॥ ॐ श्री गणपतये नमः ॥

तारायाः चयनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

बार्सूमस्य तेजस्वी सूर्यप्रकाशः मनातोरं शोभायाः प्रभावेण आच्छादयति स्म यदा सा कन्या तस्याः बन्धकाः शत्रूणां द्वारेण नगरं प्रविष्टवन्तःअत्र भित्तिः पञ्चाशत् पादोन्नता आसीत्, द्वारस्य अन्तः मार्गस्य पार्श्वौ निम्नतः उच्चतमं यावत् शिल्पकलायाः समानान्तरशेल्फैः आच्छादितौ आस्ताम्एतेषु शेल्फेषु, अथवा दीर्घेषु क्षैतिजनिचेषु, पुरुषाणां लघुभूतानां विचित्राणां मूर्तिकानां पङ्क्तयः पङ्क्तिभिः स्थिताः आसन्, तेषां दीर्घाः कृष्णाः केशाः पादान् अधः पतन्तः कदाचित् अधःस्थशेल्फं प्रति प्रसरन्तःमूर्तयः पादोन्नताः एव आसन्, यदि तेषां लघुप्रमाणं भवेत् तर्हि ताः कदाचित् जीवतां मनुष्याणां ममीकृतशरीराणि एव भवेयुःकन्या अवलोकितवती यत् यदा ते अगच्छन् तदा योधाः ताः मूर्तीः शस्त्रैः नमस्कृतवन्तः बार्सूमीययोधानां सैन्यसत्कारप्रदर्शनप्रकारेण, ततः ते पूर्वाभिमुखं नगरस्य मार्गं प्रति अगच्छन्, यः विशालः गम्भीरः आसीत्

उभयतः महान्तः भवनानि आश्चर्यकरशिल्पकलया निर्मितानि आसन्महती सौन्दर्यस्य प्राचीनतायाः चित्राणि बहुभिः भित्तिभिः आच्छादितानि आसन्, तेषां वर्णाः युगानां सूर्यैः मृदुत्वं प्राप्ताः मिश्रिताः पथे नवजागृतनगरस्य जीवनं पूर्वमेव प्रचलितम् आसीत्दीप्तवेषाः स्त्रियः, पक्षमयाः योधाः, तेषां शरीराणि वर्णैः अलङ्कृतानि; शिल्पिनः, सशस्त्राः किन्तु कमलङ्कृताः, दिनस्य कर्तव्येषु स्वस्वमार्गान् अगच्छन्एकः विशालः जितिदारः, समृद्धसज्जायां शोभमानः, शिलापथे शत्रूणां द्वारं प्रति स्वस्य विशालचक्रयुक्तं शकटं घोषयन् अगच्छत्जीवनं वर्णः सौन्दर्यं एकत्रिताः तां दृश्यं निर्मितवन्तः यत् हेलियमस्य तारायाः नेत्राणि आश्चर्येण प्रशंसया पूरयत्, यतः अत्र मृतस्य मङ्गलस्य मृतकालस्य दृश्यम् आसीत्एवं तस्याः जातेः संस्थापकानां नगराणि आसन् यावत् थ्रोक्सियसः, महान्तमः समुद्रः, जगतः मुखात् अदृश्यः अभवत्उभयतः बाल्कोनीषु पुरुषाः स्त्रियः मौनं धृत्वा अधःस्थं दृश्यं अवलोकयन्तः आसन्

मार्गे जनाः द्वौ बन्धकौ, विशेषतः भीषणं घेकं, अवलोक्य तेषां रक्षकं प्रति प्रश्नं टिप्पणीं वा अकुर्वन्; किन्तु बाल्कोनीषु स्थिताः द्रष्टारः अवदन्, अपि एकः अपि तेषां गमनं नोटयितुं शिरः परिवर्तितवान्प्रत्येकं भवने बहवः बाल्कोनयः आसन् एकः अपि यः स्वस्य मौनसमूहं समृद्धवेषधारिणां पुरुषाणां स्त्रीणां धारयेत्, कुत्रचित् एकद्वयं बालकं वा, किन्तु बालकाः अपि तेषां ज्येष्ठानां एकरूपं मौनं स्थिरत्वं पालयन्तः आसन्यदा ते नगरस्य मध्यं प्रति अगच्छन् तदा कन्या अवलोकितवती यत् छादनानि अपि एतेषां निरीक्षकाणां समूहान् धारयन्ति स्म, सज्जिताः आभूषिताः यथा कस्यचित् उत्सवदिनस्य हास्यस्य संगीतस्य , किन्तु तेषां मौनोष्ठेभ्यः कोऽपि हासः निस्सरति स्म, अपि तेषां हस्तेषु स्थितानां वाद्यानां तन्तुभ्यः कोऽपि संगीतम्

अधुना मार्गः विशालं चतुरश्रं प्रति विस्तृतवान्, यस्य दूरस्थे अन्ते एकं गम्भीरं भवनं शुभ्रं कौमारमार्बलं विविधवर्णैः चित्रितानां भवनानां मध्ये तस्य रक्तवर्णस्य घासस्य विविधपुष्पैः हरितपर्णैः झाडिभिः शोभमानं उदितवत्एतं प्रति -दोरः स्वस्य बन्धकान् तेषां रक्षकां महत् मेहराबद्वारं प्रति नीतवान् यस्य पुरतः पञ्चाशत् अश्वारूढाः योधाः मार्गं अवरुद्धवन्तःयदा रक्षकाणां सेनापतिः -दोरं अज्ञातवान् तदा रक्षकाः उभयतः पृष्ठं प्रति गतवन्तः मार्गं विस्तीर्णं कृत्वा येन समूहः अगच्छत्द्वारस्य अन्तः उभयतः उन्नताः धावनमार्गाः आसन्-दोरः वामं परिवर्त्य तान् द्वितीयतलं प्रति उन्नीय दीर्घं गलियारं प्रति नीतवान्अत्र ते अन्यान् अश्वारूढान् पुरुषान् अतिक्रान्तवन्तः उभयतः कक्षेषु अधिकान् अपश्यन्कदाचित् अन्यः धावनमार्गः उपरि अधः वा आसीत्एकः योधः, स्वस्य अश्वः पूर्णवेगेन धावन्, एकस्मात् एतेषां मध्यात् दृष्टिपथे आगत्य तेषां पार्श्वेन कस्यचित् कार्यस्य निमित्तं शीघ्रं धावितवान्

अद्यापि हेलियमस्य तारायाः दृष्टिः एतस्मिन् महति भवने पादचारिणं पुरुषं अपश्यत्; किन्तु यदा एकस्मिन् वक्रे -दोरः तान् तृतीयतलं प्रति नीतवान् तदा सा कक्षान् अवलोकितवती येषु बहवः अश्वारूढाः थोटाः आवेष्टिताः आसन् अन्येषु समीपस्थेषु येषु अश्वारूढाः योधाः सुखेन विश्रान्ताः आसन् अथवा कौशलस्य भाग्यस्य वा क्रीडाः क्रीडन्ति स्म बहवः जेतन क्रीडन्ति स्म, ततः समूहः एकं दीर्घं विशालं राजकीयसभागृहं प्रविष्टवान्, यत् पराक्रमिणः हेलियमस्य राजकुमार्याः अपि दृष्टवत्याः एवं भव्यं कक्षं आसीत्कक्षस्य दैर्घ्ये एकं मेहराबयुक्तं छादनं असंख्यैः रेडियमबल्बैः प्रकाशमानं आसीत्महान्तः मेहराबाः भित्तेः भित्तिं प्रति विस्तृताः आसन् विशालं भूतलं एकेन अपि स्तम्भेन अविभाजितं कुर्वन्तःमेहराबाः शुभ्रं मार्बलं आसन्, यत् एकैकं विशालं खण्डं खनित्वा प्रत्येकः मेहराबः पूर्णः कृतः आसीत्मेहराबेषु मध्ये छादनं रत्नैः स्थिरं निर्मितं आसीत् येषां प्रकाशः वर्णः सौन्दर्यं सम्पूर्णं कक्षं पूरयन्ति स्मरत्नानि भित्तिषु अनियमितं किञ्चित् पादान्तं प्रति नीतानि आसन्, यत्र तानि शुभ्रे मार्बलभित्तौ सुन्दरं विचित्रं पटं इव लम्बमानानि प्रतीयन्ते स्ममार्बलं भूतलात् षड् सप्त वा पादान् अधः समाप्तवत्, ततः अधः भित्तयः सुवर्णेन आच्छादिताः आसन्भूतलं स्वयं मार्बलेन समृद्धं सुवर्णेन निर्मितं आसीत्तस्मिन् एकस्मिन् कक्षे बहूनां महानगराणां समानं धनं आसीत्

किन्तु यत् कन्यायाः ध्यानं अलङ्काराणां अतुल्यधनात् अपि अधिकं आकर्षितवत् तत् आसीत् विचित्रसज्जायुक्तानां योधानां पङ्क्तयः ये स्वस्य थोटेषु गम्भीरं मौनं स्थिरत्वं धृत्वा मध्यमार्गस्य उभयतः स्थिताः आसन्, भित्तिपर्यन्तं पङ्क्तिः पङ्क्तिः, यदा समूहः तेषां मध्ये अगच्छत् तदा सा नोटयितुं अशक्नोत् यत् एकस्य अपि नेत्रस्य पलकस्पन्दनं, एकस्य अपि थोटस्य कर्णस्य स्पन्दनम्

मुख्यानां सभागृहम्,” इति तस्याः रक्षकाणां एकः मर्मरितवान्, तस्याः रुचिं नोटयन्तस्य वाण्यां गर्वस्य स्वरः आसीत् किञ्चित् मौनभयस्य ततः ते एकं महत् द्वारं प्रविश्य तदनन्तरं कक्षं प्रविष्टवन्तः, एकं विशालं चतुरश्रं कक्षं यस्मिन् द्वादश अश्वारूढाः योधाः स्वस्य काठिन्येषु विश्रान्ताः आसन्

यदा -दोरः तस्य समूहः कक्षं प्रविष्टवन्तः, तदा योधाः शीघ्रं स्वस्य काठिन्येषु स्थिराः भूत्वा भित्तेः विपरीतपार्श्वे स्थितस्य अन्यस्य द्वारस्य पुरतः एकां पङ्क्तिं निर्मितवन्तःतान् आज्ञापयन् पद्वारः -दोरं नमस्कृतवान् यः स्वस्य समूहेन सह रक्षकान् सम्मुखीकृत्य स्थितवान् आसीत्

एकं -तारं प्रति प्रेषयतु यत् -दोरः द्वौ बन्धकौ आनयति यौ महतः जेद्दकस्य निरीक्षणाय योग्यौ,” इति -दोरः अवदत्; “एकः तस्याः अत्युत्तमसौन्दर्यस्य कारणात्, अपरः तस्य अत्युत्तमकुरूपतायाः कारणात्।”

-तारः लघुमुख्यैः सह सभायां उपविष्टः अस्ति,” इति लेफ्टिनेन्टः उत्तरितवान्; “किन्तु -दोरस्य द्वारस्य वाक्यानि तस्मै नीयन्ताम्,” इति सः परिवर्त्य स्वस्य पृष्ठे स्थितस्य एकस्य थोटस्य आसीनस्य निर्देशं दत्तवान्

पुरुषः कः प्राणी?” इति सः -दोरं पृष्टवान्। “ शक्यते यत् उभौ एकस्याः जातेः स्तः।”

ते नगरस्य दक्षिणस्य पहाडेषु एकत्र आसन्,” इति -दोरः व्याख्यातवान्, “ते कथयन्ति यत् ते मार्गभ्रष्टाः क्षुधार्ताः स्तः।”

स्त्री सुन्दरी अस्ति,” इति पद्वारः अवदत्। “सा मनातोरस्य नगरे दीर्घकालं याच्ञां करिष्यति,” इति ततः ते अन्यविषयेषु वार्तालापं कृतवन्तः⁠—राजभवनस्य कार्येषु, -दोरस्य अभियानेषु, यावत् दूतः प्रत्यागत्य अवदत् यत् -तारः तान् बन्धकान् तस्मै आनेतुं आज्ञापितवान्

ततः ते एकं भारी द्वारं प्रविष्टवन्तः, यत् उद्घाटितं सति मनातोरस्य जेद्दकस्य -तारस्य महत् सभाकक्षं प्रकटितवत्एकः मध्यमार्गः द्वारात् महासभायाः पूर्णदैर्घ्यं प्रति गच्छति स्म, यः एकस्य मार्बलस्य मञ्चस्य सोपानेषु समाप्तवान् यस्मिन् एकः पुरुषः महति सिंहासने उपविष्टः आसीत्मार्गस्य उभयतः उच्चनिर्मिताः मेजाः स्कील् काष्ठस्य आसनानि स्थितानि आसन्, यत् महत् सौन्दर्यस्य कठिनं काष्ठम् आसीत्केवलं किञ्चित् मेजाः आसन् याः अग्रपङ्क्तौ, मञ्चस्य अधः, आसन्

प्रवेशद्वारे -दोरः स्वस्य चतुर्भिः अनुयायिभिः सह अवरुह्य द्वयोः बन्दिनोः परितः रक्षकान् निर्माय ततः सिंहासनस्य पादप्रदेशं प्रति नीतवान्, -दोरस्य पश्चात् किञ्चित् दूरे गच्छन्ते मार्बल-सोपानानां पादप्रदेशे स्थित्वा, हेलियमस्य तारायाः गर्वितं दृष्टिः तस्य पुरुषस्य सिंहासनस्थस्य मूर्तिं प्रति निर्दिष्टम्सः स्थिरः अकठिनः आसीत्⁠—आदेशप्रदः आकर्षकः यः बर्सूमियन-मुख्यस्य प्रियं बर्बर-वैभवं धारयति स्मसः महान् पुरुषः आसीत्, यस्य सुन्दरं मुखं केवलं तस्य शीतलनयनस्य गर्वेण तथा अतिशयेन तनु-ओष्ठेन दत्तं क्रूरत्वं एव दूषितम् आसीत्अल्पं अपि अवलोकनं कुर्वतः अपि एतत् निश्चितं कर्तुं आवश्यकम् आसीत् यत् अत्र निश्चयेन मनुष्याणां शासकः⁠—युद्धरतः जेद्दकः यस्य जनाः पूजां कुर्वन्ति परं प्रेम कुर्वन्ति, यस्य अल्पं अपि अनुग्रहं प्राप्तुं योद्धारः परस्परं प्रतिस्पर्धां कुर्वन्ति येन गत्वा मरणं प्राप्नुवन्तिएषः -तारः, मनातोरस्य जेद्दकः, तथा हेलियमस्य तारा तं प्रथमवारं दृष्ट्वा सा एतस्य बर्बर-मुख्यस्य प्रति किञ्चित् प्रशंसां अकरोत् यः युद्धदेवस्य प्राचीनगुणान् एतावत् सजीवं प्रदर्शयति स्म

-दोरः जेद्दकः बर्सूमस्य सरलं अभिवादनं परस्परं कृतवन्तौ, ततः पूर्वः बन्दिनोः आविष्कारस्य तथा ग्रहणस्य विवरणं कथितवान्-तारः -दोरस्य घटनाकथनसमये उभौ अपि सावधानं निरीक्षितवान्, तस्य मुखं तस्य गूढनयनानां पृष्ठे यत् चलति तस्य किमपि प्रकटयत्अधिकारिणः समाप्ते सति जेद्दकः घेकं प्रति दृष्टिं स्थापितवान्

त्वम्,” सः पृष्टवान्, “किं प्रकारं वस्तु असि? कस्य देशस्य? किमर्थं मनातोरे असि?”

अहं कल्दानः अस्मि,” घेकः उत्तरितवान्; “बर्सूमस्य मुखे सृष्टस्य प्राणिनः उत्तमः प्रकारः; अहं मनः अस्मि, त्वं पदार्थः असिअहं बन्तूमात् आगच्छामिअहं अत्र अस्मि यतः वयं मार्गभ्रष्टाः भूत्वा क्षुधार्ताः आस्मः।”

त्वम्!” -तारः अकस्मात् तारां प्रति मुखं परिवर्तितवान्। “त्वम् अपि कल्दानः असि?”

अहं हेलियमस्य राजकुमारी अस्मि,” कन्या उत्तरितवान्। “अहं बन्तूमे बन्दिनी आसम्एषः कल्दानः मम स्वजातीयः योद्धा मां मोचितवान्योद्धा अस्माकं अन्नजलान्वेषणाय गतवान्सः निश्चयेन तव जनानां हस्ते पतितःअहं त्वां प्रार्थये यत् तं मोचय, अस्मभ्यं अन्नपानं ददातु, अस्मान् मार्गे प्रेषयतुअहं जेद्दकस्य पौत्री, जेद्दकानांजेद्दकस्य पुत्री, बर्सूमस्य युद्धनायकस्यअहं केवलं तादृशं व्यवहारं याचे यत् मम जनाः त्वां तव जनान् वा प्रति कुर्युः।”

हेलियमः,” -तारः पुनरुक्तवान्। “अहं हेलियमस्य विषये जानामि, हेलियमस्य जेद्दकः मनातोरं शासतिअहम्, -तारः, मनातोरस्य जेद्दकः अस्मिअहम् एकः एव शासामिअहं स्वकीयान् रक्षामित्वं कदापि मनातोरस्य स्त्रियां वा योद्धारं हेलियमे बन्दिनं दृष्टवती! किमर्थं अहं अन्यस्य जेद्दकस्य जनान् रक्षेयम्? तस्य कर्तव्यं तेषां रक्षणं कर्तुम्यदि सः शक्नोति, सः दुर्बलः, तस्य जनाः बलवतां हस्ते पतितव्याःअहम्, -तारः, बलवान् अस्मिअहं त्वां धारयिष्यामितत्⁠—” सः घेकं प्रति अङ्गुलिं निर्दिश्य⁠—“किं तत् युद्धं कर्तुं शक्नोति?”

तत् शूरम्,” हेलियमस्य तारा उत्तरितवान्, “परं तस्य अस्त्रकौशलं नास्ति यत् मम जनाः धारयन्ति।”

तर्हि त्वां रक्षितुं कोऽपि नास्ति?” -तारः पृष्टवान्। “वयं न्यायप्रियाः जनाः,” सः उत्तरं प्रतीक्षां विना एव अवदत्, “यदि तव रक्षितुं कोऽपि आसीत् सः स्वस्य तव मोक्षं प्राप्नुयात्।”

परं -दोरः मां आश्वासितवान् यत् मनातोरात् कोऽपि अन्यदेशीयः कदापि निर्गतवान्,” सा उत्तरितवान्

-तारः स्कन्धं कम्पितवान्। “तत् मनातोरस्य न्यायस्य न्याय्यतां खण्डयति,” -तारः उत्तरितवान्, “किन्तु यत् मनातोरस्य योद्धारः अजेयाःयदि कोऽपि आगच्छेत् यः अस्माकं योद्धारः पराजेतुं शक्नोति सः स्वातन्त्र्यं प्राप्नुयात्।”

त्वं मम योद्धारं आनय,” तारा गर्वेण अवदत्, “त्वं तादृशं खड्गक्रीडां द्रक्ष्यसि यत् तव क्षयमाणनगरस्य जीर्णप्राकाराः कदापि दृष्टवन्तः, यदि तव प्रस्तावे कोऽपि छलं नास्ति वयं पूर्वमेव मुक्ताः इव।”

-तारः पूर्वापेक्षया अधिकं स्मितं कृतवान् -दोरः अपि स्मितं कृतवान्, तथा ये मुख्याः योद्धारः दृष्टवन्तः ते परस्परं कुतूहलेन कथां कुर्वन्तः स्म हसन्तः तथा हेलियमस्य तारा ज्ञातवती यत् तेषां न्याये छलम् आसीत्; परं यद्यपि तस्याः स्थितिः निराशाजनकं प्रतीयते स्म सा आशां त्यक्तवती, किमर्थं स्यात् यत् सा न् कार्टरस्य, बर्सूमस्य युद्धनायकस्य, पुत्री आसीत्, यस्य प्रसिद्धं भाग्यस्य आह्वानं, “अहं अद्यापि जीवामि!” निराशायाः एकमात्रं अविभाज्यं रक्षणं आसीत्? तस्याः उदात्तपितुः चिन्तने हेलियमस्य तारायाः कुलीनं चिबुकं किञ्चित् उन्नतं भूत्वाआह! यदि सः जानाति यत् सा कुत्र अस्ति तर्हि भयस्य किञ्चित् एव आसीत्हेलियमस्य सेनाः मनातोरस्य द्वाराणि आक्रमेयुः, न् कार्टरस्य बर्बरसहयोगिनां महान् हरितयोद्धारः मृतसागरतलात् लूटाय लूटाय उत्थाय आगच्छेयुः, तस्याः प्रियनौसेनायाः गम्भीराः नौकाः अरक्षितानां गोपुराणां मीनाराणां उपरि उड्डीयेरन् यत् केवलं आत्मसमर्पणं गुरुतरं करं दत्त्वा एव तत् नगरं रक्षितुं शक्यते

परं न् कार्टरः जानाति! तस्याः आशां कर्तुं अन्यः एकः एव आसीत्⁠—तुरानः पन्थनः; परं सः कुत्र आसीत्? सा तस्य खड्गक्रीडां दृष्टवती आसीत् तथा ज्ञातवती यत् तत् महाकुशलेन हस्तेन चालितम् आसीत्, तथा खड्गक्रीडां हेलियमस्य तारायाः अपेक्षया कः श्रेष्ठं जानाति, या न् कार्टरस्य स्वस्य निरन्तरं शिक्षणे तत् शिक्षितवती आसीत्सा तादृशान् प्रयोगान् ज्ञातवती ये स्वस्य अपेक्षया अधिकं शारीरिकं बलं अपि न्यूनीकुर्वन्ति, तथा आक्रमणस्य पद्धतिं या योद्धानां चतुराणां अपि ईर्ष्यां निराशां जनयेत्तथा एव तस्याः चिन्ताः तुरानं पन्थनं प्रति परिवर्तिताः, यद्यपि केवलं तस्य रक्षणस्य कारणेन सा अनुभूतवती यत् तेन सह किञ्चित् सहचर्यं वर्धितम् आसीत् यत् सा अद्य अनुभवति स्मतस्य विषये एतावत् आसीत् यत् तयोः जीवनस्थितीनां मध्ये विद्यमानं अन्तरं पाटितवान् आसीत्तेन सह सा चिन्तितवती यत् सः पन्थनः आसीत् वा सा राजकुमारी⁠—ते सहचरौ आस्ताम्अकस्मात् सा अनुभूतवती यत् सा तं स्वस्य कृते तस्य खड्गस्य अपेक्षया अधिकं अनुभवति स्मसा -तारं प्रति मुखं परिवर्तितवती

तुरानः, मम योद्धा, कुत्र अस्ति?” सा पृष्टवती

त्वं योद्धृभिः न्यूनं अनुभविष्यसि,” जेद्दकः उत्तरितवान्। “त्वत्सदृश्याः सौन्दर्यस्य स्त्रियाः रक्षितुं बहवः सज्जाः भविष्यन्तिसम्भवतः मनातोरस्य जेद्दकात् अधिकं दूरे पश्यितव्यम्त्वं मां प्रसादयसि, स्त्रिकिं तादृशं सम्मानं प्रति किं वदसि?”

संकुचितनेत्राभ्यां हेलियमस्य राजकुमारी मनातोरस्य जेद्दकं निरीक्षितवती, पक्ष्मशिरोभूषणात् पादुकायुक्तचरणं प्रति तथा पुनः पक्ष्मशिरोभूषणं प्रति

“ ‘सम्मानम्’!” सा तिरस्कारस्य स्वरेण अनुकृतवती। “त्वां प्रसादयामि, किम्? तर्हि जानीहि, शूकर, यत् त्वं मां प्रसादयसि⁠—यत् न् कार्टरस्य पुत्री तादृशस्य कृते नास्ति!”

अकस्मात् तीव्रं मौनं सभास्थमुख्यानां उपरि पतितम्मन्दं मन्दं मनातोरस्य जेद्दकस्य -तारस्य सिंहासनकक्षे रक्तं प्रवाहितं भूत्वा तं क्रोधे विवर्णं कृत्वा गतम्तस्य नेत्रे द्वे सूक्ष्मरेखे इव संकुचिते, तस्य ओष्ठौ दुष्टतायाः रक्तहीनरेखा इव संपीडितौदीर्घकालं यावत् मनातोरस्य राजप्रासादस्य सिंहासनकक्षे कोऽपि शब्दः आसीत्ततः जेद्दकः -दोरं प्रति मुखं परिवर्तितवान्

तां नयतु,” सः समानस्वरेण अवदत् यत् तस्य क्रोधस्य आकृतिं खण्डयति स्म। “तां नयतु, तथा अग्रिमेषु क्रीडासु बन्दिनः सामान्ययोद्धारः तस्याः कृते जेतन् क्रीडन्तु।”

एतत्?” -दोरः घेकं प्रति अङ्गुलिं निर्दिश्य पृष्टवान्

अग्रिमक्रीडापर्यन्तं गर्तेषु,” -तारः उत्तरितवान्

एषः एव तव प्रशंसितः न्यायः!” हेलियमस्य तारा आक्रुष्टवती; “यत् द्वौ अन्यदेशीयौ यौ त्वां अपराधितवन्तौ तौ निर्णयं विना दण्डितौ? तयोः एका स्त्रीमनातोरस्य शूकराः यावत् न्यायप्रियाः तावत् शूराः।”

तां दूरं नयतु!” -तारः आक्रुष्टवान्, तथा -दोरस्य इङ्गितेन रक्षकाः द्वयोः बन्दिनोः परितः निर्माय तान् कक्षात् नीतवन्तः

प्रासादात् बहिः गेकः तारा हेलियमस्य विभक्तौ अभवताम्कन्या दीर्घरथ्याः मध्ये नगरस्य मध्यभागं प्रति नीता अन्ते निम्नभवनं प्रविष्टा, यस्य उपरि उच्चस्तम्भाः भारविनिर्मिताः आसन्अत्र सा योधाय समर्पिता यः द्वारस्य चिह्नं धारयति स्म, अथवा सेनापतेः

-तारस्य इच्छा अस्ति,” -दोरः एतं प्रति व्याख्यातवान्, “या सा अग्रिमक्रीडायां तावत् स्थाप्यते, यदा बन्दिनः सामान्ययोधाः तस्याः कृते क्रीडिष्यन्तियदि सा थोअत् इव जिह्वां धारयति स्म तर्हि सा अस्माकं श्रेष्ठतमस्य अस्त्रस्य योग्यः पणः अभविष्यत्,” इति -दोरः निःश्वस्य। “कदाचित् अहम् अपि तस्याः कृते क्षमां प्राप्नुयाम्एतादृशं सौन्दर्यं कस्यचित् सामान्यस्य भाग्ये पतितुं दृष्ट्वा अतीव खेदः भवतिअहम् स्वयम् तां सम्मानितवान् अस्मि।”

यदि अहं कारागृहे स्थाप्यते, तर्हि मां कारागृहे स्थापयतु,” इति कन्या उक्तवती। “ स्मरामि यत् अहं प्रत्येकस्य नीचजनस्य अपमानं श्रोतुं दण्डिता अस्मि यः मां प्रशंसितुं संयोगेन प्रयतते।”

पश्य, -कोर,” -दोरः आक्रन्दत्, “सा यां जिह्वां धारयतिएवं एव अधिकं सा -तारं जेद्दक् प्रति उक्तवती।”

पश्यामि,” इति -कोरः उत्तरितवान्, यं तारा दृष्टवती यः कष्टेन हास्यं निगृह्य आसीत्। “आगच्छ तर्हि, मया सह, स्त्री,” इति सः उक्तवान्, “ वयं जेतानस्य स्तम्भेषु सुरक्षितं स्थानं प्राप्स्यामः⁠—किन्तु तिष्ठ! तव किं दुःखम्?”

कन्या चलितवती पतिता अस्मिन् यदि सः तां स्वबाहुभ्यां गृहीतवान्सा स्वयम् संगृह्य तर्हि धैर्येण स्वयं स्थातुं प्रयतितवती अनाश्रिता-कोरः -दोरं प्रति दृष्टवान्। “ज्ञातवान् असि यत् स्त्री रुग्णा आसीत्?” इति सः पृष्टवान्

सम्भवतः अन्नस्य अभावः अस्ति,” इति अन्यः उत्तरितवान्। “सा उक्तवती, मया विश्वसितुं, यत् सा तस्याः सहचराः अनेकदिनानि भोजितवन्तः।”

-तारस्य योधाः धीराः सन्ति,” इति -कोरः उपहसितवान्; “तेषाम् आतिथ्यं उदारम् अस्ति-दोरः, यस्य धनानि अगणितानि सन्ति, धीरः -तारः, यस्य क्रीडन्तः थोअत् मार्मरभवनेषु स्थापिताः सन्ति स्वर्णस्य पात्रेभ्यः पोषिताः, एकस्य क्षुधार्तायाः कन्यायाः कृते अपि एकं कणं त्यक्तुं शक्नुवन्ति।”

कृष्णकेशः -दोरः क्रुद्धः अभवत्। “तव जिह्वा तव हृदयं भेत्तुं शक्नोति, दास्याः पुत्र!” इति सः आक्रन्दत्। “एकवारं अतिरिच्य -तारस्य धैर्यं परीक्षितुं शक्नोषिअधुना तव वचनं तव स्तम्भान् इव रक्ष।”

मां मम मातुः अवस्थया उपहसितुं चिन्तय,” इति -कोरः उक्तवान्। “दास्याः रक्तम् एव मम शिरासु गर्वं पूरयति, मम एकमात्रं लज्जा अस्ति यत् अहम् तव जेद्दक् इत्यस्य अपि पुत्रः अस्मि।”

-तारः एतत् श्रुतवान्?” इति -दोरः पृष्टवान्

-तारः एतत् मम स्वस्य वचनात् एव श्रुतवान्,” इति -कोरः उत्तरितवान्; “एतत्, अधिकं ।”

सः स्वपार्ष्णौ परिवृत्य, तारायाः हेलियमस्य कटिं आधारयन् एवं सः अर्धं नीत्वा, अर्धं वहन् तां जेतानस्य स्तम्भेषु प्रवेशितवान्, यावत् -दोरः स्वस्य थोअत् परिवृत्य प्रासादस्य दिशायां पुनः धावितवान्

जेतानस्य स्तम्भानां मुख्यप्रवेशे षट् योधाः आलस्येन आसन्एतेषु एकं प्रति -कोरः, स्तम्भानां रक्षकः, उक्तवान्। “लान्-, दासीं आनय, तां अन्नं पेयं थुरियनस्तम्भस्य उच्चस्तरे आनेतुं आदिश,” ततः सः अर्धमूर्छितां कन्यां स्वबाहुभ्यां उद्धृत्य स्तम्भस्य अन्तः उर्ध्वं गन्तुं प्रवृत्तं सर्पिलं प्रवहनमार्गं अनुसृत्य तां नीतवान्

दीर्घारोहणे कुत्रचित् तारा चेतनां हृतवतीयदा सा पुनः प्राप्तवती तदा सा स्वयं महति वृत्ताकारकोष्ठे आसीत्, यस्य प्रस्तरभित्तयः सम्पूर्णकोष्ठपरिधौ नियमितान्तरालेषु गवाक्षैः विद्धाः आसन्सा निद्रासूत्राणां मृगचर्माणां राशौ शयिता आसीत् यावत् तस्याः उपरि युवती आसीत् या तस्याः शुष्कौष्ठयोः मध्ये किञ्चित् शीतलं पेयं बिन्दून् प्रवेशयन्ती आसीत्हेलियमस्य तारा अर्धं उत्थाय कुर्परं आधार्य चतुर्दिक् दृष्टवतीचेतनायाः पुनःप्राप्तेः प्रथमक्षणेषु स्मरणस्य पटलात् अनेकसप्ताहानां घटनाः अपसारिताःसा चिन्तितवती यत् सा हेलियमस्य योधाधिपतेः प्रासादे प्रबुद्धातस्याः भ्रूयुगलं संकुचितं अभवत् यदा सा तस्याः उपरि आवर्ज्यमानां विचित्रां मुखाकृतिं निरीक्षितवती

का असि?” इति सा पृष्टवती, , “उथिया कुत्र अस्ति?”

अहं लान्- दासी अस्मि,” इति अन्या उत्तरितवती। “अहं उथिया नाम्ना कंचित् जानामि।”

हेलियमस्य तारा उत्थाय स्वस्था अभवत् चतुर्दिक् दृष्टवतीएषः कर्कशः प्रस्तरः तस्याः पितुः भवनस्य मार्मरः आसीत्। “अहं कुत्र अस्मि?” इति सा पृष्टवती

थुरियनस्तम्भे,” इति कन्या उत्तरितवती, ततः अन्यायाः अवगमनं भवति इति दृष्ट्वा सा सत्यं अनुमितवती। “त्वं मनातोरनगरे जेतानस्य स्तम्भेषु बन्दिनी असि,” इति सा व्याख्यातवती। “त्वं एतं कोष्ठं दुर्बला मूर्छिता आनीता असि -कोरः, जेतानस्य स्तम्भानां द्वार् इति, यः मां त्वया सह अन्नं पेयं प्रेषितवान्, यतः -कोरस्य हृदयं दयालुः अस्ति।”

अहं स्मरामि, इदानीम्,” इति तारा मन्दं उक्तवती। “अहं स्मरामि; किन्तु तुरानः, मम योधः, कुत्र अस्ति? किं ते तस्य विषये उक्तवन्तः?”

अहं अन्यस्य विषये किमपि श्रुतवती,” इति लान्- उत्तरितवती; “त्वं एका एव स्तम्भेषु आनीता असितत्र त्वं भाग्यवती असि, यतः मनातोरे कोऽपि -कोरात् श्रेष्ठः पुरुषः अस्तितस्य मातुः रक्तम् एव तं एवं करोतिसा गाथोलस्य दासी आसीत्।”

गाथोल्!” इति हेलियमस्य तारा आक्रन्दितवती। “गाथोल् मनातोरस्य समीपे अस्ति?”

समीपे , किन्तु तथापि निकटतमं देशम्,” इति लान्- उत्तरितवती। “प्रायः द्वाविंशतिः अंशाः

प्रायः ८१४ पृथिवी-मीलानि

पूर्वं, स्थितम् अस्ति।”

गाथोल्!” इति तारा मन्दं उक्तवती, “दूरस्थं गाथोल्!”

किन्तु त्वं गाथोलात् असि,” इति दासी उक्तवती; “त्वं गाथोलस्य आयुधं धारयसि।”

अहं हेलियमात् अस्मि,” इति तारा उक्तवती

हेलियमात् गाथोलं दूरम् अस्ति,” इति दासी उक्तवती, “किन्तु अस्माकं अध्ययनेषु वयं हेलियमस्य महत्त्वं बहु श्रुतवन्तः, वयं गाथोलस्य, अतः एतत् दूरं प्रतीयते।”

त्वम् अपि गाथोलात् असि?” इति तारा पृष्टवती

अस्माकं बहवः गाथोलात् सन्ति ये मनातोरे दासाः सन्ति,” इति कन्या उत्तरितवती। “गाथोलं, निकटतमं देशं, मनातोरियाः दासानां कृते सर्वाधिकं पश्यन्तिते त्रिवर्षेषु सप्तवर्षेषु वा महासङ्ख्यायां गच्छन्ति गाथोलं प्रति गन्तुं मार्गान् आक्रामन्ति, एवं ते सम्पूर्णयात्रिकसमूहान् गृह्णन्ति गाथोले तेषां दुर्दशायाः सूचनां वहितुं कंचित् त्यक्त्वा कोऽपि मनातोरात् पलायितवान् अस्माकं विषये वचनं गाहनं अस्माकं जेद् इति प्रति वहितुं।”

हेलियमस्य तारा मन्दं मौनं भोजितवतीकन्यायाः वचनानि तस्याः पितुः प्रासादे अन्तिमघण्टानां स्मृतिं जागृतवन्ति महतीं मध्याह्नव्यापारं यत्र सा गाथोलस्य गाहनं मिलितवतीइदानीम् अपि सा लज्जिता अभवत् यदा सा तस्याः साहसिकवचनानि स्मृतवती

तस्याः चिन्तनस्य मध्ये द्वारं उद्घाटितं अभवत् एकः स्थूलयोधः द्वारे प्रकटितवान्⁠—एकः भारी पुरुषः, स्थूलौष्ठः दुष्टं हसितमुखःदासी उत्थाय तं प्रति स्थितवती

-मेद्, एतत् किं अर्थम्?” इति सा आक्रन्दितवती, “किं एतत् -कोरस्य इच्छा आसीत् यत् एषा स्त्री उपद्रुता भवेत्?”

-कोरस्य इच्छा, निश्चयम्!” इति पुरुषः उपहसितवान्। “-कोरस्य इच्छा जेतानस्य स्तम्भेषु अन्यत्र वा शक्तिहीना अस्ति, यतः -कोरः इदानीं -तारस्य गर्तेषु अस्ति, -मेदः स्तम्भानां द्वार् अस्ति।”

हेलियमस्य तारा दास्याः मुखं पाण्डुं तस्याः नेत्रेषु भयं दृष्टवती


Standard EbooksCC0/PD. No rights reserved