॥ ॐ श्री गणपतये नमः ॥

नामान्तरपरिवर्तनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तुराणः स्वबन्धनगृहस्य द्वारं प्रति धावित्वा तारायाः पार्श्वे गमनाय दृढं स्कीलं भित्त्वा प्रयत्नं कृतवान्, यस्मिन् सा गम्भीरसंकटे स्थिता इति ज्ञातवान्, किन्तु गुरुभिः पट्टिकाभिः द्वारं धृतं, सः केवलं स्वकण्ठबाहूं आहतान् कृतवान्अन्ते सः विरम्य स्वबन्धनगृहं अन्यमार्गेण निस्सरणाय अन्विष्टवान्सः शिलाभित्तिषु अन्यं द्वारं नापश्यत्, किन्तु तस्य अन्वेषणेन अस्त्राणां वस्त्राणां विविधसंग्रहः, यन्त्राणां आभरणानां चिन्हानां , निद्रासूत्राणां चर्मणां महती संख्या प्रकटितातत्र खड्गाः शूलाः अनेके महान्तः द्विधारयुद्धपरशवः आसन्, येषां मुखानि लघुविमानस्य प्रोपेलरस्य सदृशानि आसन्तेषां एकं गृहीत्वा सः पुनः द्वारं प्रति महता कोपेन आक्रमितवान्सः -गोसः किमपि श्रुतवान् इति अपेक्षितवान्, किन्तु द्वारात् परं किमपि शब्दः आगतः, यत्, सः मन्यते स्म, मानवस्वरस्य प्रवेशाय अतिगुरुः आसीत्; किन्तु सः बहुधा जुगुप्सितवान् यत् -गोसः तं श्रुतवान्प्रत्येकं गुरुपरशोः प्रहारेण कठिनकाष्ठस्य खण्डाः विदीर्णाः, किन्तु तत् मन्दं कार्यं गुरु आसीत्शीघ्रं सः विश्रामं कर्तुं बाध्यः, एवं तत् घण्टाभिः सदृशं गतवान्⁠—प्रायः श्रमस्य सीमापर्यन्तं कार्यं कृत्वा ततः किञ्चित् कालं विश्रान्तिं कुर्वन्; किन्तु सदैव छिद्रं वर्धमानं, यद्यपि सः -गोसः तं बन्धनगृहे निगडित्वा तत्पश्चात् आच्छादितवान् इति कारणेन परकोष्ठस्य अन्तः किमपि दृष्टवान्

अन्ते तु, पन्थन्ः स्वशरीरं प्रवेशयितुं छिद्रं कर्तुं समर्थः अभवत्, तथा द्वारसमीपं दीर्घखड्गं आनीय तेन उद्देश्येन परकोष्ठं प्रति सर्पितवान्आरासं पार्श्वे क्षिप्त्वा सः खड्गहस्तः सन् हेलियमस्य तारायाः पार्श्वं प्रति युद्धं कर्तुं सज्जः अभवत्⁠—किन्तु सा तत्र आसीत्कोष्ठस्य मध्ये -गोसः मृतः भूमौ पतितः आसीत्; किन्तु हेलियमस्य तारा कुत्रापि दृष्टा

तुराणः विस्मितः अभवत्निश्चयेन तस्याः हस्तेन वृद्धः निहतः, तथापि सा तुराणं बन्धनगृहात् मोचयितुं प्रयत्नं कृतवतीततः सः तस्याः अन्तिमवाक्यानि स्मृतवान्: “अहं तव प्रेम इच्छामि! अहं त्वां द्वेष्मि,” इति, तथा सत्यं तस्य मनसि प्रकटितम्⁠—सा तं त्यक्तुं प्रथमं अवसरं गृहीतवतीहताशहृदयः तुराणः पराङ्मुखः अभवत्किं कर्तव्यम्? एकमेव उत्तरं भवितुम्यावत् सः जीवति तारा जीवति, तावत् सः तस्याः मोचनं सुरक्षितं स्वजनानां देशं प्रति प्रत्यावर्तनं कर्तुं प्रत्येकं प्रयत्नं कर्तव्यःकिन्तु कथम्? कथं सः अस्य गहनगर्तात् मार्गं प्राप्नुयात्? कथं सः तां पुनः प्राप्नुयात्? सः निकटतमं द्वारं प्रति गतवान्तत् संयोगेन मृतानां यानारूढानां कोष्ठं प्रति नेतुं प्रतीक्षमाणानां कोष्ठं प्रति नेतृं प्रतीक्षमाणानां कोष्ठस्य द्वारं आसीत्तस्य दृष्टिः महान्तं चित्रितं योद्धारं थोट उपरि गतवती, तथा तेषां शोभनसज्जानां उपयुक्तास्त्राणां दृष्ट्वा पन्थन्स्य वेदनाकुलनेत्रेषु नूतनं प्रकाशः आगतःशीघ्रगत्या सः मृतयोद्धारं समीपं गत्वा तं यानात् आकृष्टवान्समानवेगेन सः तस्य सज्जां आयुधानि अपहृतवान्, स्वकीयानि अपहृत्य मृतस्य वेषं धृतवान्ततः सः स्वबन्धनगृहं प्रति शीघ्रं गतवान्, यतः तत्र तेन आवश्यकं दृष्टवान् यत् तस्य वेषं पूर्णं कर्तुम्एकस्मिन् कोष्ठके सः तान् अपश्यत्⁠—मृतयोद्धृणां शीतमुखेषु युद्धलेखां स्थापयितुं प्रयुक्तानां वर्णानां पात्राणि

किञ्चित् कालानन्तरं गाथोलस्य गहनः मनातोरस्य योद्धा इति सर्वविधसज्जास्त्राभरणैः कोष्ठात् निर्गतवान्सः मृतस्य चर्मात् स्वगृहस्य चिन्हं पदं अपहृतवान् यत् सः सामान्ययोद्धा इति सन्देहं उत्पादयन् गमनं कर्तुं शक्नुयात्

हेलियमस्य तारां अन्वेष्टुं -तारस्य गर्ताणां विशालं मन्दप्रकाशं भूलभागं गाथोलियन् निराशापूर्णं कार्यं प्रतीतवान्, यत् विफलतायै नियतम्मनातोरस्य वीथिषु अन्वेष्टुं श्रेयस्करं भवेत्, यत्र सः प्रथमं ज्ञातुं आशां कर्तुं शक्नुयात् यदि सा पुनः गृहीता, यदि , तर्हि सः गर्ताणां प्रति प्रत्यावर्त्य तस्याः अन्वेषणं कर्तुं शक्नुयात्अस्य गहनगर्तात् निर्गमनं प्राप्तुं सः बहु दूरं वक्रगलियाः कोष्ठांश्च गन्तव्यः, यतः सः कस्यापि निर्गमनस्य स्थानं दिशां वा ज्ञातवान्वस्तुतः, सः स्वपदचिह्नानि शतयोजनानि अपि पुनः अनुसर्तुं शक्तवान्, यत्र सः तारा प्रविष्टवन्तौ, अतः सः आकस्मिकतया हेलियमस्य तारां वा वीथिस्तरं प्रति मार्गं वा प्राप्नुयात् इति आशया प्रस्थितवान्

किञ्चित् कालं यावत् सः मनातोरस्य मृतानां कुशलतया संरक्षितानां कोष्ठान् गतवान्, येषु बहवः अग्निकाष्ठवत् स्तरेषु स्थापिताः आसन्, तथा सः गलियाः कोष्ठांश्च गच्छन् प्रत्येकं द्वारोपरि प्रत्येकं गलियासंधौ वा चिह्नानि लिखितानि दृष्टवान्, यावत् निरीक्षणेन सः निर्णयं कृतवान् यत् एतानि मार्गाणां नामानि सूचयन्ति, येन तान् अवगच्छन् जनः शीघ्रं निश्चितं गर्तेषु गमनं कर्तुं शक्नुयात्; किन्तु तुराणः तान् अवगच्छत्यद्यपि सः मनातोरस्य भाषां पठितुं शक्तवान्, तथापि ते नगरस्य अपरिचितस्य कृते बहु साहाय्यं कर्तुं शक्तवन्तः; किन्तु सः तान् पठितुं शक्तवान्, यतः बार्सूमे एका वाचिकभाषा एव अस्ति, किन्तु लिखितभाषाः यावन्तः राष्ट्राः तावत्यः भिन्नाः सन्तिएकं तु शीघ्रं तस्य प्रकटितम्⁠—गलियायाः चिह्नं तावत् एव तिष्ठति यावत् गलिया समाप्यते

चिरात् तुराणः गमनदूरात् ज्ञातवान् यत् गर्ताः समग्रनगरं अधः विस्तृतं व्यवस्थां सन्तिन्यूनातिन्यूनं सः प्रासादस्य परिसरात् परं गतवान् इति निश्चितवान्गलियाः कोष्ठाश्च रूपे वास्तुकलायां कदाचित् भिन्नाः आसन्सर्वे रेडियमबल्बैः प्रकाशिताः, यद्यपि प्रायः अतिमन्दप्रकाशेनदीर्घकालं यावत् सः उल्सिओ इति किञ्चित् जीवनचिह्नं दृष्टवान्, ततः अकस्मात् सः एकस्मिन् अनेकसंधौ योद्धारं सम्मुखं प्राप्तवान्सः तं दृष्ट्वा, मस्तकं चालयित्वा, गतवान्तुराणः निश्वासं मुक्तवान् यत् तस्य वेषः प्रभावी आसीत्, किन्तु तस्य मध्ये योद्धा तं आह्वयित्वा पुनः तस्य प्रति मुखं कृतवान्पन्थन्ः प्रसन्नः अभवत् यत् खड्गः तस्य पार्श्वे लम्बमानः आसीत्, तथा ते गर्ताणां मन्दप्रकाशेषु निमग्नाः आसन् यत् एकमेव प्रतिद्वन्द्वी भविष्यति, यतः समयः मूल्यवान् आसीत्

अन्यस्य किमपि वार्तां श्रुतवान् किम्?” इति योद्धा तं आह्वयितवान्

,” इति तुराणः उक्तवान्, यः कस्य वा किम् वा सः उक्तवान् इति ज्ञातवान्

सः निस्सर्तुं शक्नोति,” इति योद्धा अवदत्। “स्त्री अस्माकं बाहुभ्यां प्रत्यक्षं धावितवती, किन्तु सा शपथं कृतवती यत् सा तस्य सहचरस्य स्थानं जानाति।”

तां -तारं प्रति पुनः नीतवन्तः किम्?” इति तुराणः पृष्टवान्, यतः सः ज्ञातवान् यत् सः कं उक्तवान्, तथा सः अधिकं ज्ञातुम् इच्छति स्म

तां जेतानस्य गोपुराणां प्रति पुनः नीतवन्तः,” इति योद्धा उक्तवान्। “श्वः क्रीडाः आरभ्यन्ते, तथा निश्चयेन सा क्रीडार्थं भविष्यति, यद्यपि अहं सन्देहं करोमि यत् कोऽपि तां इच्छति, सुन्दरी सती अपिसा -तारं अपि भयतेक्लूरोस्! सा दासीं कर्तुं कठिना भविष्यति⁠—नियमिता सा-बान्थ् सामम कृते ,” इति सः मस्तकं चालयित्वा स्वमार्गे गतवान्

तुराणः शीघ्रं गत्वा वीथिस्तरं प्रति मार्गं अन्विष्टवान्, यदा अकस्मात् सः एकस्य लघुकोष्ठस्य उन्मुक्तद्वारं प्राप्तवान्, यत्र एकः पुरुषः भित्तौ बद्धः आसीत्तुराणः आश्चर्यसुखस्य निम्नोच्चारणं कृतवान्, यतः सः ज्ञातवान् यत् सः पुरुषः -कोरः आसीत्, तथा सः आकस्मिकतया तस्य बन्धनकोष्ठं प्राप्तवान्-कोरः तं प्रश्नपूर्वकं दृष्टवान्स्पष्टं यत् सः स्वसहबन्धिनं ज्ञातवान्तुराणः मेजं प्रति गत्वा अन्यस्य समीपं झुक्य मर्मरितवान्

अहं तुराणः पन्थन् अस्मि,” इति सः अवदत्, “यः त्वया सह बद्धः आसीत्।”

-कोरः तं सन्निकृष्टं दृष्टवान्। “त्वां स्वमाता अपि जानीयात्!” इति सः अवदत्; “किन्तु मम कथय, त्वां नीत्वा गतानां कालात् किं घटितम्?”

तुराणः -तारस्य सिंहासनकोष्ठे गर्तेषु तस्य अनुभवान् वर्णितवान्, “अधुना,” इति सः अवदत्, “अहं जेतानस्य गोपुराणां प्राप्य हेलियमस्य राजकुमारीं मोचयितुं किं कर्तुं शक्नोमि इति पश्यामि।”

-कोरः मस्तकं चालयित्वा। “अहं गोपुराणां द्वार् दीर्घकालं आसम्,” इति सः अवदत्, “तथा अहं त्वां वदामि, अज्ञात, यत् त्वं एकाकी मनातोरं न्यूनीकर्तुं प्रयत्नं कर्तुं शक्नोषि, यथा जेतानस्य गोपुरेभ्यः बन्धिनं मोचयितुं।”

अहं तु कर्तव्यः अस्मि,” इति तुराणः उक्तवान्

किं त्वं श्रेष्ठः असि यः श्रेष्ठः खड्गधारी?” इति -कोरः पृष्टवान्

अहं तथा मन्ये,” इति तुराणः उक्तवान्

तर्हि एकः उपायः अस्ति⁠—श्श्त्!” सः अकस्मात् मौनः भूत्वा कक्षस्य अन्तिमभित्तेः आधारं दर्शयन् अङ्गुल्या निर्दिष्टवान्

तुराणः अन्यस्य अङ्गुल्या निर्दिष्टं दिशं दृष्ट्वा, उल्सिओ इति खातस्य मुखात् द्वौ महान्तौ चेलौ प्रचलितौ दृष्ट्वा, द्वौ उन्नतौ नेत्रौ दृष्टवान्

घेक्!” इति सः आक्रन्दितवान्, तत्क्षणम् एव भीषणः कल्दान भूमौ प्रसारितः सन् मेजं प्रति अगच्छत्-कोरः विरक्तिं प्रकटयन् अर्धनिगीर्णं शब्दं कृतवान्। “मा भैषीः,” इति तुराणः तं आश्वासितवान्। “एषः मम मित्रम्⁠—यः -तारं धारयति स्म यदा तारा अहं पलायितवन्तौ।”

घेकः मेजस्य उपरि आरुह्य द्वयोः योद्धयोः मध्ये उपविष्टः। “त्वं सुरक्षितः असि यत् मनातोरस्य सर्वत्र खड्गकलायां तुराणः पन्थन् कस्यचित् स्वामी अस्ति इति मन्यसे,” इति सः -कोरं सम्बोध्य उक्तवान्। “अहं तव संवादं श्रुतवान्⁠—अग्रे गच्छ।”

त्वं तस्य मित्रम् असि,” इति -कोरः अग्रे उक्तवान्, “तस्मात् त्वं सुरक्षितः असि यत् अहं तव समक्षे एकमात्रं योजनं व्याख्यास्यामि येन सः हेलियमस्य राजकुमारीं उद्धर्तुं आशां कर्तुं शक्नोतिसा एकस्य क्रीडायाः पणः भविष्यति, -तारस्य इच्छा अस्ति यत् सा दासैः सामान्यैः योद्धभिः जिता भवेत्, यतः सा तं प्रतिघातितवतीएवं सः तां दण्डयितुं इच्छतिएकः पुरुषः , अपितु ये जीवन्तः विजयपक्षे स्थिताः सन्ति, ते सर्वे तां प्राप्स्यन्तिधनेन तु कोऽपि अन्यान् क्रीडायाः पूर्वं मोचयितुं शक्नोतित्वं तत् कर्तुं शक्नोषि, यदि तव पक्षः जितः त्वं जीविष्यसि, तर्हि सा तव दासी भविष्यति।”

किंतु कथं एकः अज्ञातः अन्वेष्यमाणः पलायितः एतत् साधयितुं शक्नोति?” इति तुराणः पृष्टवान्

कःचित् त्वां जानिष्यतित्वं श्वः गोपुराणां रक्षकं गत्वा तस्याः कन्यायाः पणस्य क्रीडायां नामं लेखयिष्यसि, रक्षकं कथयिष्यसि यत् त्वं मनाताज्-नगरात् असि, मनातोरस्य दूरस्थं नगरम्यदि सः त्वां पृच्छति, तर्हि त्वं कथयिष्यसि यत् त्वं तां दृष्टवान् असि यदा सा नगरे आनीता आसीत् तस्याः ग्रहणानन्तरम्यदि त्वं तां जेष्यसि, तर्हि त्वं मम राजप्रासादे स्थापितान् थोट् इति वाहनान् प्राप्स्यसि, तथा मम एकं चिह्नं प्राप्स्यसि यत् मम सर्वं तव वशे स्थापयिष्यति।”

किंतु कथं अहं क्रीडायाः अन्यान् धनेन विना मोचयितुं शक्नोमि?” इति तुराणः पृष्टवान्। “मम किञ्चित् धनम् अस्ति⁠— स्वदेशस्य अपि।”

-कोरः स्वस्य जेबपुटकं उद्घाट्य मनातोरस्य धनस्य एकं पुटकं निष्कासितवान्

अत्र पर्याप्तं धनम् अस्ति येन त्वं तान् द्विगुणं मोचयितुं शक्नोषि,” इति सः तुराणाय तस्य एकांशं दत्तवान्

किं त्वं किमर्थं एकस्य अज्ञातस्य कृते एतत् करोषि?” इति पन्थन् पृष्टवान्

मम माता अत्र एका बन्दिनी राजकुमारी आसीत्,” इति -कोरः उक्तवान्। “अहं हेलियमस्य राजकुमार्याः कृते तत् करोमि यत् मम माता मां कर्तुं आदिष्टवती।”

तर्हि परिस्थितौ, हे मनातोरवासिन्,” इति तुराणः उक्तवान्, “अहं हेलियमस्य तारायाः कृते तव उदारतां स्वीकर्तुं शक्नोमि, तथा आशां करोमि यत् कदाचित् अहं तव कृते किमपि प्रतिदानं कर्तुं शक्नोमि।”

अधुना त्वं गन्तव्यः असि,” इति -कोरः उपदिष्टवान्। “कस्यचित् क्षणे एकः रक्षकः आगच्छेत् त्वां अत्र अन्विष्येत्सीधं गोपुराणां मार्गं गच्छ, यः नगरस्य बाह्यभित्तेः अन्तः वर्ततेतत्र त्वं बहून् स्थानानि प्राप्स्यसि यत्र अज्ञाताः निवसन्तित्वं तान् थोट् इति शिरः द्वारोपरि उत्कीर्णं दृष्ट्वा ज्ञास्यसिकथय यत् त्वं मनाताज्-नगरात् क्रीडाः द्रष्टुं आगतवान् असि-काल् इति नामं गृहाण⁠—तत् कस्यचित् सन्देहं जनयिष्यति, त्वं अपि यदि त्वं संवादं वर्जयितुं शक्नोषिप्रातःकाले जेतनस्य गोपुराणां रक्षकं अन्विष्यतव सर्वेषां पूर्वजानां बलं सौभाग्यं तव सहायं भवतु!”

घेकं -कोरं विदायं दत्त्वा, पन्थन्, -कोरेण दत्तान् निर्देशान् अनुसृत्य, गोपुराणां मार्गं प्रति गन्तुं प्रस्थितवान्, तस्य किमपि महत् कठिनं आसीत्मार्गे सः कतिपयान् योद्धान् दृष्टवान्, किन्तु नमस्कारात् अधिकं किमपि दत्तवान्सः सुगमतया एकं निवासस्थानं प्राप्तवान् यत्र मनातोरस्य अन्यनगराणां बहवः अज्ञाताः आसन्यतः सः पूर्वरात्रेः अनन्तरं निद्रां प्राप्तवान्, तस्मात् सः स्वस्य शय्यायाः रेशमेषु चर्मेषु शयितुं प्रस्थितवान् यत् विश्रामं प्राप्नुयात्, यदि सः हेलियमस्य तारायाः सेवायां श्रेष्ठं योगदानं दातुं इच्छति

सः प्रातःकाले एव प्रबुद्धः, उत्थाय स्वस्य निवासस्य मूल्यं दत्त्वा, भोजनस्य स्थानं अन्विष्य, अल्पकालानन्तरं जेतनस्य गोपुराणां प्रति प्रस्थितवान्, यत् सः महत् समूहान् दृष्ट्वा सुगमतया प्राप्तवान् ये क्रीडाः प्रति मार्गेषु गच्छन्तः आसन्जेतनस्य गोपुराणां नवः रक्षकः, यः -मेदस्य स्थाने आसीत्, प्रविष्टीनां सूक्ष्मं परीक्षणं कर्तुं अतिव्यस्तः आसीत्, यतः स्वेच्छया क्रीडकानां अतिरिक्तं बहवः दासाः बन्दिनः स्वामिभिः सरकारेण वा क्रीडासु प्रवेशिताः आसन्प्रत्येकस्य नामं लेखनीयं आसीत्, तस्य स्थानं यत् सः क्रीडिष्यति, तथा याः क्रीडाः यासु सः प्रविष्टः आसीत्, ततः प्रत्येकस्य प्रतिस्थापकाः ये एकाधिकक्रीडासु प्रविष्टाः आसन्⁠—प्रत्येकस्य अतिरिक्तक्रीडायाः कृते एकः, यत् कस्यचित् क्रीडकस्य मृत्युः वा अशक्तता क्रीडायाः विलम्बं कर्तुं शक्नुयात्

त्वं कः?” इति एकः लेखकः तुराणं दृष्ट्वा पृष्टवान्

-काल्,” इति पन्थन् उक्तवान्

त्वं कस्य नगरस्य?”

मनाताज्।”

रक्षकः, यः लेखकस्य समीपे स्थितः आसीत्, तुराणं दृष्टवान्। “त्वं जेतन् इति क्रीडायां क्रीडितुं महान्तं मार्गं आगतवान् असि,” इति सः उक्तवान्। “मनाताज्-नगरस्य पुरुषाः दशवार्षिकक्रीडाभ्यः अतिरिक्तं कदाचित् आगच्छन्तिमम कथय -जार् इति! सः अग्रिमे वर्षे आगमिष्यति वा? आह, सः एकः उत्तमः योद्धा आसीत्यदि त्वं अर्धः खड्गधारी असि, -काल्, अद्य मनाताज्-नगरस्य कीर्तिः वर्धिष्यतेकिन्तु मम कथय, -जार् इति किम्?”

सः कुशलः अस्ति,” इति तुराणः सरलतया उक्तवान्, “तथा सः मनातोरस्य मित्रेभ्यः नमस्कारं प्रेषितवान्।”

शोभनम्!” इति रक्षकः उक्तवान्, “अधुना त्वं कस्यां क्रीडायां प्रवेष्टुम् इच्छसि?”

अहं हेलियमस्य राजकुमार्याः तारायाः कृते क्रीडितुम् इच्छामि,” इति तुराणः उक्तवान्

किन्तु हे पुरुष, सा दासानां अपराधिनां क्रीडायाः पणः भविष्यति,” इति रक्षकः आक्रन्दितवान्। “त्वं एतस्यां क्रीडायां स्वेच्छया प्रवेष्टुं इच्छसि!”

किन्तु अहं इच्छामि,” इति तुराणः उक्तवान्। “अहं तां दृष्टवान् यदा सा नगरे आनीता आसीत्, तदा एव अहं तां प्राप्तुं प्रतिज्ञां कृतवान्।”

किन्तु त्वं तस्याः विजेतृभिः सह भागं कर्तव्यः असि यदि तव पक्षः जितः,” इति अन्यः आक्षेपितवान्

ते युक्त्या प्राप्तुं शक्याः,” इति तुराणः दृढतया उक्तवान्

तथा त्वं -तारस्य कोपं प्राप्तुं शक्नोषि, यः एतस्याम् असभ्यायां बर्बरायां प्रेम करोति,” इति रक्षकः व्याख्यातवान्

तथा अहं तां जित्वा -तारः तस्याः मुक्तः भविष्यति,” इति तुराणः उक्तवान्

जेतनस्य गोपुराणां रक्षकः शिरः कम्पितवान्। “त्वं अविवेकी असि,” इति सः उक्तवान्। “अहं इच्छामि यत् अहं मम मित्रस्य -जार् इति मित्रं एतस्मात् उन्मादात् निवारयितुं शक्नुयाम्।”

किं त्वं -जार् इति मित्रस्य कृते अनुग्रहं करिष्यसि?” इति तुराणः पृष्टवान्

सहर्षम्!” इति अन्यः उक्तवान्। “अहं तस्य कृते किं कर्तुं शक्नोमि?”

मां कृष्णस्य प्रमुखं कुरु, तथा मम खण्डानां कृते गाथोल्-नगरस्य सर्वान् दासान् दातुं, यतः अहं जानामि यत् ते उत्तमाः योद्धाः सन्ति,” इति पन्थन् उक्तवान्

एषः विचित्रः अनुरोधः अस्ति,” इति रक्षकः उक्तवान्, “किन्तु मम मित्रस्य -जार् इति कृते अहं अधिकम् अपि कर्तुं इच्छामि, यद्यपि निश्चयेन⁠—” सः विरमितवान्⁠—“प्रमुखः भवितुम् इच्छन् किञ्चित् धनं दातुं प्रथमं प्रथा अस्ति।”

निश्चयेन,” इति तुराणः तं आश्वासितवान्; “अहं तत् विस्मृतवान्अहं त्वां पृष्टुम् इच्छामि यत् प्रथमं धनस्य मात्रा किम् अस्ति।”

मम मित्रस्य मित्रस्य कृते नाममात्रं भविष्यति,” इति रक्षकः उक्तवान्, एकां संख्या उक्त्वा यत् गहनः, धनवान् गाथोल्-नगरस्य उच्चमूल्यानां अभ्यस्तः, अत्यन्तं न्यूनं मन्यते स्म

मम कथय,” इति सः धनं रक्षकाय दत्त्वा उक्तवान्, “हेलियमवासिन्याः कृते क्रीडा कदा भविष्यति।”

सा दिनस्य क्रीडानां द्वितीया क्रमे भविष्यति; अधुना यदि त्वं मया सह आगच्छसि, तर्हि त्वं तव खण्डान् चयितुं शक्नोषि।”

तुराणः पालकं अनुसृत्य महान् प्राङ्गणं प्रति गतवान् यत् गोपुराणां जेतनक्षेत्रस्य मध्ये आसीत्, यत्र शतशः योधाः सम्मिलिताः आसन्अधुना एव दिवसस्य क्रीडानां नायकाः स्वानि खण्डानि चित्वा तेषां स्थानानि निर्दिशन्ति स्म, यद्यपि प्रधानक्रीडानां विषये एतानि विषयाः सप्ताहात् पूर्वं निर्णीताः आसन्पालकः तुराणं प्राङ्गणस्य एकं भागं प्रति नीतवान् यत्र बहवः दासाः सम्मिलिताः आसन्

येषां निर्देशः कृतः तेषां मध्ये चयनं कुरु,” इति पालकः अवदत्, “यदा तव संख्या प्राप्ता भवति तदा तान् क्षेत्रं प्रति नयतव स्थानं तत्र एकः अधिकारी निर्देष्यति, तत्र त्वं स्वकैः खण्डैः सह तिष्ठसि यावत् द्वितीया क्रीडा आहूयतेतुभ्यं शुभकामनाः, -काल, यद्यपि यत् अहं श्रुतवान् तस्मात् त्वं हेलियमस्य दासं हरितुं अपेक्षया हारितुं अधिकं भाग्यवान् भविष्यसि।”

सः व्यक्तिः गतवान् अनन्तरं तुराणः दासान् प्रति अगच्छत्। “अहं द्वितीयायाः क्रीडायाः उत्तमान् खड्गधारिणः इच्छामि,” इति सः घोषितवान्। “गाथोलस्य मानवान् इच्छामि, यतः अहं श्रुतवान् यत् एते शूराः योधाः सन्ति।”

एकः दासः उत्थाय तं प्रति अगच्छत्। “यस्यां क्रीडायां वयं मरामः तत् सर्वं समानम् अस्ति,” इति सः अवदत्। “अहं त्वां प्रति द्वितीयायाः क्रीडायां पन्थान् इव योद्धुं इच्छामि।”

अन्यः आगच्छत्। “अहं गाथोलात् अस्मि,” इति सः अवदत्। “अहं हेलियमात् अस्मि, अहं हेलियमस्य राजकुमार्याः गौरवाय योद्धुं इच्छामि।”

शोभनम्!” इति तुराणः उक्तवान्। “त्वं हेलियमे प्रसिद्धः खड्गधारी असि किम्?”

अहं महान् योधाधिपतेः अधीनः द्वार् आसम्, अहं तेन सह सुवर्णप्रपातात् मांसगुहापर्यन्तं विंशतिः युद्धेषु युद्धं कृतवान् अस्मिमम नाम वाल् दोर् अस्तियः हेलियमं जानाति सः मम पराक्रमं जानाति।”

एतत् नाम गाहनस्य सुप्रसिद्धम् आसीत्, यः तस्य मनुष्यस्य विषये स्वस्य अन्तिमे हेलियमगमने श्रुतवान् आसीत्, तस्य रहस्यमयः अदृश्यतायाः चर्चा अपि कृतवान् आसीत् यथा तस्य योधस्य यशः

अहं हेलियमस्य विषये किम् जानामि?” इति तुराणः पृष्टवान्; “किन्तु यदि त्वं तादृशः योधः असि यथा त्वं वदसि तर्हि फ्लायरस्य स्थानात् अधिकं उचितं स्थानं भवेत्त्वं किं वदसि?”

तस्य नेत्रे अकस्मात् आश्चर्यं दर्शितवन्तौसः तुराणं प्रति तीक्ष्णं दृष्ट्वा तस्य आयुधानि शीघ्रं पश्यन् आसीत्ततः सः अत्यन्तं समीपं गतवान् यत् तस्य वाक्यानि श्रूयेरन्

मम मतं यत् त्वं मनातोरस्य अपेक्षया हेलियमस्य विषये अधिकं जानासि,” इति सः मन्दं अवदत्

त्वं किं अर्थं करोषि, भोः?” इति तुराणः पृष्टवान्, तस्य मनुष्यस्य ज्ञानस्य, अनुमानस्य, प्रेरणायाः स्रोतं अन्वेष्टुं प्रयत्नं कुर्वन्

अहं अर्थं करोमि,” इति वाल् दोर् उक्तवान्, “यत् त्वं मनातोरस्य असि यदि त्वं तत् तथ्यं गोप्तुं इच्छसि तर्हि यथा त्वं मम प्रति फ्लायर्स् इति उक्तवान् तथा मनातोरियन् प्रति वदिष्यसिमनातोरे फ्लायर्स् सन्ति तेषां जेतनक्रीडायां तत् नाम धारयन्तः खण्डाः सन्तितत् स्थाने यः प्रधानस्य राजकुमार्याः वा समीपे तिष्ठति तं ओद्वार् इति आह्वयन्तितस्य खण्डस्य ते एव चालनानि शक्तयः सन्ति याः फ्लायरस्य बाह्यमनातोरक्रीडायां सन्तिएतत् स्मर ततः स्मर, यदि तव गोपनीयं अस्ति तर्हि तत् हेलियमस्य वाल् दोरस्य रक्षणे सुरक्षितं अस्ति।”

तुराणः किमपि उक्तवान् किन्तु स्वस्य शेषखण्डानां चयनस्य कार्यं प्रति प्रवृत्तवान्हेलियमीयः वाल् दोरः गाथोलस्य स्वयंसेवकः फ्लोरनः तस्य महतीं सहायतां कृतवन्तौ, यतः तयोः एकः अपरः वा तेषां दासानां मध्ये बहून् जानाति स्म येषां मध्ये तस्य चयनं कर्तव्यम् आसीत्सर्वे खण्डाः चिताः, तुराणः तान् क्रीडाक्षेत्रस्य समीपं स्थानं प्रति नीतवान् यत्र तेषां पाली प्रतीक्षां कर्तव्या आसीत्, इतः सः वार्तां प्रसारितवान् यत् ते तस्य प्रस्तावितं पणं अपेक्षया अधिकं युद्धं करिष्यन्ति यदि ते जयिष्यन्तिएतं पणं ते स्वीकृतवन्तः, यतः तुराणः निश्चितवान् यत् यदि तस्य पक्षः विजयी भवति तर्हि तारां प्राप्स्यति, किन्तु सः जानाति स्म यत् एते मनुष्याः धनं अपेक्षया शौर्याय अधिकं युद्धं करिष्यन्ति, हि गाथोलियानां अपि राजकुमार्याः सेवायां रुचिं संग्रहीतुं कठिनम् आसीत्अधुना सः अधिकं पुरस्कारस्य सम्भावनां प्रस्तुतवान्

अहं तुभ्यं वचनं ददामि,” इति सः व्याख्यातवान्, “किन्तु अहं वक्तुं शक्नोमि यत् अहं श्रुतवान् यत् अद्य एतत् सम्भवं करोति यत् यदि वयं एतां क्रीडां जेष्यामः तर्हि तव स्वातन्त्र्यं अपि प्राप्स्यामः!”

ते उत्थाय तं प्रति सम्मिलिताः अभवन् बहुभिः प्रश्नैः सह

एतत् उच्चैः वक्तव्यम्,” इति सः अवदत्; “किन्तु फ्लोरनः वाल् दोरः जानीतः ते मां विश्वसन्ति यत् त्वं सर्वे विश्वसनीयाः स्थशृणु! यत् अहं तुभ्यं वक्तुं इच्छामि तत् मम जीवनं तव हस्ते स्थापयति, किन्तु त्वं ज्ञातव्यं यत् प्रत्येकः मनुष्यः अद्य स्वस्य जीवनस्य महत्तमं युद्धं योद्धुं अस्ति⁠—बार्सूमस्य अद्भुतायाः राजकुमार्याः गौरवाय स्वातन्त्र्याय ⁠—स्वस्य स्वातन्त्र्याय अपि⁠—प्रत्येकस्य स्वस्य देशं प्रति तत्र तां स्त्रियं प्रति या तं प्रतीक्षते तां प्रति प्रत्यावर्तनस्य अवसराय

प्रथमं तर्हि मम गोपनीयं अस्तिअहं मनातोरस्य अस्मित्वं इव अहं दासः अस्मि, यद्यपि क्षणं यावत् मनाताजस्य मनातोरियन् इव वेषं धृतवान् अस्मिमम देशः मम पहचानः अज्ञाताः भवितव्याः यतः तेषां कारणानां विषये येषां अस्माकं अद्यतनक्रीडायाः सह सम्बन्धः नास्तिअहं तर्हि तव एकः अस्मिअहं तेषां विषयानां लागि युद्धं करोमि येषां लागि त्वं योद्धुं इच्छसि

अधुना यत् अहं अधुना एव ज्ञातवान्-थोरः, मनातोसस्य महान् जेदः, परस्परं -तारस्य सह राजभवने परस्परं कलहं कृतवान् आसीत् तेषां योधाः परस्परं आक्रमणं कृतवन्तः-थोरः शत्रूणां द्वारं यावत् नीतः आसीत्, यत्र सः अधुना शिबिरं स्थापितवान् अस्तिकस्यांचित् क्षणे युद्धं पुनः आरब्धुं शक्यते; किन्तु मतं यत् -थोरः मनातोसस्य सैन्यसाहाय्यं प्रति प्रेषितवान् अस्तिअधुना, गाथोलस्य मानवाः, एतत् तुभ्यं रोचते-थोरः अधुना एव गाथोलस्य राजकुमारी हाजां स्वीकृतवान् या -तारस्य दासी आसीत् यस्य पुत्रः -कोरः जेतनगोपुराणां द्वार् आसीत्हाजायाः हृदयं गाथोलस्य प्रति निष्ठां दयां पूर्णं अस्ति ये अत्र दासाः सन्ति, एतत् भावं सा किञ्चित् प्रमाणेन -थोरं प्रति प्रेषितवती अस्तिअतः मां साहाय्यं कुरु हेलियमस्य राजकुमारीं तारां मुक्तिं कर्तुं अहं विश्वसिमि यत् अहं त्वां तां स्वं नगरात् पलायितुं साहाय्यं कर्तुं शक्नोमि-तारस्य दासाः, तव कर्णौ समीपं कुरु यत् क्रूरः शत्रुः मम वाक्यानि शृणुयात्,” इति गाथोलस्य गाहनः मन्दस्वरेण साहसिकं योजनां कथितवान् यां सः चिन्तितवान् आसीत्। “अधुना,” इति सः पृष्टवान्, यदा सः समाप्तवान्, “यः साहसं करोति सः अधुना वदतु।” कश्चित् उक्तवान्। “कश्चित् नास्ति किम्?”

यदि एतत् त्वां प्रति विश्वासघातं करिष्यति तर्हि अहं स्वस्य खड्गं तव पादयोः निक्षेप्तुं अस्मि, एतत् पूर्वं एव कृतं स्यात्,” इति एकः मन्दस्वरेण उक्तवान् यः दमितभावेन पूर्णः आसीत्

अहं !” “अहं !” “अहं !” इति अन्ये कम्पितस्वरेण मन्दं उक्तवन्तः


Standard EbooksCC0/PD. No rights reserved