हॆलियमस्य तारा सिल्कानां मृदुचर्मणां च राशेः उत्थाय, यत्र सा शयिता आसीत्, तस्याः सुकुमारं शरीरं मन्दं प्रसार्य, कक्षस्य मध्यभागं प्रति अगच्छत्, यत्र, महत्याः मेजस्य उपरि, नीचात् छादनात् एकं कांस्यचक्रं लम्बते स्म। तस्याः गतिः आरोग्यस्य शारीरिकपूर्णतायाः च आसीत्—निर्दोषसमन्वयस्य सहजसौन्दर्यम्। एकस्मिन् स्कन्धे अतिक्रम्य सिल्कस्य सूक्ष्मवस्त्रस्य उश्णीषः तस्याः शरीरे परिवेष्टितः आसीत्; तस्याः कृष्णकेशाः उच्चं शिरसि स्थापिताः आसन्। काष्ठदण्डेन सा कांस्यचक्रं स्पृष्टवती, मृदुतया, तत्क्षणं आह्वानं दास्या उत्तरितम्, या प्रविश्य, स्मित्वा, स्वामिन्या तथैव अभिवादिता अभवत्।
“मम पितुः अतिथयः आगच्छन्ति वा?” इति राजकन्या अपृच्छत्।
“आम्, हॆलियमस्य तारा, ते आगच्छन्ति,” इति दासी उत्तरितवती। “अहं नौसेनाधिपतिं कान्तोस्कानं, प्टार्थस्य राजकुमारं सोराणं, कान्तोस्कानस्य पुत्रं जोरकान्तोस् च दृष्टवती अस्मि,” इति सा स्वामिनीं प्रति चपलं दृष्टिं प्रेषयन्ती जोरकान्तोसस्य नाम उक्तवती, “च—अहो, अन्ये अपि आसन्, बहवः आगताः सन्ति।”
“तर्हि स्नानं, उथिया,” इति स्वामिनी उक्तवती। “च किमर्थं, उथिया,” इति सा अवदत्, “त्वं जोरकान्तोसस्य नाम उक्त्वा एवं पश्यसि स्मितं च करोषि?”
दासी हर्षेण हसितवती। “सर्वेभ्यः स्पष्टम् अस्ति यत् सः त्वां पूजयति,” इति सा उत्तरितवती।
“मम कृते तत् स्पष्टं नास्ति,” इति हॆलियमस्य तारा अवदत्। “सः मम भ्रातुः कार्थोरिसस्य मित्रम् अस्ति, अतः सः अत्र बहुधा भवति; किन्तु मां द्रष्टुं न। कार्थोरिसस्य स्नेहः एव तं मम पितुः राजप्रासादं प्रति बहुधा आनयति।”
“किन्तु कार्थोरिसः उत्तरे ओकारस्य जॆड्डकेन तालुना सह मृगयां करोति,” इति उथिया तां स्मारयितवती।
“मम स्नानं, उथिया!” इति हॆलियमस्य तारा आक्रन्दितवती। “त्वम्प्रिया जिह्वा त्वां कस्याश्चित् विपत्तेः प्रति नयिष्यति।”
“स्नानं सज्जम् अस्ति, हॆलियमस्य तारा,” इति दासी उत्तरितवती, तस्याः नयने अद्यापि हास्येन दीप्यमाने आस्ताम्, यतः सा जानाति स्म यत् स्वामिन्याः हृदये कोपः नासीत् यः राजकन्यायाः दास्याः प्रति स्नेहं विस्थापयेत्। युद्धाधिपतेः पुत्रीं प्रति अग्रेसरा सा एकस्याः समीपस्थायाः कक्ष्यायाः द्वारं उद्घाटितवती यत्र स्नानम् आसीत्—सुगन्धितजलस्य एकं दीप्तिमत् कुण्डं मार्मरपात्रे। स्वर्णस्तम्भाः स्वर्णस्रजं धारयन्ति स्म या तं परिवेष्ट्य मार्मरसोपानयोः उभयतः जले प्रविशति स्म। काचस्य गुम्बजः सूर्यप्रकाशं प्रवेशयति स्म, यः अन्तः प्रदेशं प्रकाशयति स्म, मार्मरभित्तीनां पॉलिशितश्वेततायां च प्रतिफलितः, स्नातॄणां मत्स्यानां च, ये, परम्परागतरचनायां, स्वर्णेन विस्तृतपट्टिकायां कक्ष्यां परिवेष्ट्य निवेशिताः आसन्।
हॆलियमस्य तारा स्वकीयात् उश्णीषात् तं निष्कास्य दास्यै प्रदत्तवती। मन्दं सा सोपानान् अवरोहत्, जलस्य तापमानं सममितपादेन परीक्षितवती, यः संकीर्णपादुकाभिः उच्चैः एडिकाभिः च विकृतः नासीत्—एकं सुन्दरं पादं, यथा ईश्वरः इच्छति स्म यत् पादाः भवेयुः किन्तु सामान्यतया न भवन्ति। जलं स्वप्रियं दृष्ट्वा, बालिका मन्दं कुण्डे इतस्ततः तरति स्म। सीलस्य सिल्कसुकुमारतया सा तरति स्म, कदाचित् सतलं, कदाचित् अधस्तलं, तस्याः मृदुमांसपेशयः तस्याः निर्मलत्वचायाः अधः मृदुतया प्रवहन्ति स्म—आरोग्यस्य सुखस्य सौन्दर्यस्य च एका निर्वाच्यगीतिः। शीघ्रं सा निर्गतवती स्वकीयं शरीरं दास्याः हस्ते प्रदत्तवती, या स्वामिन्याः शरीरं स्वर्णकलशे स्थितेन सुगन्धितअर्धद्रवपदार्थेन मर्दितवती, यावत् दीप्तिमती त्वक् फेनिललेपेन आवृता अभवत्, ततः कुण्डे एकं शीघ्रं निमज्जनं, मृदुतौलिकाभिः शोषणं, च स्नानं समाप्तम् अभवत्। राजकन्यायाः जीवनस्य प्रतीकम् आसीत् तस्याः स्नानस्य सरलसौन्दर्यम्—निरर्थकदासानां समूहः न, आडम्बरः न, मूल्यवत्क्षणानां व्यर्थः न। अन्ये अर्धघण्टायां तस्याः केशाः शुष्काः भूत्वा तस्याः स्थानस्य विचित्रं किन्तु शोभनं केशविन्यासं प्रति निर्मिताः आसन्; तस्याः चर्मनिर्मिताः आभूषणाः, स्वर्णरत्नैः अलंकृताः, तस्याः शरीराय समायोजिताः आसन् च सा युद्धाधिपतेः राजप्रासादे मध्याह्नसमारोहे आमन्त्रितान् अतिथीन् सह मिलितुं सज्जा आसीत्।
सा स्वकीयान् कक्षान् त्यक्त्वा उद्यानं प्रति गन्तुं प्रस्थितवती, यत्र अतिथयः सम्मिलिताः आसन्, द्वौ योद्धारौ, हॆलियमस्य राजकुमारस्य गृहस्य चिह्नं तेषां आयुधेषु, तस्याः पृष्ठतः किञ्चित् दूरे अनुगतवन्तौ, घोरस्मरणानि यत् बार्सूमे हत्यारस्य खड्गः कदापि उपेक्षितुं न शक्यते, यत्र, किञ्चित् मात्रायां, मानवजीवनस्य महत् प्राकृतिककालस्य प्रतिसन्तुलनं करोति, यः न्यूनातिन्यूनं सहस्रवर्षाणां इति अनुमीयते।
तेषां उद्यानप्रवेशस्य समीपे आगच्छत्सु अन्या स्त्री, तथैव रक्षिता, महतः राजप्रासादस्य अन्यतः तेषां प्रति आगच्छत्। सा तेषां समीपं आगच्छन्ती हॆलियमस्य तारा तस्याः प्रति स्मित्वा सुखं अभिवादनं च कृतवती, तस्याः रक्षकाः नम्रशिरसः भूत्वा हॆलियमस्य प्रियायाः प्रति स्वेच्छया स्वैरं च भक्तिं प्रदर्शितवन्तः। एवं सर्वदा, केवलं स्वकीयहृदयस्य आज्ञया, हॆलियमस्य योद्धारः देजाह थोरिसं अभिवादयन्ति स्म, यस्याः अमरसौन्दर्यं बार्सूमस्य अन्यराष्ट्रैः सह रक्तरंजितयुद्धं प्रति बहुधा आनयति स्म। हॆलियमस्य जनानां जॉन कार्टरस्य पत्न्याः प्रति स्नेहः इतिपरिमितः आसीत् यत् प्रायः पूजा इव आसीत्, यथा सा निश्चयेन देवी आसीत् यां सा दृश्यते स्म।
माता पुत्री च सौम्यं बार्सूमीयम् “काओर्” इति अभिवादनं कृतवत्यौ चुम्बितवत्यौ च। ततः ते उद्यानं प्रविष्टवत्यौ यत्र अतिथयः आसन्। एकः महान् योद्धा स्वकीयं खड्गं निष्कास्य धातुमयं ढालं तस्याः समतलेन आहतवान्, ताम्रध्वनिः हास्यवार्तालापयोः उपरि निनादितवती।
“राजकन्या आगच्छति!” इति सः आक्रन्दितवान्। “देजाह थोरिस्! राजकन्या आगच्छति! हॆलियमस्य तारा!” एवं सर्वदा राजवंशः घोष्यते। अतिथयः उत्थितवन्तः; द्वे स्त्रियौ शिरः अवनतवत्यौ; रक्षकाः प्रवेशमार्गस्य उभयतः पृष्ठतः अगच्छन्; अनेके कुलीनाः तेषां सम्मानं कर्तुं अग्रेसराः अभवन्; हास्यवार्तालापौ पुनः आरब्धौ च देजाह थोरिस् तस्याः पुत्री च सरलं स्वाभाविकं च तेषां अतिथीन् मध्ये चलितवत्यौ, तत्रस्थानां कस्याश्चित् भवने भिन्नपदस्य कोऽपि संकेतः नासीत्, यद्यपि एकाधिकः जॆड्डक् बहवः सामान्ययोद्धारः च आसन् येषां एकमात्रं उपाधिः शूरकर्मसु नैतिकदेशभक्तौ च आसीत्। एवं मङ्गले भवति यत्र मनुष्याः स्वकीयगुणेषु निर्णीयन्ते न तु तेषां पितामहानां गुणेषु, यद्यपि वंशगर्वः महान् भवति।
हॆलियमस्य तारा तस्याः मन्दं दृष्टिं अतिथिसमूहे परिभ्रमितवती यावत् सा एकस्यां तां दृष्ट्वा स्थिरा अभवत्। किं तस्याः ललाटे दृष्टस्य दृश्यस्य प्रति अप्रसादस्य संकेतः आसीत्, अथवा मध्याह्नसूर्यस्य तीव्राः किरणाः तां पीडितवन्तः? कः वदेत्! सा पालिता आसीत् यत् एकदा सा जोरकान्तोसं, स्वपितुः प्रियमित्रस्य पुत्रं, विवाहं करिष्यति। कान्तोस्कानस्य युद्धाधिपतेः च एतत् प्रियतमं इच्छा आसीत्, हॆलियमस्य तारा च एतत् प्रायः सिद्धतथ्यं इति स्वीकृतवती आसीत्। जोरकान्तोसः अपि एतत् तथैव स्वीकृतवान् आसीत्। तौ एतत् सामान्यतया उक्तवन्तौ आस्ताम् यत् एतत् निश्चयेन अनिश्चितभविष्ये घटिष्यति, यथा, नौसेनायां तस्य पदोन्नतिः, यत्र सः अद्य पद्वार् आसीत्; अथवा तस्याः पितामहस्य तार्दोस्मोर्सस्य, हॆलियमस्य जॆड्डक्, राजदरबारस्य नियतकार्याणि; अथवा मृत्युः। तौ कदापि प्रेम विषये न उक्तवन्तौ आस्ताम् च तत् हॆलियमस्य तारां विरलप्रसंगेषु चिन्तितवतीं विस्मितवत्, यतः सा जानाति स्म यत् ये विवाहं करिष्यन्ति ते प्रायः प्रेमविषये बहु व्यस्ताः भवन्ति च सा स्त्रीजिज्ञासायाः सर्वं अवगच्छति स्म—सा चिन्तितवती आसीत् यत् प्रेम कथं भवति। सा जोरकान्तोसं प्रति अतीव स्निह्यति स्म च सा जानाति स्म यत् सः तां प्रति अतीव स्निह्यति स्म। तौ सह भवितुं इच्छतः स्म, यतः तौ समानवस्तूनि समानजनान् समानग्रन्थान् च इच्छतः स्म च तयोः नृत्यं तयोः स्वयं कृते एव न, किन्तु तान् द्रष्टुं इच्छतः अपि आनन्दः आसीत्। सा जोरकान्तोस् विना अन्यं किमपि विवाहं कर्तुं इच्छन्ती न आसीत्।
तस्मात् कदाचित् सूर्य एव आसीत् यत् तस्याः भ्रूः अल्पम् संकोचितवती तस्मिन् एव क्षणे यदा सा द्जोर् कान्तोस् ओल्विया मार्थिस्, हस्तोरस्य जेदस्य पुत्र्या सह गम्भीरं संवादं कुर्वन्तं दृष्टवती। द्जोर् कान्तोसस्य कर्तव्यम् आसीत् तत्क्षणम् एव देजा थोरिस् हेलियमस्य तारा च इति अभिवादनं कर्तुम्; परं सः तत् न अकरोत्, अतः शीघ्रम् एव युद्धाधिपतेः पुत्री प्रकोपिता अभवत्। सा ओल्विया मार्थिस् दीर्घकालं पश्यति स्म, यद्यपि सा तां बहुवारं दृष्टवती आसीत् तां च सुप्रियां जानाति स्म, तथापि अद्य सा तां नवदृष्ट्या पश्यति स्म, यत् हस्तोरस्य सा कन्या हेलियमस्य अन्याः सुन्दरीषु अपि विशेषतः सुन्दरी आसीत्। हेलियमस्य तारा व्याकुला अभवत्। सा स्वभावान् विश्लेषयितुं प्रयत्नं कृतवती; परं तत् दुष्करम् आसीत्। ओल्विया मार्थिस् तस्याः सखी आसीत्—सा तां अतीव प्रियां मन्यते स्म तस्याः प्रति च क्रोधं न अनुभवति स्म। किं सा द्जोर् कान्तोस् प्रति क्रुद्धा आसीत्? न, सा अन्ते निश्चितवती यत् सा न आसीत्। तर्हि केवलम् आश्चर्यम् एव आसीत् यत् सा अनुभवति स्म—आश्चर्यं यत् द्जोर् कान्तोस् स्वयम् अपेक्षया अन्यं प्रति अधिकं रुचिं दर्शयति स्म। सा उद्यानं प्रति गन्तुम् उद्युक्ता आसीत् यदा सा स्वपितुः वाचं स्वपृष्ठतः श्रुतवती।
“हेलियमस्य तारा!” इति सः अवदत्, सा च तं दृष्ट्वा आगच्छन्तं सह एकेन विचित्रेण योद्ध्रा यस्य आयुधानि आभरणानि च तस्याः अपरिचितानि आसन्। हेलियमस्य पुरुषाणां दूरस्थसाम्राज्येभ्यः आगतानां च आगन्तुकानां मध्ये अपि तस्य आभरणानि बर्बरस्य वैभवस्य कारणात् विशिष्टानि आसन्। तस्य आयुधस्य चर्म सर्वथा गुप्तम् आसीत् प्लाटिनमस्य आभरणैः ये दीप्तिमन्तः हीरकैः सह सघनं निहिताः आसन्, यथा तस्य खड्गानां कोशाः तस्य दीर्घस्य मार्सियनस्य पिस्तोलस्य च अलंकृतं होल्स्टरम्। सूर्यप्रकाशिते उद्याने महायुद्धाधिपतेः पार्श्वे गच्छन्, तस्य अगणितानां रत्नानां दीप्तिमन्तः किरणाः तं प्रकाशस्य प्रभामण्डलेन आवृत्य तस्य उदारस्य रूपस्य दैवत्वस्य सूचनां ददति स्म।
“हेलियमस्य तारा, अहं तुभ्यं गहानं, गाथोलस्य जेदं, आनयामि,” इति जोन् कार्टरः, बार्सोमस्य सरलायाः प्रस्तुतेः प्रथायाः अनुसारम् अवदत्।
“काओर्! गहान, गाथोलस्य जेद,” इति हेलियमस्य तारा प्रत्यवदत्।
“मम खड्गः तव चरणयोः अस्ति, हेलियमस्य तारा,” इति युवा नायकः अवदत्।
युद्धाधिपतिः तौ त्यक्त्वा गतवान्, तौ च एकस्य एर्साइट् पीठस्य उपरि विस्तृतस्य सोरापस् वृक्षस्य अधः उपविष्टौ।
“दूरस्थः गाथोलः,” इति कन्या चिन्तयति स्म। “मम मनसि सः सदैव रहस्येन रोमान्सेन च प्राचीनानां अर्धविस्मृतानां ज्ञानेन च सम्बद्धः आसीत्। अहं गाथोलं अद्य विद्यमानं इति चिन्तितुं न शक्नोमि, सम्भवतः यत् अहं पूर्वं कदापि गाथोलियनं न दृष्टवती।”
“तथा च सम्भवतः हेलियम-गाथोलयोः महान् दूरत्वात्, तथा च मम लघुस्वतन्त्रनगरस्य तुच्छत्वात्, यत् महतः हेलियमस्य एकस्मिन् कोणे सहजं नष्टं भवितुं शक्नोति,” इति गहानः अयोजयत्। “परं यत् वयं शक्तौ न्यूनं कुर्मः, तत् गर्वेण पूरयामः,” इति सः हसन् अवदत्। “वयं मन्यामहे यत् अस्माकं नगरं बार्सोमे प्राचीनतमं निवासस्थानम् अस्ति। एतत् स्वतन्त्रतां रक्षितवत् किञ्चित् नगरेषु अन्यतमम् अस्ति, तथा च एतत् तथापि यत् तस्य प्राचीनाः हीरकखनयः सर्वाधिकाः समृद्धाः सन्ति, तथा च प्रायः सर्वेषु अन्येषु क्षेत्रेषु विपरीतं अद्यापि अपर्याप्ताः इव सन्ति।”
“मम गाथोलस्य विषये कथय,” इति कन्या आग्रहं कृतवती। “एवं चिन्तनं मां रुचिना पूरयति,” इति तस्याः सुन्दरस्य युवजेदस्य मुखं दूरस्थस्य गाथोलस्य मोहकत्वात् किमपि न अपहरति स्म।
गहानः अपि स्वस्य सुन्दरसहचरस्य सङ्गतिं पुनः एकाधिकारेण कर्तुं निमित्तेन अप्रसन्नः न आसीत्। तस्य नेत्रे तस्याः उत्कृष्टानि लक्षणानि आबद्धानि आसन्, यानि तस्याः वर्तुलं वक्षः, तस्याः रत्नावृतस्य आवरणस्य अधः अर्धगुप्तं, नग्नं स्कन्धं वा पूर्णस्य भुजस्य सममितिं, बर्बरस्य वैभवस्य कङ्कणैः दीप्यमानं, अपेक्ष्य न गच्छन्ति स्म।
“तव प्राचीनः इतिहासः नूनं तुभ्यं कथितवान् यत् गाथोलः प्राचीनबार्सोमस्य पञ्चमहासागरेषु महत्तमस्य थ्रोक्सियसस्य द्वीपे निर्मितः आसीत्। सागरे पृष्ठे गते सति गाथोलः पर्वतस्य पार्श्वान् अवरोहति स्म, यस्य शिखरं तस्य द्वीपः आसीत् यत्र सा निर्मिता आसीत्, यावत् अद्य सा शिखरात् आधारं यावत् ढलानान् आच्छादयति, यावत् महतः पर्वतस्य अन्तः तस्याः खनिगलर्याः मधुकोशैः व्याप्ताः सन्ति। अस्मान् सर्वतः परितः महान् लवणदलदः अस्ति, यः अस्मान् भूम्याक्रमणात् रक्षति, यावत् अस्माकं पर्वतस्य दुर्गमः कदाचित् ऊर्ध्वः भूप्रदेशः शत्रुविमानानाम् अवतरणं जोखिमपूर्णं कार्यं करोति।”
“तत्, तव वीराः योद्धारः च?” इति कन्या सूचितवती।
गहानः स्मितवान्। “वयं तत् शत्रुभ्यः विना न कथयामः,” इति सः अवदत्, “तथा च तदा लोहस्य जिह्वाभिः न तु मांसस्य जिह्वाभिः।”
“परं युद्धकलायाः अभ्यासः कः जनस्य यः प्रकृत्या एवम् आक्रमणात् रक्षितः अस्ति?” इति हेलियमस्य तारा पृष्टवती, या युवजेदस्य स्वस्य पूर्वप्रश्नस्य उत्तरं प्रियं मन्यते स्म, तथापि यस्याः मनसि स्वस्य सहचरस्य सम्भावितं नारीत्वं विषये अस्पष्टः निश्चयः स्थिरः आसीत्, यः निश्चयः नूनं तस्य आभरणानां आयुधानां च वैभवेन प्रेरितः आसीत्, ये विशिष्टप्रदर्शनस्य सूचनां ददति स्म न तु गम्भीरस्य उपयोगितायाः।
“अस्माकं प्राकृतिकाः अवरोधाः, यद्यपि ते नूनं अस्मान् असंख्येषु अवसरेषु पराजयात् रक्षितवन्तः, तथापि ते कदापि अस्मान् आक्रमणात् मुक्तान् न कृतवन्तः,” इति सः व्याख्यातवान्, “यतः गाथोलस्य हीरककोशस्य सम्पत्तिः एतावती अस्ति यत् अद्यापि ते लभ्यन्ते ये अस्माकं अजितं नगरं लुण्ठितुं प्रयासे निश्चितपराजयं जोखिमं स्वीकुर्वन्ति; तस्मात् एव वयं आयुधानां अभ्यासे कदाचित् अभ्यासं प्राप्नुमः; परं गाथोलात् पर्वतनगरात् अधिकम् अस्ति। मम देशः पोलोडोनात् (विषुवत्) उत्तरं दश करदान् यावत् विस्तृतः अस्ति, तथा च होर्जस्य दशमात् करदात् पश्चिमं विंशतितमं पश्चिमं यावत्, तेन एकं मिलियनं वर्गहादान् समाविष्ट्य, येषां बहुभागः उत्तमः चारणभूमिः अस्ति यत्र अस्माकं महान्तः थोटाः जितिदाराः च धावन्ति।
“अस्मान् परितः लुण्ठकशत्रुभिः आवृतेषु अस्माकं पशुपालाः नूनं योद्धारः भवितव्याः वा अस्माकं पशवः न स्युः, तथा च ते नूनं बहु युद्धं प्राप्नुवन्ति। ततः अस्माकं खनिषु कर्मकराणाम् अविरतं आवश्यकता अस्ति। गाथोलियाः स्वान् योद्धृजातिं मन्यन्ते, तथा च ते खनिषु श्रमं कर्तुं न इच्छन्ति। नियमः तु अस्ति यत् प्रत्येकः पुरुषः गाथोलियः सरकाराय एकं घण्टां श्रमं ददातु। एषः प्रायः एकमात्रः करः यः तेषु आरोपितः अस्ति। ते तु प्रायः एतत् श्रमं कर्तुं प्रतिनिधिं प्रदातुं इच्छन्ति, तथा च अस्माकं स्वजनाः खनिषु श्रमाय नियोजिताः न भविष्यन्ति, तस्मात् दासान् प्राप्तुं आवश्यकता आसीत्, तथा च अहं तुभ्यं वक्तुं न अपेक्षे यत् दासाः युद्धं विना न लभ्यन्ते। वयं एतान् दासान् सार्वजनिके बाजारे विक्रयामः, आयः सरकाराय योद्धृभ्यः च अर्धं अर्धं ददामः। क्रेतारः तेषां विशिष्टदासैः कृतस्य श्रमस्य परिमाणेन सहिताः भवन्ति। वर्षस्य अन्ते उत्तमः दासः स्वस्य स्वामिनः षड्वर्षाणां श्रमकरं कृतवान् भवति, तथा च यदि दासाः प्रचुराः सन्ति तर्हि सः मुक्तः भवति स्वस्य स्वजनानां प्रति च प्रत्यावर्तितुं अनुमतिं प्राप्नोति।”
“त्वं प्लाटिनमे हीरकेषु च युद्धं करोषि?” इति तारा, तस्य वैभवपूर्णानि आभरणानि सूचयन्ती, प्रश्नं कृतवती।
गहानः हसितवान्। “वयं मानिनः जनाः स्मः,” इति सः सज्जनतया स्वीकृतवान्, “तथा च सम्भवतः वयं व्यक्तिगतप्रदर्शने अत्यधिकं मूल्यं दद्मः। वयं जीवनस्य लघुकर्तव्यानां पालनाय आभूषिताः सन्तः परस्परं वैभवे स्पर्धामः, यद्यपि यदा वयं रणक्षेत्रं गच्छामः तदा अस्माकं चर्म बार्सोमस्य योद्धृभिः धृतस्य सर्वाधिकं सरलं भवति। वयं स्वस्य शारीरिकसौन्दर्ये अपि गर्वं कुर्मः, तथा च विशेषतः अस्माकं स्त्रीणां सौन्दर्ये। किं अहं साहसं कर्तुं शक्नोमि, हेलियमस्य तारा, यत् अहं तस्याः दिवसस्य आशां करोमि यदा त्वं गाथोलं द्रक्ष्यसि यत् मम जनाः एकां या वास्तविकं सुन्दरी अस्ति तां द्रक्ष्यन्ति?”
“हेलियमस्य स्त्रियः चाटुकारस्य जिह्वायाः प्रति अप्रसादेन भ्रूः कुटिलयितुं शिक्षिताः सन्ति,” इति कन्या प्रत्यवदत्, परं गहानः, गाथोलस्य जेदः, अवलोकितवान् यत् सा तत् वदन्ती स्मितवती आसीत्।
एकः बुगलः स्पष्टः मधुरः च हास्ये संवादे च उपरि ध्वनितवान्। “बार्सोमस्य नृत्यम्!” इति युवा योद्धा उक्तवान्। “अहं त्वां तस्य कृते याचे, हेलियमस्य तारा।”
कन्या तस्याः पीठस्य दिशां प्रति दृष्टिपातं कृतवती यत्र सा अन्तिमवारं झोर् कान्तोस् दृष्टवती आसीत्। सः दृश्ये नासीत्। सा गाथोलियनस्य दावस्य प्रति स्वीकृतिं प्रदर्शयन्ती शिरः प्रवणं कृतवती। दासाः अतिथिषु मध्ये गच्छन्तः एकतन्त्रीकाणि लघुसङ्गीतवाद्यानि वितरन्ति स्म। प्रत्येकं वाद्ये अक्षराणि आसन् यानि स्वरस्य स्थायित्वं दैर्घ्यं च सूचयन्ति स्म। वाद्यानि स्कील्-निर्मितानि आसन्, तन्त्री च आन्त्रनिर्मिता आसीत्, तानि च नर्तकस्य वामबाहुमूलस्य अनुरूपं निर्मितानि आसन्, येन तस्य बाहुमूले बद्धं भवति स्म। तत्र च आन्त्रनिर्मितं वलयमपि आसीत् यत् दक्षिणहस्तस्य तर्जन्याः प्रथमद्वितीयसन्ध्योः मध्ये धृतं भवति स्म, यत् वाद्यस्य तन्त्र्यां प्रयुक्तं सति नर्तकस्य आवश्यकं एकमात्रं स्वरं उत्पादयति स्म।
अतिथयः उत्थाय उद्यानस्य दक्षिणान्ते स्थितं रक्तवर्णस्य तृणभूमिविस्तारं प्रति मन्दं मन्दं गच्छन्तः आसन् यत्र नृत्यं भविष्यति, यदा झोर् कान्तोस् हेलियमस्य तारां प्रति शीघ्रं आगच्छत्। “अहं दावयामि—” इति सः तस्याः समीपं आगच्छन् उक्तवान्; परं सा तं हस्तसंज्ञया अवरोधयत्।
“त्वं विलम्बितः असि, झोर् कान्तोस्,” इति सा कृत्रिमकोपेन उक्तवती। “विलम्बितः कोऽपि हेलियमस्य तारां दावयितुं नार्हति; परं शीघ्रं कुरु येन त्वं ओल्विया मार्थिस् अपि न हरसि, यां अहं कदापि अवलम्बितुं दीर्घं न प्रतीक्षितवती अस्मि अस्य कस्यापि अन्यस्य वा नृत्यस्य कृते।”
“अहं तां पूर्वमेव हृतवान् अस्मि,” इति झोर् कान्तोस् खिन्नः स्वीकृतवान्।
“त्वं वदसि यत् ओल्विया मार्थिस् हृतवान् अनन्तरमेव हेलियमस्य तारां प्रति आगतवान् इति?” इति कन्या पुनः अप्रसादं प्रदर्शयन्ती पृष्टवती।
“अहो हेलियमस्य तारे, त्वं ततोऽपि अधिकं जानासि,” इति युवकः आग्रहं कृतवान्। “किं एतत् स्वाभाविकं नासीत् यत् अहं मन्ये यत् त्वं मां प्रतीक्षसे, यः एकमात्रः त्वां बार्सूमस्य नृत्यस्य कृते द्वादशवारं पूर्वं दावितवान् अस्ति?”
“त्वं आगच्छसि इति यावत् अङ्गुष्ठैः क्रीडन्ती उपविशेयम् इति?” इति सा पृष्टवती। “अहो न, झोर् कान्तोस्; हेलियमस्य तारा कस्यापि विलम्बितस्य नास्ति,” इति सा तस्मै मधुरं स्मितं प्रदाय गहन्, दूरस्थगाथोलस्य जेड्, इत्यनेन सह सम्मिलितनर्तकानां प्रति गतवती।
बार्सूमस्य नृत्यं मङ्गलस्य अधिकसंस्कृतनृत्यकार्यक्रमैः सह सम्बन्धं धारयति यथा अस्माकं ग्राण्ड् मार्च्, यद्यपि एतत् अत्यन्तं जटिलं सुन्दरं च अस्ति। मङ्गलस्य युवकः युवती वा महत्त्वपूर्णं सामाजिककार्यक्रमं प्रति गन्तुं शक्नोति यत्र नृत्यं भवति, तस्मै त्रिषु नृत्येषु निपुणः भवितव्यम्—बार्सूमस्य नृत्यं, तस्य राष्ट्रीयं नृत्यं, तस्य नगरस्य नृत्यं च। एतेषु त्रिषु नृत्येषु नर्तकाः स्वकीयं सङ्गीतं प्रददति, यत् कदापि न परिवर्तते; नापि पदानि आकृतयः वा परिवर्तन्ते, यतोहि तानि अनादिकालात् प्राप्तानि सन्ति। सर्वाणि बार्सूमीयनृत्यानि गम्भीराणि सुन्दराणि च सन्ति, परं बार्सूमस्य नृत्यं गतिसौन्दर्यस्य अद्भुतं महाकाव्यम् अस्ति—तत्र कोऽपि विचित्रः आसनविन्यासः नास्ति, कोऽपि अश्लीलः सूचकः वा चेष्टाः न सन्ति। एतत् उच्चतमानां आदर्शानां व्याख्या इति वर्णितम् अस्ति येषां लोकः स्त्रीषु लावण्यं सौन्दर्यं पवित्रता च, पुरुषेषु बलं गाम्भीर्यं निष्ठा च इच्छति।
अद्य जोन् कार्टर्, मङ्गलस्य युद्धनायकः, देजा थोरिस्, तस्य पत्नी, इत्येताभ्यां नृत्यं नीतम्, यदि अन्यः युगलः आसीत् यः अतिथीनां मौनप्रशंसायां ताभ्यां स्पर्धते स्म, सः गाथोलस्य दीप्तिमान् जेड् तस्य सुन्दरी सहचरी च आसीत्। नृत्यस्य सततपरिवर्तमानासु आकृतिषु पुरुषः इदानीं कन्यायाः हस्तं स्वहस्ते धृत्वा पुनः तस्याः कोमलशरीरे बाहुं स्थापयति स्म यत् मणिभूषितं वस्त्रं अपर्याप्तं आच्छादयति स्म, कन्या च, यद्यपि सा पूर्वं सहस्रनृत्यानि नृत्यितवती आसीत्, प्रथमवारं पुरुषस्य बाहोः स्वनग्नमांसं स्पर्शं अनुभूतवती। तस्याः एतत् चिन्ताकारणम् अभवत् यत् सा एतत् अवलोकयेत्, सा च प्रश्नसूचकं प्रायः अप्रसादेन च पुरुषं प्रति अवलोकयत् यथा एतत् तस्य दोषः आसीत्। तयोः दृष्टयः मिलिताः, सा च तस्य दृष्टिषु एतत् दृष्टवती यत् झोर् कान्तोसस्य दृष्टिषु कदापि न दृष्टवती आसीत्। एतत् नृत्यस्य अन्तिमभागे आसीत्, तौ च सङ्गीतस्य सह अकस्मात् नृत्यं विरम्य परस्परं दृष्टिं स्थापयन्तौ उभौ तत्र उभौ। गाथोलस्य गहन् एव प्रथमं उक्तवान्।
“हेलियमस्य तारे, अहं त्वां प्रेम करोमि!” इति सः उक्तवान्।
कन्या स्वपूर्णोन्नतिं प्राप्तवती। “गाथोलस्य जेड् स्वयं विस्मरति,” इति सा गर्वेण उक्तवती।
“गाथोलस्य जेड् सर्वं विस्मरेत् परं त्वां न, हेलियमस्य तारे,” इति सः उत्तरं दत्तवान्। सः कोमलहस्तं दृढं पीडितवान् यं सः नृत्यस्य अन्तिमस्थितेः अनन्तरम् अपि धृतवान् आसीत्। “अहं त्वां प्रेम करोमि, हेलियमस्य तारे,” इति सः पुनरुक्तवान्। “किमर्थं तव कर्णौ श्रोतुं न इच्छतः यत् तव नेत्रे अधुना द्रष्टुं न इच्छन्ति—उत्तरं च दातुम्?”
“त्वं किं वदसि?” इति सा उक्तवती। “गाथोलस्य पुरुषाः एवं ग्राम्याः सन्ति वा?”
“ते न ग्राम्याः न मूर्खाः च,” इति सः शान्तं उत्तरं दत्तवान्। “ते जानन्ति यदा ते स्त्रियं प्रेम करन्ति—यदा च सा तान् प्रेम करोति।”
हेलियमस्य तारा क्रोधेन स्वलघुपादं ताडितवती। “गच्छ!” इति सा उक्तवती, “यावत् मम पितुः अतिथेः अनादरं ज्ञापयितुं आवश्यकं भवति।”
सा परावृत्य गतवती। “प्रतीक्षस्व!” इति पुरुषः उक्तवान्। “एकमात्रं वाक्यम् अधिकम्।”
“क्षमाप्रार्थनायाः?” इति सा पृष्टवती।
“भविष्यवाण्याः,” इति सः उक्तवान्।
“अहं तत् श्रोतुं न इच्छामि,” इति हेलियमस्य तारा उत्तरं दत्त्वा तं तत्र उभयं त्यक्त्वा गतवती। सा विचित्ररूपेण अस्थिरा आसीत्, ततः अल्पकालानन्तरं स्वस्य प्रासादस्य स्वकीयं भागं प्रत्यागतवती, यत्र सा दीर्घकालं यावत् ग्रेटर् हेलियमस्य रक्तवर्णस्य गोपुरात् परं उत्तरपश्चिमदिशां प्रति अवलोकयन्ती उपविष्टवती।
ततः सा क्रोधेन परावृत्य गतवती। “अहं तं द्वेष्मि!” इति सा उच्चैः उक्तवती।
“कम्?” इति विशेषाधिकारिणी उथिया पृष्टवती।
हेलियमस्य तारा स्वपादं ताडितवती। “सः असभ्यः ग्राम्यः, गाथोलस्य जेड्,” इति सा उत्तरं दत्तवती।
उथिया स्वसूक्ष्मभ्रूः उन्नतं कृतवती।
लघुपादस्य ताडनेन महत् पशुः कक्षस्य कोणात् उत्थाय हेलियमस्य तारां प्रति गतवान् यत्र स्थित्वा तस्याः मुखं प्रति अवलोकयति स्म। सा तस्य कुरूपं शिरः स्पृष्टवती। “प्रियः पुरातनः वूला,” इति सा उक्तवती; “तव प्रेमात् अधिकं गभीरं नास्ति, तथापि एतत् कदापि अपराधं न करोति। यदि पुरुषाः त्वां अनुकुर्युः!”