तृतीये दिवसे इन्क्युबेटरसंस्कारानन्तरं गृहं प्रति प्रस्थिताः, परं नगरस्य सम्मुखे विवृतभूमौ प्रविष्टायाः प्रथमायाः प्रक्रियायाः शिरः एव आसीत् यदा तत्क्षणं शीघ्रं च प्रत्यावर्तनाय आदेशाः दत्ताः। यथा वर्षाणां प्रशिक्षिताः इव, हरितमङ्गलजनाः निकटस्थभवनानां विशालद्वारेषु धूम्रपटलवत् विलीनाः, यावत् त्रयाणां मिनिटानां अन्तरे रथानां, मस्तोदोन्तानां, आरूढयोधानां च सम्पूर्णसेना कुत्रापि दृश्यते न।
सोला अहं च नगरस्य अग्रभागे एकं भवनं प्रविष्टौ, यत्र अहं वानरैः सह संघर्षं कृतवान्, च, तेषां आकस्मिकप्रत्यावर्तनस्य कारणं द्रष्टुम् इच्छन् अहं उपरिभूमिं गत्वा गवाक्षात् घाटीं पर्वतांश्च अवलोकितवान्; तत्र तेषां आकस्मिकगतिकारणं अवलोकितवान्। एकं विशालं यानं, दीर्घं, निम्नं, धूसरवर्णं च, निकटस्थपर्वतस्य शिखरं प्रति मन्दं मन्दं चलितम्। तस्य अनुगमनं अन्यत्, अन्यत्, अन्यत् च, यावत् विंशतिः, भूमेः उपरि निम्नं चलन्तः, मन्दं मन्दं च प्रभावशालिनः अस्मान् प्रति प्रयाताः।
प्रत्येकं यानं एकं विचित्रं ध्वजं धारयति स्म, यत् अग्रतः पृष्ठतः च उपरिभागेषु दोलायमानं आसीत्, प्रत्येकस्य अग्रभागे च किञ्चित् विचित्रं चिह्नं चित्रितं आसीत्, यत् सूर्यप्रकाशे दीप्तिमत् आसीत्, अस्माकं दूरस्थानां अपि स्पष्टं दृश्यते स्म। अहं यानस्य अग्रभागेषु उपरिभागेषु च जनानां समूहं दृष्टवान्। ते अस्मान् अवगतवन्तः आसन् किं वा निर्जननगरं पश्यन्तः आसन् इति अहं न वक्तुं शक्नोमि, परं कस्मिंश्चित् घटनाक्रमे ते एकं कठोरं स्वागतं प्राप्तवन्तः, यतो हरितमङ्गलयोधाः नगरस्य भवनानां गवाक्षेभ्यः एकं भयङ्करं गोलावर्षणं कृतवन्तः, येषां सम्मुखे महान्तः जहाजाः शान्तं प्रगच्छन्तः आसन्।
क्षणेन दृश्यं यथा मायया परिवर्तितम्; अग्रगामी जहाजः अस्माकं सम्मुखे पार्श्वतः चलितः, तस्य तोपानां प्रयोगं कृत्वा अस्माकं गोलावर्षणं प्रत्यावर्तितवान्, साथै अस्माकं सम्मुखे किञ्चित् दूरीं प्रति समानान्तरं चलित्वा पुनः प्रत्यावर्तितवान्, येन सः पुनः अस्माकं गोलावर्षणरेखायाः सम्मुखे स्थानं प्राप्नुयात्; अन्यानि जहाजानि तस्य अनुगमनं कृतवन्ति, प्रत्येकं यदा स्थानं प्राप्नोति तदा अस्मान् प्रति आक्रमणं करोति। अस्माकं गोलावर्षणं कदापि न्यूनं न अभवत्, अहं संशयं करोमि यत् अस्माकं गोलानां पञ्चविंशतिप्रतिशतं अपि व्यर्थं गतम्। अहं कदापि एतादृशं घातकं लक्ष्यसाधनं न दृष्टवान्, यथा प्रत्येकस्य गोलस्य विस्फोटे एकं लघुचित्रं जहाजस्य उपरि पतति स्म, ध्वजाः उपरिभागाश्च ज्वालास्फोटेषु विलीनाः भवन्ति स्म, यदा अस्माकं योधानां अजेयाः गोलाः तेषु प्रविशन्ति स्म।
जहाजेभ्यः गोलावर्षणं अत्यन्तं निष्फलम् आसीत्, यतो अहं पश्चात् अवगतवान् यत् प्रथमस्य गोलावर्षणस्य आकस्मिकता तेषां जहाजस्य चालकानां पूर्णतया अप्रस्तुतानां, तोपानां दृष्टियन्त्राणां च अस्माकं योधानां घातकलक्ष्यात् अरक्षितानां कारणात्।
प्रतीयते यत् प्रत्येकः हरितयोधः युद्धस्य समानपरिस्थितिषु किञ्चित् लक्ष्यस्थानानि धारयति। उदाहरणार्थं, तेषां एकः भागः, सर्वदा उत्तमलक्ष्यकाः, तेषां गोलावर्षणं पूर्णतया आक्रमणशीलस्य नौसेनाबलस्य महत्तोपानां वायरलेसदृष्टियन्त्राणां उपरि निर्देशयन्ति; अन्यः विभागः तथैव लघुतोपानां उपरि ध्यानं ददाति; अन्ये तोपचालकानां उपरि गोलावर्षणं करोन्ति; अन्ये अधिकारिणः; अन्ये च किञ्चित् भागाः चालकानां, उपरिभागानां, चालनयन्त्राणां प्रोपेलराणां च उपरि ध्यानं कुर्वन्ति।
प्रथमस्य गोलावर्षणस्य विंशतिमिनटानन्तरं महान् बेडः यतः प्रथमं दृश्यते स्म तस्य दिशायां प्रत्यावर्तितः। केचन जहाजाः स्पष्टतया लङ्घन्तः आसन्, तेषां न्यूनचालकैः नियन्त्रिताः इव प्रतीयन्ते स्म। तेषां गोलावर्षणं पूर्णतया निवृत्तम् आसीत्, तेषां सर्वाः शक्तयः पलायने एव केन्द्रिताः आसन्। अस्माकं योधाः ततः अस्माभिः आक्रान्तानां भवनानां छादेषु आरूढाः, पलायमानस्य बेडस्य अनुगमनं घातकगोलावर्षणेन कृतवन्तः।
एकैकशः जहाजाः परिसीमापर्वतानां शिखराणां अधः प्रविष्टाः, यावत् एकं मन्दगतिजहाजं एव दृश्यते स्म। एतत् अस्माकं गोलावर्षणस्य मुख्यभागं प्राप्तवत्, तस्य चालकाः नासन् इति प्रतीयते स्म, यतः तस्य पटलेषु चलच्चित्रं न दृश्यते स्म। मन्दं मन्दं सः स्वस्य मार्गात् प्रत्यावर्तितः, अस्मान् प्रति विचित्रेण दयनीयेन च प्रकारेण परिवृत्तः। तत्क्षणं योधाः गोलावर्षणं निवृत्तवन्तः, यतः स्पष्टम् आसीत् यत् जहाजः पूर्णतया असहायः आसीत्, अस्मान् हन्तुं स्थाने अपि न आसीत्, स्वयं पलायितुं अपि न शक्नोति स्म।
सः नगरं प्रति समीपं आगच्छत्, योधाः मैदाने प्रति धाविताः, परं स्पष्टम् आसीत् यत् सः अद्यापि अत्युच्चः आसीत्, येन ते तस्य पटलं प्राप्तुं आशां कर्तुं न शक्नुवन्ति स्म। गवाक्षस्य मम स्थानात् अहं तस्य चालकानां शवान् दृष्टवान्, यद्यपि ते किं प्रकारस्य प्राणिनः आसन् इति न अवगतवान्। तस्य उपरि जीवनस्य किञ्चित् चिह्नं न दृश्यते स्म, यदा सः मन्दं मन्दं लघुवायुना दक्षिणपूर्वदिशायां प्रवहति स्म।
सः भूमेः उपरि पञ्चाशत्पादानां उच्चतायां प्रवहति स्म, योधानां शतं वर्जयित्वा सर्वैः अनुगम्यते स्म, ये छादेषु प्रत्यावर्तिताः आसन्, येन बेडस्य पुनरागमनस्य सहायकानां च सम्भावना आवृत्ता स्यात्। शीघ्रम् एव स्पष्टम् अभवत् यत् सः अस्माकं स्थानात् एकमीलदक्षिणे भवनानां मुखं प्रति आघातं करिष्यति, अहं पश्यन् आसम् यत् केचन योधाः अग्रे धाविताः, अवरुह्य तं भवनं प्रविष्टाः, यं सः स्पर्शितुं प्रवृत्तः आसीत्।
जहाजः भवनं प्रति समीपं आगच्छत्, आघातात् पूर्वं एव मङ्गलयोधाः गवाक्षेभ्यः तस्य उपरि आक्रान्ताः, तेषां महद्भिः शूलैः आघातस्य प्रभावं न्यूनीकृतवन्तः, किञ्चित् कालान्तरे च ते ग्राहकांकुशान् उत्क्षिप्य महानौकां भूमौ आकर्षितवन्तः।
तां दृढीकृत्य, ते तस्य पार्श्वेषु आक्रान्ताः, अग्रतः पृष्ठतः च यानं अन्वेषितवन्तः। अहं तान् मृतनाविकानां जीवनचिह्नानि अन्वेषयतः दृष्टवान्, किञ्चित् कालान्तरे च तेषां एकः समूहः अधोभागात् एकं लघुचित्रं आकर्षयन् प्रकटितः। सः प्राणी हरितमङ्गलयोधेभ्यः अर्धात् अपि न्यूनः आसीत्, मम बाल्कनीतः अहं दृष्टवान् यत् सः द्वाभ्यां पादाभ्यां स्थित्वा चलति स्म, अहं अनुमानं कृतवान् यत् सः किञ्चित् नूतनं विचित्रं च मङ्गलीयं विकृतं आसीत्, येन अहं अद्यापि परिचितः न आसम्।
ते तस्य बन्धिनीं भूमौ नीतवन्तः, ततः यानस्य व्यवस्थितं लूटनं आरब्धवन्तः। एतत् कार्यं बहवः घण्टाः यावत् आवश्यकम् आसीत्, यावत् लूटस्य वहनाय बहवः रथाः आवश्यकाः अभवन्, यत् शस्त्राणां, गोलानां, रेशमानां, फराणां, रत्नानां, विचित्रं खचितशिलापात्राणां च समाविष्टम् आसीत्, ठोसभोजनस्य द्रव्याणां च, जलस्य बहूनां पीपानां च, यत् मम मङ्गलागमनात् प्रथमं दृष्टवान्।
अन्तिमभारं नीतानन्तरं योधाः यानस्य रज्जून् दृढीकृत्य तां घाट्यां दक्षिणपश्चिमदिशायां दूरं नीतवन्तः। ततः केचन तस्य उपरि आरूढाः, दूरस्थस्य मम स्थानात् यत् दृश्यते स्म तत् विविधकार्बोयानां सामग्रीं मृतनाविकानां शवेषु यानस्य पटलेषु उपरिभागेषु च उत्सारयन्तः आसन्।
एतत् कार्यं समाप्तं कृत्वा, ते शीघ्रं तस्य पार्श्वेषु आरोह्य, गायरज्जूनि सर्पन्तः भूमौ अवरुह्य गतवन्तः। पटलं त्यक्तुं अन्तिमः योधः किञ्चित् पश्चात् कृत्वा तस्य कार्यस्य परिणामं द्रष्टुं क्षणं प्रतीक्षितवान्। यदा तस्य प्रक्षेपस्य स्थानात् एकं मन्दं ज्वालास्फोटः उत्थितः, सः पार्श्वं प्रति प्रत्यावर्तितः, शीघ्रं च भूमौ आगतः। सः भूमौ अवतीर्णः एव, गायरज्जूनि एकस्मिन् एव क्षणे मुक्ताः अभवन्, महान् युद्धनौका लूटस्य निष्कासनेन लघुता प्राप्तवती, मन्दं मन्दं च आकाशे उत्थिता, तस्य पटलानि उपरिभागाश्च ज्वालास्फोटैः आवृत्ताः।
मन्दं मन्दं सः दक्षिणपूर्वदिशायां प्रवहति स्म, ज्वालाः तस्य काष्ठभागान् भक्षयन्त्यः तस्य भारं न्यूनीकुर्वन्त्यः च उच्चतरं उच्चतरं च उत्थितः। भवनस्य छादं प्रति आरुह्य अहं तां घण्टाः यावत् पश्यन् आसम्, यावत् अन्ते सः दूरस्य धूमले दृश्येषु लुप्ता। एतत् दृश्यं अत्यन्तं भयङ्करम् आसीत्, यदा कोऽपि एतां महतीं प्रवहन्तीं चितां चिन्तयति, या निर्देशिता निर्जनं च मङ्गलीयाकाशेषु प्रवहति; मृत्योः विनाशस्य च एकं परित्यक्तं, यत् एतेषां विचित्राणां क्रूराणां प्राणिनां जीवनकथां प्रतिनिधत्ते, येषां प्रतिकूलहस्तेषु भाग्यं तां नीतवत्।
अत्यन्तं निराशः, मम कृते अकथनीयेन च, अहं मन्दं मन्दं वीथिं प्रति अवरुह्य गतवान्। अहं यत् दृष्टवान् तत् सम्बन्धिप्रजानां बलस्य पराजयः विनाशः च इति प्रतीतम्, न तु अस्माकं हरितमङ्गलयोधैः समानानां प्रतिकूलानां प्राणिनां समूहस्य पराजयः इति। अहं तस्य मायावीभ्रमस्य रहस्यं न अवगन्तुं शक्तवान्, न वा तस्मात् मुक्तः भवितुं; परं मम आत्मनः अन्तरतमेषु एकं विचित्रं आकाङ्क्षां अनुभूतवान्, एतेषां अज्ञातशत्रूणां प्रति, एकं महत् आशां च अनुभूतवान् यत् बेडः पुनरागमिष्यति, हरितमङ्गलयोधेभ्यः ये तस्य उपरि निर्दयतया अनावश्यकं च आक्रमणं कृतवन्तः तेषां उपरि प्रतिशोधं मागिष्यति।
मम पार्श्वे, तस्य अभ्यस्तस्थाने, वूला, श्वानः, अनुगतवान्, अहं वीथिं प्रति निर्गच्छन् सोला माम् प्रति धावितवती, यथा अहं तस्याः कस्याश्चित् अन्वेषणस्य विषयः आसम्। रथसेना चत्वरं प्रति प्रत्यावर्तिता, गृहप्रत्यावर्तनयात्रा तद्दिनाय निवृत्ता; न वा सप्ताहात् अधिकं कालं यावत् पुनः आरब्धा, यतः जहाजैः पुनराक्रमणस्य भयम् आसीत्।
लोर्क्वास् टोमेलः अत्यन्तं चतुरः वृद्धयोधः आसीत्, येन रथानां बालानां च एकेन कारवानेन सह विवृतमैदाने गृहीतः न भवेत्, अतः अस्माभिः निर्जननगरे एव स्थितवन्तः, यावत् भयं निवृत्तम् इति प्रतीतम्।
सोला अहं च चत्वरं प्रति प्रविष्टौ, एकं दृश्यं मम नेत्रयोः पतितम्, यत् मम सम्पूर्णं अस्तित्वं महता मिश्रितायाः आशायाः, भयस्य, उल्लासस्य, निराशायाः च आवेगेन पूरितवत्, परं अत्यधिकं प्रभावशाली एकं सूक्ष्मं सुखस्य च सन्तोषस्य भावः आसीत्; यतः अस्माभिः मङ्गलजनानां समूहं प्रति समीपं आगच्छन् अहं युद्धजहाजस्य बन्धिन्याः एकं दर्शनं प्राप्तवान्, या हरितमङ्गलस्त्रीभ्यां द्वाभ्यां कठोरतया निकटस्थं भवनं प्रति आकर्षिता आसीत्।
मम नेत्रयोः यत् दृश्यं पतितं तत् एकं सुकुमारं, कन्यावत् चित्रं आसीत्, यत् मम भूतजीवनस्य पार्थिवस्त्रीणां समानं प्रत्येकं विवरणे आसीत्। सा प्रथमं मां न दृष्टवती, परं यदा सा भवनस्य द्वारं प्रति, यत् तस्याः कारागारः भविष्यति, प्रविष्टुं प्रवृत्ता आसीत्, तदा सा प्रत्यावर्तिता, तस्याः नेत्रे मम नेत्राभ्यां मिलिते। तस्याः मुखं अण्डाकारं अत्यन्तं सुन्दरं च आसीत्, तस्याः प्रत्येकं अङ्गं सूक्ष्मं उत्कीर्णं च आसीत्, तस्याः नेत्रे विशाले दीप्तिमन्ते च आस्ताम्, तस्याः शिरः कोयलकृष्णं तरङ्गितं च केशसमूहेन आवृत्तम् आसीत्, यत् विचित्रं तथापि सुन्दरं केशविन्यासं प्राप्तवत्। तस्याः त्वक् लघुरक्तताम्रवर्णा आसीत्, यस्याः विरुद्धं तस्याः गण्डयोः कृष्णलोहितप्रभा तस्याः सुन्दरं निर्मितं ओष्ठयोः माणिक्यप्रभा च विचित्रेण वर्धकप्रभावेण दीप्यमाने आस्ताम्।
सा हरितमङ्गलजनैः सह यथा वस्त्रहीना आसीत्, तथैव सा अत्यन्तं निर्मिताभूषणैः वर्जयित्वा पूर्णतया नग्ना आसीत्, न वा किञ्चित् वस्त्रं तस्याः सुन्दरस्य सममितस्य च शरीरस्य सौन्दर्यं वर्धयितुं शक्तम् आसीत्।
तस्याः दृष्टिः मयि स्थिता, तस्याः नेत्रे आश्चर्येण विस्फारिते अभवन्, सा स्वस्य मुक्तहस्तेन एकं लघुचिह्नं कृतवती; एकं चिह्नं यत् अहं निश्चयेन न अवगतवान्। क्षणमात्रं वयं परस्परं दृष्टवन्तौ, ततः तस्याः मुखे या आशा नूतनं साहसं च आसीत्, सा मां दृष्ट्वा गौरवान्विता आसीत्, सा पूर्णतया निराशायाः, घृणायाः तिरस्कारस्य च मिश्रिता अभवत्। अहं अवगतवान् यत् अहं तस्याः संकेतं न प्रत्युत्तरितवान्, मङ्गलीयसंस्काराणां अज्ञात्वा, अहं सहजतया अनुभूतवान् यत् सा रक्षणाय सहायताय च एकं आवेदनं कृतवती, यत् मम दुर्भाग्यपूर्णाज्ञानेन प्रत्युत्तरितुं न शक्तवान्। ततः सा मम दृष्टेः अन्तः निर्जनभवनस्य गह्वरेषु आकर्षिता।