शेया मां यथा सदा तदा चतुरङ्गे पराजितवान्, अहं च यथा सदा तदा संदिग्धं सन्तोषं प्राप्य तं तस्य मानसिकदौर्बल्यस्य सूचकत्वेन ताडयामासं, तस्य चेतनां तस्य सिद्धान्तस्य प्रति निर्दिश्य, यः केचन वैज्ञानिकैः प्रतिपादितः, यत् अद्भुताः चतुरङ्गखेलकाः सर्वदा द्वादशवर्षाणाम् अधः बालकेषु, द्विसप्ततिवर्षाणाम् उपरि प्रौढेषु वा मानसिकदौर्बल्ययुक्तेषु वा दृश्यन्ते इति। एषः सिद्धान्तः तेषु दुर्लभप्रसंगेषु उपेक्ष्यते यदा अहं जयामि। शेया शयनं गतः, अहं च तदनुसरणं कर्तुम् अर्हः, यतः अस्माकं सर्वदा सूर्योदयात् पूर्वम् अश्वारोहणं भवति; किन्तु तत् स्थाने अहं तत्र पुस्तकालये चतुरङ्गपट्टस्य सम्मुखम् उपविष्टः, पराजितस्य मम राज्ञः अपमानितं शिरः धूमं निर्गच्छन्तं प्रेक्षमाणः आसम्।
एवं लाभदायकं कर्म कुर्वन् अहं पूर्वद्वारं प्रविश्य कञ्चित् प्रविष्टं श्रुतवान्। अहं मन्ये यत् शेया श्वः कार्यस्य किमपि विषयं मया सह वक्तुं पुनः आगतः; किन्तु यदा अहं नेत्रे उन्नीय तं द्वारं प्रति दृष्टवान् यत् द्वयोः कक्षयोः संयोजकः, तदा अहं तत्र एकं कांस्यवर्णं महापुरुषं दृष्टवान्, यस्य अन्यथा नग्नं शरीरं मणिभिः अलंकृतं सज्जं आसीत्, यस्मात् एकस्यां पार्श्वे अलंकृतं कृपाणं, अपरस्यां पार्श्वे च विचित्रं पिस्तौलं लम्बमानं आसीत्। कृष्णकेशाः, स्तैल्यवर्णे नेत्रे, शूराणि स्मितानि, उदाराणि लक्षणानि — अहं तानि तत्क्षणम् एव अभिज्ञातवान्, उत्थाय च प्रसारितहस्तेन अग्रे गतवान्।
“जॉन कार्टर!” अहं आह्वयम्। “त्वम्?”
“अन्यः कोऽपि न, हे पुत्र,” सः उक्तवान्, मम हस्तं स्वहस्तेन गृहीत्वा अपरं च मम स्कन्धे स्थापयित्वा।
“तव इह किं कार्यम्?” अहं पृष्टवान्। “त्वया पृथिवीं पुनः दृष्टं बहुवर्षेभ्यः, कदापि च मङ्गलस्य वेषेण न। भोः! त्वां द्रष्टुं सुखम् — त्वं च मम बाल्ये मम जानुनि उपवेशयित्वा यथा आसीः तथा एव दृश्यसे, न तु एकेन दिनेन अपि जराग्रस्तः। कथं त्वं तत् व्याख्यातुं प्रयतसे, हे मङ्गलस्य योधपते, अथवा त्वं तत् व्याख्यातुं प्रयतसे वा?”
“किमर्थं अव्याख्येयं व्याख्यातुं प्रयतसे?” सः उक्तवान्। “यथा अहं पूर्वम् उक्तवान्, अहं अतीव वृद्धः अस्मि। अहं न जानामि यत् कियत् वृद्धः अस्मि। अहं बाल्यं न स्मरामि; किन्तु स्मरामि यत् सर्वदा यथा अहं इदानीं दृश्ये तथा एव आसम् यथा च त्वं पञ्चवर्षीयः आसीः तदा मां प्रथमं दृष्टवान्। त्वं स्वयम् अपि जराग्रस्तः असि, यद्यपि बहुभिः पुरुषैः तुल्यवर्षेषु न तावत्, यत् अस्माकं नसासु समानं रक्तं प्रवहति इति कारणेन व्याख्यातुं शक्यते; किन्तु अहं न जराग्रस्तः। अहं एतत् प्रश्नं मङ्गलस्य प्रसिद्धेन वैज्ञानिकेन, मम मित्रेण, सह विचारितवान्; किन्तु तस्य सिद्धान्ताः अद्यापि केवलं सिद्धान्ताः सन्ति। तथापि अहं तेन तथ्येन सन्तुष्टः अस्मि — अहं न जराग्रस्तः, अहं जीवनं यौवनस्य च ओजः प्रेमि।
“इदानीं तव स्वाभाविकं प्रश्नं यत् किमर्थं अहं पुनः पृथिवीं प्राप्तः अस्मि एतस्मिन्, पार्थिवनेत्रेभ्यः, विचित्रे वेषे। अस्माकं कारकमकः, लोथारस्य धनुर्धरः। सः एव मम मनसि एतत् विचारं दत्तवान् यं अहं प्रयोगं कुर्वन् अन्ते सफलतां प्राप्तवान्। यथा त्वं जानासि, अहं दीर्घकालात् आकाशं आत्मना तरितुं शक्तिं प्राप्तवान्, किन्तु कदापि निर्जीववस्तुभ्यः तादृशीं शक्तिं प्रदातुं न शक्तवान्। इदानीं तु त्वं मां प्रथमवारं यथा मम मङ्गलीयाः सहचराः पश्यन्ति तथा पश्यसि — त्वं तं कृपाणं पश्यसि यः बहूनां क्रूरशत्रूणां रक्तं पीतवान्; हेलियमस्य चिह्नैः मम पदस्य च प्रतीकैः अलंकृतं सज्जं; तार्स तर्कसेन, थार्कस्य जेद्दकेन, मम प्रति प्रदत्तं पिस्तौलं।
“त्वां द्रष्टुं, यत् मम प्रधानं कारणम्, निर्जीववस्तूनि मङ्गलात् पृथिवीं प्रेषयितुं शक्तिं प्राप्तवान् इति निश्चयः, तथा चेत् इच्छानुसारं जीववस्तूनि प्रेषयितुं शक्तिं प्राप्तवान् इति निश्चयः, इत्येतावत् एव मम प्रयोजनम्। पृथिवी मम निमित्तं नास्ति। मम सर्वाणि अभिरुचयः बार्सूमे — मम पत्नी, मम पुत्राः, मम कार्यम्; सर्वं तत्र अस्ति। अहं त्वया सह एकं शान्तं सायंकालं यापयिष्यामि, ततः प्रति प्रेयसीं लोकं यं अहं जीवनात् अपि अधिकं प्रेमि।”
सः वदन् चतुरङ्गपट्टस्य विपरीतपार्श्वे आसने उपविष्टः।
“त्वं पुत्रान् उक्तवान्,” अहं उक्तवान्। “क्या तव कार्थोरिस् अतिरिक्तं अन्ये सन्ति?”
“एका पुत्री,” सः उक्तवान्, “कार्थोरिस् अपेक्षया अल्पं युवा, एकं वर्जयित्वा, मरणशीलस्य मङ्गलस्य तनुवायुं प्राणवती सर्वेषां सुन्दरतमा। केवलं देजा थोरिस्, तस्याः माता, हेलियमस्य तारा अपेक्षया अधिकं सुन्दरी भवितुं शक्नोति।”
किञ्चित् कालं सः चतुरङ्गमणीन् निरर्थकं स्पृष्टवान्। “अस्माकं मङ्गले चतुरङ्गसदृशः एकः खेलः अस्ति,” सः उक्तवान्, “अतीव समानः। तत्र च एकः जनः अस्ति यः तं खेलं मनुष्यैः नग्नैः कृपाणैः च घोरं खेलति। वयं तं खेलं जेतन् इति वदामः। तं तव पट्टिकायां समानायां पट्टिकायां खेल्यते, यतः शतं वर्गाः सन्ति, वयं च प्रतिपक्षे विंशतिं मणीन् उपयुज्मः। अहं तं खेलं दृष्ट्वा हेलियमस्य तारायाः चिन्तां कुर्वन् न पश्यामि, यत् बार्सूमस्य चतुरङ्गमणिषु तस्याः किं घटितम्। किं त्वं तस्याः कथां श्रोतुम् इच्छसि?”
अहं उक्तवान् यत् इच्छामि, ततः सः तां मम समक्षं कथितवान्, इदानीं अहं तां तव समक्षं पुनः कथयितुं प्रयतिष्ये यथा मङ्गलस्य योधपतेः वचनानि स्मरामि तथा, किन्तु तृतीयपुरुषे। यदि विसंगतयः त्रुटयः च सन्ति, तर्हि दोषः जॉन कार्टरस्य न, किन्तु मम दुर्बलस्मरणस्य, यत्र तत् अर्हति, पततु। एषा विचित्रा कथा अतीव बार्सूमीया अस्ति।