॥ ॐ श्री गणपतये नमः ॥

मृत्युं प्रति नाटकम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

स्पष्टं मधुरं तुरीयं वदति स्म क्षेत्रेषु जेतनस्यउच्चात् प्रासादात् तस्य शीतलः स्वरः प्रवहति स्म मनतोर्-नगरस्योपरि मानव-विवादानां कोलाहलं उपरि यः समुत्थितः आसीत् सघन-जन-समूहात् यः स्थापितवान् आसन् स्टेडियमस्य अधःसः आह्वयति स्म खेलकान् प्रथमस्य खेलस्य, तथा एव सहस्राणां दण्डानां शिखरेषु प्रासादेषु प्राकारेषु स्टेडियमस्य महति प्राकारे प्रकम्पन्ते स्म धनिकाः, हर्षिताः पताकाः युद्ध-मुख्यानां मनतोरस्यएवं चिह्नितम् आसीत् उद्घाटनं जेद्दक्-स्य खेलानां, वर्षस्य सर्वाधिकं महत्त्वपूर्णं द्वितीयं केवलं महा-दशवार्षिक-खेलेभ्यः

गथोल्-स्य गहनः सर्वं खेलं गृध्र-नेत्रेण पश्यति स्ममैत्री अमहत्त्वपूर्णा आसीत्, केवलं निर्णेतुं किञ्चित् क्षुद्रं विवादं द्वयोः मुख्ययोः मध्ये, खेलिता आसीत् व्यावसायिकैः जेतन-खेलकैः अङ्कानां कृते एव कश्चित् हतः अभवत् रुधिरस्य अल्पं मात्रं स्रुतम्सः प्रायः एकं घण्टां यावत् अवर्तत समाप्तः अभवत् पराजित-पक्षस्य मुख्येन स्वेच्छया स्वयम् अङ्कात् बहिष्कृत्य, यत् खेलः समानः इति उच्यते स्म

पुनः तुरीयं वदति स्म, इदानीं घोषयति स्म द्वितीयं अन्तिमं खेलं अपराह्नस्ययद्यपि एषः गण्यते स्म महत्त्वपूर्णः मैत्री, ते रक्षिताः आसन् चतुर्थस्य पञ्चमस्य दिनस्य खेलानां कृते, सः प्रतिज्ञां करोति स्म पर्याप्तं उत्साहं यतः सः आसीत् मृत्यु-पर्यन्तं खेलःजीवन्-मानवैः खेलितस्य खेलस्य निर्जीव-खण्डैः खेलितस्य खेलस्य मध्ये महान् भेदः अस्ति यत् उत्तरे केवलं खण्डस्य स्थापनं प्रतिपक्षस्य खण्डस्य आक्रान्त-चतुरस्रे समापयति चालं, पूर्वे तु द्वौ खण्डौ एवं सम्मिलितौ युद्धं कुरुतः चतुरस्रस्य अधिकारस्य कृतेअतः पूर्वस्य खेले प्रविशति केवलं जेतन-स्य युक्तिः अपि तु प्रत्येकस्य खण्डस्य व्यक्तिगतं पराक्रमः धैर्यं, यत् ज्ञानं केवलं स्वस्य मानवानां अपि तु प्रतिपक्षस्य प्रत्येकस्य खेलकस्य अपि महत्त्वपूर्णं अस्ति मुख्यस्य कृते

अस्मिन् अर्थे गहनः असमर्थः आसीत्, यद्यपि तस्य खेलकानां निष्ठा बहु कृतवती तस्य अज्ञानं तेषां, यतः ते सहायतां कृतवन्तः तं फलकं सर्वोत्तमं लाभं प्रति व्यवस्थापयितुं सत्यं अकथयन्त् प्रत्येकस्य दोषान् गुणान् एकः श्रेष्ठं युद्धं कृतवान् पराजित-खेले; अपरः अतिमन्दः; अपरः अतिउत्साही; एषः अग्निं स्तम्भस्य हृदयं धृतवान्, परं सहनशीलतां विनाप्रतिपक्षेषु तु, ते अल्पं वा किमपि जानन्ति स्म, इदानीं द्वौ पक्षौ स्वस्थानं गृह्णन्ति काले-नारङ्ग-चतुरस्रेषु महति जेतन-फलके गहनः प्राप्तवान्, प्रथमवारं, समीपं दृष्टिं तेषां ये तं प्रति विरोधं कृतवन्तःनारङ्ग-मुख्यः प्रविष्टवान् आसीत् क्षेत्रं, परं तस्य मानवाः सर्वे स्थाने आसन्वल् दोरः गहनं प्रति अवर्तत। “ते सर्वे अपराधिनः मनतोर्-स्य गर्तेभ्यः,” सः अवदत्। “तेषु कश्चित् दासः अस्ति अवश्यं युद्धं कर्तुं एकस्यापि सह-देशीयस्य विरुद्धं प्रत्येकं जीवनं यत् वयं गृह्णीमः शत्रोः जीवनं भविष्यति।”

सुष्ठु,” गहनः प्रत्यवदत्; “परं कुत्र अस्ति तेषां मुख्यः, कुत्र द्वे राजकुमार्यौ?”

ते आगच्छन्ति इदानीं, पश्य?” सः अङ्गुलिं निर्दिशति स्म क्षेत्रस्योपरि यत्र द्वे स्त्रियौ दृश्येते स्म रक्षकैः सह आगच्छन्त्यौ

यदा ते समीपं आगच्छन्ति स्म गहनः दृष्टवान् यत् एका निश्चयेन हेलियम्-स्य तारा आसीत्, परं अपरां सः अजानात्, ततः ते आनीताः आसन् क्षेत्रस्य मध्यं द्वयोः पक्षयोः मध्ये तत्र प्रतीक्षन्ते स्म यावत् नारङ्ग-मुख्यः आगच्छति स्म

फ्लोरनः आश्चर्यस्य उद्गारं उक्तवान् यदा सः तं अजानात्। “मम प्रथमेन पूर्वजेन यदि सः अस्ति तेषां एकः महान् मुख्यः,” सः अवदत्, “ वयं श्रुतवन्तः आस्म यत् दासाः अपराधिनः खेलिष्यन्ति एतस्य खेलस्य पणस्य कृते।”

तस्य वाक्यानि विच्छिन्नानि आसन् प्रासादानां रक्षकेन यस्य कर्तव्यम् आसीत् केवलं खेलान् पणांश्च घोषयितुं अपि तु मध्यस्थः अपि भवितुम्

अस्य, प्रथमस्य दिनस्य द्वितीयस्य खेलस्य चतुःशत-त्रयस्त्रिंशत् वर्षे -तारस्य, मनतोर्-स्य जेद्दक्-स्य, प्रत्येकस्य पक्षस्य राजकुमार्यौ भविष्यतः एकमात्राः पणाः विजयिनः पक्षस्य जीवितानां कृते भविष्यतः उभे राजकुमार्यौ, यत् कर्तुं यथा ते द्रक्ष्यन्तिनारङ्ग-राजकुमारी अस्ति गथोल्-स्य दासी लान्-; कृष्ण-राजकुमारी अस्ति दासी तारा, हेलियम्-स्य राजकुमारीकृष्ण-मुख्यः अस्ति -काल् मनताज्-स्य, स्वेच्छया खेलकः; नारङ्ग-मुख्यः अस्ति द्वार् -दोर् अष्टमस्य उतन्-स्य मनतोर्-स्य जेद्दक्-स्य, अपि स्वेच्छया खेलकःचतुरस्राणि युद्ध्यन्तां मृत्यु-पर्यन्तंन्याय्याः सन्ति मनतोर्-स्य नियमाः! अहं उक्तवान्।”

प्रारम्भिकः चालः जितः आसीत् -दोर्-द्वारा, ततः द्वौ मुख्यौ नीतवन्तौ स्वकीये राजकुमार्यौ चतुरस्रे यत् प्रत्येकं आक्रान्तुं आसीत्एषः आसीत् प्रथमः समयः यदा गहनः एकाकी आसीत् तारया सह यतः सा आनीता आसीत् क्षेत्रेसः दृष्टवान् यत् सा सूक्ष्मं परीक्षति स्म तं यदा सः अगच्छत् तां नेतुं स्वस्थानं प्रति चिन्तितवान् यदि सा तं अजानात्: परं यदि सा अजानात् सा दत्तवती किमपि चिह्नम्सः शक्नोति स्म स्मर्तुं तस्य अन्तिमानि वाक्यानि⁠—“अहं त्वां द्वेष्मि!” तस्य परित्यागं यदा सः बद्धः आसीत् कक्षे प्रासादस्य अधः -गोस्-द्वारा, चर्म-संरक्षक-द्वारा, एवं सः प्रयतितवान् तां ज्ञापयितुं तस्य पहचानं प्रतिसः अभिप्रायं कृतवान् तस्य कृते युद्धं कर्तुं⁠—तस्य कृते मरितुं, यदि आवश्यकं⁠— यदि सः मरति स्म तस्य प्रेमस्य कृते अन्तं प्रति युद्धं कर्तुंगथोल्-स्य गहनः सुखेन निराशः भवति स्म, परं सः बाध्यः आसीत् स्वीकर्तुं यत् तस्य अवसराः हेलियम्-स्य तारायाः प्रेमं जेतुं दूरस्थाः आसन्पूर्वम् एव सा द्विवारं तं प्रतिघातं कृतवती आसीत्एकवारं जेद् गथोल्-स्य रूपेण पुनः तुरान् पन्थन्-स्य रूपेणतस्य प्रेमात् पूर्वं तु तस्य सुरक्षा आसीत् पूर्वः अवश्यं पृष्ठभूमौ स्थाप्यते यावत् उत्तरः प्राप्तः भवति

खेलकेषु मध्ये गच्छन्तौ ये पूर्वम् एव स्वस्थानेषु आसन् द्वौ गृह्णतः स्वस्थानं स्वकीये चतुरस्रेतारायाः वामे आसीत् कृष्ण-मुख्यः, गथोल्-स्य गहनः; साक्षात् तस्य सम्मुखे राजकुमार्याः पन्थन्, गथोल्-स्य फ्लोरनः; तस्य दक्षिणे राजकुमार्याः ओद्वार्, हेलियम्-स्य वल् दोरः एतेषां प्रत्येकः जानाति स्म यत् सः कर्तुं आसीत्, जेतुं वा हातुं, यथा कृष्ण-खेलकानां प्रत्येकःयदा तारा स्वस्थानं गृह्णाति स्म वल् दोरः नमति स्म। “मम खड्गः तव चरणयोः अस्ति, हेलियम्-स्य तारे,” सः अवदत्

सा परिवर्तते स्म तं पश्यति स्म, आश्चर्यस्य अविश्वासस्य अभिव्यक्तिः तस्य मुखे। “वल् दोरः, द्वार्!” सा उक्तवती। “हेलियम्-स्य वल् दोरः⁠—मम पितुः एकः विश्वस्तः सेनापतिः! किम् एतत् सम्भवं यत् मम नेत्रे सत्यं वदन्ति?”

एषः वल् दोरः, राजकुमारि,” योद्धा प्रत्यवदत्, “ अत्र मरितुं तव कृते यदि आवश्यकं, यथा प्रत्येकः कृष्ण-धारी अस्य क्षेत्रस्य जेतन अद्यजानीहि राजकुमारि,” सः उपांशु अवदत्, “यत् अस्मिन् पक्षे कश्चित् मनतोर्-स्य मानवः, परं प्रत्येकः मनतोर्-स्य शत्रुः अस्ति।”

सा शीघ्रं, अर्थपूर्णं दृष्टिं कृतवती गहनं प्रति। “परं किम् तस्य?” सा उपांशु अवदत्, ततः सा शीघ्रं श्वासं गृह्णाति स्म आश्चर्ये। “प्रथमस्य जेद्दक्-स्य छाया!” सा उक्तवती। “अहं केवलं तं अजानाम् तस्य वेषेण।”

त्वं तं विश्वसिसि?” वल् दोरः पृष्टवान्। “अहं तं जानामि; परं सः सत्यं वदति स्म, यथा आदरणीयः योद्धा, वयं तं गृहीतवन्तः तस्य वाक्ये।”

त्वं कृतवान् किमपि दोषं,” हेलियम्-स्य तारा प्रत्यवदत्। “अहं तं विश्वसेयम् मम जीवनेन⁠—मम आत्मना; त्वम् अपि तं विश्वसेः।”

सुखी एव आसीत् गथोल्-स्य गहनः यदि सः श्रुतवान् आसीत् तानि वाक्यानि; परं भाग्यः, यः सामान्यतः अप्रियः भवति प्रेमिणः कृते एतादृशेषु विषयेषु, अन्यथा निर्दिष्टवान्, ततः खेलः आरब्धः

-दोरः चालितवान् राजकुमार्याः ओद्वार् त्रयः चतुरस्राः वक्रं दक्षिणं प्रति, यत् स्थापितवान् खण्डं कृष्ण-मुख्यस्य ओद्वार्-स्य सप्तमेचालः आसीत् सूचकः खेलस्य यत् -दोरः खेलितुम् इच्छति स्म⁠—रुधिरस्य खेलः, युक्तेः खेलः ⁠— प्रमाणितवान् तस्य तिरस्कारं प्रतिपक्षानां प्रति

गहनः स्वस्य ओद्वारस्यपन्थानः एकं चतुरस्रं सरलं अग्रे अनुसृत्य, अधिकं वैज्ञानिकं चालनं कृतवान्, यत् स्वस्य पन्थानानां पङ्क्तिं प्रति स्वस्य मार्गं उद्घाटितवान्, तथा खेलकानां दर्शकानां प्रति सूचितवान् यत् सः स्वयं युद्धे हस्तं दातुं इच्छति, यावत् खेलस्य आवश्यकताः तं प्रति बलात् आनयन्तिएतत् चालनं सामान्ययोद्धृणां तासां स्त्रीणां आसनानां विभागेभ्यः करतालध्वनिं जनितवान्, यत् -दोरः एतेषां सह अत्यन्तं प्रियः आसीत् इति दर्शयति, तथा एतत् गहनस्य खण्डानां मनोबलं प्रति अपि प्रभावं अकरोत्एकः प्रधानः, सः अधिकतरं सम्पूर्णं खेलं स्वस्य चतुरस्रात् बहिः गच्छन् अपि खेलितुं शक्नोति, यत्र, एकस्मिन् थोअते आरूढः सन्, सः सम्पूर्णं क्षेत्रं अवलोक्य प्रत्येकं चालनं निर्देशयितुं शक्नोति, सः धैर्याभावस्य निन्दां प्राप्नोति यदि सः एवं खेलं खेलितुं निर्णयं करोति, यतः, नियमानुसारेण, यदि सः हतो भवति अथवा एतावत् दुर्बलः भवति यत् निवृत्तिं कर्तुं बाध्यते, तर्हि खेलः अन्यथा जितः भवेत् इतिअतः व्यक्तिगतं युद्धं आमन्त्रयितुं स्वस्य असिचातुर्ये विश्वासं, महत् धैर्यं दर्शयति, द्वे गुणे ये कालेयखेलकानां हृदये आशां साहसं पूरयितुं शक्नुतः यदि एते स्वस्य प्रधानेन एवं प्रारम्भे एव प्रदर्शिते भवतः

-दोरस्य अग्रिमं चालनं लान्-ओस्य ओद्वारं तारायाः ओद्वारस्य चतुर्थे स्थापितवान्⁠—कालेयराजकुमार्याः प्रहारदूरे

अन्यत् चालनं चेत् खेलः गहनस्य पराजयेन समाप्तः भविष्यति यावत् नारङ्ग ओद्वारः पराजितः भवति, अथवा तारा सुरक्षितस्थानं प्रति चलति; किन्तु स्वस्य राजकुमारीं इदानीं चालयितुं नारङ्गस्य श्रेष्ठतायां विश्वासं स्वीकर्तुं इव आसीत्त्रिषु चतुरस्रेषु येषु सः स्वयं नारङ्ग ओद्वारस्य चतुरस्रे स्थापितुं शक्नोतिकालेयपक्षे एकः एव खेलकः आसीत् यः शत्रोः सह चतुरस्रं विवादयितुं शक्नोति सः प्रधानस्य ओद्वारः आसीत्, यः गहनस्य वामे स्थितः आसीत्गहनः स्वस्य थोअते परिवर्त्य तं पुरुषं अवलोकितवान्सः शोभनः पुरुषः आसीत्, ओद्वारस्य विभूषणैः विभूषितः, पञ्च दीप्ताः पिच्छाः याः तस्य स्थानं सूचयन्ति ताः तस्य घने काले केशे उद्धतं उन्नताः आसन्क्षेत्रे प्रत्येकस्य खेलकस्य दर्शकानां समानं यत् तस्य प्रधानस्य मनसि किं भवति इति ज्ञातवान्सः वक्तुं अशक्नोत्, खेलस्य नीतिः तत् निषेधति, किन्तु यत् तस्य ओष्ठौ उच्चारयितुं शक्नुतः तत् तस्य नेत्रे युद्धाग्नौ प्रकटितवन्तौ, स्पष्टं : "कालेयस्य गौरवं अस्माकं राजकुमार्याः सुरक्षा मया सह सुरक्षिते स्तः!"

गहनः अधिकं विलम्बितवान्। "प्रधानस्य ओद्वारः राजकुमार्याः ओद्वारस्य चतुर्थे!" इति सः आदिष्टवान्एतत् नेतुः साहसिकं चालनं आसीत् यः स्वस्य प्रतिद्वन्द्विना निक्षिप्तं अवसरं स्वीकृतवान्

योद्धा अग्रे उत्प्लुत्य -दोरस्य खण्डस्य चतुरस्रे प्रविष्टवान्एतत् खेलस्य प्रथमं विवादितं चतुरस्रं आसीत्खेलकानां नेत्रे प्रतियोगिनौ प्रति आसन्, दर्शकाः स्वस्य आसनेषु अग्रे झुकितवन्तः प्रथमं करतालध्वनिं कृत्वा, विशालः समूहः मौनं प्राप्तवान्यदि कालेयः पराजितः भवति, -दोरः स्वस्य विजयिनं खण्डं हेलियमस्य तारायाः चतुरस्रे चालयितुं शक्नोति, तथा खेलः समाप्तः भविष्यति⁠—चतुर्षु चालनेषु समाप्तः भविष्यति, गथोलस्य गहनस्य पराजयेनयदि नारङ्गः पराजितः भवति, -दोरः स्वस्य एकं महत्त्वपूर्णं खण्डं त्यक्तवान् भविष्यति, तथा प्रथमचालनेन प्राप्तं लाभं अधिकं हृतवान् भविष्यति

शारीरिकरूपेण द्वौ पुरुषौ समानौ आस्ताम्, प्रत्येकः स्वस्य जीवनाय युद्धं कुर्वन् आसीत्, किन्तु प्रथमतः एव ज्ञातं यत् कालेय ओद्वारः श्रेष्ठः असिचालकः आसीत्, तथा गहनः ज्ञातवान् यत् सः स्वस्य प्रतिद्वन्द्विनः प्रति अन्यं अधिकं लाभं प्राप्तवान् आसीत्उत्तरः केवलं स्वस्य जीवनाय युद्धं कुर्वन् आसीत्, वीरतायाः निष्ठायाः वा प्रेरणां विनाकालेय ओद्वारः एतेभ्यः स्वस्य बाहुं दृढीकर्तुं शक्नोति, तथा गहनेन खेलात् पूर्वं स्वस्य खेलकेभ्यः कर्णे कथितं तत् ज्ञातवान्, अतः सः मानस्य पुरुषस्य जीवनात् अधिकं युद्धं कृतवान्

एतत् द्वन्द्वयुद्धं यत् तत् दृष्टवन्तः सर्वे मौनं प्राप्तवन्तःबहिर्गताः असयः दीप्ते सूर्यप्रकाशे दीप्यमानाः, छेदनप्रहाराणां प्रतिघातानां घण्टानादं कुर्वन्तःद्वन्द्वयोद्धृणां बर्बरवेषः क्रूरं युद्धदृश्यं प्रति शोभनं वर्णं दत्तवान्नारङ्ग ओद्वारः, रक्षात्मके स्थितौ बाधितः, स्वस्य जीवनाय उन्मत्तः युद्धं कुर्वन् आसीत्कालेयः, शीतलं भयङ्करं कार्यक्षमतां प्रदर्शयन्, तं क्रमेण, पदे पदे, चतुरस्रस्य कोणे प्रति बलात् नयन् आसीत्⁠—एतस्मात् स्थानात् निर्गमनं शक्यतेचतुरस्रं त्यक्तुं शत्रोः प्रति तत् हातुं, स्वस्य प्रति तु निन्दनीयं तत्कालिकं मृत्युं प्राप्तुं जनसमूहस्य उपहासात् पूर्वंस्वस्य दुर्गतिं दृष्ट्वा प्रेरितः, नारङ्ग ओद्वारः आकस्मिकं आक्रमणस्य उन्मादेन कालेयं पृष्ठतः षट् पदानि चालितवान्, ततः -दोरस्य खण्डस्य असिः प्रविष्टवान्, तस्य निर्दयस्य प्रतिद्वन्द्विनः स्कन्धात् प्रथमं रक्तं आहृतवान्-दोरस्य पुरुषेभ्यः प्रोत्साहनस्य आकस्मिकः आह्वानः उत्थितः; नारङ्ग ओद्वारः, स्वस्य एकस्य सफलतया प्रोत्साहितः, कालेयं आक्रमणस्य वेगेन अधः नेतुं प्रयतितवान्एकः क्षणः आसीत् यस्मिन् असयः एतावता वेगेन चलन्तः यत् कस्यचित् नेत्रेण अनुसर्तुं शक्यते, ततः कालेय ओद्वारः एकस्य क्रूरस्य प्रहारस्य विद्युत्प्रतिघातं कृतवान्, शीघ्रं अग्रे झुकितवान् यत् स्वस्य प्रभावितं छिद्रं प्रति, तथा स्वस्य असिं नारङ्ग ओद्वारस्य हृदये प्रविष्टवान्⁠—मूले यावत् तं नारङ्ग ओद्वारस्य शरीरे प्रविष्टवान्

आसनेभ्यः आह्वानः उत्थितः, यतः यत्र कुत्रापि दर्शकानां अनुग्रहः आसीत्, तत्र कोऽपि आसीत् यः वक्तुं शक्नोति यत् एतत् सुन्दरं युद्धं आसीत्, अथवा श्रेष्ठः पुरुषः जितवान् इतिकालेयखेलकेभ्यः विगतक्षणानां तनावात् विश्रान्तिं प्राप्य निःश्वासः निर्गतवान्

अहं त्वां खेलस्य विवरणैः क्लेशयिष्यामि⁠—केवलं तस्य उच्चविशेषताः तव परिणामस्य बोधनाय आवश्यकाः सन्तिकालेय ओद्वारस्य विजयस्य अनन्तरं चतुर्थं चालनं गहनं -दोरस्य चतुर्थे प्राप्तवान्; एकः नारङ्ग पन्थानः तस्य दक्षिणे कोणतः समीपस्थे चतुरस्रे आसीत्, तथा एकः एव विरोधी खण्डः यः तं व्यतिरिक्तं -दोरः स्वयं युद्धं कर्तुं शक्नोति

पूर्वद्वयचालनेभ्यः एव खेलकेभ्यः दर्शकेभ्यः स्पष्टं आसीत् यत् गहनः शत्रोः देशं प्रति सम्पूर्णं क्षेत्रं चालयन् नारङ्गप्रधानेन सह व्यक्तिगतं युद्धं कर्तुं इच्छति⁠—यत् सः स्वस्य असिचातुर्यस्य श्रेष्ठतायां विश्वासे सर्वं दत्तवान्, यतः यदि द्वौ प्रधानौ युद्धं कुर्वन्ति, तर्हि परिणामः खेलं निर्णयति-दोरः बहिः गत्वा गहनेन सह युद्धं कर्तुं शक्नोति, अथवा सः स्वस्य राजकुमार्याः पन्थानं गहनस्य चतुरस्रे चालयितुं शक्नोति, यत् पूर्वः कालेयप्रधानं पराजित्य खेलं समानं कर्तुं शक्नोति, यत् खेलस्य परिणामः भवति यदि प्रधानं व्यतिरिक्तः कोऽपि विरोधिप्रधानं हन्ति, अथवा सः दूरं गत्वा व्यक्तिगतयुद्धस्य आवश्यकतां क्षणिकं वा निवारयितुं शक्नोति, अथवा एतत् एव सः मनसि धृतवान् इति सर्वेभ्यः दृष्टवद्भिः स्पष्टं आसीत्; तस्य निराशा स्पष्टा आसीत् यदा सः अन्ततः ज्ञातवान् यत् गहनेन स्वयं एवं स्थापितवान् यत् -दोरस्य चालनाय कोऽपि चतुरस्रं आसीत् यत् गहनस्य अग्रिमचालने प्राप्तुं शक्तिः आसीत्

-दोरः स्वस्य राजकुमारीं गहनस्य पूर्वे चतुर्षु चतुरस्रेषु स्थापितवान् यदा तस्य स्थितिः संकटे आसीत्, तथा सः कालेयप्रधानं तस्य पश्चात् -दोरात् दूरं नेतुं इच्छति स्म; किन्तु तस्मिन् सः असफलः आसीत्सः इदानीं ज्ञातवान् यत् सः स्वस्य ओद्वारं गहनेन सह व्यक्तिगतं युद्धं कर्तुं शक्नोति; किन्तु सः पूर्वं एकं ओद्वारं हृतवान् आसीत्, तथा द्वितीयं त्यक्तुं शक्नोतितस्य स्थितिः सूक्ष्मा आसीत्, यतः सः गहनेन सह व्यक्तिगतं युद्धं कर्तुं इच्छति स्म, यावत् तस्य निर्गमनस्य सम्भावना आसीत्एका एव आशा आसीत्, सा तस्य राजकुमार्याः पन्थाने आसीत्, अतः अधिकं विचारं विना सः तं खण्डं कालेयप्रधानस्य चतुरस्रे चालितवान्

दर्शकानां सहानुभूतिः इदानीं गहनस्य प्रति आसीत्यदि सः हतः भवति, खेलः समानः घोषितः भविष्यति, बार्सूमे समानखेलेषु पृथिवीपुरुषेभ्यः अधिकं मन्यतेयदि सः जयति, तर्हि निश्चयेन द्वयोः प्रधानयोः मध्ये द्वन्द्वयुद्धं भविष्यति, यत् विकासः सर्वेभ्यः आशास्यतेखेलः इदानीं एव लघुः भवितुं प्रतिज्ञातः आसीत्, तथा यदि एतत् द्वयोः पुरुषयोः हतैः समानः निर्णीतः भवति, तर्हि क्रुद्धः जनसमूहः भविष्यतिमहान् ऐतिहासिकाः खेलाः अभिलेखे सन्ति येषु खेलस्य आरम्भे क्षेत्रे चत्वारिंशत् खण्डेषु केवलं त्रयः जीवन्तः आसन्⁠—द्वे राजकुमार्यौ विजयी प्रधानः

ते -दोरं निन्दन्ति स्म, यद्यपि सः स्वाधिकारे स्थितः आसीत् यथा स्वेच्छया क्रीडां निर्दिशति स्म, तस्य कालेश्वरं प्रति युद्धं करणं कापुरुषत्वस्य आरोपणं आसीत्सः महान् नायकः आसीत् यः दासीं तारां प्राप्तुं मनसि धृतवान् आसीत्दासैः अपराधिभिः सह युद्धं करणेन, अथवा मनताज्-नगरस्य अज्ञातेन योद्ध्रा सह युद्धं करणेन, तस्य किमपि यशः आगच्छति स्म, पणः इतोऽपि महत्त्वपूर्णः आसीत् यत् जोखिमं स्वीकर्तुं योग्यः स्यात्

किन्तु इदानीं गहनस्य नारङ्ग-पन्थनस्य मध्ये द्वन्द्वयुद्धं प्रवृत्तम् आसीत्, अग्रिमः चालः अन्येषां हस्ते आसीत्, अपि तु तयोः एव हस्ते आसीत्एतत् प्रथमं वारं आसीत् यत् एते मनतोरियाः गथोल्-नगरस्य गहनं युद्धं कुर्वन्तं दृष्टवन्तः आसन्, किन्तु हेलियम्-नगरस्य तारा जानाति स्म यत् सः खड्गविद्यायां निपुणः आसीत्यदि सः तस्य नेत्रेषु गर्वितं प्रकाशं द्रष्टुं शक्नुयात्, यदा सः नारङ्गधारिणा सह खड्गान् संयोजयति स्म, तर्हि सः सहजं एव चिन्तयेत् यत् किम् एते एव नेत्रे स्तः ये तस्मिन् काले अग्निं द्वेषं प्रकाशितवन्तौ आस्ताम्, यदा सः उन्मत्तचुम्बनैः तस्याः ओष्ठान् आच्छादितवान् आसीत्, -तारस्य प्रासादस्य गर्तेषुसा तं दृष्ट्वा तस्य खड्गचालनं द्वयोः लोकयोः महान्तं खड्गधारिणं⁠—तस्याः पितरं, वर्जिनिया-नगरस्य न् कार्टरं, हेलियम्-नगरस्य राजकुमारं, बार्सूम्-नगरस्य सेनापतिं⁠—सह तुलयति स्म, जानाति स्म यत् कालेश्वरस्य कौशलं तुलनायां अल्पं एव हीनं आसीत्

नारङ्ग-नायकस्य चतुर्थांशस्य अधिकारं निर्णययितुं यत् द्वन्द्वयुद्धं प्रवृत्तम् आसीत्, तत् संक्षिप्तं सारगर्भितं आसीत्दर्शकाः मध्यम-कालावधि-युक्तं रोचकं युद्धं द्रष्टुं स्वस्थाः अभवन्, यदा ते एकेन श्वासेन पूर्वं एव समाप्तं तीव्रखड्गचालनस्य दीप्तिमता प्रकाशेन सहसा उत्थाय स्थिताः अभवन्ते दृष्टवन्तः यत् कालेश्वरः शीघ्रं पृष्ठतः अगच्छत्, तस्य खड्गः भूमौ स्थितः, यदा तस्य प्रतिद्वन्द्वी, तस्य खड्गः तस्य अङ्गुलीभ्यः स्खलितः, तस्य वक्षः गृहीत्वा, जानुनी प्रति अगच्छत्, ततः तस्य मुखं प्रति प्रसारितवान्

ततः गथोल्-नगरस्य गहनः तस्य नेत्राणि मनतोर्-नगरस्य -दोरं प्रति, त्रयः चतुरस्राः दूरं, साक्षात् निर्दिशति स्मत्रयः चतुरस्राः नायकस्य चालः⁠—त्रयः चतुरस्राः कस्यां अपि दिशि वा दिशां संयोजने, केवलं यत् सः एकस्यां चालौ एकं चतुरस्रं द्विः अतिक्रामतिजनाः दृष्ट्वा गहनस्य अभिप्रायं अनुमानितवन्तःते उत्थाय तस्य अनुमोदनं गर्जितवन्तः यदा सः मध्यवर्तिचतुरस्रान् अतिक्रम्य नारङ्ग-नायकं प्रति विचारपूर्वकं अगच्छत्

राजकीय-प्राङ्गणे -तारः तं दृश्यं दृष्ट्वा भ्रुकुटिं कुर्वन् उपविष्टः आसीत्-तारः क्रुद्धः आसीत्सः -दोरं प्रति क्रुद्धः आसीत् यत् सः दास्याः अधिकाराय एतां क्रीडां प्रविष्टवान् आसीत्, यस्याः अधिकाराय तस्य इच्छा आसीत् यत् केवलं दासाः अपराधिनः प्रयत्नं कुर्युःसः मनताज्-नगरस्य योद्ध्रा प्रति क्रुद्धः आसीत् यत् सः मनतोर्-नगरस्य योद्धृभ्यः अधिकं सामरिककौशलं प्रदर्शितवान् आसीत्सः जनान् प्रति क्रुद्धः आसीत् यत् ते एकस्य प्रति उन्मुक्तं शत्रुत्वं प्रदर्शितवन्तः, यः दीर्घकालं यावत् तस्य अनुग्रहस्य सूर्यप्रकाशे स्नातः आसीत्जेद्दक् -तारः अपराह्णं आनन्दितवान्ये तं परिवार्य उपविष्टाः आसन्, ते अपि समानरूपेण म्लानाः आसन्⁠—ते अपि क्षेत्रं, क्रीडकान्, जनान् प्रति भ्रुकुटिं कुर्वन्तः आसन्तेषु एकः वक्रः स्फुटितः वृद्धः जनः आसीत् यः दुर्बलैः जलपूर्णैः नेत्रैः क्षेत्रं क्रीडकान् दृष्ट्वा उपविष्टः आसीत्

यदा गहनः स्वचतुरस्रं प्रविष्टवान्, -दोरः तं प्रति आकृष्टखड्गः तादृशं रोषं सह अगच्छत् यत् तेन कमकुशलः कमशक्तिशाली खड्गधारी पराजितः स्यात्एकं मिनटं यावत् युद्धं तीव्रं उग्रं आसीत्, तेन पूर्वं यत् किमपि प्रवृत्तम् आसीत्, तत् तुलनायां नगण्यं अभवत्अत्र निश्चयेन द्वौ महान्तौ खड्गधारिणौ आस्ताम्, अत्र युद्धं प्रवृत्तम् आसीत् यत् जनानां मनसि यत् किमपि वञ्चिताः अभवन्, तत् पूरयितुं योग्यम् आसीत् तत् दीर्घकालं यावत् प्रवृत्तम् आसीत् यावत् बहवः जनाः भविष्यवादं कुर्वन्तः आसन् यत् ते मनतोर्-नगरे जेतन्-क्रीडायाः इतिहासे प्रसिद्धं भविष्यति इति द्वन्द्वयुद्धं दृष्ट्वा उपविष्टाः आसन्प्रत्येकं युक्तिः, प्रत्येकं छलः, यत् खड्गयुद्धकलायां ज्ञातम् आसीत्, तत् एतौ पुरुषौ प्रयुक्तवन्तौबहुवारं प्रत्येकः एकं बिन्दुं प्राप्तवान्, तस्य प्रतिद्वन्द्विनः ताम्रचर्मणि रुधिरं आनीतवान्, यावत् उभौ अपि रुधिरेण रक्तवर्णौ अभवताम्; किन्तु कोऽपि अन्तिमप्रहारं कर्तुं शक्तवान् आसीत्

तस्याः स्थानात् क्षेत्रस्य विपरीतपार्श्वे हेलियम्-नगरस्य तारा दीर्घकालिकं युद्धं दृष्टवती आसीत्सर्वदा तस्याः मनसि एतत् प्रतीयते स्म यत् कालेश्वरः रक्षात्मकं युद्धं करोति स्म, अथवा यदा सः स्वप्रतिद्वन्द्विनं प्रति धक्कां दातुं प्रयत्नं करोति स्म, तदा सः सहस्राणि अवसरान् उपेक्षते स्म यान् तस्याः प्रशिक्षिते नेत्रे दृष्टवन्तौ आस्ताम्सः कदापि वास्तविके संकटे आसीत्, कदापि विजयाय आवश्यकं पराक्रमं प्रदर्शितवान् आसीत्द्वन्द्वयुद्धं पूर्वं एव दीर्घकालं यावत् प्रवृत्तम् आसीत्, दिनं समाप्तिं प्रति अगच्छत्शीघ्रं एव दिवसात् रात्रौ प्रति यत् अकस्मात् परिवर्तनं भवति, यत् बार्सूम्-नगरस्य वायोः तनुतायाः कारणात् पृथिव्याः सायंकालस्य सूचनां विना एव भवति, तत् भविष्यतिकिम् एतत् युद्धं कदापि समाप्तं भविष्यति? किम् एषा क्रीडा अन्ते समानं इति घोषिता भविष्यति? कालेश्वरस्य किं दोषः आसीत्?

तारा इच्छति स्म यत् सा अन्तिमं प्रश्नं न्यूनातिन्यूनं उत्तरयेत्, यतः सा निश्चिता आसीत् यत् तुरान् पन्थन्, यथा सा तं जानाति स्म, उत्तमं युद्धं कुर्वन् अपि, स्वस्य समग्रं पराक्रमं प्रदर्शयति स्मसा श्रद्दधाति स्म यत् भयं तस्य हस्तं नियन्त्रयति स्म, किन्तु यत् -दोरं अधिकं उग्रतया प्रति धक्कां दातुं असमर्थतायाः अतिरिक्तं किमपि आसीत्, तत् सा निश्चिता आसीत्किन्तु तत् किम् आसीत्, तत् सा अनुमातुं शक्तवती आसीत्

एकवारं सा दृष्टवती आसीत् यत् गहनः शीघ्रं अस्तं प्रति सूर्यं दृष्ट्वात्रिंशत् मिनटेषु अन्धकारः भविष्यतिततः सा दृष्टवती आसीत्, सर्वे अन्ये जनाः दृष्टवन्तः आसन् यत् कालेश्वरस्य खड्गचालने एकं विचित्रं परिवर्तनं प्रविष्टम् आसीत्एतत् एवं प्रतीयते स्म यत् सः महान्तं द्वार्, -दोरं, सर्वाणि एतानि घण्टानि क्रीडति स्म, इदानीं सः तेन सह क्रीडति स्म किन्तु भेदः आसीत्सः तेन सह भीषणं क्रीडति स्म यथा मांसभक्षी तस्य शिकारेण सह क्रीडति यत् हननस्य क्षणात् पूर्वम्नारङ्ग-नायकः इदानीं असहायः आसीत् एकस्य खड्गधारिणः हस्ते, यः इतोऽपि श्रेष्ठः आसीत् यत् तुलना एव शक्या आसीत्, जनाः विस्मयेन भयेन मुखं विवृतं कृत्वा उपविष्टाः आसन् यदा गथोल्-नगरस्य गहनः स्वप्रतिद्वन्द्विनं खण्डशः करोति स्म, ततः एकेन प्रहारेण तं चिबुकं यावत् विदारयति स्म

विंशतिः मिनटेषु सूर्यः अस्तं गमिष्यतिकिन्तु तस्य किं?


Standard EbooksCC0/PD. No rights reserved