन्तु ते शीघ्रं एव तावत् साहसं प्राप्तवन्तः यत् एतं कक्षं अपि अतिक्रम्य ओ-मै-स्य क्रूरस्य प्राचीनं शयनकक्षं प्रति गच्छन्तः लघुमार्गं प्रविष्टवन्तः। ते न जानन्ति स्म यत् एषः भीषणः कक्षः तेषां अग्रे एव आसीत्, अन्यथा ते अग्रे गच्छेयुः इति संदिग्धम् आसीत्; परन्तु ते अवगच्छन् यत् येषां ते अन्वेषयन्ति स्म ते एवं गतवन्तः, अतः ते अनुसृतवन्तः, परन्तु कक्षस्य अन्तः ते स्थितवन्तः, त्रयः नायकाः स्वानुयायिनः निम्नस्वरे प्रोत्साहयन्तः, यत् ते पृष्ठे समीपं आगच्छन्तु, ततः च प्रवेशद्वारे एव स्थितवन्तः यावत् तेषां नेत्राणि मन्दप्रकाशे अभ्यस्तानि जातानि, तेषां एकः अकस्मात् भूमौ पतितं वस्तुं आसनस्य आवरणेषु एकः पादः उलञ्चितः इति निर्दिदेश।
“पश्य!” इति सः उक्तवान्। “एषः ओ-मै-स्य शवः अस्ति! पूर्वजानां पूर्वजः! वयं निषिद्धे कक्षे स्मः।” तत्क्षणं एव भीषणमृतस्य पृष्ठे वस्त्राणां पारे एकः निर्जीवः करुणध्वनिः अनुसृतः एकः तीक्ष्णः चीत्कारः, वस्त्राणि चलितानि उभारितानि च तेषां दृष्टिपथे।
एकमत्या, नायकाः योधाः च, ते मुखं परिवर्त्य द्वारं प्रति धावितवन्तः; एकं संकीर्णं द्वारं, यत्र ते अवरुद्धाः, पलायनाय मार्गं कर्तुं युद्धन्तः चीत्कुर्वन्तः। ते स्वकीयान् खड्गान् त्यक्तवन्तः, पलायनाय मार्गं कर्तुं परस्परं नखैः आकर्षितवन्तः; पृष्ठे स्थिताः अग्रे स्थितानां स्कन्धेषु आरूढाः; केचन पतिताः तेषां च पादैः अताडिताः; परन्तु अन्ते सर्वे प्रविष्टवन्तः, शीघ्रतमाः प्रथमं, ते द्वयोः मध्यवर्तिकक्षयोः अतिक्रम्य बाह्यगलियारं प्रति धावितवन्तः, न च तेषां उन्मत्तपलायनं विरमितवन्तः यावत् ते दुर्बलाः कम्पमानाः च ओ-तार्-स्य भोजनकक्षे प्रति पतिताः। तेषां दृष्ट्या जेद्दक्-स्य सह स्थिताः योधाः निष्कासितखड्गाः उत्थाय स्थिताः, चिन्तयन्तः यत् तेषां सहयोधाः बहुभिः शत्रुभिः अनुसृताः; परन्तु न कोऽपि तेषां पश्चात् कक्षं प्रति आगतवान्, त्रयः च नायकाः आगत्य ओ-तार्-स्य अग्रे नम्रशिरसः कम्पमानजानुः च उपस्थिताः।
“किम्?” इति जेद्दक्ः- पृष्टवान्। “किं त्वां पीडयति? वद!”
“ओ-तार्,” इति तेषां एकः उक्तवान् यदा सः स्वकीयं स्वरं नियन्त्रयितुं शक्तः अभवत्। “कदा वयं त्रयः युद्धे संग्रामे वा त्वां त्यक्तवन्तः? अस्माकं खड्गाः तव सुरक्षायां तव गौरवे च सर्वदा अग्रगण्याः न आसन् वा?”
“किं अहं एतत् निराकृतवान्?” इति ओ-तार्ः- पृष्टवान्।
“शृणु तर्हि, हे जेद्दक, अस्मान् सौम्यतया न्यायय। वयं द्वौ दासौ अनुसृत्य ओ-मै नाम्नः क्रूरस्य गृहाणि प्रविष्टवन्तः। शापितानि कोष्ठकानि प्रविश्यापि न विचलिताः। अन्ते तु तं भीषणं कोष्ठकं प्राप्तवन्तः यं पञ्चाशत् शताब्दीनां पूर्वं न कश्चन मानवः दृष्टवान् आसीत्, ओ-मै नाम्नः मृतस्य मुखं दृष्टवन्तः यथा सः सर्वकालं शयितः। ओ-मै नाम्नः क्रूरस्य मृत्युकोष्ठकं प्राप्तवन्तः, तथापि गन्तुं सज्जाः आस्म, यदा अकस्मात् अस्माकं भीतानां कर्णयोः तेषां भूतगृहाणां करुणाः क्रन्दनाः श्रुताः, चीवराणि च मृतवायौ चलितानि। हे ओ-तार, एतत् मानवस्य स्नायूनां सहनशक्तेः अतीतम् आसीत्। वयं परावृत्य पलायिताः। अस्माकं खड्गान् त्यक्त्वा परस्परं युद्धं कृतवन्तः पलायनाय। शोकेन, किन्तु निर्लज्जतया, अहं कथयामि, यतः मनातोर्-नगरे न कोऽपि पुरुषः अस्ति यः एतत् न कृतवान् स्यात्। यदि एते दासाः कोर्फालाः सन्ति, तर्हि ते स्वकीयैः भूतैः सह सुरक्षिताः सन्ति। यदि ते कोर्फालाः न सन्ति, तर्हि ते ओ-मै नाम्नः कोष्ठकेषु मृताः सन्ति, तत्र च ते सर्वदा पूतिगन्धं प्राप्नुवन्तु, यतः अहं तं शापितं स्थानं निवृत्य न गच्छेयं जेद्दकस्य युक्तिं प्राप्यापि, बार्सूमस्य अर्धं साम्राज्यं प्राप्यापि। अहं वदितवान्।”
ओ-तारः क्रोधेन भ्रूं कुटिलीकृतवान्। “किम् अस्माकं सर्वे सेनापतयः भीरवः कापुरुषाः च सन्ति?” सः उपहासेन स्वरेण पृष्टवान्।
येषां मध्ये अन्वेषणदलस्य सदस्याः न आसन्, तेषां मध्ये एकः सेनापतिः उत्थाय ओ-तारं प्रति क्रोधेन मुखं प्रत्यावर्तयत्।
“जेद्दकः जानाति,” सः अवदत्, “यत् मनातोर्-नगरस्य इतिहासे तस्य जेद्दकाः सर्वदा तस्य योद्धृणां श्रेष्ठाः इति गणिताः। यत्र मम जेद्दकः नयति, तत्र अहं अनुगच्छामि, न च कोऽपि जेद्दकः मां भीरुं कापुरुषं वा इति वदेत् यदि अहं तत्र गन्तुं न इच्छेयं यत्र सः गन्तुं साहसं करोति। अहं वदितवान्।”
सः आसनं प्रत्यावृत्य, एकः दुःखदः मौनं अभवत्, यतः सर्वे जानन्ति स्म यत् वक्ता ओ-तारं मनातोर्-नगरस्य जेद्दकं प्रति साहसं प्रत्याययत्, सर्वे च स्वस्य शासकस्य उत्तरं प्रतीक्षन्ते स्म। सर्वेषां मनसि एकः विचारः आसीत्—ओ-तारः तान् ओ-मै नाम्नः क्रूरस्य कोष्ठकं प्रति नेतव्यः, अथवा सः सर्वदा कापुरुषत्वस्य कलङ्कं स्वीकर्तव्यः, मनातोर्-नगरस्य सिंहासने च कोऽपि कापुरुषः न भवितुं अर्हति। तत् सर्वे जानन्ति स्म, ओ-तारः अपि जानाति स्म।
किन्तु ओ-तारः विचारं कृतवान्। सः भोजनमण्डपे परिवृत्तानां मुखानि अवलोकितवान्; किन्तु सः केवलं निर्दयानां योद्धृणां कठोराणि मुखानि दृष्टवान्। कस्यापि मुखे सौम्यतायाः चिह्नं न आसीत्। ततः सः महाकोष्ठकस्य एकस्य पार्श्वस्य लघुप्रवेशद्वारं प्रति दृष्टिं प्रसारितवान्। चिन्तायाः भ्रूकुटिं विलोप्य सः विश्रान्तेः भावं प्रकटितवान्।
“पश्य!” सः उक्तवान्। “द्रष्टुं कः आगतवान्!”