“अयि, अयि, सः कापुरुषः अस्ति यः माम् ‘जडमूर्खम्’ इति अकथयत्!” वक्ता इ-गोस् आसीत् सः च ओ-तारस्य प्रासादस्य एकस्मिन् कोष्ठे मनातोरस्य जेद्दक्स्य प्रधानान् सम्बोधयति स्म: “यदि अ-कोरः जीवति स्यात् तर्हि अस्माकं जेद्दक् भवेत्!”
“कः वदति यत् अ-कोरः मृतः अस्ति?” इति एकः प्रधानः पृष्टवान्।
“सः कुत्र अस्ति?” इति इ-गोसः पृष्टवान्। “किं अन्ये न अन्तर्हिताः येषां ओ-तारः चिन्तितवान् यत् ते सिंहासनस्य समीपे स्थिताः जनाः अतिप्रियाः सन्ति?”
प्रधानः शिरः अकम्पयत्। “अहं तत् चिन्तितवान्, अथवा ज्ञातवान् एव; अहं उ-थोरं शत्रूणां द्वारे सम्मिलितुं गच्छेयम्।”
“श्-श्-श्,” इति एकः सावधानं अकरोत्; “अत्र पादलेहकः आगच्छति,” इति सर्वे नेत्राणि आगच्छन्तं ए-थासं प्रति अवर्तन्त।
“काओर्, मित्राणि!” इति सः तेषु मध्ये स्थित्वा उक्तवान्, किन्तु तस्य मैत्रीपूर्णं अभिवादनं केवलं कतिपयानि क्रूराणि शिरःकम्पनानि एव प्राप्तवान्। “किं वार्तां श्रुतवन्तः?” इति सः पुनः उक्तवान्, यस्य व्यवहारं प्रति सः अभ्यस्तः आसीत्।
“किम्—किं ओ-तारः उल्सिओ दृष्ट्वा मूर्च्छितः अभवत्?” इति इ-गोसः विस्तृतया व्यङ्ग्यया पृष्टवान्।
“जनाः ततः अल्पतरं कृत्वा मृताः सन्ति, वृद्ध,” इति ए-थासः तं स्मारयति स्म।
“अहं सुरक्षितः अस्मि,” इति इ-गोसः प्रत्युक्तवान्, “यतः अहं मनातोरस्य जेद्दक्स्य शूरः प्रियः पुत्रः न अस्मि।”
इदं निश्चयेन उग्रं राजद्रोहम् आसीत्, किन्तु ए-थासः तत् श्रुतं न इति प्रतिज्ञातवान्। सः इ-गोसं उपेक्ष्य अन्यान् प्रति अवर्तत। “ओ-तारः अद्य रात्रौ ओ-मैस्य कोष्ठं गच्छति तुराणं दासं अन्वेष्टुम्,” इति सः उक्तवान्। “सः शोचति यत् तस्य योद्धारः एतादृशं नीचं कर्तव्यं कर्तुं साहसं न कुर्वन्ति यत् तेषां जेद्दक् एवं सामान्यं दासं ग्रहीतुं बाध्यते,” इति तिरस्कारेण ए-थासः अन्येषु प्रासादस्य भागेषु वार्तां प्रसारयितुं गतवान्। वस्तुतः तस्य सन्देशस्य उत्तरार्धः स्वयं कल्पितः आसीत्, सः च तत् शत्रूणां विषादाय प्रदातुं महान् आनन्दं प्राप्तवान्। सः जनसमूहं त्यक्त्वा गच्छन् इ-गोसः तं पृष्ठतः आह्वयत्। “कस्यां वेलायां ओ-तारः ओ-मैस्य कोष्ठं गन्तुं इच्छति?” इति सः पृष्टवान्।
“अष्टमस्य जोद्स्य अन्ते,”
प्रायः १:०० पूर्वाह्नः पृथिवी-समयः।
इति प्रधानसेवकः उक्त्वा गतवान्।
“वयं द्रक्ष्यामः,” इति इ-गोसः उक्तवान्।
“किं वयं द्रक्ष्यामः?” इति एकः योद्धा पृष्टवान्।
“वयं द्रक्ष्यामः यत् ओ-तारः ओ-मैस्य कोष्ठं गच्छति वा न।”
“कथम्?”
“अहं स्वयं तत्र भविष्यामि यदि अहं तं द्रक्ष्यामि तर्हि ज्ञास्यामि यत् सः तत्र गतवान्। यदि अहं तं न द्रक्ष्यामि तर्हि ज्ञास्यामि यत् सः न गतवान्,” इति वृद्धः चर्मकारः व्याख्यातवान्।
“किं तत्र किमपि अस्ति यत् सत्यवादिनं भयेन पूरयति?” इति एकः प्रधानः पृष्टवान्। “किं त्वं दृष्टवान्?”
“न तावत् यत् अहं दृष्टवान्, यद्यपि तत् अपि दुष्टम् आसीत्, यत् अहं श्रुतवान्,” इति इ-गोसः उक्तवान्।
“वदतु! किं श्रुतवान् दृष्टवांश्च?”
“अहं मृतं ओ-मैं दृष्टवान्,” इति इ-गोसः उक्तवान्। अन्ये कम्पिताः अभवन्।
“त्वं च उन्मत्तः न अभवः?” इति ते पृष्टवन्तः।
“किं अहं उन्मत्तः अस्मि?” इति इ-गोसः प्रत्युक्तवान्।
“त्वं पुनः गमिष्यसि?”
“आम्।”
“तर्हि निश्चयेन त्वं उन्मत्तः असि,” इति एकः अक्रोशत्।
“त्वं मृतं ओ-मैं दृष्टवान्; किन्तु किं श्रुतवान् यत् ततः अपि दुष्टतरम् आसीत्?” इति अन्यः मन्दं पृष्टवान्।
“अहं मृतं ओ-मैं तस्य शयनकोष्ठस्य भूमौ शयनसूत्रेषु चर्मेषु च एकं पादं उल्लङ्घ्य शयानं दृष्टवान्। अहं भीषणान् करुणान् भयानकान् च क्रन्दनान् श्रुतवान्।”
“त्वं पुनः तत्र गन्तुं न भीषसे?” इति अनेके पृष्टवन्तः।
“मृताः मां न हिंसन्ति,” इति इ-गोसः उक्तवान्। “सः पञ्चसहस्रवर्षाणि एवं शयितः अस्ति। न च शब्दः मां हिंसितुं शक्नोति। अहं तत् एकवारं श्रुतवान् जीवामि च—अहं पुनः श्रोतुं शक्नोमि। सः मम समीपे एव आसीत् यत्र अहं आवरणेषु गुप्तः आसम् तुराणं दासं पूर्वं दृष्ट्वा तस्मात् स्त्रियं अपहृतवान्।”
“इ-गोस, त्वं अतीव शूरः असि,” इति एकः प्रधानः उक्तवान्।
“ओ-तारः माम् ‘जडमूर्खम्’ इति अकथयत् अहं च ओ-मैस्य निषिद्धकोष्ठेषु स्थितात् अपि भयानकतरं साहसं करिष्यामि यदि सः ओ-मैस्य कोष्ठं न गच्छति। तदा निश्चयेन ओ-तारः पतिष्यति!”
रात्रिः आगतवती जोदाः च विलम्बिताः अभवन् समयः च उपस्थितः यदा ओ-तारः मनातोरस्य जेद्दक् ओ-मैस्य कोष्ठं तुराणं दासं अन्वेष्टुं गन्तुम् आरब्धवान्। अस्माकं कृते, ये दुष्टात्मनां अस्तित्वं संशयितुं शक्नुमः, तस्य भयः अविश्वसनीयः प्रतीयेत, यतः सः बलवान् आसीत्, उत्तमः खड्गयोद्धा, महाप्रतापः च योद्धा; किन्तु तथ्यम् एतत् आसीत् यत् मनातोरस्य ओ-तारः भयेन चिन्तितः आसीत् यदा सः स्वस्य प्रासादस्य गलियारेषु ओ-मैस्य परित्यक्ताः सभाः प्रति गच्छन् आसीत् यदा च सः अन्ते धूलिपूर्णगलियारात् स्वयं तस्य कोष्ठस्य द्वारे स्थित्वा तस्य हस्तेन द्वारं स्पृशन् आसीत् तदा सः भयेन स्तब्धः अभवत्। सः एकाकी आगतवान् द्वयोः उत्तमयोः कारणयोः, प्रथमं यत् तेन कोऽपि तस्य भयाकुलं स्थितिं न द्रष्टुं शक्नोति न वा तस्य विफलतां यदि सः अन्तिमक्षणे त्यजति, द्वितीयं यत् यदि सः एकाकी एव कार्यं सम्पादयेत् अथवा स्वस्य प्रधानानां विश्वासं कर्तुं शक्नोति यत् सः सम्पादितवान्, तर्हि प्रशंसा अधिका भवेत् यदि सः योद्धृभिः सह गच्छेत्।
किन्तु यद्यपि सः एकाकी आरब्धवान् तथापि सः ज्ञातवान् यत् सः अनुसृतः आसीत्, सः च ज्ञातवान् यत् तस्य जनाः तस्य साहसे विश्वासं न कुर्वन्ति न वा तस्य सत्यवादितायाम्। सः न विश्वसिति यत् सः तुराणं दासं प्राप्स्यति। सः न अतीव इच्छति यत् सः तं प्राप्नोतु, यतः यद्यपि ओ-तारः उत्तमः खड्गयोद्धा आसीत् शारीरिकयुद्धे च शूरः योद्धा, सः दृष्टवान् यत् तुराणः उ-दोरं सह क्रीडितवान् सः च न इच्छति यत् सः तेन सह युद्धं कुर्यात् यं सः जानाति यत् सः तं अतिक्रान्तवान्।
एवं ओ-तारः द्वारे स्थित्वा—प्रवेष्टुं भीतः; न प्रवेष्टुं भीतः। किन्तु अन्ते तस्य स्वस्य योद्धानां भयः, ये तस्य पृष्ठतः पश्यन्ति, प्राचीनद्वारस्य पृष्ठतः स्थितात् अज्ञातात् भयात् अधिकः अभवत् सः च गुरुं स्कील् पार्श्वे अपसार्य प्रविष्टवान्।
निस्तब्धता अन्धकारः च शताब्दीनां धूलिः च कोष्ठे गुरुतया स्थितवती। स्वस्य योद्धृभ्यः सः ज्ञातवान् यत् सः किं मार्गं गन्तुं अवश्यं यत् ओ-मैस्य भयानकं कोष्ठं प्रति गच्छेत् सः च स्वस्य अनिच्छुकान् पादान् सम्मुखे स्थितं कोष्ठं प्रति प्रेरितवान्, कोष्ठं यत्र जेतन् खेलकाः तेषां शाश्वतं खेलं कुर्वन्ति स्म, ओ-मैस्य कोष्ठं प्रति गच्छन्तं लघुं गलियारं प्राप्तवान्। तस्य नग्नः खड्गः तस्य हस्ते कम्पितः आसीत्। सः प्रत्येकं अग्रे गमनानन्तरं श्रुतुं विरमति स्म यदा च सः प्रेतभूते कोष्ठस्य द्वारे समीपे आसीत्, तस्य हृदयं तस्य वक्षःस्थले स्थगितम् अभवत् च शीतलः स्वेदः तस्य शीतलस्य ललाटस्य त्वचातः निर्गतवान्, यतः अन्तः तस्य भीतानि कर्णानि मन्दं श्वसनस्य शब्दं प्राप्तवान्। तदा एव मनातोरस्य ओ-तारः पलायितुं समीपे आसीत् यत् नामरहितं भयं यत् सः न द्रष्टुं शक्नोति, किन्तु यत् सः जानाति यत् तत् तस्मिन् कोष्ठे सम्मुखे स्थितं तस्य प्रतीक्षां कुर्वत् आसीत्। किन्तु पुनः तस्य योद्धानां क्रोधस्य तिरस्कारस्य च भयः आगतवान्। ते तं अधः पातयेयुः ते च तं हन्युः एव। न संशयः आसीत् यत् तस्य भाग्यं किं भवेत् यदि सः ओ-मैस्य कोष्ठात् भयेन पलायेत। तस्य एकमात्रा आशा अतः आसीत् यत् सः अज्ञातं साहसं कुर्यात् ज्ञातात् प्रियतरम्।
सः अग्रे अगच्छत्। कतिपयाः पदानि तं द्वारप्रवेशं प्रति नीतवन्तः। तस्य पुरतः स्थितः कक्षः प्रकोष्ठात् अधिकं तमस्वी आसीत्, येन सः कक्षे स्थितानि वस्तूनि अस्पष्टतया एव द्रष्टुं शक्तवान्। सः मध्ये शयनवेदिकां ददर्श, तस्याः समीपे मार्मरभूमौ किमपि तमस्वी धबलं पतितम् आसीत्। सः द्वारप्रवेशे एकं पदम् अग्रे अगच्छत्, तस्य खड्गकोशः शिलाफलकेन सह संघर्षम् अकरोत्। तस्य भयेन सः मध्यवेदिकायां शयनसूत्राणि चर्माणि च चलन्ति ददर्श। सः एकं रूपं क्रूरस्य ओ-मायस्य मृतशयनात् उत्थाय आसनस्थानं प्रति मन्दं मन्दं गच्छन्तं ददर्श। तस्य जानुनी कम्पिते, परं सः सर्वाः नैतिकशक्तीः एकत्रीकृत्य, कम्पमानेषु अङ्गुलीषु खड्गं दृढतरं गृहीत्वा तां भीषणां मूर्तिं प्रति कक्षं लङ्घयितुं सज्जः अभवत्। सः क्षणमात्रं विचारयामास। सः नेत्राणि स्वोपरि अनुभवत् स्म—पिशाचिकानि नेत्राणि यानि तमसि प्रविश्य तस्य शुष्यन्तं हृदयं भित्त्वा गच्छन्ति स्म—नेत्राणि यानि सः द्रष्टुं न शक्तवान्। सः आक्रमणाय स्वयं संयोजयामास—ततः तस्य शयनासनस्थितस्य वस्तुनः एकं भीषणं क्रन्दनं निर्गतम्, ओ-तारः चेतनाशून्यः भूमौ पतितः।
गहनः ओ-मायस्य शयनासनात् उत्थाय स्मित्वा, केवलं तीक्ष्णश्रवणेन पृष्ठतः छायायाः शब्दस्य आघातं अनुभूय आकृष्टखड्गः शीघ्रं परिवृत्तः। विभक्तेषु आवरणेषु मध्ये सः एकं वक्रं स्थूलं च रूपं ददर्श। सः इ-गोसः आसीत्।
“तव खड्गं कोशे स्थापय, तुरन,” इति वृद्धः अवदत्। “त्वं इ-गोसात् किमपि भयम् अनुभवितुं नार्हसि।”
“त्वं इह किं करोषि?” इति गहनः अपृच्छत्।
“अहं निश्चितं कर्तुम् आगतवान् यत् महान् कायरः अस्मान् न छलयेत्। हे, सः मां ‘जडमूर्खम्’ इति अवदत्; परं इदानीं तं पश्य! भयेन चेतनाशून्यः, परं हे, यः तव अलौकिकं क्रन्दनं श्रुतवान् सः तस्य क्षमां कर्तुं शक्नोति। तत् मम स्वस्य धैर्यम् अपि प्रायः नाशयत्। तदा त्वम् एव आर्तनादं कृतवान्, यदा अहं तारां त्वत् अपहृतवान्?”
“तदा त्वम् एव, वृद्ध दुरात्मन्?” इति गहनः इ-गोसं प्रति भयङ्करं गच्छन् अपृच्छत्।
“आगच्छ, आगच्छ!” इति वृद्धः निवारयामास; “अहम् आसम्, परं तदा अहं तव शत्रुः आसम्। अहं इदानीं तत् न करोमि। परिस्थितयः परिवर्तिताः सन्ति।”
“कथं परिवर्तिताः? किं ताः परिवर्तितवत्?” इति गहनः अपृच्छत्।
“तदा अहं मम जेद्दकस्य कायरतां, तव तस्याः च वीरतां पूर्णतया न अवगच्छम्। अहं अन्ययुगस्य वृद्धः अस्मि, अहं वीरतां प्रेमि। प्रथमं तस्याः मयि आक्रमणं मम प्रतिकूलम् आसीत्, परं पश्चात् तस्याः वीरतां दृष्ट्वा तत् मम प्रशंसां प्राप्तवत्, यथा तस्याः सर्वाः क्रियाः। सा ओ-तारं न अभयत, सा मां न अभयत, सा मनाटोरस्य सर्वान् योधान् न अभयत। त्वं च! कोटिशः पितॄणां रक्तम्! त्वं कथं युध्यसे! अहं खेदं अनुभवामि यत् अहं त्वां जेतनस्य क्षेत्रेषु प्रकटितवान्। अहं खेदं अनुभवामि यत् अहं तारां ओ-तारं प्रति पुनः आनीतवान्। अहं प्रायश्चित्तं कर्तुम् इच्छामि। अहं तव मित्रं भवितुम् इच्छामि। इदं मम खड्गः तव पादयोः अस्ति,” इति उक्त्वा इ-गोसः स्वस्य आयुधं गृहीत्वा गहनस्य पुरतः भूमौ न्यक्षिपत्।
गथोलियनः ज्ञातवान् यत् अत्यन्तं नीचः अपि एतां गम्भीरां प्रतिज्ञां न तिरस्करिष्यति, इति सः नम्रः भूत्वा, वृद्धस्य खड्गं गृहीत्वा तस्मै प्रत्यर्पयत्, मुष्टिं प्रथमं दत्त्वा, तस्य मैत्रीं स्वीकृत्य।
“हेलियमस्य राजकुमारी तारा कुत्र अस्ति?” इति गहनः अपृच्छत्। “सा सुरक्षिता अस्ति वा?”
“सा स्त्रीणां विभागस्य गोपुरे निरुद्धा अस्ति, यत् तां मनाटोरस्य जेद्दारा कर्तुं प्रयत्नं करोति,” इति इ-गोसः उत्तरम् अददात्।
“एतत् वस्तु चिन्तयति यत् हेलियमस्य तारा तेन सह संगच्छेत्?” इति गहनः गर्जितवान्। “अहं तं शीघ्रं नाशयामि यदि सः भयात् मृतः न अस्ति,” इति सः पतितं ओ-तारं प्रति अगच्छत्, तस्य हृदये खड्गं निक्षेप्तुम्।
“न!” इति इ-गोसः अक्रन्दत्। “तं मा हन, प्रार्थय यत् सः मृतः न भवेत् यदि त्वं तव राजकुमारीं रक्षितुम् इच्छसि।”
“कथम् एतत्?” इति गहनः अपृच्छत्।
“यदि ओ-तारस्य मृत्योः वार्ता स्त्रीणां विभागं प्राप्नोति, तर्हि राजकुमारी तारा नष्टा भविष्यति। ते ओ-तारस्य तां स्वीकर्तुं तां मनाटोरस्य जेद्दारा कर्तुं इच्छां जानन्ति, अतः त्वं निश्चितं जानीहि यत् ताः सर्वाः ईर्ष्यावतीनां स्त्रीणां हतेन तां घृणां कुर्वन्ति। ओ-तारस्य शक्तिः एव तां हानेः रक्षति। यदि ओ-तारः मृतः भवेत्, तर्हि ताः तां योधान् दासान् च प्रति प्रदास्यन्ति, यतः तस्याः प्रतिशोधं कर्तुं कोऽपि न भविष्यति।”
गहनः स्वस्य खड्गं कोशे स्थापितवान्। “तव तर्कः साधुः; परं वयं तेन किं करिष्यामः?”
“तं यत्र पतितः तत्र एव त्यज,” इति इ-गोसः उपदिष्टवान्। “सः मृतः न अस्ति। यदा सः चेतनां प्राप्नोति, तर्हि सः स्वस्य विभागं प्रति स्वस्य वीरतायाः सुन्दरां कथां सह प्रत्यागमिष्यति—इ-गोसः विना कोऽपि तस्य दम्भं निराकर्तुं न शक्ष्यति। आगच्छ! सः कस्यापि क्षणस्य चेतनां प्राप्नोति, सः अस्मान् इह न प्राप्नोत्।”
इ-गोसः स्वस्य जेद्दकस्य शरीरं प्रति गत्वा, तस्य समीपे क्षणं नम्रः भूत्वा, पश्चात् शयनासनं प्रति गत्वा गहनस्य समीपं प्रत्यागच्छत्। द्वौ ओ-मायस्य कक्षं त्यक्त्वा सर्पिलं प्रवेशमार्गं प्रति अगच्छताम्। अत्र इ-गोसः गहनं उच्चतरं स्तरं प्रति नीत्वा तस्य प्रासादस्य छादं प्रति नीतवान्, यतः सः समीपस्थं उच्चं गोपुरं दर्शयामास। “तत्र,” इति सः अवदत्, “हेलियमस्य राजकुमारी स्थिता अस्ति, सा च समारोहस्य काले यावत् सुरक्षिता भविष्यति।”
“सुरक्षिता, सम्भवतः अन्येषां हस्तेभ्यः, परं न स्वस्य हस्तेभ्यः,” इति गहनः अवदत्। “सा कदापि मनाटोरस्य जेद्दारा न भविष्यति—प्रथमं सा स्वयं नाशयिष्यति।”
“सा तत् करिष्यति?” इति इ-गोसः अपृच्छत्।
“सा करिष्यति, यावत् त्वं तस्यै वार्तां प्रापयितुं न शक्नोषि यत् अहं जीवामि, आशा च अस्ति,” इति गहनः उत्तरम् अददात्।
“अहं तस्यै वार्तां प्रापयितुं न शक्नोमि,” इति इ-गोसः अवदत्। “ओ-तारः स्वस्य स्त्रीणां विभागं ईर्ष्यापूर्णहस्तेन रक्षति। अत्र तस्य अत्यन्तं विश्वसनीयाः दासाः योधाः च सन्ति, तथापि तेषु मध्ये असंख्याः गूढचराः सन्ति, येन कोऽपि न जानाति कः कः अस्ति। तेषु कक्षेषु कोऽपि छाया न पतति या शतानां नेत्रैः न चिह्निता भवति।”
गहनः उच्चगोपुरस्य प्रकाशितानि वातायनानि दृष्ट्वा स्थितवान्, यत्र हेलियमस्य तारा निरुद्धा आसीत्। “अहं मार्गं प्राप्स्यामि, इ-गोस,” इति सः अवदत्।
“मार्गः नास्ति,” इति वृद्धः उत्तरम् अददात्।
किञ्चित् कालं यावत् तौ मरस्य मरणशीलस्य उज्ज्वलानां ताराणां चन्द्राणां च अधः छादे स्थितवन्तौ, हेलियमस्य तारायाः उच्चगोपुरात् ओ-तारस्य सिंहासनकक्षं प्रति आनीयमानायाः काले तस्याः उद्धारस्य आशायाः योजनां कृतवन्तौ। तदा एव, तदा एव, इति इ-गोसः तर्कयामास, यत् तस्याः उद्धारस्य कोऽपि आशा भवितुम् अर्हति। कियत् पर्यन्तं सः अन्यं विश्वसितुं शक्नोति इति गहनः न ज्ञातवान्, अतः सः फ्लोरान् वलडोरं च प्रति घेकद्वारा प्रेषितायाः योजनायाः ज्ञानं स्वयं रक्षितवान्, परं सः प्राचीनं चर्मकारं आश्वासयत् यत् यदि सः ओ-तारं निन्दित्वा तस्य स्थाने अन्यं स्थापयितुं स्वस्य पुनःपुनः घोषणायां सत्यः अस्ति, तर्हि तस्य अवसरः तस्मिन् रात्रौ भविष्यति यदा जेद्दकः हेलियमस्य राजकुमारीं विवाहितुं प्रयत्नं करिष्यति।
“तव समयः तदा आगमिष्यति, इ-गोस,” इति गहनः अन्यं आश्वासयत्, “यदि तव कोऽपि दलं त्वत् समानं चिन्तयति, तर्हि तान् ओ-तारस्य दुःसाहसिकस्य प्रयत्नस्य उत्तरं प्रति सज्जान् कुरु। कुत्र पुनः त्वां द्रक्ष्यामि, कदा च? अहं इदानीं हेलियमस्य राजकुमारीं तारां सह वार्तालापं कर्तुं गच्छामि।”
“अहं तव साहसं प्रशंसामि,” इति इ-गोसः अवदत्; “परं तत् तव किमपि न लभिष्यते। त्वं हेलियमस्य राजकुमारीं तारां सह वार्तालापं न करिष्यसि, यद्यपि निश्चयेन अनेकानां मनाटोरियाणां रक्तं स्त्रीणां विभागस्य भूमिं आर्द्रयिष्यति यावत् त्वं हतः न भविष्यसि।”
गहनः स्मितवान्। “अहं हतः न भविष्यामि। कुत्र कदा च वयं मिलिष्यामः? परं त्वं मां रात्रौ ओ-मायस्य कक्षे प्राप्नुहि। एतत् सर्वेषु मनाटोरेषु सर्वाधिकं सुरक्षितं आश्रयः प्रतीयते यः जेद्दकस्य शत्रुः यस्य प्रासादे स्थितः अस्ति। अहं गच्छामि!”
“तव पूर्वजानां आत्मानः त्वां परिवेष्टयन्तु,” इति इ-गोसः अवदत्।
वृद्धपुरुषे गते सति गहनः छादनस्य उपरि गत्वा उच्चं गोपुरं प्रति अगच्छत्, यत् काञ्चनिकायाः निर्मितं प्रतीयते स्म, ततः विस्तृतरूपेण तक्षितम्, तस्य सम्पूर्णं पृष्ठं जटिलैः अलङ्कारैः गभीरं खातं शिलासदृशेन पदार्थेन निर्मितम्। यद्यपि प्राचीनकाले निर्मितम्, तथापि मङ्गलग्रहस्य वायुमण्डलस्य शुष्कतया, वृष्टेः अल्पतया, धूलिप्रवाहस्य दुर्लभतया च अल्पं वातपरिवर्तनं प्राप्तम्। तथापि तस्य आरोहणं कठिनं भयङ्करं च आसीत्, यत् साहसिकानां अपि पुरुषाणां मनः चलयेत्—निश्चयेन गहनस्य मनः चलयेत्, यदि सः न अनुभवेत् यत् तस्य प्रियायाः जीवनं तस्य कष्टसाध्यं कार्यं साधयितुं निर्भरम् आसीत्।
सः स्वान् पादुकान् अपसार्य सर्वं आयुधं शस्त्रं च एकं मेखलां खड्गं धारयन्तीं परित्यज्य, गाथोलियनः भयङ्करम् आरोहणं प्रयत्नं कृतवान्। तक्षणानि हस्तपादाभ्यां धृत्वा सः मन्दं मन्दं उपरि अगच्छत्, गवाक्षान् परिहरन् छायायां गोपुरस्य पार्श्वे स्थित्वा, थुरिया-क्लुरोसयोः प्रकाशात् दूरं स्थित्वा। गोपुरं प्रासादस्य समीपस्थं भागं अपेक्षया पञ्चाशत् पादान् उपरि आसीत्, पञ्च स्तराः वा तलानि येषां गवाक्षाः सर्वदिशः पश्यन्ति स्म। केचन गवाक्षाः प्रकोष्ठयुक्ताः आसन्, तेषां अपेक्षया अन्येषां परिहारं सः अधिकं प्रयत्नं कृतवान्, यद्यपि नवमस्य जोडस्य समाप्तौ सत्यां गोपुरे बहवः जागरिताः न आसन्।
तस्य गतिः नीरवा आसीत्, सः अन्ते अज्ञातः एव उच्चस्तरस्य गवाक्षान् प्राप्तवान्। एते, यथा अन्येषां निम्नस्तरेषां गवाक्षाः, दृढं प्रतिबद्धाः आसन्, अतः तारायाः निरुद्धस्य कक्षस्य प्रवेशः तस्य कृते असम्भवः आसीत्। अञ्जनं प्रथमं गवाक्षं प्रति आन्तरिकं गूढं कृतवान्। द्वितीयं गवाक्षं प्रकाशितं कक्षं प्रति उद्घाटितम्, यत्र सः द्वारस्य बहिः स्वस्थाने निद्रितं रक्षकं दृष्टवान्। अत्र अपि अधः स्तरं प्रति गमनमार्गस्य शिखरम् आसीत्। गोपुरं परितः गत्वा गहनः अन्यं गवाक्षं प्रति अगच्छत्, किन्तु अधुना सः गोपुरस्य तस्य पार्श्वे आसक्तः आसीत् यत् शतपादानाम् अधः प्राङ्गणे समाप्तम् आसीत्, अल्पे समये थुरियायाः प्रकाशः तं प्राप्स्यति। सः अवगच्छत् यत् सः शीघ्रं कर्तव्यः, सः प्रार्थितवान् यत् यं गवाक्षं प्रति अगच्छति तस्य पृष्ठे सः हेलियमस्य तारां प्राप्स्यति।
गवाक्षं प्राप्य सः मन्दप्रकाशितं लघुकक्षं दृष्टवान्। मध्ये निद्रादण्डः आसीत्, यस्मिन् मानवाकृतिः रेशमकम्बलैः आच्छादिता आसीत्। आच्छादनात् निर्गतं नग्नं बाहुं कृष्णपीतरेखायुक्तस्य ओर्लुक् चर्मस्य उपरि दृष्टवान्—अद्भुतसौन्दर्ययुक्तं बाहुं यस्मिन् मेखला आसीत् यां गहनः जानाति स्म। कक्षे अन्यः प्राणी न दृष्टः, यः गहनस्य दृष्टिं प्राप्तवान्। सः गवाक्षस्य स्तम्भेषु मुखं निधाय गाथोलियनः तस्याः प्रियं नाम उच्चारितवान्। कन्या चलितवती, किन्तु न प्रबुद्धा। पुनः सः आहूतवान्, किन्तु इदानीं उच्चैः। तारा उत्थाय सर्वतः अवलोकितवती, तस्मिन् एव क्षणे विशालः नपुंसकः तस्याः शयनदण्डस्य गहनात् दूरं भूमौ शयानः उत्थितवान्। तस्मिन् एव समये थुरियायाः प्रकाशः गवाक्षं प्रति प्रकाशितवान् यत्र गहनः आसक्तः आसीत्, तं स्पष्टं सिल्हौटरूपेण द्वयोः समक्षं प्रकटितवान्।
उभौ उत्थितौ। नपुंसकः खड्गं निष्कास्य गवाक्षं प्रति उत्प्लुत्य अगच्छत्, यत्र असहायः गहनः तस्य घातकस्य शस्त्रस्य एकस्य प्रहारस्य सुलभः शिकारः अभविष्यत्, यदि हेलियमस्य तारा स्वरक्षकं आकृष्य पृष्ठं न प्रापयेत्। तस्मिन् एव समये सा स्वायुधात् सूक्ष्मं खड्गं निष्कासितवती, नपुंसकः तां परित्यक्तुं प्रयत्नं कुर्वन् तस्य तीक्ष्णः अग्रभागः तस्य हृदयं प्राप्तवान्। निर्घोषं सः मृतः भूमौ पतितवान्। ततः तारा गवाक्षं प्रति धावितवती।
“तुराण, मम प्रमुख!” सा अक्रोशत्। “किं भयङ्करं जोखिमं इदं यत् त्वं मां अन्वेष्टुं अत्र आगच्छसि, यत्र अपि तव साहसिकं हृदयं मां साहाय्यं कर्तुं असमर्थम्।”
“तत् निश्चितं मा कुरु, हृदयस्य हृदय,” सः उक्तवान्। “यदा अहं मम प्रियायै केवलं वचनानि आनयामि, तानि कर्मणां पूर्वसूचकानि भवन्ति, अहं आशंसे, यत् तानि तां मम पुनः सदैव दास्यन्ति। अहं भीतः आसम् यत् त्वं स्वयं नाशं करिष्यसि, हेलियमस्य तारे, ओ-तारः यत् त्वां कर्तुं इच्छति तत् अपमानं परिहर्तुं, अतः अहं नवं आशां दातुं आगतवान्, यत् त्वं मम कृते जीविष्यसि यत् किमपि घटेत, एतत् ज्ञानेन यत् अद्यापि एकः मार्गः अस्ति, यदि सर्वं शोभनं भवति तर्हि अन्ते वयं मुक्ताः भविष्यामः। ओ-तारस्य सिंहासनकक्षे मां पश्य, यस्मिन् रात्रौ सः त्वां विवाहं कर्तुं इच्छति। इदानीं, वयं एतस्य पुरुषस्य किं करिष्यामः?” सः भूमौ मृतं नपुंसकं दर्शितवान्।
“वयं एतस्य विषये चिन्तितुं न आवश्यकाः,” सा उक्तवती। “ओ-तारस्य क्रोधात् भीताः कोऽपि मां हन्तुं न शक्नुवन्ति—अन्यथा अहं मृता अभविष्यम् यदा एव अहं प्रासादस्य एतं भागं प्रविष्टवती, यतः स्त्रियः मां द्वेष्टि। ओ-तारः एव मां दण्डयितुं शक्नोति, ओ-तारः नपुंसकस्य जीवने किं चिन्तयति? न, एतस्य विषये मा भैषीः।”
तयोः हस्तौ स्तम्भेषु मध्ये संयुक्तौ आस्ताम्, इदानीं गहनः तां स्वसमीपं आकृष्टवान्।
“एकं चुम्बनम्,” सः उक्तवान्, “अहं गच्छामि पूर्वं, मम राजकुमारि,” गर्विता देजा थोरिसस्य पुत्री, हेलियमस्य राजकुमारी, बार्सूमस्य योधाधिपतिः उक्तवतीः “मम प्रमुख!” इति, तुराणस्य, सामान्यस्य पन्थन्स्य, ओष्ठेषु स्वस्य ओष्ठान् निधाय।