क्रूजरः वनटर् आवर्तेन सह प्रचलितवान्। सा भूमौ न पतिता, न वा तत्त्वानां बलेन वक्रीभूता विनष्टा, इति सर्वं प्रकृतेः चापल्येन। सर्वं तु वातावरणस्य कालं सा अशक्ता परित्यक्ता इव तेषु वातावरणस्य तरङ्गेषु आरूढा। परन्तु सर्वेभ्यः संकटेभ्यः परिवर्तनेभ्यः च सा तस्याः च जनाः आकस्मिकं जीवनं धारयन्ति स्म यावत् प्रचण्डवातस्य शान्तेः एकघण्टापर्यन्तम्। तदा एव आपत्तिः अभवत्—सा आपत्तिः निश्चयेन वनटर् जनानां गाथोल्-राज्यस्य च।
जनाः हेलियम्-नगरं त्यक्त्वा अन्नं पानं विना आसन्, ते च आक्रान्ताः प्रहारिताः च आसन् यावत् सर्वे श्रान्ताः अभवन्। वातावरणे किञ्चित् शान्तिः अभवत् यस्मिन् काले एकः जनः स्वगृहं प्राप्तुं प्रयत्नं कृतवान्, स्वबन्धनानि मोचयित्वा यैः सः पटस्य अस्थिरसुरक्षायां आसीत्। क्रियैव आज्ञाविरुद्धा आसीत्, अन्येषां जनानां दृष्टौ च, प्रभावः, यः आकस्मिकेन वेगेन आगतः, तीव्रं भयङ्करं च दण्डं स्वरूपेण अभवत्। सः जनः सुरक्षास्नाप्स् मोचयित्वा एव वातावरणस्य राक्षसस्य वेगवान् भुजः जहाजं परिवेष्ट्य, तं पुनः पुनः परिवर्तयित्वा, फलतः अविवेकी योद्धा प्रथमे परिवर्तने जलं प्रविष्टः।
जहाजस्य निरन्तरपरिवर्तनेन वातस्य बलेन च बन्धनानि मोचितानि, आरोहण-अवरोहण-सामग्री च अधःकीलस्य अधः गच्छन्ती, ग्रन्थिबद्धा रज्जुचर्ममयी राशिः। यदा वनटर् पूर्णतः परिवर्तिता, तदा एतानि वस्तूनि तस्याः परितः वेष्टितानि भवन्ति स्म यावत् अन्यत् विपरीतदिशि परिवर्तनं, वा वायुः एव, तानि पुनः पटात् मुक्तानि कृत्वा, वातावरणे प्रहरन्ती, अधःधावन्तस्य जहाजस्य अधः गच्छन्ति।
अत्र एव योद्धुः शरीरं पतितम्, यथा जलमग्नः जनः तृणं गृह्णाति तथा सः जनः ग्रन्थिबद्धां रज्जुं गृहीत्वा, स्वपतनं निवारितवान्। निराशायाः उन्मादेन सः रज्जुं धारयित्वा, स्वपादौ शरीरं च तस्यां ग्रन्थयितुं प्रयत्नं कृतवान्। जहाजस्य प्रत्येकझटकेन तस्य हस्तधारणाः सर्वाः एव मुक्ताः भवन्ति स्म, यद्यपि सः जानाति स्म यत् अन्ततः ताः मुक्ताः भविष्यन्ति, सः च भूमौ पतिष्यति, तथापि सः निराशायाः उन्मादेन युद्धं कृतवान् यत् तस्य कष्टं केवलं द्वितीयकाय वर्धयति स्म।
एतत् दृश्यं तदा गाथोल्-नगरस्य गहनः अवलोकितवान्, वनटर् पटस्य किनारे, यदा सः स्वयोद्धुः भाग्यं ज्ञातुं प्रयत्नं करोति स्म। समीपे एव पटस्य किनारे बद्धः एकः अवरोहणचर्मः यः अधः ग्रन्थिबद्धराशिं न अवरुद्धवान्, जहाजस्य पार्श्वात् मुक्तः, तस्य बाह्ये अन्ते अङ्कुशः स्फुटितः। गाथोल्-नगरस्य जेद् एकदृष्ट्या स्थितिं गृहीतवान्। तस्य अधः तस्य जनानां एकः मृत्योः नेत्रे पश्यति स्म। जेद् हस्ते साहाय्यस्य साधनं आसीत्।
न किञ्चित् विलम्बः। स्वपटबन्धनानि मोचयित्वा, सः अवरोहणचर्मं गृहीत्वा जहाजस्य पार्श्वात् सर्पितवान्। उन्मत्तलोलकस्य बोब् इव सः दूरं बहिः पुनः च आगच्छत्, बार्सूम-भूतलात् त्रिसहस्रपादोपरि परिवर्तितः आकुटिलितः च, अन्ते च, यत् सः आशां कृतवान् तत् अभवत्। सः रज्जुप्राप्तौ आगतः यत्र योद्धा अद्यापि धारयति स्म, यद्यपि शीघ्रं क्षीणशक्त्या। ग्रन्थिबद्धसूत्राणां एकं पादं गृहीत्वा गहनः स्वयं तस्य समीपं आगच्छत् यत् तस्य समीपे एव अन्यं गृह्णीयात्। अस्थिरं धारयित्वा एतत् नवं धारणं जेद् मन्दं मन्दं अवरोहणचर्मं आकर्षितवान्, यावत् सः तस्य अन्ते अङ्कुशं गृह्णीयात्। एतत् सः योद्धुः आयुधे एकस्मिन् वलये बद्धवान्, योद्धुः दुर्बलाः अङ्गुलयः रज्जुधारणात् स्फुटिताः।
अल्पकालं यावत्, सः स्वविषयस्य जीवनं रक्षितवान्, इदानीं च स्वसुरक्षायाः प्रति ध्यानं दत्तवान्। यस्मिन् सः आश्रितः आसीत् तस्य ग्रन्थिबद्धराशौ अन्ये अवरोहणाङ्कुशाः अपि अव्यवस्थिताः आसन्, तेषु एकेन सः स्वयं सुरक्षितं कर्तुं प्रयत्नं कृतवान् यावत् वातावरणं शान्तं भवेत् यत् सः पटं आरोहितुं शक्नुयात्, परन्तु यदा सः एकं समीपे दोलायमानं गृह्णातुं प्रयत्नं करोति स्म, तदा जहाजः वातावरणस्य प्रकोपस्य नूतने प्रवाहे गृहीतः, ग्रन्थिबद्धरज्जुः महाजहाजस्य प्रहारेण प्रहरति स्फुटति च, एकः भारी धात्वङ्कुशः वायौ प्रहरन् गाथोल्-नगरस्य जेद् नेत्रयोः मध्ये प्रहृतवान्।
क्षणं मूर्छितः, गहनस्य अङ्गुलयः रज्जुधारणात् स्फुटिताः, सः च मरन्तस्य मङ्गलग्रहस्य तनुवायौ त्रिसहस्रपादाधः भूतलं प्रति अधः प्रेरितः, यदा चलायमानायाः वनटर् पटस्य तस्य निष्ठावन्ताः योद्धाः स्वबन्धनेषु आश्रिताः आसन्, स्वप्रियनेतुः भाग्यं अजानन्तः; न वा ते एकघण्टापर्यन्तं ज्ञातवन्तः यत् सः नष्टः, न वा तस्य क्रियायाः आत्मत्यागस्य वीरतां ज्ञातवन्तः या तस्य विनाशं मुद्रितवती। वनटर् इदानीं समकीलस्था आसीत् यदा सा दृढेन, यद्यपि स्थिरेण, वायुना वहिता आसीत्। योद्धाः स्वपटबन्धनानि मोचितवन्तः, अधिकारिणः च हानिं क्षतिं च गणयन्तः आसन् यदा एकः दुर्बलः आर्तनादः पटस्य बहिः श्रुतः, तेषां ध्यानं अधःकीलस्य अधः लम्बमानस्य जनस्य प्रति आकर्षितवान्। बलवन्ताः भुजाः तं पटं उन्नीतवन्तः, तदा च वनटर् जनाः स्वस्य जेद् वीरतां तस्य च अन्तं ज्ञातवन्तः। तस्य हानेः अनन्तरं कियत् दूरं गतवन्तः इति ते केवलं अनिश्चितं अनुमानं कर्तुं शक्नुवन्ति स्म, न वा ते तस्य अन्वेषणाय प्रत्यागन्तुं शक्नुवन्ति स्म जहाजस्य अशक्तावस्थायाम्। एतत् दुःखितं समूहं वायौ प्रवहति स्म यत् भाग्यं तेषां कृते यत् गन्तव्यं तत् वृणोति।
गाथोल्-नगरस्य गहनः जेद्—तस्य किम् अभवत्? सः प्लमेट् इव सहस्रपादं पतितवान्, तदा वातावरणं तं स्वस्य विशालग्रहणे गृहीत्वा दूरं उन्नीतवान्। गालिवातेन वहितं कागदखण्डं इव सः मध्यवायौ प्रहृतवान्, वायोः क्रीडनकं च। पुनः पुनः सः परिवर्तितः, ऊर्ध्वं अधः च वहितः, परन्तु प्रत्येकं नूतने प्रवाहे सः भूतलस्य समीपं आगच्छत्। चक्रवातस्य विचित्राः घटनाः चक्रवातस्य नियमाः, यतः एतादृशाः वातावरणाः स्वयम् विचित्राः। ते विशालवृक्षान् उन्मूलयन्ति नाशयन्ति च, तस्यैव प्रवाहे ते कोमलशिशून् मीलपर्यन्तं वहन्ति तेषां पश्चात् अक्षतान् स्थापयन्ति।
एवं गाथोल्-नगरस्य गहनस्य अपि अभवत्। प्रतिक्षणं विनाशं प्रति पतितुं प्रतीक्षमाणः सः शीघ्रं एव मृतसागरतलस्य मृदु-हरिद्रामोस् उपरि स्थापितः, शारीरिकतः स्वस्य भयङ्करस्य साहसिकस्य कृते केवलं ललाटे सूक्ष्मं स्फीतं यत्र धात्वङ्कुशः प्रहृतवान्। भाग्यं एवं कोमलं व्यवहृतवत् इति विश्वसितुं अशक्तः, जेद् मन्दं मन्दं उत्थितवान्, यथा सः अर्धाधिकं निश्चितवान् यत् सः भग्नाः विदलिताः च अस्थीनि अन्वेषिष्यति यानि तस्य भारं धारयितुं न शक्नुवन्ति। परन्तु सः अक्षतः आसीत्। सः स्वपरिसरं अवलोकितवान् अभिमुखीकरणस्य व्यर्थे प्रयत्ने। वायुः उड्डयमानेन धूलिना मलिनेन च पूर्णा आसीत्। सूर्यः अपहृतः आसीत्। तस्य दृष्टिः केवलं किञ्चित् शतयार्डपरिमितं हरिद्रामोस् धूलिपूर्णवायुं च पर्यन्तं सीमिता आसीत्। पञ्चशतयार्डदूरे कस्यांचित् दिशि महानगरस्य प्राचीराः उदिताः भवेयुः, सः च न जानाति स्म। यतः सः न जानाति स्म यत् कस्यां दिशि गच्छति, तस्मात् सः मोस् उपरि स्वयं प्रसार्य प्रतीक्षितवान्, स्वयोद्धूनां स्वजहाजस्य च भाग्यं चिन्तयन्, परन्तु स्वस्य अस्थिरस्थितेः प्रति अल्पं चिन्तयन्।
तस्य आयुधे तस्य खड्गाः, तस्य पिस्तौलाः, एकः कृपाणः च बद्धाः आसन्, तस्य जेबपाउचे च युद्धजनानां सामग्र्याः भागः यत् सङ्क्षिप्ताहारः। एतानि वस्तूनि सह प्रशिक्षितस्नायुः, उच्चसाहसः, अविचलितचित्तः च तस्य कृते पर्याप्तानि आसन् यत् गाथोल्-नगरस्य मध्ये यत् किमपि दुर्घटनं भवेत्, यस्य दिशां दूरं च सः न जानाति स्म।
वायुः शीघ्रं पतितः तेन सह धूलिः या दृश्यं आच्छादयत्। वात्या समाप्ता इति सः निश्चितवान्, परं निम्नदृष्टिः यत् निष्क्रियतां आरोपितवान् तस्मिन् सः क्रुद्धः आसीत्, न च रात्रौ पतितायां पूर्वं परिस्थितिः सार्थकतया उत्तमा अभवत्, येन सः नूतनं दिवसं प्रतीक्षितुं बाध्यः अभवत् यस्मिन् स्थाने वात्या तं निक्षिप्तवती। स्वनिद्रासूत्रैः व चर्मभिः विना सः अत्यन्तं असुखकरां रात्रिं व्यतीतवान्, निर्विशेषं सुखं प्राप्य सः प्रभातं दृष्टवान्। वायुः इदानीं निर्मलः आसीत् नूतनदिवसस्य प्रकाशे सः सर्वदिक्षु प्रसारितं तरङ्गितं मैदानं दृष्टवान्, यावत् उत्तरपश्चिमदिशि निम्नपर्वतानां रेखाः मुश्किलेन दृश्यन्ते स्म। गाथोलस्य दक्षिणपूर्वदिशि एतादृशः देशः आसीत्, गाहनः वात्यायाः दिशां वेगं च अनुमानितवान् यत् सः कुत्रचित् तस्य देशस्य समीपे नीतः इति, सः मन्यते स्म यत् गाथोलः तेषां पर्वतानां पृष्ठे अस्ति, यद्यपि वास्तविकतया सः दूरं उत्तरपूर्वदिशि आसीत्।
द्वौ दिवसौ यावत् गाहनः मैदानं अतिक्रम्य पर्वतानां शिखरं प्राप्तवान् यतः स्वदेशं द्रष्टुं आशां कृतवान्, परं अन्ते निराशः अभवत्। तस्य सम्मुखं अन्यत् मैदानं प्रसारितम् आसीत्, यत् तेन अधुना अतिक्रान्तात् मैदानात् अपि अधिकं विस्तृतम् आसीत्, तस्य पारे अन्ये पर्वताः आसन्। एकस्मिन् सार्थके पक्षे एतत् मैदानं तस्य पृष्ठतः मैदानात् भिन्नम् आसीत् यत् अस्मिन् कदाचित् एकाकिनः पर्वताः दृश्यन्ते स्म। तथापि, गाथोलः कुत्रचित् स्वस्य अन्वेषणस्य दिशायां अस्ति इति निश्चित्य सः घाटीं प्रविष्टवान् उत्तरपश्चिमदिशि गमनं कृतवान्।
सप्ताहान् यावत् गाथोलस्य गाहनः घाटीः पर्वतांश्च अतिक्रम्य किमपि परिचितं स्थानचिह्नं अन्विष्टवान् यत् स्वदेशस्य मार्गं सूचयेत्, परं प्रत्येकस्य पर्वतश्रेण्याः शिखरं अन्यत् अपरिचितं दृश्यं प्रकटयत्। सः किञ्चित् प्राणिनः दृष्टवान् न च मनुष्यान्, यावत् सः विश्वासं कृतवान् यत् सः प्राचीनबार्सूमस्य कथितस्य क्षेत्रस्य उपरि पतितः यत् तस्य प्राचीनदेवानां शापेन आवृत्तम् आसीत्—एकदा धनिकः सस्यसम्पन्नः देशः यस्य जनाः स्वाभिमाने अहङ्कारे च देवानां निषेधं कृतवन्तः, येषां दण्डः विनाशः आसीत्।
ततः एकदा सः निम्नपर्वतान् आरोह्य जनवासितां घाटीं दृष्टवान्—वृक्षाणां सस्यानां च घाटीं प्राकारैः आवृत्तानां भूखण्डानां च घाटीं विचित्राणां गोपुराणां च। सः क्षेत्रेषु कर्मकरान् दृष्टवान्, परं सः तेषां समीपं गत्वा तान् अभिवादयितुं न धावितवान्। प्रथमं सः तेषां विषये अधिकं ज्ञातुं आवश्यकम् आसीत् चेत् ते मित्राः शत्रवः वा इति अनुमातुं शक्याः। आच्छादकगुल्मैः आवृतः सः घाट्याः अग्रे प्रसारितस्य पर्वतस्य उपरि स्थानं प्राप्तवान्, अत्र सः उदरे शयित्वा स्वसमीपस्थान् कर्मकरान् अवलोकयन् आसीत्। ते तस्मात् अद्यापि दूरे आसन् सः तेषां विषये निश्चितः भवितुं न शक्तवान्, परं तेषु किमपि अप्राकृतिकं आसीत्। तेषां शिरः तेषां शरीरैः अनुपातात् अधिकं आसीत्—अतिविशालम्।
दीर्घकालं यावत् सः तान् अवलोकयन् आसीत् चेत् ते स्वस्मात् भिन्नाः इति तस्य चेतसि अधिकं बलेन प्रविष्टम्। तेषां मध्ये स्वयं विश्वसितुं अविवेकपूर्णं भवेत् इति। ततः सः निकटस्थात् प्राकारात् युगलं निर्गतं दृष्टवान् यत् क्रमेण तेषां समीपं गच्छत् ये पर्वते कर्मकराः आसन् यत्र सः गुप्तः आसीत्। तत्क्षणात् सः ज्ञातवान् यत् एतेषां एकः अन्येभ्यः भिन्नः आसीत्। दूरे अपि सः ज्ञातवान् यत् शिरः लघुतरम् आसीत् चेत् ते समीपं आगच्छन्ति, सः निश्चितः आसीत् यत् एकस्य योजनं तस्य सहचरस्य योजनात् भिन्नम् आसीत् यत् क्षेत्रेषु कर्मकराणां योजनात् भिन्नम् आसीत्।
द्वौ बहुवारं स्थगितवन्तौ, प्रत्यक्षतया विवादे, यत् एकः यां दिशां गच्छति तां दिशां गन्तुं इच्छति यावत् अन्यः विरोधं करोति। परं प्रत्येकवारं लघुतरः अन्यात् अनिच्छापूर्णं सहमतिं प्राप्नोति, एवं ते समीपं समीपं आगच्छन्ति यावत् अन्तिमपङ्क्तिं कर्मकराणां ये प्राकारात् आगताः पर्वते च कर्मकराः आसन् यत्र गाथोलस्य गाहनः अवलोकयन् आसीत्, ततः अकस्मात् लघुतरः आकृतिः स्वस्य सहचरस्य मुखे प्रहारं कृतवती। गाहनः भयाकुलः दृष्टवान् यत् तस्य शिरः शरीरात् पतितम्, शरीरं लड्डयित्वा भूमौ पतितम्। सः स्वस्य आच्छादनात् अर्धोत्थितः घाट्याः घटनां द्रष्टुं। यः प्राणी स्वस्य सहचरं पातितवान् सः पर्वतस्य दिशायां उन्मत्तवत् धावितवान् यत्र सः गुप्तः आसीत्, सः एकं कर्मकरं वञ्चितवान् यः तं ग्रहीतुं प्रयत्नं कृतवान्। गाहनः आशां कृतवान् यत् सः स्वातन्त्र्यं प्राप्स्यति, किमर्थं इति सः न जानाति अन्यत् समीपस्थे सः स्वस्य जातेः प्राणी इति प्रतीतिः आसीत्। ततः सः दृष्टवान् यत् सः ठोकरं खादित्वा पतितः तत्क्षणात् तस्य पुरस्कर्तारः तस्य उपरि आगताः। ततः गाहनस्य नेत्राः पलायितेन पातितस्य प्राणिनः आकृतिं प्रति पुनः गतवन्तः।
किं भयंकरं एतत् यत् सः दृष्टवान्? अथवा तस्य नेत्राः किमपि भयंकरं परिहासं कुर्वन्ति? न, असम्भवम् अपि—सत्यम् आसीत्—शिरः पतितशरीरं प्रति मन्दं गच्छत्। स्वस्य स्कन्धेषु स्थापितवत्, शरीरं उत्थितवत्, प्राणी नूतनवत् शीघ्रं धावितवान् यत्र तस्य सहचराः असहायं बन्दिनं उत्थापयन्ति स्म।
द्रष्टा दृष्टवान् यत् प्राणी स्वस्य बन्दिनं बाहुं गृहीत्वा प्राकारं प्रति नीतवान्, दूरे अपि सः तस्य निराशां निराशां च तस्य बन्दिनः आचरणे दृष्टवान्, चेत् सः अर्धनिश्चितः आसीत् यत् सा स्त्री आसीत्, सम्भवतः स्वस्य जातेः रक्तमङ्गलवासी। एतत् सत्यं इति निश्चितं भवेत् चेत् सः तस्य उद्धाराय प्रयत्नं कर्तुं आवश्यकः आसीत् यद्यपि तस्य विचित्रस्य जगतः रीतिः एतत् आवश्यकं करोति यत् सा स्वस्य देशस्य आसीत्; परं सः निश्चितः न आसीत्; सा रक्तमङ्गलवासी न भवेत्, अथवा यदि सा आसीत्, सम्भवतः सा शत्रुजनात् आगता इति। तस्य प्रथमं कर्तव्यं आसीत् यत् स्वस्य जनानां प्रति न्यूनतमेन व्यक्तिगतं जोखिमेन प्रत्यागन्तुं, यद्यपि साहसस्य चिन्ता तस्य रक्तं उत्तेजितवती सः निःश्वासेन प्रलोभनं परित्यज्य शान्तं सुन्दरं च घाटीं प्रति मुखं परावृत्य, यत् तस्य पूर्वस्य किनारेण गत्वा गाथोलस्य अन्वेषणं पुनः आरभितुं इच्छा आसीत्।
गाथोलस्य गाहनः दक्षिणस्य पार्श्वेषु पर्वतानां पादेषु गच्छन् बान्तूमस्य दक्षिणपूर्वदिशि बद्धानां पर्वतानां पादेषु गच्छन्, तस्य ध्यानं स्वस्य दक्षिणे अल्पदूरे वृक्षसमूहस्य प्रति आकृष्टम्। निम्नः सूर्यः दीर्घाः छायाः निर्मितवान्। शीघ्रं रात्रिः भविष्यति। वृक्षाः तेन चितेन मार्गात् दूरे आसन् सः स्वस्य मार्गात् विचलितुं अल्पं मनः आसीत्; परं पुनः दृष्ट्वा सः सन्दिग्धः अभवत्। तत्र वृक्षाणां स्तम्भेभ्यः अतिरिक्तं किमपि आसीत्, गुल्मेभ्यः अतिरिक्तं। मनुष्यस्य हस्तकलायाः परिचिताः रेखाः इति सूचनाः आसन्। गाहनः स्थगित्वा तस्य दृष्टिं तस्य वस्तुनः दिशायां तनितवान् यत् तस्य ध्यानं आकृष्टवत्। न, सः भ्रान्तः आसीत्—वृक्षाणां शाखाः निम्नः गुल्मः च अस्तगामिनः सूर्यस्य किरणेषु अप्राकृतिकं सादृश्यं धृतवन्तः। सः परावृत्य स्वस्य मार्गे गतवान्; परं पुनः तस्य वस्तुनः दिशायां पार्श्वदृष्टिं कुर्वन्, सूर्यस्य किरणाः वृक्षेषु दीप्तिमतः बिन्दोः प्रति प्रतिफलिताः।
गाहनः शिरः कम्पित्वा रहस्यस्य प्रति शीघ्रं गतवान्, इदानीं तत् निर्णेतुं निश्चितः। दीप्तिमत् वस्तु तं आकर्षितवत् यावत् सः तस्य समीपं आगतवान् तस्य नेत्राः विस्मयेन विस्फारिताः, यत् ते यत् दृष्टवन्तः तत् न किमपि अन्यत् अपितु लघोः विमानस्य अग्रभागे मणिभिः अलङ्कृतं चिह्नम्। गाहनः, स्वस्य खड्गे हस्तं स्थापित्वा, नीरवं अग्रे गतवान्, परं विमानस्य समीपं आगच्छन् सः ज्ञातवान् यत् तस्य किमपि भयं न आसीत्, यत् तत् परित्यक्तम् आसीत्। ततः सः चिह्नस्य प्रति ध्यानं दत्तवान्। तस्य महत्त्वं तस्य बुद्धौ प्रकाशितं यावत् तस्य मुखं विवर्णं अभवत् हृदयं च शीतलम्—तत् बार्सूमस्य युद्धाधिपतेः गृहस्य चिह्नम् आसीत्। तत्क्षणात् सः बन्दिनः निराशायाः आकृतिं दृष्टवान् यत् घाट्याः कारागारं प्रति नीयमाना आसीत्। हेलियमस्य तारा! सः तस्याः भाग्याय तां परित्यक्तुं इतिनिकटः आसीत्। तस्य ललाटे शीतलः स्वेदः बिन्दुः आसीत्।
परित्यक्तस्य विमानस्य शीघ्रं परीक्षणं युवकस्य जेदस्य सम्मुखं सम्पूर्णं दुःखदं कथां प्रकटितवत्। या वात्या तस्य विनाशं कृतवती सा हेलियमस्य तारां दूरदेशं प्रति नीतवती। अत्र, निश्चयेन, सा आहारं जलं च प्राप्तुं आशया अवतरितवती यत्, प्रोपेलरं विना, सा स्वस्य मातृनगरं प्राप्तुं न शक्तवती, अन्यत् मित्रपत्तनं वा, भाग्यस्य केवलं चापल्येन। विमानं अक्षतं प्रतीयते स्म प्रोपेलरस्य अभावात् विना, तत् वृक्षसमूहस्य आश्रये सावधानतया बद्धम् आसीत् इति सूचितवत् यत् युवती तस्मिन् पुनः आगन्तुं आशां कृतवती, यावत् तस्य पटलस्य उपरि धूलिः पर्णानि च दीर्घदिनानां सप्ताहानां च कथां कथयन्ति स्म। मूकाः तथापि स्पष्टाः प्रमाणानि, एतानि वस्तूनि, यत् हेलियमस्य तारा बन्दिनी आसीत्, यत् सा एव बन्दिनी आसीत् यस्याः स्वातन्त्र्याय साहसिकं प्रयत्नं सः अधुना दृष्टवान् इति तस्य अल्पतमः अपि सन्देहः न आसीत्।
अधुना प्रश्नः केवलं तस्याः उद्धारे परिवर्तितः। सः जानाति स्म यत् सा कस्यां गोपुरे नीता अस्ति—तावत् एव न अधिकम्। तस्याः अपहर्तॄणां संख्या, प्रकारः, वा स्वभावः तस्य किमपि न ज्ञातम्; न च सः चिन्तयति—हेलियमस्य तारायाः कृते सः एकाकी शत्रुजनं प्रति सामना करिष्यति। शीघ्रं सः तस्याः उद्धाराय बहून् योजनान् विचारितवान्; परं यः योजनः तस्य सर्वाधिकं प्रियः आसीत् सः एव यः युवत्याः पलायनस्य सर्वाधिकं संभावनां प्रददाति यदि सः तां प्राप्तुं सफलः भवति। निर्णयं कृत्वा सः शीघ्रं वायुयानं प्रति ध्यानं निवेशितवान्। तस्य बन्धनानि मोचयित्वा सः तं वृक्षाणां अधः आकृष्य, तलं प्रति आरुह्य विविधानि नियन्त्रणानि परीक्षितवान्। स्पर्शमात्रेण मोटरः प्रारब्धः मधुरं गुञ्जितवान्, उत्प्लावन-तालिकाः सम्यक् पूर्णाः आसन्, च यानं तस्य ऊर्ध्वता-नियन्त्रणानि सम्यक् अनुसरति स्म। हेलियम-प्रति दीर्घयात्रायै केवलं प्रोपेलरः आवश्यकः आसीत्। गहनः अधीरतया कन्ध्रं कम्पितवान्—सहस्र हाद परिमिते प्रोपेलरः न भविष्यति। परं किम् महत्त्वम् आसीत्? प्रोपेलर-विना अपि यानं तस्य योजनायाः आवश्यकतां पूरयति स्म—यदि हेलियमस्य तारायाः अपहर्तारः यान-रहिताः जनाः आसन्, च सः किमपि न दृष्टवान् यत् तेषां यानानि आसन्। तेषां गोपुराणां वेष्टनानां च स्थापत्यं तस्य विश्वासं ददाति स्म यत् तेषां यानानि न आसन्।
अकस्मात् बार्सोमियन् रात्रिः आगता। क्लुरोसः उच्चं स्वर्गं प्रति माहात्म्येन आरूढः। बन्थस्य गर्जनं पर्वतानां मध्ये प्रतिध्वनितम्। गठोलस्य गहनः यानं भूमेः किञ्चित् उन्नतं करोति, ततः धनुः-रज्जुं गृहीत्वा पार्श्वतः अधः पतति। अधुना लघुयानं कर्षणं सुकरं कार्यम् आसीत्, च गहनः बान्तूमस्य उपरि पर्वतस्य शिखरं प्रति शीघ्रं गच्छन् यानं तस्य पृष्ठतः हंसस्य इव शान्तसरोवरे स्थितं स्थितम्। अधुना पर्वतस्य अधः चन्द्रिकायां मन्दं दृश्यमानं गोपुरं प्रति गठोलियः कदम्बान् परिवर्तयति। तस्य पृष्ठतः बन्थस्य गर्जनं निकटतरं श्रूयते। सः चिन्तयति यत् किं पशुः तं अन्विष्यति अथवा अन्यं गन्धं अनुसरति। सः अधुना कस्यापि क्षुधार्तस्य मृगस्य कृते विलम्बितुं न शक्नोति, यतः हेलियमस्य तारायाः किं भवति इति सः अनुमातुं न शक्नोति; अतः सः स्वकदम्बान् त्वरयति। परं निकटतरं निकटतरं च महाकायमांसभक्षकस्य भीषणाः चीत्काराः आगच्छन्ति, च अधुना सः पृष्ठतः पर्वतस्य उपरि पादपद्मानां शीघ्रपतनं शृणोति। सः पृष्ठतः दृष्ट्वा पशुं शीघ्रं आक्रमणं कर्तुं प्रवृत्तं दृष्टवान्। तस्य हस्तः दीर्घासेः मूठं प्रति उत्प्लुतः, परं सः न आकृष्टवान्, यतः तस्मिन् एव क्षणे सः सशस्त्रप्रतिरोधस्य निष्फलतां दृष्टवान्, यतः प्रथमस्य बन्थस्य पृष्ठतः द्वादशानां अन्येषां समूहः आगच्छति स्म। निष्फलस्थितेः एकमात्रं विकल्पं आसीत् च तं तस्मिन् एव क्षणे गृहीतवान् यत् तस्य प्रतिपक्षिणां संख्या अतिशयिता आसीत्।
भूमेः लघुतया उत्प्लुत्य सः रज्जुं प्रति यानस्य अग्रं प्रति आरोहति। तस्य भारेण यानं किञ्चित् निम्नं भवति च तस्मिन् एव क्षणे यत् पुरुषः यानस्य अग्रं प्रति तलं प्रति आकृष्यते, प्रथमः बन्थः पृष्ठं प्रति उत्प्लुतः। गहनः पादौ उत्थाय महापशुं प्रति धावति यत् तं यानस्य उपरि आरोहणं कर्तुं सफलं भवति तस्य पूर्वं तं निष्कासयेत्। तस्मिन् एव क्षणे सः दृष्टवान् यत् अन्ये बन्थाः तेषां नेतारं अनुसृत्य यानस्य तलं प्रति धावन्ति स्म। यदि ते कस्यापि संख्यायां तं प्राप्नुवन्ति तर्हि सः नष्टः भविष्यति। एकमात्रा आशा आसीत्। ऊर्ध्वता-नियन्त्रणं प्रति उत्प्लुत्य गहनः तं विस्तारितवान्। तस्मिन् एव क्षणे त्रयः बन्थाः तलं प्रति उत्प्लुताः। यानं शीघ्रं उन्नतं भवति। गहनः यानस्य अधः शरीरस्य प्रहारं अनुभूतवान्, ततः महाकायशरीराणां मृदुपतनं यत् ते भूमिं प्रति आहताः। तस्य कार्यं क्षणमात्रं न अतिक्रान्तम्। अधुना नेताः तलं प्राप्तवान् च पृष्ठे उग्रनेत्रः गर्जनमुखः च स्थितः। गहनः स्वासिं आकृष्टवान्। पशुः, तस्य स्थितेः नवीनतया विचलितः, आक्रमणं न कृतवान्। तस्य इच्छितं शिकारं प्रति मन्दं मन्दं सर्पति स्म। यानं उन्नतं भवति च गहनः नियन्त्रणे पादं स्थापयित्वा उन्नतिं स्थगितवान्। सः उच्चतरवायुप्रवाहं प्रति उन्नतिं कर्तुं न इच्छति स्म यः तं दूरं नयेत्। अधुना यानं गोपुरं प्रति मन्दं गच्छति, पृष्ठतः बन्थस्य गुरुशरीरस्य यानस्य उपरि उत्प्लुतस्य प्रेरणया नीतम्।
पुरुषः राक्षसस्य मन्दागमनं, लालापातं, दुष्टमुखस्य दुष्टभावं च दृष्टवान्। प्राणी, तलं स्थिरं दृष्ट्वा, विश्वासं प्राप्नोति स्म, च ततः पुरुषः यानस्य एकपार्श्वं प्रति अकस्मात् उत्प्लुतः च लघुयानं तस्य प्रतिक्रियायां अकस्मात् झुकितम्। बन्थः स्खलित्वा तलं प्रति आकुलं गृहीतवान्। गहनः नग्नासिना आक्रमितवान्; महापशुः स्वयं गृहीत्वा पश्चात्पादौ उत्थाय अग्रे गत्वा अस्य धृष्टमर्त्यं गृहीतुं यः तस्य इच्छितं मांसं प्रति प्रश्नं करोति; च ततः पुरुषः यानस्य विपरीतपार्श्वं प्रति उत्प्लुतः। बन्थः तस्मिन् एव क्षणे उत्प्लुतुं प्रयत्नं कुर्वन् पार्श्वतः पतितम्; एकः रेखांकितनखः गहनस्य शिरः समीपे गतवान् तस्मिन् एव क्षणे यत् तस्य असिः क्रूरहृदयं भित्त्वा गतवान्, च योद्धा स्वकृपाणं शवात् आकृष्य यानस्य पार्श्वतः मौनं सर्पितवान्।
अधः एकदृष्टिः दर्शितवान् यत् यानं गोपुरं प्रति प्रवाहितं यत्र गहनः बन्दिनीं नीतां दृष्टवान्। अन्यक्षणे द्वयोः वा तत् तस्य उपरि स्थितं भविष्यति। पुरुषः नियन्त्रणं प्रति उत्प्लुत्य यानं भूमिं प्रति शीघ्रं पातितवान् यत्र बन्थाः तेषां शिकारं प्रति उष्णाः आसन्। वेष्टनस्य बहिः अवतरणं निश्चितमृत्युः आसीत्, यावत् अन्तः सः बहून् आकृतिं भूमौ निद्रितान् इव दृष्टवान्। यानं अधुना वेष्टनस्य भित्तेः किञ्चित् उपरि प्रवाहितम् आसीत्। तत्र किमपि न आसीत् यत् सर्वं साहसिकसौभाग्यप्रार्थनायां जोखिमं कर्तुं, अथवा निराश्रयं प्रवाहितं गन्तुं बन्थ-आक्रान्तस्य घाटीतः पुनः आगन्तुं न शक्नोति, यस्य बहुभ्यः स्थानेभ्यः सः अधुना इमान् भीषणान् बार्सोमियन् सिंहानां गर्जनं गुर्रायणं च शृणोति स्म।
पार्श्वतः सर्पित्वा गहनः अनुगामिअङ्कर-रज्जुना अधः अवरुह्य यावत् तस्य पादौ भित्तेः उपरि स्पृशन्ति, यत्र सः यानस्य मन्दप्रवाहं निवारयितुं न कठिनम् आसीत्। ततः सः अङ्करं आकृष्य तं वेष्टनस्य अन्तः न्यक्कृतवान्। अधुना अपि निद्रितानां अधः किमपि चलनं न आसीत्—ते मृताः इव शयिताः आसन्। मन्दप्रकाशाः गोपुरस्य विवरेषु दीप्यन्ते स्म; परं रक्षकस्य वा जागरूकनिवासिनः किमपि चिह्नं न आसीत्। रज्जुं आलम्ब्य गहनः वेष्टनस्य अन्तः अवरुह्य, यत्र सः प्रथमवारं निकटतः तेषां प्राणिनां दृष्टवान् ये तत्र निद्रिताः इव शयिताः आसन्। अर्धदमितभयोद्गारेण पुरुषः अशिरस्कशरीरात् पृष्ठतः आकृष्टवान्। प्रथमं सः मनुष्याणां इव शिरश्छेदितशवाः इति मन्यते स्म, यत् एव अतीव दुष्टम् आसीत्; परं यदा सः तेषां चलनं दृष्टवान् च ज्ञातवान् यत् ते जीवनं प्राप्ताः आसन्, तस्य भयः घृणा च अधिका अभवत्।
अत्र तर्हि तस्य कारणं आसीत् यत् सः अपराह्णे दृष्टवान्, यदा हेलियमस्य तारा स्वस्य अपहर्तुः शिरः छित्त्वा गहनः शिरः स्वशरीरं प्रति सर्पितं दृष्टवान्। च चिन्तयितुं यत् हेलियमस्य मुक्ताफलकं एतादृशानां भीषणानां वस्तूनां अधीनम् आसीत्। पुनः पुरुषः कम्पितवान्, परं सः यानं स्थिरं कर्तुं, पुनः तस्य तलं प्रति आरोहितुं च वेष्टनस्य भूमिं प्रति न्यक्कर्तुं त्वरितवान्। ततः सः गोपुरस्य आधारे एकं द्वारं प्रति गतवान्, अचेतनानां राय्कोराणां शयितानां आकृतीनां उपरि लघुतया पदं न्यस्य, च द्वारं प्रविश्य अन्तः अदृश्यः अभवत्।