यस्य मुख्यसेवकाय मया निवेदितं तस्मै निर्देशाः प्रदत्ताः यत् मां जेद्दकस्य व्यक्तित्वस्य समीपे स्थापयेत्, यः युद्धकाले सर्वदा वधस्य महतीं संभावनां प्राप्नोति, यतः युद्धे सर्वं न्याय्यमिति नियमः मार्सियन-संघर्षस्य सम्पूर्णं नीतिशास्त्रं प्रतिभाति।
सः अतः मां तत्क्षणमेव तं प्रकोष्ठं प्रति नीतवान् यत्र थान् कोसिस् तदा आसीत्। शासकः स्वपुत्रेण सब् थानेन सह तस्य गृहस्य अनेकैः दरबारिभिः सह संवादं कुर्वन् आसीत्, च मम प्रवेशं न अवगच्छत्।
प्रकोष्ठस्य भित्तयः सम्पूर्णतया शोभनैः चित्रपटैः आच्छादिताः आसन् ये कानिचित् वातायनानि द्वाराणि वा छादयन्ति स्म यानि ताः भित्तयः भेत्तुं शक्नुवन्। कक्षः सूर्यस्य किरणैः प्रकाशितः आसीत् ये छादनस्य यथार्थस्य तलस्य च मध्ये काचमयस्य छादनस्य अधः किञ्चित् अन्तरे आविष्टाः आसन्।
मम मार्गदर्शकः एकं चित्रपटं अपसार्य एकं मार्गं प्रकटितवान् यः प्रकोष्ठं परितः भ्रमति स्म, चित्रपटानां च कक्षस्य भित्तीनां मध्ये। अस्मिन् मार्गे मया स्थातव्यम् इति सः अवदत्, यावत् थान् कोसिस् प्रकोष्ठे अस्ति। यदा सः गच्छति तदा मया अनुसरणीयम्। मम एकमात्रं कर्तव्यं शासकस्य रक्षणं तथा यथासम्भवं दृष्टेः बहिः स्थातुम्। चतुर्षु घण्टासु उपरि मया विश्रामः प्राप्तव्यः। ततः मुख्यसेवकः मां त्यक्त्वा गतः।
चित्रपटाः विचित्रस्य वयनस्य आसन् ये एकस्य पार्श्वात् गुरुतरं स्थूलत्वं दर्शयन्ति स्म, किन्तु मम गुप्तस्थानात् मया सर्वं यत् कक्षे घटितं तत् सुगमतया अवगन्तुं शक्यते स्म यथा यदि कोऽपि पटः न अन्तरायः भवेत्।
मया स्वस्थानं प्राप्तं न एव विपरीतस्य कक्षस्य चित्रपटः विभक्तः चतुः सैनिकाः प्रविष्टाः, एकां स्त्रीलिङ्गस्य आकृतिं परिवेष्ट्य। यदा ते थान् कोसिसं प्रति अगच्छन् तदा सैनिकाः द्वयोः पार्श्वयोः पतिताः ततः जेद्दकस्य सम्मुखे दश पादानां दूरे न स्थित्वा, तस्याः सुन्दरं मुखं स्मितैः दीप्यमानं, दिजा थोरिस् आसीत्।
सब् थान्, जोडांगस्य राजकुमारः, तां सम्मुखं गन्तुं अग्रे अगच्छत्, तथा हस्ते हस्तं गृहीत्वा ते जेद्दकस्य समीपं अगच्छन्। थान् कोसिस् आश्चर्येण उन्नतः भूत्वा तां नमस्कृतवान्।
“कस्य विचित्रस्य क्रीडायाः कृते मया हेलियमस्य राजकुमार्याः एतत् भेटं प्राप्तं, या द्विदिवसात् पूर्वं मम गर्वस्य दुर्लभं चिन्तनं कृत्वा मां अवदत् यत् सा मम पुत्रात् ताल् हजुस्, हरितं थार्कं, वरयेत्?”
दिजा थोरिस् केवलं अधिकं स्मितवती तथा तस्याः मुखस्य कोणेषु चपलाः गर्तिकाः क्रीडन्त्यः सा उत्तरं दत्तवती:
“बार्सूमे समयस्य आरम्भात् एव स्त्रीणां अधिकारः आसीत् यत् सा स्वेच्छया स्वमनः परिवर्तयेत् तथा स्वहृदयस्य विषयेषु छलं कुर्यात्। तत् त्वं क्षमिष्यसे, थान् कोसिस्, यथा तव पुत्रः क्षमितवान्। द्विदिवसात् पूर्वं मया तस्य प्रेम विषये निश्चितं न आसीत्, किन्तु अधुना मया निश्चितं कृतं, तथा मया त्वां प्रार्थयितुं आगतं यत् मम उत्कटवाक्यानि विस्मृत्य हेलियमस्य राजकुमार्याः आश्वासनं स्वीकुरु यत् यदा समयः आगच्छति तदा सा सब् थानं, जोडांगस्य राजकुमारं, विवाहं करिष्यति।”
“मया सन्तोषः यत् त्वं एवं निश्चितवती,” थान् कोसिस् उत्तरं दत्तवान्। “हेलियमस्य जनानां विरुद्धं युद्धं अधिकं प्रेरयितुं मम इच्छा दूरस्था अस्ति, तथा तव वचनं लिखितं भविष्यति तथा मम जनेभ्यः घोषणा तत्क्षणमेव प्रेषिता भविष्यति।”
“श्रेयः भवेत्, थान् कोसिस्,” दिजा थोरिस् अवरोधं कृतवती, “यत् घोषणा एतस्य युद्धस्य समाप्तिं प्रतीक्षेत। मम जनेभ्यः तव जनेभ्यः च विचित्रं प्रतिभासेत यदि हेलियमस्य राजकुमारी शत्रुणां देशाय स्वयं दद्यात् युद्धस्य मध्ये।”
“किं युद्धं तत्क्षणमेव समाप्तं न शक्यते?” सब् थान् अवदत्। “शान्तिं आनेतुं थान् कोसिसस्य एकं वाक्यं एव आवश्यकम्। वद, मम पितः, तत् वाक्यं यत् मम सुखं शीघ्रं करिष्यति, तथा एतं अप्रियं संघर्षं समापयिष्यति।”
“वयं द्रक्ष्यामः,” थान् कोसिस् उत्तरं दत्तवान्, “यत् हेलियमस्य जनाः शान्तिं कथं स्वीकुर्वन्ति। मया न्यूनातिन्यूनं तेभ्यः प्रस्तावः दास्यते।”
दिजा थोरिस्, किञ्चित् वाक्यानि उक्त्वा, प्रकोष्ठं त्यक्त्वा गता, तस्याः रक्षकैः अनुगता।
एवं मम अल्पकालिकस्य सुखस्य स्वप्नस्य भवनं वास्तविकतायाः भूमौ पतितं, भग्नं। यस्याः कृते मया स्वजीवनं अर्पितं, तथा यस्याः ओष्ठेभ्यः मया अर्वाचीनतया स्वप्रेमस्य घोषणां श्रुतवान्, सा मम अस्तित्वं सहजतया विस्मृतवती तथा स्मित्वा स्वयं तस्याः जनानां अत्यन्तं घृणितस्य शत्रोः पुत्राय दत्तवती।
यद्यपि मया स्वकर्णाभ्यां श्रुतं तथापि मया विश्वासः न कृतः। मया तस्याः प्रकोष्ठान् अन्वेष्टव्यं तथा तां बाधयित्वा क्रूरं सत्यं मम समक्षं पुनः वक्तुं यावत् मया विश्वासः न क्रियेत, तथा मया स्वस्थानं त्यक्त्वा चित्रपटानां पृष्ठतः मार्गेण द्वारं प्रति शीघ्रं गतं येन सा कक्षं त्यक्तवती। एतत् द्वारं शान्ततया प्रविश्य मया भ्रमणशीलानां गलीनां जालं अन्विष्टं, ये सर्वदिशासु शाखाः प्रति वक्रीभवन्ति स्म।
प्रथमं एकं ततः अन्यं तेषां गलीनां शीघ्रं धावित्वा मया शीघ्रं निराशायाः गतिं प्राप्तं तथा एकस्य पार्श्वभित्तेः विरुद्धं श्वासं कुर्वन् स्थितवान् यदा मया समीपे स्वराः श्रुताः। प्रतीतं यत् ते विभाजनस्य विपरीतस्य पार्श्वात् आगच्छन्ति स्म यस्य विरुद्धं मया आश्रयः गृहीतः तथा शीघ्रं मया दिजा थोरिसस्य स्वरान् निर्धारितवान्। मया शब्दाः न श्रुताः किन्तु मया ज्ञातं यत् मया स्वरे भ्रमः न शक्यते।
किञ्चित् पदानि गत्वा मया अन्यं मार्गं अन्विष्टं यस्य अन्ते एकं द्वारं आसीत्। साहसं कृत्वा अग्रे गत्वा मया कक्षे प्रवेशः कृतः यत्र एकः लघुः प्रकोष्ठः आसीत् यत्र तस्याः चत्वारः रक्षकाः आसन्। तेषां एकः तत्क्षणमेव उत्थाय मां सम्बोध्य मम कार्यस्य स्वरूपं पृष्टवान्।
“मया थान् कोसिस् आगतं,” मया उत्तरं दत्तं, “तथा दिजा थोरिस्, हेलियमस्य राजकुमारी, सह एकान्ते वक्तुम् इच्छामि।”
“तव आदेशः कः?” सः पृष्टवान्।
मया न ज्ञातं यत् सः किं वदति स्म, किन्तु मया उत्तरं दत्तं यत् मया रक्षकस्य सदस्यः अस्मि, तथा तस्य उत्तरं प्रतीक्षां विना मया प्रकोष्ठस्य विपरीतस्य द्वारं प्रति गतं, यस्य पृष्ठे मया दिजा थोरिस् संवादं कुर्वन्ती श्रुता।
किन्तु मम प्रवेशः न एवं सुगमः आसीत्। रक्षकः मम अग्रे स्थित्वा अवदत्,
“कोऽपि थान् कोसिस् आगच्छति यः आदेशं वा सांकेतिकशब्दं वहति न। त्वया मम समक्षं एकं वा अन्यं दातव्यं यावत् त्वं गन्तुं शक्नोषि।”
“एकमात्रः आदेशः यः मया आवश्यकः, मम मित्र, यत्र मया प्रवेष्टव्यं तत् मम पार्श्वे लम्बते,” मया उत्तरं दत्तं, मम दीर्घासिं स्पृशन्; “किं त्वं मां शान्त्या गन्तुं दास्यसि वा न?”
उत्तराय सः स्वकीयं खड्गं निष्कास्य अन्यान् आह्वयितवान्, तथा एवं चत्वारः स्थिताः, निष्कृष्टैः आयुधैः, मम अग्रे गमनं प्रतिबन्धयन्तः।
“त्वं थान् कोसिसस्य आदेशेन न आगतवान्,” यः प्रथमं मां सम्बोधितवान् सः आक्रोशितवान्, “तथा न केवलं त्वं हेलियमस्य राजकुमार्याः प्रकोष्ठेषु प्रवेष्टुं न शक्नोषि किन्तु त्वं थान् कोसिसं प्रति रक्षकैः सह गन्तव्यः यत् एतस्य अनुचितस्य धृष्टतायाः व्याख्यां करोषि। तव खड्गं त्यज; त्वं चतुर्णां विजयं आशां न कर्तुं शक्नोषि,” सः कठोरस्मितेन अवदत्।
मम उत्तरं शीघ्रं प्रहारः आसीत् येन मया त्रयः प्रतिद्वन्द्विनः शेषाः कृताः तथा मया तव धातुं योग्याः आसन् इति आश्वासनं दातुं शक्नोमि। ते मां भित्तेः विरुद्धं शीघ्रं पीडितवन्तः, मम जीवनस्य कृते युद्धं कुर्वन्तः। मया मन्दं मन्दं कक्षस्य कोणं प्रति गतं यत्र मया तान् एकैकशः एव मम समीपं आगन्तुं बाधितुं शक्यते, तथा एवं वयं विंशत्यधिकं मिनटानि युद्धं कृतवन्तः; लोहस्य लोहे सह टंकारः लघुकक्षे वास्तविकं कोलाहलं उत्पादितवान्।
कोलाहलेन दिजा थोरिस् तस्याः प्रकोष्ठस्य द्वारं प्रति आगता, तथा तत्र संघर्षस्य सम्पूर्णकालं स्थितवती सोलया तस्याः पृष्ठे कन्ध्रे अवलोकयन्त्या। तस्याः मुखं स्थिरं भावरहितं च आसीत् तथा मया ज्ञातं यत् सा मां न अभिज्ञातवती, न सोला।
अन्ते एकः भाग्यशालीः प्रहारः द्वितीयं रक्षकं पातितवान् ततः, द्वाभ्यां एव मम विरुद्धं स्थित्वा, मया स्वरणशैलीं परिवर्तितवान् तथा मम युद्धस्य प्रकारेण तान् पीडितवान् येन मया अनेकाः विजयाः प्राप्ताः। तृतीयः द्वितीयस्य दश सेकण्डानन्तरं पतितः, तथा अन्तिमः रुधिरेण आच्छादितायां भूमौ किञ्चित् कालानन्तरं मृतः। ते वीराः पुरुषाः उत्तमाः योद्धारः च आसन्, तथा मया दुःखितं यत् मया तान् हन्तुं बाधितं, किन्तु मया सर्वं बार्सूमं निर्जनं कर्तुं इच्छितं यदि मया अन्यथा मम दिजा थोरिस् समीपं गन्तुं न शक्यते स्म।
मम रुधिरेण आच्छादितं खड्गं कोशे स्थापयित्वा मया मार्सियन-राजकुमारीं प्रति अग्रे गतं, या अद्यापि मूकतया मां अवलोकयन्ती आसीत् अभिज्ञानस्य चिह्नं विना।
“त्वं कः, जोडांगन्?” सा मर्मरितवती। “अन्यः शत्रुः यः मां दुःखे उपद्रवं करोति?”
“मया मित्रं,” मया उत्तरं दत्तं, “एकदा प्रियः मित्रः।”
“हेलियमस्य राजकुमार्याः मित्रः तां धातुं न धारयति,” सा उत्तरं दत्तवती, “तथापि स्वरः! मया पूर्वं श्रुतः; सः न—सः न शक्यते—न, यतः सः मृतः।”
“सः अस्ति, मम राजकुमारि, जोन् कार्टरः इति अन्यः न,” मया अवदत्। “किं त्वं रङ्गेण विचित्रेण धातुना च मध्येऽपि स्वामिनः हृदयं न अभिजानासि?”
यदा अहं तस्याः समीपं गतवान्, सा माम् आगत्य प्रसारितहस्ताभ्यां प्रति प्रवृत्ता, परं यदा अहं तां स्वगोदरे ग्रहीतुम् इच्छामि, सा कम्पिता दुःखस्य अल्पं रुदितं च कृत्वा पृष्ठतः गतवती।
“अतिविलम्बः, अतिविलम्बः,” इति सा शोचितवती। “हे मम पूर्वनायक, यं मृतं मत्वा अहं शोचितवती, यदि त्वं एकं क्षणं पूर्वम् आगतवान् भवेः—परं इदानीं अतिविलम्बः, अतिविलम्बः।”
“किं त्वं वदसि, देजा थोरिस्?” इति अहं आक्रन्दितवान्। “यदि त्वं जानासि यत् अहं जीवामि, तर्हि त्वं स्वयं जोडांगनराजपुत्राय न प्रतिज्ञां कृतवती भवेः?”
“त्वं मन्यसे, जॉन कार्टर, यत् अहं हृदयं तुभ्यं ह्यः दत्तवती, अद्य अन्याय ददामि? अहं मन्यते यत् तत् तव भस्मनः सह वार्हूनस्य गर्तेषु निहितम् आसीत्, अतः अद्य अहं स्वशरीरं अन्याय प्रतिज्ञां कृतवती, येन मम जनाः विजयिनः जोडांगनसेनायाः शापात् रक्षिताः भवेयुः।”
“परं अहं न मृतः, मम राजकुमारि। अहं त्वां प्राप्तुम् आगतवान्, सर्वं जोडांगं तत् निवारयितुं न शक्नोति।”
“अतिविलम्बः, जॉन कार्टर, मम प्रतिज्ञा दत्ता, बार्सूमे च सा अन्तिमा। याः अनुष्ठानाः पश्चात् भविष्यन्ति, ताः केवलं निरर्थकाः औपचारिकताः। ताः विवाहस्य तथ्यं निश्चितं न कुर्वन्ति, यथा जेद्दकस्य शवयात्रा मृत्योः मुद्रां पुनः न स्थापयति। अहं विवाहिता इव अस्मि, जॉन कार्टर। न अधुना त्वं मां मम राजकुमारी इति आह्वयितुं शक्नोषि। न अधुना त्वं मम नायकः असि।”
“अहं बार्सूमे तव प्रथाभिः अल्पं जानामि, देजा थोरिस्, परं अहं जानामि यत् अहं त्वां प्रेमामि, च यदि त्वं तानि अन्तिमानि वाक्यानि यानि त्वं मां प्रति उक्तवती, यदा वार्हूनस्य सैन्याः अस्मान् प्रति आक्रान्ताः, तर्हि न अन्यः पुरुषः कदापि त्वां स्ववधू इति दावीत। त्वं तानि तदा अर्थपूर्णानि मन्यसे, मम राजकुमारि, च त्वं तानि अद्यापि मन्यसे! वद यत् तत् सत्यम्।”
“अहं तानि अर्थपूर्णानि मन्ये, जॉन कार्टर,” इति सा मन्दं उक्तवती। “अहं तानि अधुना पुनः न वक्तुं शक्नोमि यतः अहं स्वयं अन्याय दत्तवती। अहो, यदि त्वं अस्माकं प्रथाः जानासि, मम मित्र,” इति सा स्वयं प्रति अर्धं उक्तवती, “प्रतिज्ञा तुभ्यं बहुमासात् पूर्वं दत्ता भविष्यति, च त्वं मां सर्वेषां पूर्वं प्राप्तुं शक्नोषि। तत् हेलियमस्य पतनं भवेत्, परं अहं स्वसाम्राज्यं मम थार्कियननायकाय दत्तवती भवेयम्।”
ततः उच्चैः सा उक्तवती: “त्वं स्मरसि यत् रात्रौ त्वं मां कुपितां कृतवान्? त्वं मां मम राजकुमारी इति आह्वयितवान् मम हस्तं न पृष्ट्वा, ततः त्वं अभिमानं कृतवान् यत् त्वं मम कृते युद्धं कृतवान्। त्वं न जानासि, च अहं न कुपिता भवेयम्; अहं इदानीं पश्यामि। परं न कोऽपि आसीत् यः तुभ्यं वक्तुं शक्नोति यत् अहं न शक्नोमि, यत् बार्सूमे रक्तमानवानां नगरेषु द्विविधाः स्त्रियः सन्ति। एकाः याः ते युद्धं कुर्वन्ति येन ताः विवाहं प्रार्थयितुं शक्नुवन्ति; अन्याः याः ते युद्धं कुर्वन्ति, परं न कदापि तेषां हस्तं प्रार्थयन्ते। यदा पुरुषः स्त्रियां जितवान्, सः तां स्वराजकुमारी इति आह्वयितुं शक्नोति, वा कस्यचित् अन्यस्य शब्दस्य यत् स्वामित्वं सूचयति। त्वं मम कृते युद्धं कृतवान्, परं न कदापि मां विवाहं प्रार्थितवान्, अतः यदा त्वं मां मम राजकुमारी इति आह्वयितवान्, त्वं पश्यसि,” इति सा विचलिता, “अहं दुःखिता आसम्, परं तदा अपि, जॉन कार्टर, अहं त्वां न प्रतिक्षिप्तवती, यत् अहं कर्तुम् आवश्यकम् आसीत्, यावत् त्वं मां युद्धेन जितवान् इति उपहासं कृत्वा द्विगुणं दुःखितां कृतवान्।”
“अहं अधुना तव क्षमां न प्रार्थये, देजा थोरिस्,” इति अहं आक्रन्दितवान्। “त्वं जानासि यत् मम दोषः तव बार्सूमीयप्रथानाम् अज्ञानात् आसीत्। यत् अहं न कृतवान्, अविचारितं विश्वासं यत् मम प्रार्थना अहंकारपूर्णा अप्रियं च भविष्यति, अहं इदानीं करोमि, देजा थोरिस्; अहं त्वां मम पत्नी इति प्रार्थये, च सर्वेण वर्जिनियनयुद्धरक्तेन यत् मम शिरासु प्रवहति, त्वं भविष्यसि।”
“न, जॉन कार्टर, तत् निरर्थकम्,” इति सा निराशया आक्रन्दितवती, “अहं न कदापि तुभ्यं भविष्यामि यावत् सब् थान् जीवति।”
“त्वं तस्य मृत्युदण्डपत्रं मुद्रितवती, मम राजकुमारि—सब् थान् मरिष्यति।”
“न तत् अपि,” इति सा शीघ्रं व्याख्यातुम् आरब्धवती। “अहं तं पुरुषं न विवाहयितुं शक्नोमि यः मम पतिं हन्ति, यद्यपि स्वरक्षार्थम्। सा प्रथा। अस्माकं बार्सूमे प्रथाभिः शासिताः। तत् निरर्थकम्, मम मित्र। त्वं मया सह दुःखं वहितुं आवश्यकम्। तत् न्यूनातिन्यूनं अस्माभिः सह भवितुं शक्नोति। तत्, च थार्केषु अल्पदिनानां स्मृतिः। त्वं अधुना गन्तुं आवश्यकम्, न च पुनः मां द्रष्टुं। विदाय, मम पूर्वनायक।”
निराशः खिन्नः च अहं कक्षात् निर्गतवान्, परं अहं सर्वथा निराशः न आसम्, न च अहं स्वीकृतवान् यत् देजा थोरिस् मम कृते हृता, यावत् अनुष्ठानं वास्तवतः न कृतम्।
यदा अहं गलियारेषु भ्रमितवान्, अहं पूर्णतः भ्रान्तः आसम् वक्रपथानां भूलभुलैयेषु, यथा पूर्वं देजा थोरिसस्य कक्षान् अन्विष्टवान्।
अहं जानामि यत् मम एकमात्रा आशा जोडांगनगरात् पलायने आसीत्, यतः चतुर्णां मृतरक्षकाणां विषयः व्याख्यातुं आवश्यकः, च यतः अहं मम मूलस्थानं न प्राप्नोमि यावत् मार्गदर्शकं न भवति, संशयः निश्चितं मयि स्थापितः भविष्यति यदा अहं निरर्थकं राजभवने भ्रमितवान् दृष्टः।
अचिरेण अहं सर्पिलं पथं प्राप्तवान् यः निम्नतलं प्रति गच्छति, च इमं अहं निम्नं गतवान् बहुतलानि यावत् अहं महाकक्षस्य द्वारं प्राप्तवान् यत्र बहवः रक्षकाः आसन्। अस्मिन् कक्षे भित्तयः पारदर्शकैः पटैः आच्छादिताः आसन् येषु पृष्ठतः अहं गुप्तः अभवम् बिना गृहीतः।
रक्षकाणां संवादः सामान्यः आसीत्, च मयि कोऽपि रुचिः न जागृतवान् यावत् एकः अधिकारी कक्षं प्रविष्टवान् च चतुर्णां पुरुषाणां आज्ञां दत्तवान् यत् ते हेलियमस्य राजकुमार्याः रक्षकान् विश्रामयितुं। अधुना, अहं जानामि, मम क्लेशाः प्रारम्भः भविष्यति, च ते मम उपरि अतिशीघ्रम् आगताः, यतः तेषां दलः रक्षककक्षात् निर्गतवान् यावत् तेषां एकः पुनः श्वासहीनः प्रविष्टवान् आक्रन्दितवान् च यत् ते स्वचतुर्णां सहचराणां शवान् प्रकोष्ठे निहतान् दृष्टवन्तः।
क्षणेन सर्वं राजभवनं जनैः जीवितम् अभवत्। रक्षकाः, अधिकारिणः, दरबारिणः, सेवकाः, दासाः च गलियारेषु कक्षेषु च धावितवन्तः संदेशान् आज्ञाः च वहन्तः, च हत्यारस्य चिह्नानि अन्विषन्तः।
एषः मम अवसरः आसीत् च यद्यपि सः अल्पः आसीत्, अहं तं गृहीतवान्, यतः बहवः सैनिकाः मम गुप्तस्थानं प्रति धावितवन्तः, अहं तेषां पृष्ठतः गतवान् च राजभवनस्य भूलभुलैयेषु अनुगतवान् यावत्, महासभायां गच्छन्, अहं दिवसस्य मङ्गलप्रदं प्रकाशं दृष्टवान् यः महावातायनैः प्रविशति।
अत्र अहं मम मार्गदर्शकान् त्यक्तवान्, च निकटतमं वातायनं प्रति सर्पित्वा, पलायनस्य मार्गं अन्विष्टवान्। वातायनानि महतीं प्रकोष्ठं प्रति उद्घाटितानि आसन् यः जोडांगनस्य विस्तृतमार्गान् अवलोकयति। भूमिः त्रिंशत् पादानि नीचे आसीत्, च भवनात् समानदूरे एकः भित्तिः पूर्णतः विंशतिः पादानि उच्चा आसीत्, पॉलिशितकाचस्य निर्मिता एकपादमात्रं स्थूला। रक्तमंगलवासिनः कृते एषः मार्गः पलायनस्य अशक्यः प्रतीतः, परं मम पार्थिवबलं चपलता च कृते तत् पूर्णतः सम्पन्नम् इव प्रतीतम्। मम एकमात्रं भयं आसीत् यत् अहं अन्धकारात् पूर्वं दृष्टः भवेयम्, यतः अहं दिवसप्रकाशे उत्प्लुत्य न शक्नोमि यदा नीचे प्रांगणः मार्गः च जोडांगनैः परिपूर्णाः।
अतः अहं गुप्तस्थानं अन्विष्टवान् च अन्ते एकं प्राप्तवान् यत् दैवयोगेन, महति लम्बमाने अलङ्कारे यः सभायाः छतात् लम्बते, च पादात् दशपादानि उपरि। विशालं कुम्भाकारं पात्रं प्रति अहं सुगमतया उत्प्लुत्य, च अल्पेन एव अहं तस्मिन् स्थितः यावत् अहं बहूनां जनानां कक्षं प्रविशन्तान् श्रुतवान्। समूहः मम गुप्तस्थानस्य अधः स्थितवान् च अहं तेषां प्रत्येकं शब्दं स्पष्टतया श्रुतवान्।
“एषः हेलियमीयानां कार्यम्,” इति एकः पुरुषः उक्तवान्।
“आम्, हे जेद्दक, परं कथं ते राजभवनं प्रविष्टाः? अहं विश्वसिमि यत् तव रक्षकाणां सावधानतया अपि एकः शत्रुः अन्तःकक्षान् प्राप्तुं शक्नोति, परं कथं षट् वा अष्टौ योद्धाः अदृष्टाः तत् कर्तुं शक्नुवन्ति इति मम कृते अगम्यम्। परं शीघ्रं ज्ञास्यामः, यतः अत्र राजकीयः मनोवैज्ञानिकः आगच्छति।”
अन्यः पुरुषः अधुना समूहं प्रविष्टवान्, च स्वस्य शासकाय औपचारिकं नमस्कारं कृत्वा, उक्तवान्:
“हे महान् जेद्दक, अहं तव विश्वासपात्ररक्षकाणां मृतमनस्सु विचित्रं कथां पठामि। ते न बहुभिः योद्धाभिः निहताः, परं एकेन प्रतिद्वन्द्विना।”
सः तस्य घोषणायाः पूर्णं भारं श्रोतॄणां मनसि स्थापयितुं विरामं दत्तवान्, च तस्य कथनं सर्वथा विश्वसितं न आसीत् इति थान् कोसिसस्य अविश्वासस्य उद्गारेण प्रमाणितम्।
“किं विचित्रं कथां त्वं मम समक्षं आनयसि, नोतन्?” इति सः आक्रन्दितवान्।
“सत्यमेतत्, हे मम जेद्दक,” इति मनोविज्ञानी प्रत्युत्तरम् अयच्छत्। “वस्तुतः चत्वारः रक्षकाणां मस्तिष्केषु एताः संवेदनाः स्पष्टतया अङ्किताः आसन्। तेषां प्रतिद्वन्द्वी अतीव उन्नतः पुरुषः आसीत्, यः तव स्वस्य एकस्य रक्षकस्य धातुं धारयति स्म, तस्य च युद्धकौशलम् अद्भुतम् आसीत्, यतः सः समग्रैः चतुर्भिः सह न्याय्यं युद्धं कृत्वा तान् स्वस्य अतुल्यकौशलेन अतिमानुषबलेन च पराजितवान्। यद्यपि सः जोडांगायाः धातुं धारयति स्म, हे मम जेद्दक, एतादृशः पुरुषः बार्सूमस्य अस्मिन् वा अन्यस्मिन् देशे पूर्वं कदापि न दृष्टः।
“हेलियमस्य राजकुमार्याः मनः यां अहं परीक्षितवान् प्रश्नितवांश्च, सा मम कृते शून्यम् आसीत्, सा पूर्णं नियन्त्रणं धारयति, अहं तस्याः एकमपि अक्षरं न पठितुं शक्तवान्। सा अवदत् यत् सा संघर्षस्य एकं भागं दृष्टवती, यदा सा अवलोकितवती तदा एकः एव पुरुषः रक्षकैः सह युद्धं कुर्वन् आसीत्; सः पुरुषः यं सा पूर्वं कदापि न दृष्टवती।”
“कुत्र अस्ति मम पूर्वसविता?” इति अन्यः समूहस्य एकः अवदत्, अहं थान् कोसिसस्य चचेः स्वरं प्रत्यभिज्ञातवान्, यं अहं हरितयोद्धृभ्यः रक्षितवान्। “मम प्रथमपूर्वजस्य धातुं प्रति,” सः अग्रे अवदत्, “किन्तु वर्णनं तं परिपूर्णतया अनुरूपति, विशेषतः तस्य युद्धकौशलस्य विषये।”
“कुत्र अस्ति एषः पुरुषः?” इति थान् कोसिसः अक्रन्दत्। “तं मम समक्षं शीघ्रम् आनयतु। भ्रातृपुत्र, त्वं तस्य विषये किं जानासि? इदानीं मम कृते विचित्रं प्रतिभाति यत् जोडांगायां एतादृशः योद्धा आसीत्, यस्य नाम अपि अस्माभिः अद्यत्वे पूर्वं न श्रुतम्। तस्य नाम अपि, जॉन कार्टर, बार्सूमे एतादृशं नाम कः कदापि श्रुतवान्!”
शीघ्रम् एव समाचारः आगतः यत् अहं कुत्रापि न प्राप्तः, न राजभवने न च मम पूर्वनिवासे वायुस्काउट्-स्क्वाड्रनस्य छावण्याम्। कान्तोस् कान्, ते प्राप्तवन्तः प्रश्नितवन्तश्च, किन्तु सः मम स्थानस्य विषये किमपि न जानाति स्म, मम भूतकालस्य विषये च सः तेभ्यः अवदत् यत् सः अल्पमेव जानाति, यतः सः मां अर्वाचीनकाले एव अस्माकं वार्हून्-मध्ये बन्धनकाले मिलितवान्।
“अस्य अन्यस्य अपि नेत्राणि धारयत,” इति थान् कोसिसः आदिष्टवान्। “सः अपि अपरिचितः, सम्भवतः तौ उभौ हेलियमतः आगतौ, यत्र एकः अस्ति तत्र अपरं अपि शीघ्रं वा विलम्बेन वा प्राप्स्यामः। वायुपताकां चतुर्गुणीकुरुत, यः कोऽपि पुरुषः नगरं वायुना वा भूम्या निर्गच्छति सः सर्वाधिकं परीक्षणं प्राप्नोतु।”
अन्यः दूतः अधुना प्रविष्टवान् यत् अहं अद्यापि राजभवनस्य प्राचीरेषु अस्ति।
“अद्य राजभवनक्षेत्रं प्रविष्टवतां निर्गतवतां च प्रत्येकस्य पुरुषस्य प्रतिमा सावधानतया परीक्षिता,” इति सः पुरुषः निर्णीतवान्, “एतस्य नूतनस्य रक्षकपद्वारस्य प्रतिमां प्रति न कोऽपि समीपं गच्छति, यत् तस्य प्रवेशसमये अभिलिखितम् आसीत् तत् विना।”
“तर्हि वयं तं शीघ्रं प्राप्स्यामः,” इति थान् कोसिसः सन्तुष्टः अवदत्, “तावत् वयं हेलियमस्य राजकुमार्याः कक्षं प्रति गमिष्यामः तां च घटनायाः विषये प्रश्निष्यामः। सा त्वया नोतन् प्रकटीकरणाय इच्छितात् अधिकं जानाति। आगच्छत।”
ते सभां त्यक्त्वा गतवन्तः, यतः बहिः अन्धकारः पतितः आसीत्, अहं मम गुप्तस्थानात् सहसा निर्गत्य बाल्कनीं प्रति धावितवान्। कतिचन एव दृश्यन्ते स्म, अतः क्षणं चित्वा यदा कोऽपि समीपे न प्रतिभाति स्म तदा अहं शीघ्रं काचप्राचीरस्य शिखरं प्रति उत्प्लुत्य ततः राजभवनक्षेत्रात् परं मार्गं प्रति अगच्छम्।