कृत्रिमला तस्य क्रूरस्य नेत्राणि अवलोक्य, आज्ञापदं किञ्चित् उक्त्वा, मां दर्शयित्वा, कक्षं त्यक्तवती। अहं चिन्तयामि स्म यत् एतादृशं भीषणं रूपं किम् करिष्यति यदि एतादृशं कोमलं मांसखण्डं समीपे एव त्यक्तं भवेत्; परं मम भयम् अन्यथैव अभवत्, यतः सः पशुः, मां सावधानं निरीक्ष्य, एकं क्षणं यावत्, गृहस्य एकमात्रं द्वारं प्रति गत्वा, तस्य प्रवेशद्वारे शयितवान्।
एतत् मम प्रथमं अनुभवः आसीत् मङ्गलग्रहस्य दृष्टिपालेन सह, परं एतत् अन्तिमं न अभवत्, यतः एषः जनः मां सावधानं रक्षति स्म यावत् अहं एतेषां हरितमानवानां मध्ये बद्धः आसम्; द्विवारं मम प्राणान् रक्षितवान्, कदापि मत्तः स्वेच्छया दूरं न गतवान्।
सोलायाः अनुपस्थितौ अहं मम बन्धनकक्षं सूक्ष्मतया निरीक्षितुं प्रयत्नं कृतवान्। भित्तिचित्राणि दुर्लभानि अद्भुतानि च दृश्यानि प्रदर्शयन्ति स्म; पर्वताः, नद्यः, सरोवरः, समुद्रः, उपवनः, वृक्षाः पुष्पाणि च, वक्राः मार्गाः, सूर्यकिरणैः आलिङ्गितानि उद्यानानि—एतानि दृश्यानि पृथिव्याः दृश्यानि इव प्रतीयन्ते स्म यदि न तेषां वनस्पतीनां वर्णवैचित्र्यम् अभविष्यत्। एतत् कार्यं निश्चयेन कस्यचित् प्रवीणस्य हस्तेन निर्मितम् आसीत्, यतः वातावरणं सूक्ष्मम्, तन्त्रं च परिपूर्णम् आसीत्; तथापि कुत्रापि जीविनः प्राणिनः चित्रिताः न आसन्, येन अहं एतेषां अन्येषां सम्भवतः लुप्तानां मङ्गलग्रहवासिनां रूपं अनुमातुं शक्नुयाम्।
यदा अहं मङ्गलग्रहे दृष्टानां विचित्राणां विषमतानां सम्भाव्यं व्याख्यानं कल्पनया अन्वेष्टुं प्रयत्नं करोमि स्म, तदा सोला आहारं पेयं च आनीतवती। सा तानि मम समीपे भूमौ स्थापयित्वा, अल्पदूरे उपविश्य, मां सावधानं निरीक्षते स्म। आहारः कस्यचित् घनपदार्थस्य पौण्डमात्रं आसीत्, यः पनीरस्य इव आसीत्, स्वादहीनः च; पेयं च कस्यचित् प्राणिनः क्षीरम् इव आसीत्। तत् स्वादु न आसीत्, किञ्चित् अम्लं च, परं अहं शीघ्रं एव तत् अत्यन्तं मन्ये स्म। अहं अनन्तरं ज्ञातवान् यत् तत् प्राणिनः न, यतः मङ्गलग्रहे एकमात्रं स्तनपायी अस्ति, सः च अत्यन्तं दुर्लभः, अपि तु एकस्य महतः वृक्षस्य, यः प्रायः जलं विना एव वर्धते, परं स्वक्षीरं भूमेः उत्पादैः, वायोः आर्द्रतया, सूर्यकिरणैः च निष्पादयति। एतस्य प्रजातेः एकः वृक्षः प्रतिदिनं अष्टौ दश वा सेरान् क्षीरं ददाति।
अहं भोजनं कृतवान् अनन्तरं अत्यन्तं स्फूर्तिं प्राप्तवान्, परं विश्रामस्य आवश्यकतां अनुभवन् रेशमेषु शयितवान्, शीघ्रं एव निद्रां गतवान्। अहं निश्चयेन अनेकानि घण्टानि शयितवान्, यतः प्रबोधसमये अन्धकारः आसीत्, अहं च अत्यन्तं शीतलः आसम्। अहं अवगच्छम् यत् कश्चित् मम उपरि कञ्चित् मृगचर्मं न्यस्यति स्म, परं तत् अंशतः स्थानच्युतम् आसीत्, अन्धकारे च अहं तत् पुनः स्थापयितुं न शक्तवान्। सहसा एकः हस्तः आगत्य मम उपरि मृगचर्मं आच्छादयत्, अनन्तरं च अन्यत् अपि मम आच्छादनं कृतवान्।
अहं अनुमानं कृतवान् यत् मम सावधानः रक्षकः सोला आसीत्, न च अहं तत्र अशुद्धः आसम्। एषा कन्या एव, या सर्वेषां हरितमानवानां मध्ये, सहानुभूतिं, सौहार्दं, स्नेहं च प्रदर्शयति स्म; सा मम शारीरिकान् आवश्यकतान् निरन्तरं पूरयति स्म, तस्याः चिन्तापूर्णं सेवनं मां बहुकष्टात् बहुक्लेशात् च रक्षति स्म।
यथा अहं अवगच्छम्, मङ्गलग्रहस्य रात्रयः अत्यन्तं शीतलाः भवन्ति, तत्र प्रायः सन्ध्याकालः न अस्ति, तापमानस्य परिवर्तनानि च अकस्मात् भवन्ति, अत्यन्तं असुखकराणि च, यथा दिवसस्य प्रकाशात् अन्धकारं प्रति परिवर्तनम्। रात्रयः अत्यन्तं प्रकाशिताः वा अत्यन्तं अन्धकारमयाः भवन्ति, यतः यदि मङ्गलग्रहस्य द्वौ चन्द्रौ आकाशे न स्तः, तदा प्रायः पूर्णः अन्धकारः भवति, यतः वायुमण्डलस्य अभावः, अथवा अत्यल्पं वायुमण्डलं, नक्षत्रप्रकाशं विस्तारयितुं न शक्नोति; अन्यथा, यदि रात्रौ द्वौ चन्द्रौ आकाशे स्तः, तदा भूमेः पृष्ठं प्रकाशितं भवति।
मङ्गलग्रहस्य द्वौ चन्द्रौ पृथिव्याः चन्द्रात् अत्यन्तं निकटे स्तः; निकटतमः चन्द्रः प्रायः पञ्चसहस्रमितानि मैलानि दूरे अस्ति, दूरस्थः चन्द्रः च चतुर्दशसहस्रमितानि मैलानि दूरे अस्ति, यतोहि अस्माकं चन्द्रः अस्माभिः प्रायः एकचतुर्थांशलक्षमितानि मैलानि दूरे अस्ति। मङ्गलग्रहस्य निकटतमः चन्द्रः सप्तघण्टाधिके समये ग्रहं परितः पूर्णं परिभ्रमति, येन सः रात्रौ द्वित्रिवारं महान् उल्कापातः इव आकाशे दृश्यते, स्वस्य सर्वाः कलाः प्रदर्शयन्।
दूरस्थः चन्द्रः मङ्गलग्रहं परितः त्रिंशत् घण्टाधिके समये परिभ्रमति, स्वस्य भगिनीसहितः च मङ्गलग्रहस्य रात्रिदृश्यं शोभनं विचित्रं च करोति। एतत् शोभनं यत् प्रकृतिः एवं कृपया प्रचुरं प्रकाशं ददाति, यतः मङ्गलग्रहस्य हरितमानवाः, ये चारणाः सन्ति, उच्चबौद्धिकविकासं विना, कृत्रिमप्रकाशस्य साधनानि अल्पानि एव जानन्ति; मुख्यतया मशालाः, एकप्रकारः मोमबत्ती, एकः विचित्रः तैलदीपः च उपयुज्यन्ते, यः वायुं उत्पाद्य, बिना बत्ती एव ज्वलति।
एतत् साधनम् अत्यन्तं प्रकाशं दूरं यावत् प्रसारयति, परं यत् तैलं तस्य आवश्यकता अस्ति, तत् केवलं कतिपयेषु दूरस्थेषु स्थानेषु खननेन एव प्राप्यते, अतः एतैः प्राणिभिः विरलं एव उपयुज्यते, ये केवलं वर्तमानकालस्य चिन्तां कुर्वन्ति, येषां च शारीरिकश्रमस्य द्वेषः एतान् अनन्तकालं यावत् अर्धबर्बरावस्थायां स्थापितवान्।
सोलायाः मम आच्छादनानि पुनः स्थापितवत्याः अनन्तरं अहं पुनः निद्रां गतवान्, प्रभातसमये एव प्रबुद्धवान्। कक्षस्य अन्याः वासिन्यः, पञ्च संख्याकाः, सर्वाः स्त्रियः आसन्, ताः च निद्रायां आसन्, रेशमैः मृगचर्मैः च आच्छादिताः। प्रवेशद्वारे च जागरूकः रक्षकः पशुः शयितः आसीत्, यथा अहं पूर्वदिने तं दृष्टवान् आसम्; सः निश्चयेन किञ्चित् अपि चलितवान् न आसीत्; तस्य नेत्राणि मयि एव निर्दिष्टानि आसन्, अहं च चिन्तयामि स्म यत् किम् भविष्यति यदि अहं पलायनं करोमि।
अहं सदा साहसान्वेषणं कर्तुं, अन्वेष्टुं, प्रयोगं कर्तुं च इच्छामि, यत्र बुद्धिमन्तः जनाः स्थितिं त्यक्त्वा गच्छेयुः। अतः अद्य मम मनसि आगतं यत् एतस्य पशोः मम प्रति यः अवस्थितिः अस्ति, तां ज्ञातुं सर्वोत्तमः उपायः अस्ति यत् अहं कक्षात् निर्गच्छामि। अहं निश्चितः आसम् यत् यदि सः मां पलायमानं दृष्ट्वा अनुसरति, तर्हि अहं तं परिहर्तुं शक्नोमि, यतः अहं मम उत्प्लवनक्षमतायां अत्यन्तं गर्वं अनुभवामि स्म। तस्य च पादाः ह्रस्वाः आसन्, अतः सः निश्चयेन उत्प्लवनक्षमः न आसीत्, धावनक्षमः च सम्भवतः न आसीत्।
अतः मन्दं सावधानं च अहं उत्थितवान्, मम दृष्टिपालः अपि तथैव कृतवान्; सावधानं अहं तं प्रति अगच्छम्, यत् मन्दगत्या चलन् अहं मम सन्तुलनं रक्षितुं शक्तः आसम्, यथा च युक्तिवत् शीघ्रं गन्तुं शक्तः आसम्। यदा अहं पशुं समीपं गतवान्, तदा सः सावधानं मत्तः दूरं गतवान्, यदा च अहं द्वारं प्राप्तवान्, तदा सः एकं पार्श्वं गतवान्, येन अहं गच्छेयम्। अनन्तरं सः मम पृष्ठतः दशपदानि दूरे अनुगतवान्, यावत् अहं निर्जनं मार्गं अनुगच्छामि।
निश्चयेन तस्य कर्तव्यं केवलं मां रक्षितुम् आसीत्, इति अहं चिन्तयामि स्म, परं यदा अहं नगरस्य सीमां प्राप्तवान्, तदा सः सहसा मम अग्रे उत्प्लुत्य, विचित्रान् शब्दान् कुर्वन्, स्वस्य क्रूराणि भीषणानि च दंष्ट्राणि प्रदर्शयन्। अहं तस्य व्यये किञ्चित् मनोरञ्जनं कर्तुं इच्छन्, तं प्रति धावितवान्, यदा च अहं तस्य समीपं आगतवान्, तदा अहं आकाशे उत्प्लुत्य, ततः दूरं नगरात् दूरे अवतरितवान्। सः तत्क्षणं एव परिवर्त्य, अहं यां गतिं पूर्वं न दृष्टवान् आसम्, तया गत्या मां प्रति धावितवान्। अहं चिन्तयामि स्म यत् तस्य ह्रस्वाः पादाः तस्य वेगस्य बाधकाः भवेयुः, परं यदि सः धावककुक्कुरैः सह धावति स्म, तर्हि ते द्वारपट्टे शयिताः इव प्रतीयेरन्। यथा अहं अवगच्छम्, एषः मङ्गलग्रहस्य सर्वाधिकः वेगवान् प्राणी अस्ति, तस्य बुद्धिमत्ता, निष्ठा, क्रूरता च कारणेन सः मृगयायां, युद्धे, मङ्गलमानवस्य रक्षकः च उपयुज्यते।
अहं शीघ्रं अवगच्छम् यत् सरलमार्गेण अहं तस्य दंष्ट्राभ्यः परिहर्तुं कठिनं भविष्यति, अतः अहं तस्य आक्रमणं स्वमार्गे द्विगुणीकृत्य, यदा सः मम समीपं आगच्छति स्म, तदा अहं तस्य उपरि उत्प्लुत्य परिहृतवान्। एतत् कौशलं मम अत्यन्तं लाभं दत्तवत्, अहं च नगरं ततः अत्यन्तं दूरं प्राप्तवान्, यदा च सः मम पृष्ठतः आगच्छति स्म, तदा अहं एकस्य भवनस्य त्रिंशत् पादोन्नते वातायने प्रति उत्प्लुत्य, यत् घाटीं अवलोकयति स्म।
वातायनस्य सीमां गृहीत्वा अहं स्वयं उपविष्टं कृतवान्, भवनं प्रति न पश्यन्, अधः च मम विमूढः प्राणी अस्ति इति दृष्टवान्। परं मम उल्लासः अल्पकालीनः एव आसीत्, यतः अहं वातायनस्य सीमायां सुरक्षितं आसनं प्राप्तवान् एव, तदा एकः महान् हस्तः मम ग्रीवां गृहीत्वा, मां पृष्ठतः आकृष्य, कक्षे प्रवेशयत्। अत्र अहं मम पृष्ठे निपातितः, अहं च मम उपरि एकं विशालं वानरसदृशं प्राणिनं दृष्टवान्, यः श्वेतः, केशहीनः आसीत्, केवलं तस्य शिरसि एकः विशालः कर्कशकेशः आसीत्।