घेकः, स्वस्य सुखिनः दिवसेषु लूडस्य क्षेत्राणां तृतीयः अग्रणीः, स्वक्रोधं स्वापमानं च पालयन् उपविष्टः आसीत्। अधुना किमपि तस्य अन्तः प्रबुद्धम्, यस्य अस्तित्वं सः पूर्वं कदापि न स्वप्नितवान् आसीत्। किं तस्य विचित्रायाः बन्दिन्याः प्रभावः अस्य अशान्तेः असन्तोषस्य च किमपि सम्बन्धम् आसीत्? सः न जानाति स्म। सः तस्याः मधुरस्य शब्दस्य शान्तिप्रदस्य प्रभावं विहाय आसीत्, यं सा गायनम् इति आह्वयति स्म। किं एतत् भवितुम् अर्हति यत् अन्यानि वस्तूनि शीतलायाः तर्कस्य अविकलायाः मस्तिष्कशक्तेः च अपेक्षया अधिकं वाञ्छनीयानि सन्ति? किं सुसंतुलितम् अपूर्णत्वं तदा एकस्यैव लक्षणस्य उच्चविकासात् अधिकं अन्वेष्टव्यम् आसीत्? सः महतः, अन्तिमस्य मस्तिष्कस्य विषये चिन्तितवान्, यत् सर्वे कल्दानाः प्रयत्नं कुर्वन्ति स्म। तत् बधिरं, मूकं, अन्धं च भविष्यति। सहस्रं सुन्दराः अज्ञाताः जनाः तस्य समीपे गायेयुः नृत्येयुः च, परं तत् गायनात् नृत्यात् च किमपि सुखं प्राप्तुं न शक्ष्यति यतः तत् किमपि ग्रहणशक्तिं न धारयति। पूर्वमेव कल्दानाः स्वान् इन्द्रियसुखानां बहुभ्यः वञ्चितवन्तः। घेकः चिन्तितवान् यत् किं बहु लाभः भविष्यति यदि ते स्वान् अधिकं वञ्चयेयुः, एतया चिन्तया सह तेषां सिद्धान्तस्य समग्रस्य विषये प्रश्नः उत्पन्नः। अन्ते सा कन्या सम्यक् आसीत्; महत् मस्तिष्कं किं प्रयोजनं साधयेत् यदि तत् भूगर्भे सीलितं भवेत्?
सः च, घेकः, अस्य सिद्धान्तस्य कृते मरिष्यति। लूडः तत् आदिष्टवान्। तस्य अन्यायः तं क्रोधेन आवृणोत्। परं सः असहायः आसीत्। निष्क्रमणं नासीत्। परिखायाः बहिः बन्थाः तं प्रतीक्षन्ते स्म; अन्तः तस्य स्वकीयाः, तादृशाः एव निर्दयाः क्रूराः च। तेषु मध्ये प्रेमः, निष्ठा, मैत्री वा नासीत्—ते केवलं मस्तिष्कानि आसन्। सः लूडं हन्तुं शक्ष्यति; परं तेन किं लाभः भविष्यति? अन्यः राजा स्वस्य सीलितकोष्ठात् मुक्तः भविष्यति चेत् घेकः हतः भविष्यति। सः न जानाति स्म परं सः प्रतिशोधस्य दरिद्रं सन्तोषं अपि प्राप्तुं न शक्ष्यति, यतः सः एतादृशं गूढं भावं अनुभवितुं समर्थः नासीत्।
घेकः, स्वस्य राय्कोर उपरि आरूढः, तस्य गोपुरकोष्ठस्य भूमिं पर्यटति स्म यत्र सः स्थातुं आदिष्टः आसीत्। सामान्यतः सः लूडस्य दण्डं सम्यक् समतायां स्वीकृतवान् आसीत्, यतः सः तर्कस्य तार्किकः परिणामः आसीत्; परं इदानीं तत् भिन्नं प्रतीयते स्म। सा अज्ञाता स्त्री तं मोहितवती आसीत्। जीवनं सुखदं वस्तु प्रतीयते स्म—तस्मिन् महतीः सम्भावनाः आसन्। अन्तिमस्य मस्तिष्कस्य स्वप्नः तस्य चिन्तानां पृष्ठभूमौ दूरे तनुधूमे अन्तर्हितः अभवत्।
तस्मिन् क्षणे गोपुरकोष्ठस्य द्वारे एकः रक्तवर्णः योद्धा नग्नखड्गः प्रकटितः। सः तस्याः बन्दिन्याः पुरुषप्रतिरूपः आसीत्, यस्याः मधुरः स्वरः कल्दानस्य शीतलं, गणनापरं तर्कं अधः कृतवान् आसीत्।
“मौनम्!” इति नवागतः अभ्यधात्, तस्य सरलाः भ्रूः अशुभे भ्रुकुटौ संगृहीताः, तस्य दीर्घखड्गस्य अग्रं कल्दानस्य नेत्रयोः समक्षं भयङ्करं क्रीडति स्म। “अहं स्त्रियां, हेलियमस्य तारां, अन्वेष्टुम् इच्छामि। सा कुत्र अस्ति? यदि त्वं स्वजीवनं मन्यसे शीघ्रं वद सत्यं च वद।”
यदि सः स्वजीवनं मन्यते स्म! एषः सत्यः आसीत् यत् घेकः अधुना एव अजानात्। सः शीघ्रं चिन्तितवान्। अन्ते महत् मस्तिष्कं निरुपयोगि नासीत्। सम्भवतः अत्र लूडस्य दण्डात् निष्क्रमणस्य मार्गः आसीत्।
“त्वं तस्याः जातेः असि?” इति सः पृष्टवान्। “त्वं तां मोचयितुम् आगच्छसि?”
“आम्।”
“तर्हि शृणु। अहं तस्याः मित्रं कृतवान्, एतस्य कारणात् अहं मरिष्यामि। यदि अहं त्वां तां मोचयितुं साहाय्यं करोमि, किं त्वं मां स्वसहितं नेष्यसि?”
गाथोलस्य गहनः तं विचित्रं प्राणिनं मूर्ध्नः पादपर्यन्तं अवलोकितवान्—सिद्धं शरीरं, विचित्रं शिरः, भावशून्यं मुखम्। एतादृशेषु मध्ये हेलियमस्य सुन्दरी कन्या दिवसान् सप्ताहान् च बन्दिनी आसीत्।
“यदि सा जीवति अहिंसिता च अस्ति,” इति सः अवदत्, “अहं त्वां स्वसहितं नेष्यामि।”
“यदा ते तां मत् समीपात् नीतवन्तः तदा सा जीवति अहिंसिता च आसीत्,” इति घेकः उत्तरितवान्। “ततः परं तस्याः किं घटितम् इति अहं न जानामि। लूडः तां आहूतवान्।”
“लूडः कः? सः कुत्र अस्ति? मां तस्य समीपं नय।” गहनः शीघ्रं प्राधिकारपूर्णैः स्वरैः अवदत्।
“तर्हि आगच्छ,” इति घेकः अवदत्, गृहात् मार्गं नीत्वा सोपानमार्गेण कल्दानानां भूगर्भगतान् बिलान् प्रति। “लूडः मम राजा अस्ति। अहं त्वां तस्य कोष्ठान् प्रति नेष्यामि।”
“शीघ्रं कुरु!” इति गहनः अभ्यधात्।
“खड्गं कोषे स्थापय,” इति घेकः अभ्यधात्, “यतः यदि वयं मम जातेः अन्यान् पश्यामः तर्हि अहं तेभ्यः वक्तुं शक्ष्यामि यत् त्वं नूतनः बन्दी असि, तेषां विश्वासं जेतुं किञ्चित् सम्भावना अस्ति।”
गहनः यथा आदिष्टं तथा अकरोत्, परं कल्दानं सावधानं कृतवान् यत् तस्य हस्तः सर्वदा तस्य करवालस्य मूले स्थितः अस्ति।
“त्वं विश्वासघातस्य भयम् अनुभवितुं न अर्हसि,” इति घेकः अवदत्। “मम जीवनस्य एकमात्रा आशा त्वयि अस्ति।”
“यदि त्वं मां विफलं करोषि,” इति गहनः तं सावधानं कृतवान्, “अहं तुभ्यं निश्चितं मृत्युं वचनं दातुं शक्ष्यामि यत् तव राजा अपि तुभ्यं वचनं दातुं शक्ष्यति।”
घेकः किमपि न उत्तरितवान्, परं भूगर्भगतान् वक्रान् गलियारान् शीघ्रं गतवान् यावत् गहनः अवगतवान् यत् सः वास्तवतः एतस्य विचित्रस्य राक्षसस्य हस्ते आसीत्। यदि सः जनः मिथ्या भवेत् तर्हि गहनस्य किमपि लाभः न भविष्यति यत् सः तं हन्तुं शक्ष्यति, यतः तस्य मार्गदर्शनं विना रक्तवर्णः जनः गोपुरं स्वातन्त्र्यं च प्रति पुनः मार्गं प्राप्तुं न शक्ष्यति।
द्विवारं ते मिलित्वा अन्यैः कल्दानैः सम्भाषिताः; परं उभयोः अवसरयोः घेकस्य सरलं वचनं यत् सः नूतनं बन्दिनं लूडस्य समीपं नयति इति सर्वं सन्देहं शान्तं कृतवान्, ततः अन्ते ते राज्ञः प्रकोष्ठस्य समीपं आगतवन्तः।
“अत्र, इदानीं, रक्तवर्ण जन, यदि कदापि, तर्हि युद्धं कर्तव्यम्,” इति घेकः उपश्रुतवान्। “तत्र प्रविश!” इति सः तेषां समक्षे एकं द्वारं निर्दिष्टवान्।
“त्वं च?” इति गहनः पृष्टवान्, अद्यापि विश्वासघातस्य भयं धारयन्।
“मम राय्कोर शक्तिशाली अस्ति,” इति कल्दानः उत्तरितवान्। “अहं त्वां सहगमिष्यामि तव पार्श्वे युद्धं करिष्यामि च। एवं मरणं लूडस्य इच्छायां पश्चात् यातनायां मरणात् श्रेयः। आगच्छ!”
परं गहनः पूर्वमेव कोष्ठं प्रविष्टवान् तस्य परतः कोष्ठं प्रविष्टवान्। कोष्ठस्य विपरीतपार्श्वे एकं वृत्ताकारं द्वारं द्वाभ्यां योद्धाभ्यां रक्षितम् आसीत्। एतस्य द्वारस्य परतः सः द्वे आकृतिं भूमौ संघर्षमाणे दृष्टवान्, तस्याः एकस्याः मुखस्य क्षणिकं दर्शनं तस्मै दशयोद्धानां बलं एकस्य आहतस्य बन्थस्य च क्रूरतां प्रदत्तवान्। सा हेलियमस्य तारा आसीत्, स्वस्य मानस्य जीवनस्य वा कृते युद्धं कुर्वती।
योद्धौ, रक्तवर्णस्य जनस्य अप्रत्याशितं दर्शनं दृष्ट्वा, क्षणं मूकविस्मयेन स्थितवन्तौ, तस्मिन् क्षणे गाथोलस्य गहनः तयोः उपरि आगतवान्, एकः पतितः, खड्गप्रहारेण हृदये विद्धः।
“शिरसि प्रहर,” इति घेकस्य स्वरः गहनस्य कर्णे उपश्रुतः। उत्तरः पतितस्य योद्धुः शिरः शीघ्रं तस्य कोष्ठस्य प्रति गतवान् यत्र सः हेलियमस्य तारां शिरोरहितस्य शरीरस्य आलिङ्गने दृष्टवान् आसीत्। ततः घेकस्य खड्गः शेषस्य योद्धुः कल्दानं तस्य राय्कोरात् पातितवान् गहनः च स्वस्य खड्गेन तस्य घृणास्पदं शिरः विद्धवान्।
तत्क्षणे रक्तवर्णः योद्धा द्वारस्य प्रति उत्प्लुत्य गतवान्, तस्य समीपे घेकः आगतवान्।
“लूडस्य नेत्रयोः न पश्य,” इति कल्दानः सावधानं कृतवान्, “अन्यथा त्वं नष्टः भविष्यसि।”
कोष्ठे गहनः हेलियमस्य तारां महतः शरीरस्य आलिङ्गने दृष्टवान्, कोष्ठस्य विपरीतपार्श्वे भित्तौ स्थितं भीषणं मकुटाकारं लूडं च दृष्टवान्। तत्क्षणे राजा स्वस्य प्रति आसन्नं भयं अवगतवान् गहनस्य नेत्रयोः नेत्रयोः निर्देशं कर्तुं प्रयतितवान्, एतत् कर्तुं सः राय्कोर उपरि स्वस्य एकाग्रतां शिथिलीकर्तुं बाध्यः अभवत्, यस्य आलिङ्गने तारा संघर्षं करोति स्म, अतः सा कन्या स्वयं तस्य भीषणात् शिरोरहितात् वस्तुतः शीघ्रं मुक्ता अभवत्।
सा शीघ्रं उत्थाय स्थिता प्रथमवारं लूडस्य योजनानां विघ्नस्य कारणं दृष्टवती। एकः रक्तवर्णः योद्धा! तस्याः हृदयम् आनन्देन कृतज्ञतया च उत्प्लुतम् अभवत्। कस्य भाग्यस्य चमत्कारः तं तस्याः समीपं प्रेषितवान्? सा तं न अजानात्, परं एषः यात्राक्लान्तः योद्धा सामान्ये आयुधे यः एकमपि रत्नं न दर्शयति स्म। कथं सा तं अनुमातुं शक्तवती यत् सः एव दीप्तिमान् प्लाटिनमहीरकयुक्तः प्राणी यं सा स्वस्य महिमान्वितस्य पितुः राजसभायां भिन्नेषु परिस्थितिषु एकस्याः घटिकायाः कृते दृष्टवती आसीत्?
लूडः घेकं विचित्रं योद्धां अनुसरन्तं कोष्ठे प्रविशन्तं दृष्टवान्। “तं पातय, घेक!” इति राजा आदिष्टवान्। “अज्ञातं पातय चेत् तव जीवनं तव भविष्यति।”
गहनः राज्ञः भीषणं मुखं अवलोकितवान्।
“तस्य नेत्राणि मा अन्विष्यताम्,” इति तारा सावधानं चुक्रोश; किन्तु तद् अतिविलम्बेन आसीत्। पूर्वमेव राज्ञः कलदानस्य भीषणः सम्मोहकः दृष्टिपातः गहनस्य नेत्रेषु आकृष्टवान्। रक्तवर्णः योद्धा स्वस्य गतौ विलम्बितवान्। तस्य खड्गस्य अग्रं मन्दं मन्दं भूमिं प्रति अवनतम्। तारा घेकं प्रति अवलोकितवती। सा तं प्राणिनं निर्विकारनेत्राभ्यां अज्ञातस्य पृष्ठं प्रति घूरन्तं दृष्टवती। सा तस्य प्राणिनः राय्कोरस्य हस्तं स्वस्य छुरिकायाः मुष्टिं प्रति गुप्तं सर्पन्तं दृष्टवती।
ततः हेलियमस्य तारा स्वनेत्राणि उन्नतं कृत्वा मङ्गलस्य सर्वोत्तमं सङ्गीतं “प्रेमगीतम्” इति स्वरान् उच्चारितवती।
घेकः स्वस्य छुरिकां कोशात् निष्कासितवान्। तस्य नेत्राणि गायन्त्याः कन्यायाः प्रति अभिमुखीभूतानि। लूडस्य दृष्टिः पुरुषस्य नेत्रेभ्यः तारायाः मुखं प्रति चञ्चलितवती, तस्य च गीतं तस्य शिकारात् तस्य ध्यानं विचलितं कृतवति क्षणे, गाथोलस्य गहनः स्वयं प्रकम्पितवान् यथा च परमप्रयत्नेन स्वइच्छया स्वनेत्राणि लूडस्य भीषणस्य शिरसः उपरि भित्तिं प्रति नियोजितवान्। घेकः स्वस्य छुरिकां स्वस्य दक्षिणस्कन्धस्य उपरि उन्नतं कृत्वा, एकं शीघ्रं पदं अग्रे कृत्वा, प्रहारं कृतवान्। कन्यायाः गीतं दमिते चीत्कारे समाप्तं, यदा सा घेकस्य उद्देश्यं विफलीकर्तुं स्पष्टं प्रयत्नं कुर्वती अग्रे उत्प्लुत्य आगतवती; किन्तु सा अतिविलम्बेन आगतवती, शोभनं च आसीत्, यतः क्षणान्तरे सा घेकस्य क्रियायाः उद्देश्यं अवगतवती, यदा सा तस्य हस्तात् छुरिकां गहनस्य स्कन्धं अतिक्रम्य लूडस्य मृदु मुखे पूर्णतः निमज्जितां दृष्टवती।
“आगच्छतु!” इति हन्ता अकथयत्, “अस्माकं कालः नष्टुं न शक्यते,” इति च ते येन द्वारेण ते कोष्ठं प्रविष्टवन्तः तं प्रति अग्रे गतवान्; किन्तु तस्य गतौ सः विरामं कृतवान्, यदा तस्य दृष्टिः महतः राय्कोरस्य रूपे भूमौ प्रसारिते आकृष्टा आसीत्—राज्ञः राय्कोरः; सर्वोत्तमः, सर्वशक्तिमान्, यं बन्तूमस्य प्रजनकाः उत्पादयितुं शक्नुवन्ति स्म। घेकः अवगतवान् यत् स्वस्य पलायने सः एकमात्रं राय्कोरं स्वसह गन्तुं शक्नोति, च बन्तूमे कोऽपि अस्य गुरोः इव सेवां दातुं न शक्नोति, यः अत्र शयितः आसीत्। शीघ्रं सः स्वयं महतः निष्क्रियस्य देहस्य स्कन्धेषु स्थानान्तरितवान्। तत्क्षणमेव सः जागरूकः प्राणी अभवत्, स्पन्दनजीवितेन सजीवेन च ऊर्जया परिपूर्णः।
“इदानीम्,” इति कलदानः अकथयत्, “वयं सज्जाः स्मः। यः कश्चित् शून्यतां प्रति प्रत्यावर्तितुम् इच्छति सः मां प्रतिबध्नातु।” यदा सः एवं अकथयत्, सः नम्रः भूत्वा कोष्ठात् परं प्रविष्टवान्, यदा गहनः तारां बाहुं गृहीत्वा तां अनुगन्तुं संकेतं कृतवान्। कन्या प्रथमवारं तं नेत्राभ्यां पूर्णतः अवलोकितवती। “मम जनानां देवाः कृपालवः आसन्,” इति सा अकथयत्; “त्वं यथासमयं आगतवान्। हेलियमस्य तारायाः कृतज्ञतायै बार्सूमस्य युद्धनायकस्य तस्य जनानां च कृतज्ञता योजिता भविष्यति। तव पुरस्कारः तव महत्तमान् इच्छान् अतिक्रमिष्यति।”
गाथोलस्य गहनः अवगतवान् यत् सा तं न अभिज्ञातवती, शीघ्रं च तस्य ओष्ठेषु आसीत् यत् उष्णं स्वागतं निरुद्धवान्।
“त्वं हेलियमस्य तारा भवसि वा अन्या,” इति सः प्रत्युत्तरं दत्तवान्, “न महत्त्वपूर्णम्, एवं बार्सूमस्य रक्तवर्णां स्त्रियां सेवितुं स्वयम् एव पर्याप्तः पुरस्कारः अस्ति।”
तेषां वार्तालापकाले कन्या घेकस्य पश्चात् द्वारेण मार्गं कुर्वती आसीत्, शीघ्रं च त्रयः अपि लूडस्य कोष्ठान् त्यक्त्वा मीनारं प्रति वक्रितान् गलियारान् शीघ्रं गच्छन्तः आसन्। घेकः तेषां अधिकं वेगं कर्तुं बारं बारं प्रेरितवान्, किन्तु बार्सूमस्य रक्तवर्णाः पुरुषाः पलायने कदापि उत्सुकाः न आसन्, अतः तस्य पश्चात् गच्छन्तौ द्वौ अपि कलदानस्य कृते अतिमन्दं गच्छन्तौ आस्ताम्।
“अस्माकं गतिं प्रतिबध्नन्तः न सन्ति,” इति गहनः प्रेरितवान्, “तर्हि राजकुमार्याः शक्तिं व्यर्थं वेगेन किमर्थं क्लिश्यामः?”
“अग्रे अधिकं प्रतिरोधं न भीमि, यतः तत्र कोऽपि न अस्ति यः जानाति यत् लूडस्य कोष्ठेषु अद्य रात्रौ किं घटितम्; किन्तु लूडस्य कोष्ठस्य सम्मुखं रक्षां कुर्वतः एकस्य योद्धस्य कलदानः पलायितवान्, च त्वं तत् सत्यं मन्यस्व यत् सः साहाय्यं अन्वेष्टुं कालं न नष्टवान्। यत् अस्माभिः त्यक्तुं पूर्वं न आगतं तत् केवलं राज्ञः
अहं “राजा” इति शब्दं बान्तूमियन्-समूहानां शासकानां वा प्रधानानां वर्णने प्रयुक्तवान्, यतः एषः शब्दः स्वयं आङ्ग्लभाषायाम् उच्चारयितुं न शक्यते, न हि लाल-मङ्गल-भाषायाः जेद् वा जेद्दक् इति शब्दः बान्तूमियन्-शब्दस्य तादृशम् अर्थं धारयति, यः प्रायः आङ्ग्ल-शब्दस्य “राज्ञी” इति मधुमक्षिकासमूहस्य नेत्र्याः अर्थं धारयति। —जे. सी.
कोष्ठे घटनानां वेगेन आसीत्। अस्माभिः मीनारं प्राप्तुं पूर्वमेव ते अस्माकं पश्चात् आगमिष्यन्ति, च ते अस्माकं अपेक्षया अधिकसंख्याकाः महान्तः शक्तिशालिनः राय्कोराः च सहिताः आगमिष्यन्ति इति अहं सुविदितं जानामि।”
घेकस्य भविष्यवाणी दीर्घकालं न विलम्बितवती। शीघ्रं पलायनस्य शब्दाः दूरस्थेषु आयुधानां झणत्कारेषु कलदानानां सङ्ग्रामाय सीट्कारेषु च श्राव्याः अभवन्।
“मीनारः इदानीं अल्पदूरे एव अस्ति,” इति घेकः चुक्रोश। “यावत् शक्यते तावत् शीघ्रं कुरुत, च यदि वयं सूर्योदयात् पूर्वं तं अवरोधयितुं शक्नुमः तर्हि वयं पलायितुं शक्नुमः।”
“अस्माभिः अवरोधानां आवश्यकता न भविष्यति यतः वयं मीनारे न स्थास्यामः,” इति गहनः प्रत्युत्तरं दत्तवान्, तेषां पश्चात् शब्दस्य प्रमाणात् तेषां पुरस्सराणां महतीं संख्यां अवगत्य अधिकं वेगेन गच्छन्।
“किन्तु अद्य रात्रौ मीनारात् परं गन्तुं न शक्नुमः,” इति घेकः दृढं अकथयत्। “मीनारात् परं बान्थाः प्रतीक्षन्ते निश्चितं च मृत्युः।”
गहनः स्मितवान्। “बान्थान् मा भैषीः,” इति सः तान् आश्वासितवान्। “यदि वयं अस्माकं पुरस्सराणां अल्पं पूर्वं प्राङ्गणं प्राप्तुं शक्नुमः तर्हि अस्य शापितस्य घाट्याः अन्येषां दुष्टशक्तीनां किमपि भयं नास्ति।”
घेकः किमपि प्रत्युत्तरं न दत्तवान्, न तस्य निर्विकारं मुखं विश्वासं अविश्वासं वा प्रदर्शितवान्। कन्या पुरुषस्य मुखं प्रश्नार्थं अवलोकितवती। सा न अवगतवती।
“त्वं यानम्,” इति सः अकथयत्। “तत् मीनारस्य सम्मुखे आबद्धम् अस्ति।”
तस्य मुखं प्रसन्नतया विमुक्त्या च प्रकाशितम्। “त्वं तत् प्राप्तवान्!” इति सा उच्चैः अकथयत्। “का भाग्यम्!”
“तत् भाग्यम् एव आसीत्,” इति सः प्रत्युत्तरं दत्तवान्। “यतः तत् केवलं न सूचितवत् यत् त्वं अत्र बन्दिनी आसीः; किन्तु तत् मां बान्थेभ्यः रक्षितवत् यदा अहं घाट्यां पर्वतेभ्यः अस्य मीनारस्य प्रति गच्छन् आसम् यत्र अहं त्वां अपराह्ने त्वं पलायनस्य साहसिकं प्रयत्नं कृत्वा त्वां नीतवन्तः इति दृष्टवान्।”
“त्वं कथं ज्ञातवान् यत् अहम् आसम्?” इति सा पृष्टवती, तस्य मुखं सन्दिग्धभ्रूभिः अवलोकयन्ती यथा सा भूतकालस्य स्मृतिभ्यः किमपि दृश्यं अन्विष्यति यत्र सः आसीत्।
“हेलियमस्य राजकुमार्याः तारायाः हानिं को न जानाति?” इति सः प्रत्युत्तरं दत्तवान्। “च यदा अहं त्वं यानस्य अग्रभागे चिह्नं दृष्टवान् तदा अहं तत्क्षणमेव अवगतवान्, यद्यपि अहं त्वां तेषां मध्ये क्षेत्रेषु अल्पकालं पूर्वं दृष्टवान् तदा न अवगतवान्। अधिकं दूरं आसीत् यत् अहं निश्चितं कर्तुं शक्नुयाम् यत् बन्दी पुरुषः आसीत् वा स्त्री। यदि भाग्येन त्वं यानस्य गुप्तस्थानं न प्रकटितवती तर्हि अहं गतवान्, हेलियमस्य तारा। अहं स्मरामि यत् तस्मिन् क्षणे कियत् समीपं भाग्यम् आसीत्। किन्तु सूर्यस्य क्षणिकं प्रकाशनं त्वं यानस्य अग्रभागे चिह्ने प्रति न भवति चेत् अहं अज्ञातः एव गतवान्।”
कन्या प्रकम्पितवती। “देवाः त्वां प्रेषितवन्तः,” इति सा श्रद्धया अकथयत्।
“देवाः मां प्रेषितवन्तः, हेलियमस्य तारा,” इति सः प्रत्युत्तरं दत्तवान्।
“किन्तु अहं त्वां न अभिजानामि,” इति सा अकथयत्। “अहं त्वां स्मर्तुं प्रयत्नं कृतवती, किन्तु असफला अभवम्। तव नाम, किम् भवेत्?”
“न आश्चर्यं यत् एतादृशी महती राजकुमारी बार्सूमस्य प्रत्येकस्य भ्रमन्तः पन्थानस्य मुखं स्मर्तुं न शक्नोति,” इति सः स्मित्वा प्रत्युत्तरं दत्तवान्।
“किन्तु तव नाम?” इति कन्या दृढं अकथयत्।
“मां तुरान् इति आह्वयतु,” इति पुरुषः प्रत्युत्तरं दत्तवान्, यतः तस्य मनसि आगतं यत् यदि हेलियमस्य तारा तं पुरुषं अभिजानाति यस्य उत्कटः प्रेमाभिव्यक्तिः तां क्रुद्धां कृतवती तस्मिन् दिने युद्धनायकस्य उद्यानेषु, तस्य स्थितिः अत्यन्तं कष्टकरी भवेत् यदि सा तं पूर्णतः अज्ञातं मन्येत। ततः अपि, साधारणः पन्थानः
भाग्यस्य सैनिकः; स्वतन्त्रयोद्धा।
इति सः स्वस्य निष्ठया श्रद्धया च तस्य विश्वासं जेतुं शक्नोति च तस्य मान्यतायां स्थानं प्राप्तुं शक्नोति यत् गाथोलस्य जेडस्य कृते निरुद्धं प्रतीतवान्।
ते अधुना गोपुरं प्राप्तवन्तः, यदा ते भूगर्भस्थितमार्गात् प्रविष्टवन्तः तदा पृष्ठतः दृष्ट्वा तेषां अनुगामिनां अग्रभागं ददृशुः—कल्पनातीताः कल्दानाः द्रुतगतिशीलैः बलवद्भिः र्य्कोरैः आरूढाः। यथाशीघ्रं त्रयः भूतलं प्रति नीयमानान् सोपानमार्गान् आरोहन्ति, किन्तु तेषां पश्चात् अधिकद्रुततया लूडस्य सेवकाः आगच्छन्ति। घेकः मार्गं नयति, तारायाः एकं करं गृहीत्वा तस्याः मार्गदर्शनं सहायतां च सुकरं करोति, यावत् गथोलस्य गहनः किञ्चित् पदानि पृष्ठतः अनुगच्छति, तस्य निर्वासितः खड्गः आक्रमणाय सज्जः, यत् सर्वे जानन्ति यत् तेषां उपरि अवश्यं भविष्यति यावत् ते प्रांगणं विमानं च प्राप्नुवन्ति।
“घेकः पृष्ठतः तव पार्श्वे पततु,” तारा अवदत्, “तव सह युध्यताम्।”
“एतेषु संकीर्णेषु मार्गेषु एकस्यैव खड्गस्य स्थानम् अस्ति,” गथोलवासी उत्तरम् अयच्छत्। “घेकेन सह शीघ्रं गच्छ विमानस्य पटलं प्राप्नुहि। नियन्त्रणे तव करः स्थापय, यदि अहम् एतेभ्यः दूरं अग्रे गच्छामि यावत् लम्बमानं रज्जुं प्राप्नोमि तर्हि त्वं मम वचने उत्थाय अहं विश्रान्त्या पटलं आरोढुं शक्नोमि; किन्तु यदि तेषां एकः प्रथमं प्रांगणं प्रविशति तर्हि त्वं ज्ञास्यसि यत् अहं कदापि न आगमिष्यामि, तर्हि त्वं शीघ्रं उत्थाय अस्माकं पूर्वजानां देवानां प्रति विश्वासं कुरु यत् ते तुभ्यं अधिकं आतिथ्यशीलानां जनानां दिशि शुभं वायुं दास्यन्ति।”
हीलियमस्य तारा शिरः अकम्पयत्। “वयं त्वां न परित्यक्ष्यामः, पन्थन्,” सा अवदत्।
गहनः तस्याः उत्तरम् अवज्ञाय घेकं प्रति उच्चैः अवदत्। “तां प्रांगणे निबद्धं यानं नय,” सः आज्ञाम् अयच्छत्। “एव अस्माकं एकमात्रा आशा। एकाकी, अहं तस्य पटलं प्राप्तुं शक्नोमि; किन्तु यदि अहं अन्तिमक्षणे युवयोः प्रतीक्षां करोमि तर्हि सम्भावना अस्ति यत् अस्माकं कोऽपि न मुच्यते। यथा अहम् आज्ञापयामि तथा कुरु।” तस्य स्वरः अभिमानपूर्णः अहंकारी च आसीत्—एकस्य पुरुषस्य स्वरः यः जन्मतः अन्यान् पुरुषान् आज्ञापितवान्, यस्य इच्छा नियमः आसीत्। हीलियमस्य तारा क्रुद्धा चिन्तिता च आसीत्। सा न आज्ञापिता न उपेक्षिता च आसीत्, किन्तु सर्वेण स्वस्य राजकीयाभिमानेन सा मूर्खा न आसीत्, सा जानाति स्म यत् सः पुरुषः ऋजुः आसीत्; यत् सः स्वस्य जीवनं जोखिमं कुर्वन् तस्याः जीवनं रक्षति स्म, अतः सा घेकेन सह यथा आज्ञापिता तथा शीघ्रं अगच्छत्, प्रथमक्रोधस्य अनन्तरं सा स्मितवती, यत् सा अवगच्छत् यत् एषः पुरुषः केवलं एकः कठोरः अशिक्षितः योद्धा आसीत्, संस्कृतानां राजदर्शनानां सूक्ष्माचारेषु निपुणः न आसीत्। तस्य हृदयम् ऋजुम् आसीत्; एकं शूरं निष्ठावत् च हृदयम्, सा सहर्षं तस्य स्वरस्य आचरणस्य च अपराधं क्षमितवती। किन्तु कः स्वरः! तस्य स्मरणं तस्याः अकस्मात् विरामम् अयच्छत्। पन्थानः कठोराः सज्जाः च पुरुषाः आसन्। बहुधा ते उच्चाधिकारस्थानानि प्राप्नुवन्ति स्म, अतः सः पुरुषस्य स्वरे आज्ञायाः स्वरः आश्चर्यजनकः न आसीत्; किन्तु किमपि अन्यत्—एकं गुणं यत् अनिर्वचनीयं आसीत्, किन्तु यत् स्पष्टं परिचितं च आसीत्। सा पूर्वम् एतत् श्रुतवती आसीत् यदा तस्याः प्रपितामहस्य, हीलियमस्य जेद्दकस्य, तार्दोस् मोर्सस्य, स्वरः आज्ञायाम् उत्थितः आसीत्; तस्याः पितामहस्य, मोर्स् काजकस्य, जेदस्य, स्वरे; तस्याः प्रख्यातस्य पितुः, बार्सूमस्य युद्धनायकस्य, जॉन् कार्टरस्य, स्वरे यदा सः स्वस्य योद्धान् सम्बोधयति स्म।
किन्तु अधुना तस्याः कस्यचित् तुच्छस्य विषयस्य विचारणाय समयः न आसीत्, यतोहि तस्याः पश्चात् अकस्मात् शस्त्राणां संघर्षः आसीत् सा ज्ञातवती यत् तुरानः, पन्थन्, तेषां अनुगामिनां प्रथमेन सह खड्गयुद्धं कृतवान्। सा पृष्ठतः दृष्ट्वा सोपानमार्गस्य वक्रतायां सः अद्यापि दृश्यमानः आसीत्, येन सा तत्र भवन्तं द्रुतखड्गयुद्धं द्रष्टुं शक्तवती। विश्वस्य महान्तमस्य खड्गयोद्धुः पुत्री सा कलायाः सूक्ष्मतमान् बिन्दून् सुज्ञातवती आसीत्। सा कल्दानस्य अकुशलं आक्रमणं पन्थनस्य द्रुतं निश्चितं च प्रत्याक्रमणं च ददर्श। सा उपरितः तस्य प्रायः नग्नं शरीरं दृष्ट्वा, केवलं सरलं अलंकृतं च युद्धसज्जं धृतवन्तं, रक्तकांस्यचर्माधः लघुस्नायूनां क्रीडां दृष्ट्वा, तस्य खड्गाग्रस्य द्रुतं सूक्ष्मं च क्रीडां दृष्ट्वा, तस्याः कर्तव्यबोधे स्वतःसिद्धं प्रशंसायाः स्वीकारः अभवत् यत् केवलं स्त्रियाः कौशलाय शौर्याय च, कदाचित् पुरुषस्य सममिताय बलाय च, स्वाभाविकं नमस्कारम् आसीत्।
त्रिवारं पन्थनस्य खड्गः स्वस्थानं परिवर्तितवान्—एकवारं एकं क्रूरं छेदनं निवारयितुं; एकवारं छलनाय; एकवारं प्रहाराय। यदा सः अन्तिमस्थानात् तं निरासीत् तदा कल्दानः स्वस्य स्खलितात् र्य्कोरात् मृतं पतितवान् तुरानः शीघ्रं सोपानान् अवरुह्य पश्चात् अग्रे योद्धुं प्रवृत्तवान्, ततः घेकः ताराम् उपरि नीतवान् सोपानमार्गस्य वक्रता युद्धरतं पन्थनं तस्याः दृष्टेः अपसारितवती; किन्तु सा अद्यापि स्तीलस्य स्तीलेन संघर्षं, युद्धसज्जानां झंकारं, कल्दानानां तीक्ष्णं श्वसनं च श्रुतवती। तस्याः हृदयम् तां स्वस्य शूरस्य रक्षकस्य पार्श्वे पुनः गन्तुं प्रेरितवत्; किन्तु तस्याः निर्णयः तां अवदत् यत् सा तं सर्वोत्तमं सेवितुं शक्नोति यदि सा विमानस्य नियन्त्रणे सज्जा भवति यदा सः प्रांगणं प्राप्नोति।