॥ ॐ श्री गणपतये नमः ॥

वातस्य दयायाम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तारा हेलियमस्य पितुः अतिथीन् प्रत्यागच्छत्, किन्तु स्वस्य निवासेषु प्रतीक्षाम् अकरोत् यत् झोर कान्तोस्-तः वाक्यम् आगच्छेत्, येन सा उद्यानानि प्रत्यागच्छेत् इति प्रार्थयेत्सा तर्हि अहङ्कारेण निषेधयेत्किन्तु झोर कान्तोस्-तः कोऽपि प्रार्थना आगच्छत्प्रथमं तारा हेलियमस्य क्रुद्धा अभवत्, ततः सा दुःखिता अभवत्, सर्वदा सा विस्मिता आसीत्सा अवगच्छत्कदाचित् सा गाथोल्-स्य जेद्-स्य चिन्ताम् अकरोत्, ततः सा पादेन आहत्य, यतः सा गहन-स्य प्रति अतीव क्रुद्धा आसीत्पुरुषस्य अहङ्कारः! सः अकथयत् यत् सः स्वस्य नेत्रेषु प्रेम पठति इतिसा कदापि एतावता अपमानिता अधःकृता आसीत्सा कदापि पुरुषं प्रति एतावत् घृणाम् अनुभूतवती आसीत्सहसा सा उथिया-प्रति अगच्छत्

मम उड्डयन-चर्म!” सा आज्ञाम् अददात्

किन्तु अतिथयः!” दासी अकथयत्। “त्वत्-पिता, युद्धाधिपतिः, त्वाम् प्रत्यागच्छितुम् अपेक्षते।”

सः निराशः भविष्यति,” तारा हेलियमस्य तीक्ष्णम् अकथयत्

दासी सन्दिग्धा अभवत्। “सः त्वया एकाकिन्या उड्डयनं अनुमन्यते,” सा स्वामिनीम् स्मारयत्

युवा राजकुमारी उत्थाय दुःखितां दासीं स्कन्धाभ्यां गृहीत्वा कम्पयत्। “त्वम् असह्या भवसि, उथिया,” सा अक्रन्दत्। “शीघ्रं त्वां सार्वजनिक-दास-विक्रयणाय प्रेषयितुं अन्यत् विकल्पं भविष्यतितदा सम्भवतः त्वं स्वस्य रुचिकरं स्वामिनं प्राप्स्यसि।”

दास्याः कोमलनेत्रेषु अश्रूणि आगच्छन्। “यतः अहं त्वां प्रेम, मम राजकुमारि,” सा मृदुतया अकथयत्तारा हेलियमस्य द्रविता अभवत्सा दासीं बाहुभ्यां गृहीत्वा चुम्बितवती

मम स्वभावः थोअत्-स्य इव अस्ति, उथिया,” सा अकथयत्। “मां क्षमस्व! अहं त्वां प्रेम, अहं त्वत्-कृते यत् किमपि कर्तुं इच्छामि, त्वां हन्तुं यत् किमपि करिष्यामिपुनः, यथा अहं पूर्वं बहुवारम् अकरवम्, त्वां स्वतन्त्रां करोमि।”

अहं स्वतन्त्रता इच्छामि यदि सा मां त्वत्तः विभजिष्यति, तारा हेलियमस्य,” उथिया प्रत्युत्तरम् अददात्। “अहं त्वया सह इह सुखिनी अस्मि⁠—अहं त्वया विना मरिष्यामि इति मन्ये।”

पुनः युवत्यौ चुम्बितवत्यौ। “तर्हि त्वं एकाकिनी उड्डयिष्यसि ?” दासी प्रश्नम् अकरोत्

तारा हेलियमस्य हसित्वा सखीं चिम्टितवती। “त्वं दृढा लघु पीडा,” सा अक्रन्दत्। “निश्चयेन अहं उड्डयिष्ये⁠—किं तारा हेलियमस्य सर्वदा यत् स्वस्य रोचते तत् करोति ?”

उथिया शोकेन शिरः अचालयत्। “हा! सा करोति,” सा स्वीकृतवती। “लोहं बार्सूम-स्य युद्धाधिपतिः द्वयोः विना सर्वेषां प्रभावेषु अस्तिदेजा थोरिस् तारा हेलियमस्य हस्तेषु सः कुम्भकारस्य मृत्तिका इव अस्ति।”

तर्हि धावित्वा मम उड्डयन-चर्म आनय यथा मधुरा दासी त्वम् असि,” स्वामिनी आदिष्टवती


दूरे हेलियमस्य यमल-नगराभ्यां परतः गोमेद-समुद्र-तलानि अतिक्रम्य तारा हेलियमस्य शीघ्र-उड्डयन-यानं धावितवत्लघु-यानस्य वेगं उत्साहं आज्ञाकारितां अनुभूय युवती उत्तरपश्चिमं प्रति अगच्छत्किमर्थं सा तां दिशां चितवती इति सा विचारं अकरोत्सम्भवतः यतः तस्यां दिशि बार्सूम-स्य अल्प-ज्ञाताः प्रदेशाः सन्ति, , अतः, रोमान्स्, रहस्यं, साहसम्तस्यां दिशि दूरे गाथोल् अपि अस्ति; किन्तु तस्य तथ्ये सा सचेतनं चिन्तां अददात्

सा तु कदाचित् तस्य दूरस्य राज्यस्य जेद्-स्य चिन्ताम् अकरोत्, किन्तु तेषां चिन्तानां प्रतिक्रिया सुखदा आसीत्ताः तस्याः गण्डेषु लज्जायाः रागं हृदये क्रोधस्य रक्तस्य प्रवाहं आनयन्सा गाथोल्-स्य जेद्-स्य प्रति अतीव क्रुद्धा आसीत्, यद्यपि सा तं पुनः द्रक्ष्यति तथापि सा निश्चिता आसीत् यत् तस्य घृणा स्मृतौ सर्वदा ताजा तिष्ठेत्अधिकतरं तस्याः चिन्ताः अन्यस्य⁠—झोर कान्तोस्-स्य विषये आसन् यदा सा तस्य चिन्ताम् अकरोत् तदा सा हस्तोर्-स्य ओल्विया मर्थिस्-स्य चिन्ताम् अपि अकरोत्तारा हेलियमस्य मन्यते स्म यत् सा सुन्दर्याः ओल्विया-स्य प्रति ईर्ष्यां करोति इति तस्य चिन्ता तां अतीव क्रुद्धां अकरोत्सा झोर कान्तोस्-स्य प्रति स्वस्य प्रति क्रुद्धा आसीत्, किन्तु सा ओल्विया मर्थिस्-स्य प्रति क्रुद्धा आसीत्, यां सा प्रेम करोति स्म, अतः सा निश्चयेन ईर्ष्यां करोति स्मसमस्या आसीत् यत् तारा हेलियमस्य एकवारं स्वस्य इच्छां प्राप्तुं असफला अभवत्झोर कान्तोस् आगच्छत् यथा इच्छुकः दासः यदा सा तस्य आगमनम् अपेक्षते स्म, , आह, इयम् एव समस्यायाः मूलम् आसीत्! गहन्, गाथोल्-स्य जेद्, अपरिचितः, तस्याः अपमानस्य साक्षी अभवत्सः तां महतः उत्सवस्य आरम्भे अनावृतां दृष्टवान् सः तस्याः उद्धाराय आगन्तुं अवश्यं अभवत् येन सः तां, यथा सः निश्चयेन मन्यते स्म, दीवाल-पुष्पस्य अगौरवपूर्णं भाग्यं प्रति रक्षेत्पुनरावर्तमानायां चिन्तायां तारा हेलियमस्य स्वस्य सम्पूर्णं शरीरं लज्जायाः रक्तेन दह्यमानं अनुभवितुं शक्नोति स्म, ततः सा सहसा श्वेता शीता क्रोधेन अभवत्; यतः सा स्वस्य उड्डयन-यानं तीव्रतया परिवर्तितवती यत् सा सम्पूर्णतः स्वस्य समतल-सङ्कीर्ण-पट्टिकायां बन्धनात् विच्छिन्ना अभवत्सा गृहं सन्ध्यायाः पूर्वं प्रत्यागच्छत्अतिथयः प्रस्थितवन्तःशान्तिः राजप्रासादं प्रति अवतीर्णाएकघण्टापरं सा स्वस्य पितरं मातरं सायं-भोजने सम्मिलितवती

त्वं अस्मान् त्यक्तवती, तारा हेलियमस्य,” जोन् कार्टर् अकथयत्। “जोन् कार्टर्-स्य अतिथयः एतत् अपेक्षन्ते ।”

ते मां द्रष्टुं आगच्छन्,” तारा हेलियमस्य प्रत्युत्तरम् अददात्। “अहं तान् अपृच्छम्।”

ते नूनं त्वत्-अतिथयः आसन्,” पिता प्रत्युत्तरम् अददात्

युवती उत्थाय तस्य समीपं आगच्छत् स्वस्य बाहुभिः तस्य ग्रीवां परिवेष्ट्य

मम उचितः पुरातनः वर्जिनियन्,” सा अक्रन्दत्, तस्य कृष्णकेशान् विलोडयन्ती

वर्जिनियायां त्वं त्वत्-पितुः जानु-उपरि परिवर्तिता प्रहारिता भविष्यसि,” पुरुषः स्मित्वा अकथयत्

सा तस्य उरसि प्रविष्टा तं चुम्बितवती। “त्वं मां प्रेमसि,” सा अकथयत्। “कोऽपि मां प्रेमति,” किन्तु सा स्वस्य मुखं मुखविकारेण संयोजितुं शक्तवती यतः उल्लासपूर्णं हास्यं भेदितुं अवश्यं अभवत्

समस्या अस्ति यत् बहवः त्वां प्रेमन्ति,” सः अकथयत्। “ अधुना अन्यः अस्ति।”

निश्चयेन!” सा अक्रन्दत्। “त्वं किं वदसि?”

गहन् गाथोल्-स्य अनुमतिं याचितवान् यत् सः त्वां प्रार्थयेत्।”

युवती अतीव सीधा उत्थाय स्वस्य चिबुकं आकाशे ऊर्ध्वं कृतवती। “अहं गच्छन्त्या हीरक-खनिना सह विवाहयिष्ये,” सा अकथयत्। “अहं तं इच्छामि।”

अहं तस्मै एतावत् एव अकथयम्,” पिता प्रत्युत्तरम् अददात्, “ यत् त्वं अन्येन सह यथा प्रायः वाग्दत्ता असिसः अतीव विनीतः आसीत्; किन्तु तदैव सः मम प्रति एतत् सूचितवान् यत् सः स्वस्य इच्छितं प्राप्तुं अभ्यस्तः आसीत् यत् सः त्वां अतीव इच्छति स्मअहं मन्ये यत् एतत् अन्यं युद्धं भविष्यतित्वत्-मातुः सौन्दर्यं हेलियं बहुवर्षाणि युद्धे स्थापितवत्, ⁠—आम्, तारा हेलियमस्य, यदि अहं युवा पुरुषः भवेयम् तर्हि अहं निश्चयेन सम्पूर्णं बार्सूमं अग्नौ स्थापयितुं इच्छेयम् येन त्वां जयेयम्, यथा अहं अद्यापि त्वत्-दिव्यां मातरं रक्षितुं इच्छामि,” सः सोरापुस्-मेज-स्य स्वर्ण-सेवायाः उपरि मङ्गल-स्य अतीव सुन्दर्याः अक्षुण्णं सौन्दर्यं प्रति स्मितवान्

अस्माकं लघ्वी कन्या अद्यापि एतादृशैः विषयैः पीडिता भवेतु,” देजा थोरिस् अकथयत्। “स्मर, जोन् कार्टर्, यत् त्वं पृथिवी-बालिकया सह व्यवहरसि , यस्याः जीवनकालः बार्सूम-स्य कन्यायाः वास्तविकं प्रौढत्वं प्राप्तुं पूर्वं अर्धात् अधिकः भवेत्।”

किन्तु किं बार्सूम-स्य कन्याः कदाचित् विंशतिवर्षे एव विवाहं कुर्वन्ति?” सः अवदत्

आम्, किन्तु ताः पृथिवी-जनानां चत्वारिंशत् पीढीनां धूलिं प्रत्यागतानां पश्चात् अपि पुरुषाणां नेत्रेषु इच्छनीयाः भविष्यन्ति⁠—बार्सूम-स्य विषये नूनं शीघ्रता नास्तिअहं यथा त्वं कथयसि यत् तव ग्रहस्य जनाः म्लानाः क्षीणाः भवन्ति, तथापि त्वं स्वस्य वचनानि खण्डयसियदा समयः उचितः प्रतीयते तदा तारा हेलियमस्य झोर कान्तोस्-सह विवाहं करिष्यति, तावत् अस्माभिः विषये अधिकं चिन्तां कर्तव्यम्।”

,” युवती अकथयत्, “विषयः मां क्लेशयति, अहं झोर कान्तोस्-सह, अन्येन वा विवाहं करिष्ये⁠—अहं विवाहं कर्तुं इच्छामि।”

तस्याः पिता माता तां प्रति स्मितवन्तौ। “यदा गहन् गाथोल्-स्य प्रत्यागच्छति तदा सः त्वां अपहरिष्यति,” पूर्वः अकथयत्

सः गतः?” युवती अपृच्छत्

तस्य उड्डयन-यानं प्रातः गाथोल्-प्रति प्रस्थास्यति,” जोन् कार्टर् प्रत्युत्तरम् अददात्

अहं तस्य अन्तिमं दृष्टवती अस्मि,” तारा हेलियमस्य निश्वासं मुक्त्वा अकथयत्

सः इति वदति,” जोन् कार्टर् प्रत्युत्तरम् अददात्

कन्या विषयं तिरस्कृत्य संवादः अन्यविषयेषु प्रवृत्तःपत्रं प्राप्तं तुवियायाः पार्थात्, या स्वपितुः सभायां प्रवासं कुर्वती आसीत् यावत् कार्थोरिसः, तस्याः पतिः, ओकारे मृगयां कुर्वन् आसीत्समाचारः प्राप्तः यत् थार्काः वार्हूनाः पुनः युद्धे आसन्, अथवा युद्धस्य एकः संघर्षः अभवत्, यतः युद्धं तेषां नित्यावस्था आसीत्मनुष्यस्य स्मृतौ एतयोः द्वयोः हिंस्रयोः हरितसैन्ययोः मध्ये शान्तिः आसीत्⁠—केवलं एकः क्षणिकः युद्धविरामःद्वौ नवौ युद्धनौकौ हस्तोरे प्रक्षिप्तौपवित्राणां थेर्नाणां एकः लघुः समूहः प्राचीनं निन्दितं ईश्वरधर्मं पुनः प्रवर्तयितुं प्रयत्नं कुर्वन् आसीत्, यं ते अद्यापि आत्मनि जीवन्तं इति अवदन् यत् तैः सह संवादं कृतवन्तःदुसारात् युद्धस्य अफवाः आसन्एकः वैज्ञानिकः दूरस्थे चन्द्रे मानवजीवनं प्राप्तवान् इति अवदत्एकः उन्मत्तः वायुमण्डलस्य संयंत्रं नाशयितुं प्रयत्नं कृतवान्महाहीलियमे गतदशजोडेषु (पृथिव्याः दिनस्य समकक्षेषु) सप्त जनाः हताः

भोजनानन्तरं देजा थोरिसः वार्लोर्डः जेतन् इति बार्सूमीयचतुरङ्गक्रीडां क्रीडितवन्तौ, या शतकालेकरक्तपीतचतुरस्राणां पट्टिकायां क्रीड्यतेएकः क्रीडकः विंशतिः कृष्णखण्डानि, अन्यः विंशतिः पीतखण्डानि अधितिष्ठतिक्रीडायाः संक्षिप्तं वर्णनं पृथिवीयपाठकानां चतुरङ्गप्रेमिणां रोचेत, ये एतां कथां समाप्तिपर्यन्तं पठिष्यन्ति, यतः तेषां समाप्तेः पूर्वं जेतन् ज्ञानं तेषां रुचिं रोमाञ्चं वर्धयिष्यति इति

खण्डाः चतुरङ्गे इव प्रथमद्वितीयपङ्क्तिषु क्रीडकसमीपे स्थापिताःक्रीडकसमीपस्थचतुरस्रपङ्क्तौ वामतः दक्षिणतः क्रमेण जेतन् खण्डाः योद्धा, पद्वारः, द्वारः, उड्डयनः, प्रधानः, राजकुमारी, उड्डयनः, द्वारः, पद्वारः, योद्धा इतिअग्रिमपङ्क्तौ सर्वे पन्थानः इति, अन्तिमखण्डौ थोअट्स् इति, यौ अश्वारूढयोद्धानां प्रतिनिधित्वं कुरुतः

पन्थानः, ये एकपिच्छधारिणः योद्धाः इति प्रदर्शिताः, एकं स्थानं कुत्रापि पृष्ठतः विना गच्छन्ति; थोअट्स्, त्रिपिच्छधारिणः अश्वारूढयोद्धाः, एकं सरलं एकं विकर्णं गच्छन्ति, अन्तरायखण्डानि लङ्घयन्ति; योद्धाः, द्विपिच्छधारिणः पदातयः, सरलं कुत्रापि वा विकर्णं द्विस्थानं गच्छन्ति; पद्वाराः, द्विपिच्छधारिणः उपसेनानायकाः, द्विविकर्णं कुत्रापि वा संयोजनं गच्छन्ति; द्वाराः, त्रिपिच्छधारिणः सेनानायकाः, त्रिस्थानं सरलं कुत्रापि वा संयोजनं गच्छन्ति; उड्डयनाः, त्रिफलकप्रोपेलरप्रदर्शिताः, त्रिस्थानं कुत्रापि वा संयोजनं विकर्णं गच्छन्ति, अन्तरायखण्डानि लङ्घयन्ति; प्रधानः, दशरत्नमुकुटप्रदर्शितः, त्रिस्थानं कुत्रापि सरलं वा विकर्णं गच्छति; राजकुमारी, एकरत्नमुकुटप्रदर्शिता, प्रधानः इव, अन्तरायखण्डानि लङ्घयति

क्रीडा जिता यदा क्रीडकः स्वस्य कस्यापि खण्डस्य प्रतिद्वन्द्विनः राजकुमारीसहिते चतुरस्रे स्थापयति, अथवा प्रधानः प्रधानं गृह्णातिक्रीडा समाना यदा प्रधानः प्रतिद्वन्द्विनः कस्यापि अन्यखण्डेन गृह्यते; अथवा यदा उभयपक्षाः त्रिखण्डानि वा ततोऽपि न्यूनानि सममूल्यानि खण्डानि प्राप्य क्रीडां समापयन्ति, अनन्तरं दशचालेषु, पञ्च पञ्च एतत् क्रीडायाः सामान्यं सारांशः, संक्षेपेण उक्तः

एषा क्रीडा आसीत् यां देजा थोरिसः न् कार्टरः क्रीडितवन्तौ यदा हीलियमस्य तारा तौ शुभरात्रिं वदन्ती स्वकक्षं स्वनिद्रासूत्राणि चर्माणि प्रति प्रस्थितवती। "प्रातः पर्यन्तं, मम प्रियौ," इति सा तौ प्रत्यवदत् यदा सा कक्षात् निर्गतवती, सा अल्पमपि अजानात्, तस्याः पितरौ, यत् एषा एव अन्तिमवारं तौ तां द्रष्टुं शक्नुवतः इति

प्रातः नीरसं धूसरं अभवत्अशुभमेघाः अशान्ताः निम्नाः उद्भूताःतेषां अधः विदीर्णखण्डाः उत्तरपश्चिमं प्रति धावन्तिस्ववातायनात् हीलियमस्य तारा एतं असामान्यं दृश्यं अवलोकितवतीघनमेघाः बार्सूमीयाकाशं सामान्यतः आच्छादयन्तिअस्य दिनस्य अस्य समये सा लघुथोअट्स् इति रक्तमङ्गलसवारीपशूनाम् एकं आरोहितुं अभ्यासं कृतवती, परं उद्भूतमेघानां दृश्यं तां नूतनसाहसं प्रति आकर्षितवत्उथिया अद्यापि निद्रां कुर्वती आसीत् कन्या तां अबाधत्तस्याः स्थाने सा नीरवं वस्त्राणि धृतवती भवनस्य छतोपरि स्थितं स्वस्य उड्डयनस्य निलयम् अगच्छत् यत्र स्वस्य वेगवत् उड्डयनं स्थापितम् आसीत्सा कदापि मेघेषु उड्डीयितवतीएतत् साहसं यत् सा सर्वदा अनुभवितुम् इच्छति स्मवायुः प्रबलः आसीत् सा यन्त्रं निलयात् दुर्घटनां विना निर्गमयितुं कठिनं प्रयत्नं कृतवती, परं एकवारं निर्गतं सत् तत् द्विनगरोपरि वेगेन धावितवत्प्रबलवायवः तत् गृहीत्वा उत्क्षिप्तवन्तः, कन्या परिणामरोमाञ्चस्य पूर्णसुखेन उच्चैः हसितवतीसा लघुयानं अनुभविणी इव नियन्त्रितवती, यद्यपि अल्पाः अनुभविणः एतादृशं प्रचण्डवात्यायाः भयं लघुयाने सहितं सामना कुर्युःसा शीघ्रं मेघान् प्रति उत्थितवती, वात्याविदीर्णखण्डैः सह धावन्ती, क्षणान्तरे सा घनमेघैः गिलितवतीअत्र नूतनः लोकः, अव्यवस्थायाः लोकः स्वयं विना निर्जनः; परं एषः शीतलः, आर्द्रः, एकाकी लोकः आसीत् सा तस्य नवीनतायाः नष्टायाः अनन्तरं तस्याः परितः प्रवहन्तीनां शक्तीनां महत्त्वस्य अतिशयेन निराशां प्राप्तवतीसहसा सा अतीव एकाकिनी, अतीव शीतला, अतीव लघुः अनुभूतवतीअतः सा शीघ्रं उत्थितवती यावत् तस्याः यानं शोभनसूर्यप्रकाशे प्रविष्टवत् यत् स्थूलतत्त्वस्य उपरितलं धवलरजतस्य उल्लोलितसमूहेषु परिवर्तितवत्अत्र अपि शीतलं आसीत्, परं मेघानां आर्द्रतां विना, तेजस्विसूर्यस्य नेत्रे तस्याः मनः उच्चैः उत्थितवत्मेघान् अधुना दूरे अवलोक्य कन्या मध्याकाशे स्थिरा इति अनुभूतवती; परं तस्याः प्रोपेलरस्य घर्घरः, वायुः तस्याः उपरि प्रहरन्, तस्याः वेगमापकस्य काचस्य अधः उच्चनिम्नाः अङ्काः, एते तस्याः वेगः अतिशयः इति तां अवदन्तदा सा पुनः प्रत्यागन्तुं निश्चितवती

प्रथमप्रयत्नं सा मेघोपरि कृतवती, परं सः असफलः आसीत्तस्याः आश्चर्याय सा अवगतवती यत् सा उच्चवायुं प्रति अपि यितुं शक्नोति, यः कृशं यानं दोलयित्वा प्रहरति स्मततः सा शीघ्रं अधः अवतीर्णवती यत्र उल्लोलितमेघाः छायितभूतलं मध्ये अंधकारवात्यायुक्तः प्रदेशः आसीत्अत्र सा पुनः हीलियं प्रति उड्डयनस्य नासिकां प्रेरयितुं प्रयत्नं कृतवती, परं प्रचण्डवायुः कृशं यानं गृहीत्वा निर्दयतया उत्क्षिप्तवान्, तत् पुनः पुनः उल्लोलयित्वा जलप्रपाते कर्कं इव उत्क्षिप्तवान्अन्ते कन्या उड्डयनं स्थिरं कर्तुं सफला अभवत्, भूतलात् अत्यन्तं समीपेसा पूर्वं कदापि मृत्योः इतोऽपि समीपं आसीत्, तथापि सा भीता आसीत्तस्याः शीतलता तां रक्षितवती, तत् यानस्य बन्धनानां बलं यत् तां धृतवत्वात्यया सह गच्छन्ती सा सुरक्षिता आसीत्, परं कुत्र तां नयति स्म? सा स्वपितुः मातुः चिन्तां चिन्तितवती यदा सा प्रातराशे दृश्यते स्मते तस्याः उड्डयनं लभन्ते स्म ते अनुमानं कुर्युः यत् वात्यायाः पथे कुत्रापि तत् भग्नं जटिलं तस्याः मृतशरीरोपरि पतितं इति, ततः वीराः जनाः तां अन्वेष्टुं प्रस्थिताः, स्वजीवनानि जोखिम् कुर्वन्तः; जीवनानि अन्वेषणे नष्टानि भविष्यन्ति इति सा ज्ञातवती, यतः सा अवगतवती यत् तस्याः जीवने कदापि एतादृशी प्रचण्डवात्या बार्सूमे अभवत् इति

सा पुनः प्रत्यागन्तुम् अवश्यं कर्तव्या! सा हीलियं प्राप्तुम् अवश्यं कर्तव्या यावत् तस्याः रोमाञ्चलालसायाः एकस्यापि वीरस्य जीवनस्य बलिदानं भवति! सा निश्चितवती यत् अधिकं सुरक्षितं सफलतायाः सम्भावना मेघोपरि अस्ति, पुनः एकवारं सा शीतलवात्यामेघेषु उत्थितवतीतस्याः वेगः पुनः अतिशयः आसीत्, यतः वायुः ह्रासं विना वृद्धिं प्राप्तवान् इति प्रतीयते स्मसा क्रमेण स्वस्य यानस्य वेगं नियन्त्रयितुं प्रयत्नं कृतवती, परं यद्यपि सा अन्ते स्वस्य मोटरं विपरीतं कर्तुं सफला अभवत् तथापि वायुः तां यथा इच्छति तथा नीतवान्तदा हीलियमस्य तारा स्वस्य क्रोधं त्यक्तवतीकिं तस्याः लोकः सर्वदा तस्याः प्रत्येकं इच्छां प्रति नम्रः आसीत्? किमर्थं एते तत्त्वाः तां निवारयितुं साहसं कृतवन्तः? सा तेभ्यः प्रदर्शयिष्यति यत् वार्लोर्डस्य पुत्री निवारिता इति! ते ज्ञास्यन्ति यत् हीलियमस्य तारा प्रकृतिशक्तिभिः अपि शासिता इति!

तथा सा स्वयंचालितं यानं पुनः प्रचालितवतीततः सा स्वकीयैः दृढैः श्वेतैः दन्तैः निश्चयेन स्थिरीकृत्य नौकायाः नासिकां वायोः दन्तेषु साक्षात् प्रवेशयितुं प्रेरणां दूरं पोर्टदिशि प्रचालितवतीवायुः तां सुकुमारां वस्तुं गृहीत्वा पृष्ठभागे निपातितवान्, तां वक्रीकृत्य परिवर्तितवान्, तां पुनः पुनः प्रक्षिप्तवान्; प्रोपेलरः क्षणं वायुकोटरे धावितवान्, ततः वायुः तं पुनः गृहीत्वा स्वकीयात् दण्डात् वक्रीकृत्य, कन्यां अशक्यं अणुं उपरि नीत्वा, तं उत्थापयित्वा पातयित्वा, परिवर्तयित्वा पुनः पुनः क्रीडितवान्⁠—तस्याः तत्त्वानां क्रीडनकं यां सा अवज्ञातवतीहेलियमस्य तारायाः प्रथमं संवेदनं आश्चर्यस्य आसीत्⁠—यत् सा स्वकीयं मार्गं प्राप्तुं असफला अभवत्ततः सा चिन्तां अनुभवितुं आरब्धवती⁠— स्वकीयस्य सुरक्षायाः कृते, अपितु स्वकीयानां मातापित्रोः चिन्तायाः कृते, अनिवार्याणां अन्वेषकाणां सामना करणीयानां संकटानां कृतेसा स्वकीयं चिन्तारहितं स्वार्थं निन्दितवती येन अन्येषां शान्तिः सुरक्षा संकटे पतितेसा स्वकीयं गम्भीरं संकटं अपि अवगतवती; परं सा अभये एव आसीत्, यथा देजा थोरिस् न् कार्टर् इति पुत्र्याः उचितम्सा ज्ञातवती यत् तस्याः उत्प्लावनतालिकाः तां अनिश्चितकालं प्लावयितुं शक्नुवन्ति, परं तस्याः अन्नं जलं आसीत्, सा बार्सूमस्य अत्यल्पज्ञातं क्षेत्रं प्रति नीयमाना आसीत्शायद् तत् श्रेयस्करं स्यात् यत् सा तत्क्षणं अवतरेत् अन्वेषकाणां आगमनं प्रतीक्षेत, तु स्वयं हेलियमतः अधिकं दूरं नीयमाना स्यात्, एवं प्रारम्भिकस्य अन्वेषणस्य संभावनाः अत्यधिकं न्यूनीकुर्यात्; परं यदा सा भूमिं प्रति अवतरितुं प्रयत्नं कृतवती, तदा सा अवगतवती यत् वायोः प्रचण्डता अवतरणस्य प्रयत्नं विनाशस्य तुल्यं करोति, सा पुनः शीघ्रं उत्थितवती

भूमेः उपरि किञ्चित् शतपदं नीयमाना सा तूफानस्य टाइटैनिकप्रमाणानां प्रशंसां कर्तुं शक्तवती आसीत् यदा सा मेघानां उपरि शान्तिस्थले उड्डयनं कृतवती आसीत्, यतः अधुना सा वायोः प्रभावं बार्सूमस्य सतहं प्रति स्पष्टतया द्रष्टुं शक्तवती आसीत्वायुः धूलिना वनस्पतिकणैः पूर्णः आसीत्, यदा तूफानः तां सिंचितं कृषिक्षेत्रं प्रति नीतवान्, तदा सा महावृक्षान् प्रस्तरभित्तिं भवनानि उच्चं आकाशे उत्थापितान् विध्वस्तदेशे विस्तारितान् दृष्टवती; ततः सा शीघ्रं अन्यान् दृश्यान् प्रति नीता यैः तस्याः चेतनायां तीव्रं वर्धमानं विश्वासं प्रविष्टवन्त् यत् अन्ततः हेलियमस्य तारा अत्यल्पा नगण्या असहाया व्यक्तिः आसीत्तत् तस्याः स्वाभिमानस्य अत्यन्तं आघातः आसीत् यावत् तत् अवस्थितं आसीत्, सायंकाले सा विश्वसितुं प्रस्तुता आसीत् यत् तत् सर्वदा अवस्थास्यतितूफानस्य प्रचण्डतायां कोऽपि न्यूनता आसीत्, कोऽपि संकेतः आसीत्सा केवलं दूरीं अनुमातुं शक्तवती आसीत् यत् सा नीता आसीत् यतः सा उच्चसंख्यानां शुद्धतायां विश्वसितुं शक्तवती आसीत् यानि तस्याः ओडोमीटरस्य अभिलेखे संचितानि आसन्तानि अविश्वसनीयानि प्रतीयन्ते स्म, परं यदि सा ज्ञातवती, तानि अत्यन्तं सत्यानि आसन्⁠—द्वादशघण्टेषु सा उड्डयनं कृतवती तूफानेन पूर्णं सप्तसहस्रं हाद् नीता आसीत्अन्धकारात् पूर्वं सा प्राचीनमङ्गलस्य एकं परित्यक्तं नगरं प्रति नीता आसीत्तत् टोर्क्वास् आसीत्, परं सा तत् ज्ञातवतीयदि सा ज्ञातवती, तर्हि सा शेषं आशायाः अंशं त्यक्तुं सुखेन क्षमा प्राप्तवती, यतः हेलियमस्य जनानां कृते टोर्क्वास् दक्षिणसमुद्रद्वीपानां इव दूरस्थं प्रतीयतेतथापि तूफानः, तस्य प्रचण्डता न्यूना भवित्वा, तां नीतवान्

सर्वां तां रात्रिं सा मेघानां अधः अन्धकारे प्रक्षिप्तवती, वा चन्द्रप्रकाशेन शून्ये बार्सूमस्य द्वयोः उपग्रहयोः महिम्नः अधः धावितवतीसा शीतलता क्षुधा पीडिता आसीत्, परं तस्याः धीरा लघुचेतना तस्याः दुर्गतिं निराशां इति स्वीकर्तुं इच्छति स्म यद्यपि युक्तिः सत्यं प्रकटितवतीतस्याः युक्तेः प्रत्युत्तरं, कदाचित् आकस्मिकं अवज्ञायां उच्चैः उक्तं, तस्याः पितुः स्पार्टन् दृढतां स्मारयति स्म निश्चितं विनाशं प्रति: “अहं अद्यापि जीवामि!”


तस्मिन् प्रातः युद्धाधिपतेः राजप्रासादे एकः प्रारम्भिकः अतिथिः आगतवान् आसीत्सः गाथोलस्य जेद् गहनः आसीत्सः हेलियमस्य तारायाः अनुपस्थितिं ज्ञात्वा अल्पकालानन्तरं आगतवान्, उत्तेजनायां सः अनाविष्कृतः एव अवशिष्टवान् यावत् न् कार्टर् राजप्रासादस्य महास्वागतमार्गे तं दृष्टवान् यदा युद्धाधिपतिः स्वकीयां पुत्रीं अन्वेष्टुं नौकाः प्रेषयितुं व्यवस्थां कर्तुं शीघ्रं निर्गतवान् आसीत्

गहनः युद्धाधिपतेः मुखे चिन्तां पठितवान्। “क्षम्यतां यदि अहं अतिक्रमे, न् कार्टर्,” सः उक्तवान्। “अहं केवलं अन्यस्य दिनस्य अनुग्रहं याचितुं आगतवान् अस्मि यतः एतादृशे तूफाने नौकां नौकायितुं प्रयत्नः मूर्खतापूर्णः स्यात्।”

गहन, स्वागतार्हः अतिथिः यावत् त्वं अस्मान् त्यक्तुं इच्छसि तावत् तिष्ठ,” युद्धाधिपतिः उत्तरितवान्; “परं त्वं हेलियमस्य कृते किञ्चित् अनवधानं क्षम्यतां यावत् मम पुत्री अस्मभ्यं प्रत्यावर्तिता भवति।”

त्वत्पुत्री! प्रत्यावर्तिता! किं त्वं वदसि?” गाथोलियः उक्तवान्। “अहं अवगच्छामि।”

सा गतवती, तस्याः लघुनौकया सहतत् एव अस्माकं ज्ञातम्अस्माकं केवलं अनुमानं यत् सा प्रातराशात् पूर्वं उड्डयितुं निश्चितवती तूफानस्य ग्रहणे पतितवतीत्वं मां क्षम्यतां, गहन, यदि अहं त्वां अकस्मात् त्यजामि⁠—अहं तां अन्वेष्टुं नौकाः प्रेषयितुं व्यवस्थां करोमि;” परं गहनः, गाथोलस्य जेद्, राजप्रासादस्य द्वारं प्रति शीघ्रं गतवान्तत्र सः प्रतीक्षमाणं थोट् उपरि उत्प्लुत्य गाथोलस्य धातुनिर्मिते द्वे योद्ध्रे अनुगच्छन्ते, सः हेलियमस्य मार्गेषु तस्याः मनोरञ्जनाय नियुक्तं राजप्रासादं प्रति धावितवान्


Standard EbooksCC0/PD. No rights reserved