॥ ॐ श्री गणपतये नमः ॥

परमं मस्तिष्कम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

गीतं यत् तस्याः ओष्ठेषु आसीत् यदा सा प्रविष्टवती तत् तत्रैव मृतम्⁠—तस्याः दृष्टिपथे आगतं भयानकं दृश्यं दृष्ट्वा हिमीभूतम्कक्षस्य मध्ये शिरोहीनं शरीरं भूमौ शयितम्⁠—शरीरं यत् अंशतः भक्षितम्⁠—तस्य उपरि तस्य चोपरि षट् शिरांसि स्वल्पतन्तुभिः पादैः सर्पन्ति, तानि स्त्रियाः मांसं स्वचेलैः विदारयन्ति तत् स्वभयानकमुखेषु नयन्तिते मानवमांसं खादन्ति⁠—तत् कच्चं खादन्ति!

हेलियमस्य तारा भयेन उच्छ्वसित्वा निवृत्य स्वनेत्रे तलाभ्याम् आच्छादितवती

आगच्छ!” इति तस्याः ग्राहकः अवदत्। “किं समस्या?”

ते स्त्रियाः मांसं खादन्ति,” इति सा भयेन मन्दं जल्पितवती

किमर्थं ?” इति सः अपृच्छत्। “किं त्वं मन्यसे यत् वयं र्य्कोर् केवलं श्रमाय एव रक्षामः? आह, ते स्वादिष्टाः भवन्ति यदा पुष्टाः सन्तिभाग्यवन्तः अपि ते ये भोजनाय पालिताः, यतः ते कदापि किमपि कर्तुं आहूयन्ते किन्तु भोजनम् एव।”

इदं भयानकम्!” इति सा आक्रन्दत्

सः तां क्षणं स्थिरं दृष्ट्वा, किन्तु किम् आश्चर्येण, क्रोधेन, उत करुणया इति तस्य निर्विकारं मुखं प्रकटयत्ततः सः तां कक्षात् परं नीतवान् तस्य भयानकवस्तोः पारं, यतः सा स्वनेत्रे निवृत्यभित्तीनां समीपे भूमौ षट् शिरोहीनानि शरीराणि यन्त्रणासु शयितानिएतानि सा अनुमितवती यत् भोजनरतैः शिरोभिः क्षणिकं त्यक्तानि यावत् तेषां सेवाः पुनः आवश्यकाः भवन्तिअस्मिन् कक्षे भित्तिषु बहवः लघवः वृत्ताकाराः छिद्राः आसन् यान् सा विविधेषु सुरङ्गाभागेषु दृष्टवती, येषां प्रयोजनं सा अनुमातुं शक्तवती

ते अन्यां गल्लीं गत्वा ततः द्वितीयं कक्षं प्रविष्टवन्तः, यत् प्रथमात् विशालतरं प्रकाशेन अधिकं दीप्तम्तत्र कतिचन शिरःशरीरयुक्ताः प्राणिनः आसन्, यदा बहूनि शिरोहीनानि शरीराणि भित्तीनां समीपे शयितानिअत्र तस्याः ग्राहकः स्थित्वा कक्षस्य एकं निवासिनं सम्बोधितवान्

अहं लूडं अन्वेषयामि,” इति सः अवदत्। “अहं लूडाय एकं प्राणिनं आनयामि यं अहं उपरि क्षेत्रेषु गृहीतवान्।”

अन्ये हेलियमस्य तारां परीक्षितुं सम्मिलिताःतेषां एकः शीत्कारं कृतवान्, येन बालिका भित्तिषु लघूनां छिद्राणां विषये किमपि अजानात्, यतः तत्क्षणात् तेभ्यः विशालमकुटैः इव भयानकानि शिरांसि षट् अधिकानि वा निर्गतानिप्रत्येकं एकं शयितं शरीरं अन्विष्य तत्र स्थापितम्तत्क्षणात् शरीराणि शिरसां बुद्धिमत् निर्देशं प्रति प्रतिक्रियां कृतवन्तिते उत्थाय, हस्तैः चर्मकण्ठिकाः समायोजितवन्तः यन्त्रणायाः शेषं व्यवस्थितं कृतवन्तः, ततः ते प्राणिनः कक्षं तीर्त्वा यत्र हेलियमस्य तारा स्थिता तत्र गतवन्तःसा अवलोकितवती यत् तेषां चर्म अधिकं अलंकृतम् आसीत् यत् अन्यैः यैः सा पूर्वं दृष्टवती तेषां अपेक्षया, अतः सा अनुमितवती यत् एते अन्येभ्यः अधिकाः प्राधिकारिणः सा भ्रान्तातस्याः ग्राहकस्य व्यवहारः तत् सूचितवान्सः तान् सम्बोधितवान् यथा एकः यः उच्चैः सह संवादं करोति

तां परीक्षितवन्तः तेषां कतिचनः तस्याः मांसं स्पृष्टवन्तः, अङ्गुष्ठेन तर्जन्या मृदुतया पीडयन्तः, यत् सा बालिका असहमानासा तेषां हस्तान् प्रहत्य। “मां मा स्पृशत!” इति सा आज्ञापूर्वकं आक्रन्दत्, किं सा हेलियमस्य राजकुमारी? तेषां भयानकमुखानां भावः परिवर्तितःसा ज्ञातवती यत् किम् ते क्रुद्धाः उत प्रसन्नाः, किम् तस्याः क्रिया तेषां तस्याः प्रति आदरं उत तिरस्कारं पूरितवतीतेषां एकः एव तत्क्षणं अवदत्

सा अधिकं पुष्टा कर्तव्या,” इति सः अवदत्

बालिकायाः नेत्रे भयेन विस्फारितेसा स्वग्राहकं प्रति आक्रन्दत्। “किम् एते भयानकाः प्राणिनः मां भक्षितुं इच्छन्ति?” इति सा आक्रन्दत्

तत् लूडस्य वक्तव्यम्,” इति सः उत्तरितवान्, ततः सः निकटं झुकित्वा यत् तस्य मुखं तस्याः कर्णे आसीत्। “यत् ध्वनिं त्वं कृतवती यत् त्वं गीतम् इति अकथयः तत् मम प्रियम् आसीत्,” इति सः मन्दं जल्पितवान्, “अहं त्वां प्रतिदानं करिष्यामि यत् त्वं एतान् कल्दानेस् प्रति विरोधं मा करिष्यसिते अतीव शक्तिशालिनःलूडः तेषां वचनं शृणोतितान् भयानकान् मा वदिष्यसिते अतीव सुन्दराःतेषां अद्भुतानि आभरणानि, स्वर्णं, मणीन् पश्य।”

धन्यवादः,” इति सा अवदत्। “त्वं तान् कल्दानेस् इति अकथयः⁠—तस्य किं अर्थः?”

वयं सर्वे कल्दानेस्,” इति सः उत्तरितवान्

त्वम् अपि?” इति सा तं दर्शयित्वा, तस्याः सूक्ष्मः अङ्गुलिः तस्य वक्षः प्रति निर्दिष्टा

, इदं ,” इति सः व्याख्यातवान्, स्वशरीरं स्पृष्ट्वा; “इदं र्य्कोर्; किन्तु इदम्,” इति सः स्वशिरः स्पृष्ट्वा, “कल्दानेइदं मस्तिष्कं, बुद्धिः, शक्तिः या सर्वं निर्दिशतिर्य्कोर्,” इति सः स्वशरीरं दर्शयित्वा, “किमपि इदं अस्माकं आभरणेषु स्थितानां मणीनाम् अपेक्षया न्यूनतरम्; , आभरणस्य अपेक्षया अपि न्यूनतरम्इदं अस्मान् वहतिसत्यं यत् अस्माकं तेन विना व्यवहारः कठिनः भवेत्; किन्तु तस्य मूल्यं आभरणात् मणिभ्यः न्यूनतरं यतः तत् पुनरुत्पादितुं कमनीयतरम्।” सः पुनः अन्यान् कल्दानेस् प्रति अवदत्। “किं यूयं लूडं सूचयिष्यथ यत् अहं अत्र अस्मि?” इति सः अपृच्छत्

सेप्टः लूडं प्रति गतवान्सः तं सूचयिष्यति,” इति एकः उत्तरितवान्। “कुत्र त्वं इदं र्य्कोर् अन्वेषितवान् यत् विचित्रं कल्दाने यत् स्वयं विलग्नं कर्तुं शक्नोति?”

बालिकायाः ग्राहकः पुनः तस्याः ग्रहणस्य कथां वर्णितवान्सः तथ्यानि यथा घटितानि तथा वर्णितवान्, अलंकरणं विना, तस्य स्वरः तस्य मुखवत् निर्विकारः, तस्य कथा तथा एव प्राप्ताते प्राणिनः भावनाशून्याः इव आसन्, अथवा, ताः व्यक्तिं कर्तुं क्षमतां विनातेषां कथायाः प्रभावः कः इति निर्णेतुं अशक्यम् आसीत्, अथवा किम् ते तां श्रुतवन्तः इति अपितेषां उन्नतनेत्रे केवलं दृष्ट्वा कदाचित् तेषां मुखस्य स्नायवः उद्घाटिताः संवृताः परिचयः बालिकायाः भयं न्यूनं कृतवान्यावत् सा तान् दृष्टवती तावत् ते अधिकं घृणास्पदाः प्रतीयन्तेबहुधा तस्याः शरीरं स्पन्दनैः कम्पितम् आसीत् यदा सा कल्दानेस् दृष्टवती, किन्तु यदा तस्याः नेत्रे सुन्दरशरीरेषु भ्रमितानि तदा सा क्षणं शिरांसि स्वचेतनात् निष्कासयित्वा प्रभावः शान्तिदायकः ताजगीकरणकरः आसीत्, यद्यपि यदा शरीराणि शिरोहीनानि भूमौ शयितानि तदा तानि शिरःयुक्तशरीरेषु इव भयानकानि आसन्किन्तु सर्वेषु अत्यन्तं भयानकं विचित्रं दृश्यम् आसीत् यत् शिरांसि स्वतन्तुपादैः सर्पन्तियदि एतेषां एकः समीपं गत्वा तां स्पृशेत् हेलियमस्य तारा निश्चिता आसीत् यत् सा आक्रन्देत्, यदि एकः तस्याः शरीरं आरोहितुं प्रयत्नं कुर्यात्⁠—ऊह्! एवं विचारः मूर्च्छां जनयति

सेप्टः कक्षं प्रत्यागतवान्। “लूडः त्वां बन्दिनीं द्रक्ष्यतिआगच्छ!” इति सः अवदत्, ततः सः द्वारं प्रति प्रत्यावृत्तः यत् तेन हेलियमस्य तारा कक्षं प्रविष्टवती। “त्वं कः?” इति तस्याः प्रश्नः बालिकायाः ग्राहकं प्रति निर्दिष्टः

अहं घेक्, लूडस्य क्षेत्राणां तृतीयः अधिकारी,” इति सः उत्तरितवान्

तस्याः ?”

अहं जानामि।”

तत् कोऽपि विशेषः आगच्छ!”

हेलियमस्य तारायाः राजकुमारीभ्रूः उच्चैः गताःतत् कोऽपि विशेषः , निश्चयेन! सा हेलियमस्य राजकुमारी; बार्सूमस्य युद्धनायकस्य एकमात्रा पुत्री!

प्रतीक्ष्यताम्!” इति सा आक्रन्दत्। “मम कः इति महत्त्वपूर्णम्यदि यूयं मां स्वस्य जेद् समक्षं नयथ तर्हि घोषयतु यत् हेलियमस्य राजकुमारी तारा, कार्टरस्य पुत्री, बार्सूमस्य युद्धनायकस्य।”

तूष्णीं भव!” इति सेप्टः आज्ञापितवान्। “यदा उक्तं तदा वदमया सह आगच्छ!”

हेलियमस्य तारायाः क्रोधः तां प्रायः अवरुद्धवान्। “आगच्छ,” इति घेक् उपदिष्टवान्, तस्याः बाहुं गृहीत्वा, हेलियमस्य तारा आगतवतीसा केवलं बन्दिनी आसीत्तस्याः पदवी उपाधयः एतेषां अमानवीयानां राक्षसानां कृते किमपि ते तां एकं लघुं S-आकारस्य मार्गं नीत्वा एकं कक्षं प्रति नीतवन्तः यत् श्वेतैः टाइल्-सदृशैः पदार्थैः पूर्णं आसीत् यैः प्रकाशभित्तेः अन्तः आच्छादितम् आसीत्भित्तीनां आधारे समीपे बहवः लघवः वृत्ताकाराः छिद्राः आसन्, किन्तु तेषां समानरूपाणां छिद्राणां अपेक्षया विशालतराःएतेषां बहवः छिद्राः मुद्रिताः आसन्प्रवेशद्वारस्य सम्मुखं एकं स्वर्णेन परिवेष्टितम् आसीत्, तस्य उपरि एकं विचित्रं चिह्नं तेनैव मूल्यवान् धातुना निवेशितम् आसीत्

सेप्ट् गेक् सहसा कक्षस्य अन्तः स्थित्वा तिष्ठतः, युवती तयोः मध्ये, त्रयः अपि शान्तं तिष्ठन्तः प्रतिकूलभित्तेः छिद्रं प्रति अवलोकयन्तिछिद्रस्य समीपे भूमौ एकं शिरोरहितं पुरुषशरीरं महावीरस्य आकारस्य अस्ति, तस्य उभयतः एकः एकः भारायुधधारी योद्धा निष्कृष्टखड्गः तिष्ठतिसप्तमिनटपर्यन्तं त्रयः प्रतीक्षन्ते, ततः छिद्रे किमपि दृश्यतेतत् द्वौ महाचेलौ अस्ति, ततः एकः विशालकायः भीषणः कल्दानः निर्गच्छतिसः हेलियमस्य तारायाः दृष्टानां कल्दानानां अपेक्षया अर्धाधिकं विशालः आसीत्, तस्य सम्पूर्णं रूपं अत्यन्तं भयङ्करम् आसीत्अन्येषां त्वचा नीलाभः धूसरः आसीत्⁠—अस्य तु नीलाभः आसीत्, नेत्रे श्वेतरक्तवलयैः आवृतौ आस्ताम्, यथा तस्य मुखम्

प्रत्येकं नासिकायाः श्वेतरक्तवलयौ मुखस्य विस्तारं यावत् क्षैतिजं प्रसारितौ आस्ताम्

कोऽपि अवदत् वा चचालप्राणी निपतितशरीरं प्रति सर्पति, ग्रीवायां स्वयं संयोजयतिततः द्वौ एकरूपेण उत्थाय युवतीं प्रति अगच्छतःसः तां अवलोक्य ततः तस्य ग्राहकं प्रति अवदत्

त्वं लूडस्य क्षेत्राणां तृतीयः प्रमुखः असि?” इति सः पृष्टवान्

आम्, लूड्; अहं गेक् इति उच्यते।”

मां कथय यत् त्वं एतस्य विषये जानासि,” इति सः हेलियमस्य तारां प्रति सङ्केतं कृत्वा अवदत्

गेक् यथा आदिष्टः तथा अकरोत्, ततः लूड् युवतीं प्रति अवदत्

त्वं बन्तूमस्य सीमासु किं करोषि?” इति सः पृष्टवान्

अहं महावात्यया इतः प्रेरिता, या मम विमानं आहतं कृत्वा मां अज्ञातं स्थानं प्रति नीतवतीअहं रात्रौ भोजनपानार्थं घाटीं प्रति अवतीर्णाबन्थाः आगत्य मां वृक्षस्य सुरक्षायां प्रति प्रेरितवन्तः, ततः तव जनाः मां घाटीं त्यक्तुं प्रयतमानां गृहीतवन्तःअहं जानामि किमर्थं ते मां गृहीतवन्तःअहं किमपि अनिष्टं अकरवम्अहं केवलं यत् त्वं मां शान्त्या मम मार्गं गन्तुं विमोचयसि इति याचे।”

बन्तूमं प्रविशति यः कोऽपि कदापि निर्गच्छति,” इति लूड् उत्तरं दत्तवान्

किन्तु मम जनाः तव जनैः सह युद्धं कुर्वन्तिअहं हेलियमस्य राजकुमारी अस्मि; मम प्रपितामहः जेद्दक् अस्ति; मम पितामहः जेद् अस्ति; मम पिता सम्पूर्णबार्सूमस्य युद्धनायकः अस्तितव मां रक्षितुं अधिकारः नास्ति, अतः अहं त्वां तत्क्षणं मां मोचयितुं आदिशामि।”

बन्तूमं प्रविशति यः कोऽपि कदापि निर्गच्छति,” इति प्राणी भावरहितं पुनरवदत्। “अहं बार्सूमस्य लघुप्राणिषु विषये किमपि जानामि, येषां विषये त्वं वदसिएकः एव उच्चवंशः अस्ति⁠—बन्तूमीयानां वंशःसर्वा प्रकृतिः तेषां सेवार्थं विद्यतेत्वं अपि स्वांशं करिष्यसि, किन्तु अधुना⁠—त्वं अत्यन्तं कृशा असिसेप्ट्, अहं र्य्कोरैः क्लान्तः अस्मिकदाचित् एतत् भिन्नं स्वादं भविष्यतिबन्थाः अत्यन्तं दुर्गन्धयुक्ताः सन्ति, अन्यः कोऽपि प्राणी घाटीं प्रविशति इति दुर्लभम्त्वं , गेक्; तव पुरस्कारः भविष्यतिअहं त्वां क्षेत्रेभ्यः बिलानि प्रति उन्नतं करिष्यामिअधुना त्वं भूगर्भे तिष्ठसि यथा प्रत्येकः बन्तूमीयः इच्छति त्वं शत्रुतापूर्णं सूर्यं सोढुं बाध्यः भविष्यसि, वा भीषणं आकाशं द्रष्टुं, वा घृणितानि वर्धमानानि पदार्थान् ये सतलं दूषयन्तिअधुना त्वं एतत् पदार्थं यत् त्वं मम समीपं आनीतवान् असि तस्य पालनं करिष्यसि, यत् सः स्वपिति भक्षयति ⁠—अन्यत् किमपि करोतिगेक्, त्वं मां अवगच्छसि; अन्यत् किमपि !”

अहं अवगच्छामि, लूड्,” इति अन्यः उत्तरं दत्तवान्

तत् दूरं नय!” इति प्राणी आदिष्टवान्

गेक् परिवृत्य हेलियमस्य तारां कक्षात् नीतवान्युवती स्वस्य प्रतीक्षमाणस्य भाग्येन भीता आसीत्⁠—एतत् भाग्यं यतः निर्गमनं अशक्यं प्रतीयतेएतत् अत्यन्तं स्पष्टम् आसीत् यत् एते प्राणिनः कोऽपि सौम्यः वा शूरवत् भावः धारयन्ति यं सा आह्वयेत्, तथा सा तेषां भूगर्भीयबिलानां जटिलमार्गेभ्यः निर्गन्तुं अशक्या प्रतीयते

श्रोतृकक्षस्य बहिः सेप्ट् तौ अनुधाव्य गेक् सह किञ्चित्कालं संवादं कृत्वा, ततः तस्य रक्षकः तां वक्राणां सुरङ्गाणां जालं प्रति नीत्वा एकं लघुकक्षं प्रति आनीतवान्

वयं किञ्चित्कालं यावत् अत्र तिष्ठामःसम्भाव्यते यत् लूड् पुनः त्वां आह्वयिष्यतियदि सः तथा करोति तर्हि त्वं स्थूलीकृता भविष्यसि⁠—सः त्वां अन्यप्रयोजनार्थं उपयोक्ष्यते।” युवत्याः मनःशान्त्यै एतत् शुभम् आसीत् यत् सा अवगच्छत् यत् सः किमर्थं अवदत्। “मम कृते गाय,” इति गेक् अवदत्

हेलियमस्य तारा गायितुं इच्छति स्म, किन्तु सा गीतवती, यतः सदैव आशा आसीत् यत् सा अवसरं प्राप्य निर्गच्छेत्, यदि सा एकस्य प्राणिनः मित्रतां प्राप्नुयात् तर्हि तस्याः सम्भावनाः अनुपातेन वर्धिष्यन्तेसम्पूर्णं कष्टकाले, यत् अतिभारितायाः युवत्याः कृते कष्टकालः आसीत्, गेक् तस्याः नेत्रे निरीक्ष्य तिष्ठति स्म

अद्भुतम् अस्ति,” इति सः अवदत्, यदा सा समाप्तवती; “किन्तु अहं लूडं अकथयम्⁠—त्वं अवगच्छसि यत् अहं लूडं अकथयम्यदि सः जानाति स्म तर्हि सः त्वां गायितुं आदिश्य स्म, ततः त्वं तेन सह तिष्ठेः यत् सः यदा इच्छति तदा त्वां श्रावयेत्; किन्तु अधुना अहं त्वां सर्वदा प्राप्नुयाम्।”

त्वं कथं जानासि यत् सः मम गायनं रोचयेत्?” इति सा पृष्टवती

सः रोचयेत् एव,” इति गेक् उत्तरं दत्तवान्। “यदि अहं किमपि रोचये तर्हि सः अपि रोचयेत्, यतः वयं सर्वे समानाः स्मः?”

मम वंशस्य जनाः सर्वे समानानि पदार्थानि रोचयन्ते,” इति युवती अवदत्

किमाश्चर्यम्!” इति गेक् टिप्पणीम् अकरोत्। “सर्वे कल्दानाः समानानि पदार्थानि रोचयन्ते, समानानि पदार्थानि रोचयन्तेयदि अहं नूतनं किमपि अन्विष्य तत् रोचये तर्हि अहं जानामि यत् सर्वे कल्दानाः तत् रोचयिष्यन्तेएवं अहं जानामि यत् लूड् तव गायनं रोचयेत्त्वं पश्यसि यत् वयं सर्वे समानाः स्मः।”

किन्तु त्वं लूडस्य समानं दृश्यसे,” इति युवती अवदत्

लूड् राजा अस्तिसः विशालः अस्ति, अधिकं विचित्रचिह्नितः अस्ति; किन्तु अन्यथा सः अहं समानाः स्मः, किमर्थं ? किं लूड् एव अण्डं उत्पादितवान् यतः अहं निर्गतः?”

किम्?” इति युवती पृष्टवती; “अहं त्वां अवगच्छामि।”

आम्,” इति गेक् व्याख्यातवान्, “वयं सर्वे लूडस्य अण्डेभ्यः निर्गताः स्मः, यथा मोकस्य समूहः मोकस्य अण्डेभ्यः निर्गतः।”

अहो!” इति हेलियमस्य तारा अवगत्य उक्तवती; “त्वं वदसि यत् लूडस्य बहवः पत्नयः सन्ति, त्वं तासां एकस्याः सन्तानः असि।”

, एवम्,” इति गेक् उत्तरं दत्तवान्। “लूडस्य कोऽपि पत्नी नास्तिसः स्वयं अण्डानि सृजतित्वं अवगच्छसि।”

हेलियमस्य तारा स्वीकृतवती यत् सा अवगच्छति

अहं व्याख्यातुं प्रयतिष्ये,” इति गेक् अवदत्, “यदि त्वं मम कृते पश्चात् गायितुं वचनं दास्यसि।”

अहं वचनं ददामि,” इति सा अवदत्

वयं र्य्कोरैः समानाः स्मः,” इति सः आरभत। “ते निम्नवर्गस्य प्राणिनः सन्ति, यथा त्वं बन्थाः अस्माकं कोऽपि लिङ्गं नास्ति⁠—अस्माकं राजा विनासः उभयलिङ्गी अस्तिसः बहूनि अण्डानि सृजति येभ्यः वयं कर्मकराः योद्धारः निर्गच्छामः; प्रत्येकं सहस्रेषु अण्डेषु एकं राजाण्डं भवति, यतः राजा निर्गच्छतित्वं लूडं दृष्टवती यस्मिन् कक्षे सीलितानि छिद्राणि आसन् इति अवगच्छसि वा? प्रत्येकं तेषां छिद्राणां एकः राजा सीलितः अस्तियदि तेषां एकः निर्गच्छेत् तर्हि सः लूडं प्रति पतित्वा तं हन्तुं प्रयतिष्यते, यदि सः सफलः भवेत् तर्हि वयं नवं राजानं प्राप्नुमः; किन्तु कोऽपि भेदः भविष्यतितस्य नाम लूड् भविष्यति, सर्वं पूर्ववत् भविष्यति, यतः वयं सर्वे समानाः स्मः? लूड् दीर्घकालं जीवितवान् अस्ति, बहून् राजान् सृजितवान् अस्ति, अतः सः केवलं किञ्चित् एव जीवितान् तिष्ठति यत् तस्य मरणानन्तरं तस्य उत्तराधिकारी भवेत्अन्यान् सः हन्ति।”

किमर्थं सः एकाधिकं तिष्ठति?” इति युवती पृष्टवती

कदाचित् दुर्घटनाः भवन्ति,” इति गेक् उत्तरं दत्तवान्। “यदा एतत् भवति तर्हि समूहः समीपस्थसमूहात् अन्यं राजानं प्राप्नोति।”

त्वं सर्वे लूडस्य सन्तानाः स्थ?” इति सा पृष्टवती

सर्वे केचित् विना, ये पूर्वराजस्य अण्डेभ्यः निर्गताः सन्ति, यथा लूड्; किन्तु लूड् दीर्घकालं जीवितवान् अस्ति, अतः अन्येषां बहवः शिष्टाः।”

त्वं दीर्घकालं जीवसि, अल्पकालं वा?” इति तारा पृष्टवती

अत्यन्तं दीर्घकालम्।”

र्य्कोराः अपि; ते दीर्घकालं जीवन्ति वा?”

नहि; र्य्कोराः दशवर्षाणि जीवन्ति, कदाचित्,” सः अवदत्, “यदि ते बलवन्तः उपयोगिनः भवन्तियदा ते अस्माकं सेवायां शक्नुवन्ति, वृद्धत्वेन वा रोगेण वा, वयं तान् क्षेत्रेषु त्यजामः, रात्रौ बन्थाः आगच्छन्ति तान् गृह्णन्ति ।”

कियत् भयङ्करम्!” सा अक्रन्दत्

भयङ्करम्?” सः पुनरवदत्। “अहं तत्र किमपि भयङ्करं पश्यामिर्य्कोराः तु केवलं मूर्खं मांसम्ते पश्यन्ति, अनुभवन्ति, शृण्वन्तिते अस्माकं विना किञ्चित् चलितुं शक्नुवन्तियदि वयं तेभ्यः अन्नं आनेम, ते क्षुधया मरिष्यन्तिते अस्माकं चर्मणः अपेक्षया चिन्तायाः अर्हाः सन्तिते स्वयं केवलं अन्नं गर्तात् गृह्णन्ति मुखे स्थापयन्ति, परं अस्माकं सह⁠—तान् पश्यतु!” सः गर्वेण तं उत्तमं शरीरं प्रदर्शितवान्, यत् सः आरूढः आसीत्, जीवनेन ऊर्जया अनुभवेन स्पन्दमानम्

कथं त्वं इदं करोषि?” तारा हेलियमस्य पृष्टवती। “अहं इदं सर्वथा अवगच्छामि।”

अहं तुभ्यं दर्शयामि,” सः अवदत्, भूमौ शयितवान्ततः सः शरीरात् विमुक्तः अभवत्, यत् मृतवत् शयितम्सः स्पाइडर-पादैः कन्यां प्रति अगच्छत्। “इदानीं पश्य,” सः तां उपदिदेश। “त्वं इदं वस्तु पश्यसि किम्?” सः तस्य शिरसः पृष्ठभागात् किञ्चित् स्पर्शकसमूहं प्रसारितवान्। “र्य्कोरस्य मुखस्य पृष्ठे तस्य मेरुदण्डस्य उर्ध्वभागस्य उपरि एकं छिद्रं अस्तिअस्मिन् छिद्रे अहं मम स्पर्शकान् प्रवेशयामि मेरुदण्डं गृह्णामितत्क्षणम् अहं र्य्कोरस्य शरीरस्य प्रत्येकं स्नायुं नियन्त्रयामि⁠—तत् मम स्वकीयं भवति, यथा त्वं तव शरीरस्य स्नायूनां चालनं नियन्त्रयसिअहं तत् अनुभवामि यत् र्य्कोरः अनुभवेत् यदि तस्य शिरः मस्तिष्कं स्याताम्यदि सः आहतः भवति, अहं पीडितः भवेयम् यदि अहं तेन सह संयुक्तः स्याम्; परं यदा तेषां एकः आहतः भवति वा रुग्णः भवति, वयं तं त्यजामः अन्यं गृह्णीमःयथा वयं तेषां शारीरिक आघातानां पीडां अनुभवेम, तथैव वयं र्य्कोराणां शारीरिक सुखानि अनुभवामःयदा तव शरीरं क्लान्तं भवति, त्वं तुलनात्मकरूपेण निरुपयोगी भवसि; तत् रुग्णं भवति, त्वं रुग्णः भवसि; यदि तत् हतं भवति, त्वं मरिष्यसित्वं मूर्खस्य मांसस्य अस्थ्नः रुधिरस्य दासः असितव शवे बन्थस्य शवात् अधिकं आश्चर्यं नास्तितव मस्तिष्कम् एव त्वां बन्थात् श्रेष्ठं करोति, परं तव मस्तिष्कं तव शरीरस्य सीमाभिः बद्धम् अस्तिअस्माकं तु तथाअस्माकं मस्तिष्कम् एव सर्वम् अस्तिअस्माकं आयतनस्य नवतिः प्रतिशतं मस्तिष्कम् अस्तिअस्माकं केवलं सरलतमाः प्राणाधाराः अङ्गानि सन्ति, तेषां आकारः अतीव लघुः अस्ति यतः ते स्नायूनां स्नायुबन्धानां मांसस्य अस्थ्नः जटिलतायाः समर्थनं करणीयं भवतिअस्माकं फुफ्फुसाः सन्ति, यतः वायुः अस्माकं आवश्यकता नास्तिअस्माकं र्य्कोराणां गमनायतनात् अधः वास्तविकः कल्दानस्य जीवनस्य विशालं सुरङ्गजालं अस्तितत्र वायुप्राणः र्य्कोरः नश्येत् यथा त्वं नश्येःतत्र वयं हर्मेटिकली सीलितेषु कोष्ठकेषु विशालं अन्नं संगृहीतवन्तःतत् शाश्वतं तिष्ठतिसतलात् अधः जलं प्रवहति यत् सतलजलस्य समाप्तेः अनन्तरम् अनन्तकालं प्रवहिष्यतिवयं तस्य कालेः प्रतीक्षायां स्मः यः निश्चितः अस्ति⁠—यदा बार्सूमस्य वायुमण्डलस्य अन्तिमः अंशः समाप्तः भविष्यति⁠—यदा जलं अन्नं समाप्तं भविष्यतिअस्माभिः एतत् कारणं सृष्टम् अस्ति, यत् प्रकृतेः दिव्यतमं सृष्टिः⁠—पूर्णं मस्तिष्कम्⁠—ग्रहात् नश्येत्।”

परं तस्मिन् काले त्वं किं प्रयोजनं सेविष्यसि?” कन्या पृष्टवती

त्वं अवगच्छसि,” सः अवदत्। “तत् तव ग्रहणाय अतीव विशालम् अस्ति, परं अहं व्याख्यातुं प्रयतिष्येबार्सूम, चन्द्राः, सूर्यः, तारकाः, एकस्य प्रयोजनस्य कृते सृष्टाःकालस्य आरम्भात् प्रकृतिः एतस्य प्रयोजनस्य परिपूर्तिं प्रति कठिनं परिश्रमं करोतिआरम्भे एव जीवनयुक्तानि वस्तूनि आसन्, परं मस्तिष्केन विनाक्रमेण आदिमाः स्नायुतन्त्राणि लघूनि मस्तिष्कानि विकसितानिविकासः अग्रे अगच्छत्मस्तिष्कानि बृहत्तराणि शक्तिशालीनि अभवन्अस्मासु त्वं उच्चतमं विकासं पश्यसि; परं अस्मासु केचन सन्ति ये मन्यन्ते यत् अद्यापि अन्यः एकः पदः अस्ति⁠—यत् दूरस्थे भविष्ये अस्माकं जातिः अतिवस्तुं विकसिष्यते⁠—केवलं मस्तिष्कम्पादानां चेलानां प्राणाधाराणां भारः अपसारितः भविष्यतिभविष्यस्य कल्दानः केवलं विशालं मस्तिष्कं भविष्यतिबधिरः, मूकः, अन्धः सः बार्सूमस्य सतलात् अधः निहिते तस्य गुहायां स्थापितः भविष्यति⁠—केवलं विशालं, आश्चर्यजनकं, सुन्दरं मस्तिष्कं, यस्य शाश्वतचिन्तनात् विचलितुं किमपि भविष्यति।”

त्वं कथयसि यत् तत् तत्र शयित्वा चिन्तयिष्यति?” तारा हेलियमस्य अक्रन्दत्

केवलं तत्!” सः अक्रन्दत्। “किमपि अधिकं आश्चर्यजनकं भवितुं शक्यते किम्?”

आम्,” कन्या उत्तरितवती, “अहं बहूनि वस्तूनि चिन्तयितुं शक्नोमि यानि अनन्ततः अधिकं आश्चर्यजनकं भविष्यति।”


Standard EbooksCC0/PD. No rights reserved