दशदिनानि यावत् थार्कस्य सैन्यानि तेषां वन्यसहायकाश्च उत्सवैः मनोरञ्जनैः च पोषिताः, ततः मूल्यवान् उपहारैः भारिताः, हेलियमस्य दशसहस्रसैनिकैः मोर्सकाजकेन नेतृत्वेन च स्वदेशं प्रति प्रस्थिताः। लघुहेलियमस्य जेदः अल्पसंख्यकैः सामन्तैः सह थार्कं यावत् तेषां सहगमनं कृतवान्, शान्तेः मैत्र्याः च नवबन्धान् दृढीकर्तुम्।
सोला अपि तार्सतर्कसम्, स्वपितरम्, अनुगतवती, यः स्वसर्वप्रमुखानां समक्षे तां स्वपुत्रीत्वेन स्वीकृतवान्।
त्रिसप्ताहानन्तरं, मोर्सकाजकः तस्य अधिकारिणः च, तार्सतर्कसेन सोलया च सह, युद्धनौकायां प्रत्यागताः, या थार्कं प्रति प्रेषिता आसीत् तेषां समयानुसारं प्रत्यानेतुं, येन देवजा थोरिस् जॉनकार्टरश्च एकीभवतः।
नववर्षाणि यावत् अहं हेलियमस्य मन्त्रणासु सेवां कृतवान्, तार्डोस्मोर्सस्य गृहस्य राजकुमारत्वेन च सेनासु युद्धं कृतवान्। जनाः मयि सम्मानानां वर्षणं कुर्वन्तः कदापि न श्रान्ताः, न च दिनं गच्छति यत् मम राजकुमार्याः, अतुलनीयायाः देवजायाः थोरिसायाः, प्रेम्णः नूतनं प्रमाणं न आनयति।
स्वर्णमये उष्णीभवने अस्माकं प्रासादस्य छादने श्वेतवर्णं अण्डं निहितम् आसीत्। प्रायः पञ्चवर्षाणि यावत् जेद्दकस्य रक्षकस्य दशसैनिकाः तस्य उपरि स्थितवन्तः, न च दिनं गच्छति यत् अहं नगरे आसम् यत् देवजा थोरिस् अहं च अस्माकं लघुप्रासादस्य समक्षे हस्तेन हस्तं धृत्वा न स्थितवन्तौ, भविष्यस्य योजनां कुर्वन्तौ, यदा सूक्ष्मं खोलकं भिद्यते।
स्मृतौ स्पष्टं तस्य अन्तिमरात्रेः चित्रं यत् वयं तत्र उपविश्य मन्दस्वरेण वार्तालापं कृतवन्तौ, यत् अस्माकं जीवनानि एकीकृतवतीं विचित्रां रोमान्सं, अस्माकं सुखं वर्धयितुं, अस्माकं आशाः पूर्णयितुं च आगच्छन्तीं अद्भुतां घटनां च विषये।
दूरे वयं आगच्छन्त्याः वायुयानस्य प्रकाशं दृष्टवन्तौ, किन्तु तस्य सामान्यदृश्यस्य विषये वयं विशेषं महत्त्वं न अकुर्मः। विद्युत्पातवत् सा हेलियं प्रति धावितवती, यावत् तस्य वेगः असामान्यत्वं सूचितवान्।
जेद्दकस्य दूतस्य सङ्केतान् प्रदर्शयन्ती, सा प्रासादस्य घाटान् प्रति मन्दगत्या गच्छन्तीं रक्षानौकां प्रतीक्षमाणा चक्रवत् परिभ्रमितवती।
प्रासादे स्पृष्ट्वा दशमिनटानन्तरं सन्देशः मां मन्त्रणागृहं प्रति आहूतवान्, यत्र अहं तस्य सदस्यानां पूर्णीभवन्तं दृष्टवान्।
सिंहासनस्य उन्नतमञ्चे तार्डोस्मोर्सः तन्वाननेन पृष्ठं प्रति च गच्छन् आसीत्। सर्वेषु स्वस्थानेषु स्थितेषु सः अस्मान् प्रति अवर्तत।
“अद्य प्रातः,” सः अवदत्, “बार्सूमस्य अनेकसर्वकारेभ्यः वार्ता प्राप्ता यत् वायुमण्डलस्य संयंत्रस्य रक्षकः द्विदिनानि यावत् वायरलेस्सन्देशं न प्रेषितवान्, न च अनेकराजधानीभ्यः तस्य प्रति निरन्तराः आह्वानाः तस्य प्रतिसादं प्राप्तवन्तः।
“अन्यराष्ट्राणां राजदूताः अस्मान् प्रति निवेदितवन्तः यत् अस्माभिः एतत् विषयः स्वीकृतः, सहायकरक्षकः संयंत्रं प्रति शीघ्रं प्रेषितः। सर्वदिनं सहस्रं युद्धनौकाः तस्य अन्वेषणं कृतवत्यः, यावत् इदानीं एका तासां तस्य मृतशरीरं आनयन्ती प्रत्यागतवती, यत् तस्य गृहस्य अधः गर्तेषु कस्यचित् घातकेन भीषणं विकृतं कृतम् आसीत्।
“अहं वः न वक्तव्यः यत् एतत् बार्सूमस्य किमर्थं भवति। तान् महाप्राचीरान् भेत्तुं मासान् आवश्यकाः, वस्तुतः कार्यं प्रारब्धम् एव, न च भयस्य कारणं भवेत् यदि पम्पसंयंत्रस्य इंजिन् यथा चालितव्यं तथा चालितः, यथा च सर्वे सहस्रवर्षाणि यावत् चालितवन्तः; किन्तु सर्वाधिकं भयं वयम् आशङ्कामहे। यन्त्राणि बार्सूमस्य सर्वभागेषु वायुदाबस्य तीव्रं ह्रासं दर्शयन्ति—इंजिन् स्थगितः।”
“मम सज्जनाः,” सः समाप्तवान्, “वयम् अधिकतमं त्रिदिनानि यावत् जीविताः।”
कियन्तः कालं यावत् पूर्णं मौनम् आसीत्, ततः एकः युवकः सामन्तः उत्थाय, स्वनिष्कृष्टखड्गं शिरसः उपरि धृत्वा तार्डोस्मोर्सं प्रति अवदत्।
“हेलियमस्य पुरुषाः गर्वितवन्तः यत् ते सर्वदा बार्सूमं दर्शितवन्तः यत् रक्तमानवानां राष्ट्रं कथं जीवितव्यम्, इदानीं अस्माकं अवसरः अस्ति यत् तेभ्यः दर्शयामः यत् ते कथं मरितव्याः। अस्माभिः अस्माकं कर्तव्यानि कुर्वामः यथा सहस्रं उपयोगिनि वर्षाणि अस्माकं समक्षे स्थितानि।”
मन्त्रणागृहं करतालध्वनिना प्रतिध्वनितम्, यतः जनानां भयान् अस्माकं उदाहरणेन शमयितुं ततोऽधिकं कर्तव्यं न आसीत्, अतः वयम् अस्माकं मार्गान् गतवन्तः, अस्माकं मुखेषु स्मितानि, हृदयेषु च शोकं वहन्तः।
यदा अहं स्वप्रासादं प्रत्यागतवान्, तदा अहं दृष्टवान् यत् वार्ता पूर्वमेव देवजा थोरिसं प्राप्तवती, अतः अहं तस्यै सर्वं श्रुतवान् अकथयम्।
“वयम् अतीव सुखिनः आस्म, जॉनकार्टर,” सा अवदत्, “अहं यां कां वा दैवीं शक्तिं धन्यवादं ददामि या अस्मान् आक्रामति, यत् सा अस्मभ्यं सह मरितुं अनुमतिं ददाति।”
अग्रिमे द्वे दिने वायुप्रदाने कोऽपि स्पष्टः परिवर्तनः न अभवत्, किन्तु तृतीयदिनस्य प्रातः उच्चस्थानेषु श्वासोच्छ्वासः कष्टकरः अभवत्। हेलियमस्य मार्गाः चौकाश्च जनैः पूर्णाः आसन्। सर्वं व्यवसायं स्थगितम् आसीत्। बहुधा जनाः स्वस्य अटलमृत्योः मुखं प्रति साहसेन अवलोकितवन्तः। कुत्रचित्, तथापि, पुरुषाः स्त्रियः च शान्तशोकं प्रति प्रवृत्ताः।
दिवसस्य मध्यभागे बहवः दुर्बलाः मरणं प्रति प्रवृत्ताः, एकघण्टायां यावत् बार्सूमस्य जनाः सहस्रशः मूर्च्छां प्रति पतिताः, या श्वासावरोधेन मृत्योः पूर्वं भवति।
देवजा थोरिस् अहं च राजपरिवारस्य अन्यसदस्यैः सह प्रासादस्य अन्तः प्राङ्गणे एकस्मिन् सूर्यप्रकाशिते उद्याने एकत्रिताः। वयम् अल्पस्वरेण वार्तालापं कृतवन्तः, यदा वयं वार्तालापं कृतवन्तः, यतः मृत्योः भीषणच्छायायाः भयः अस्मान् आक्रामति स्म। यद्यपि वूला अपि आगामिनः विपत्तेः भारं अनुभवति स्म, यतः सः देवजा थोरिसम् अहं च प्रति निकटं प्रेसितवान्, करुणं विलपन्।
लघुः उष्णीभवनः अस्माकं प्रासादस्य छादनात् देवजा थोरिसस्य अनुरोधेन आनीतः आसीत्, सा च अज्ञातं लघुजीवनं प्रति दीर्घं दृष्ट्वा उपविष्टा आसीत्, यत् इदानीं सा कदापि न ज्ञास्यति।
यतः श्वासोच्छ्वासः स्पष्टतया कष्टकरः अभवत्, तार्डोस्मोर्सः उत्थाय अवदत्,
“वयम् एकमेकं प्रति विदायं ददामः। बार्सूमस्य महत्त्वस्य दिनानि समाप्तानि। श्वः सूर्यः मृतं जगत् प्रति अवलोकिष्यति, यत् सर्वकालं यावत् स्वर्गेषु परिभ्रमन् स्मृतिभिः अपि न पूरितं भविष्यति। एतत् अन्तः।”
सः नम्रः भूत्वा स्वपरिवारस्य स्त्रीणां चुम्बनं कृतवान्, पुरुषाणां कन्धेषु च स्वबलिष्ठं हस्तं स्थापितवान्।
यदा अहं तस्मात् दुःखेन परावृत्तः, मम दृष्टिः देवजा थोरिसं प्रति पतिता। तस्य शिरः तस्य वक्षःस्थले नम्रम् आसीत्, सर्वतः सा निर्जीवा इव प्रतीयते स्म। एकेन आक्रन्दनेन अहं तस्याः प्रति उत्प्लुत्य तां स्वबाहुभ्यां उत्थापितवान्।
तस्याः नेत्रे उन्मीलिते मम नेत्राभ्यां प्रति अवलोकिते।
“मां चुम्ब, जॉनकार्टर,” सा मन्दं अवदत्। “अहं त्वां प्रेम्मि! अहं त्वां प्रेम्मि! एतत् क्रूरं यत् वयं विच्छेदिताः भवितव्याः, ये प्रेमसुखस्य जीवनस्य आरम्भे एव आस्मः।”
यदा अहं तस्याः प्रियौष्ठौ मम ओष्ठाभ्यां प्रति प्रेसितवान्, तदा अजेयशक्तेः प्राधान्यस्य च पुरातनः भावः मयि उत्थितः। वर्जिनियायाः युद्धरक्तं मम शिरासु जीवितम् अभवत्।
“एतत् न भविष्यति, मम राजकुमारि,” अहं आक्रन्दितवान्। “अस्ति, अवश्यं कश्चित् उपायः, जॉनकार्टरः, यः त्वत्प्रेम्णा विचित्रं जगत् युद्धेन प्राप्तवान्, तं प्राप्स्यति।”
मम शब्दैः सह मम चेतनमनसः सीमायाः उपरि नवदीर्घस्वराणां शृङ्खला प्रविष्टा। अन्धकारे विद्युत्पातवत् तेषां पूर्णार्थः मयि प्रकटितः—वायुमण्डलसंयंत्रस्य त्रयाणां महाद्वाराणां कुञ्जिका!
यदा अहं तार्डोस्मोर्सं प्रति अकस्मात् परावृत्तः, यदा अहं मम मरणोन्मुखं प्रेम स्ववक्षःस्थले धृतवान्, अहं आक्रन्दितवान्।
“एकं वायुयानं, जेद्दक! शीघ्रं! स्वस्य तीव्रतमं वायुयानं प्रासादस्य छादनं प्रति आदिश। अहं बार्सूमं अद्यापि रक्षितुं शक्नोमि।”
सः प्रश्नं कर्तुं न प्रतीक्षितवान्, किन्तु एकक्षणे एकः रक्षकः निकटतमं घाटं प्रति धावितवान्, यद्यपि वायुः छादने तनुः प्रायः नष्टः च आसीत्, तथापि ते बार्सूमस्य कौशलेन निर्मितं तीव्रतमं एकपुरुषवायुयानं प्रक्षेपितुं समर्थाः अभवन्।
देवजा थोरिसं द्वादशवारं चुम्बित्वा, वूलायाः, यः माम् अनुगच्छितुम् इच्छति स्म, प्रति आज्ञां दत्त्वा यत् सः तस्याः रक्षां कुर्यात्, अहं स्वस्य पुरातनस्फूर्त्या बलेन च प्रासादस्य उच्चप्राचीरेषु उत्प्लुत्य, अन्यक्षणे अहं सर्वस्य बार्सूमस्य आशानां लक्ष्यं प्रति प्रस्थितवान्।
अहं श्वासोच्छ्वासाय पर्याप्तं वायुं प्राप्तुं निम्नं उड्डयितव्यम् आसम्, किन्तु अहं पुरातनसमुद्रतलस्य उपरि सरलं मार्गं गतवान्, अतः अहं भूमेः उपरि केवलं कियन्तः पादान् उन्नतः अभवम्।
अहं भयङ्करवेगेन गतवान्, यतः मम कार्यं मृत्युना सह कालस्य विरुद्धं धावनम् आसीत्। देवजा थोरिसस्य मुखं सर्वदा मम समक्षे आसीत्। यदा अहं प्रासादस्य उद्यानात् निर्गच्छन् अन्तिमं दृष्टिं दत्तवान्, तदा अहं दृष्टवान् यत् सा लघुः उष्णीभवनः समीपे लुठित्वा भूमौ पतितवती। यत् सा अन्तिमां मूर्च्छां प्रति पतितवती, यदि वायुप्रदानं न पुनः प्राप्यते, तर्हि मृत्युः भविष्यति, इति अहं सुविदितवान्, अतः सावधानतां वायुं प्रति प्रक्षिप्य, अहं इंजिनं दिक्सूचकं च विना सर्वं त्यक्तवान्, यावत् मम आभूषणानि, अहं च स्वोदरेण डेकस्य उपरि शयित्वा, एकेन हस्तेन स्टीयरिंगचक्रं धृत्वा, अन्येन हस्तेन वेगलेवरं तस्य अन्तिमनिशानं प्रति प्रेसित्वा, मृतप्रायस्य मङ्गलस्य तनुं वायुं उल्कावेगेन विदारितवान्।
अन्धकारात् पूर्वं एकघण्टायां वायुमण्डलसंयंत्रस्य महाप्राचीराः अकस्मात् मम समक्षे प्रकटिताः, अहं च एकेन भयङ्करेण ध्वनिना भूमौ पतितवान्, यत् लघुद्वारस्य समक्षे आसीत्, यत् सम्पूर्णग्रहस्य निवासिनां जीवनस्य स्फुलिङ्गं रुद्धवत् आसीत्।
द्वारस्य समीपे बहवः पुरुषाः प्राचीरं भेत्तुं परिश्रमं कुर्वन्तः आसन्, किन्तु ते फ्लिन्टसदृशं पृष्ठं मुश्किलेन खण्डितवन्तः, इदानीं तेषां बहवः अन्तिमनिद्रायां शयिताः आसन्, यत् वायुः अपि न प्रबोधयति।
अत्र स्थितिः हेलियमस्य अपेक्षया अधिकं दुष्टा आसीत्, अहं च श्वासोच्छ्वासं कर्तुं मुश्किलेन समर्थः आसम्। कियन्तः पुरुषाः अद्यापि चेतनाः आसन्, अहं च तेषां एकं प्रति अवदम्।
“यदि अहं एतानि द्वाराणि उद्घाटितुं शक्नोमि, तर्हि अस्ति कोऽपि पुरुषः यः इंजिनानि प्रारभितुं शक्नोति?” अहं अपृच्छम्।
“अहं शक्नोमि,” सः उत्तरितवान्, “यदि त्वं शीघ्रं उद्घाटयसि। अहं केवलं कियन्तः क्षणान् यावत् स्थातुं शक्नोमि। किन्तु एतत् निष्फलम्, तौ उभौ मृतौ, बार्सूमस्य अन्यः कोऽपि एतानि भयङ्कराणि तालकानां रहस्यं न जानाति। त्रिदिनानि यावत् भयेन उन्मत्ताः पुरुषाः एतस्य प्रवेशद्वारस्य समीपे आकुलाः भूत्वा तस्य रहस्यं समाधातुं व्यर्थं प्रयत्नं कृतवन्तः।”
मम पासं वक्तुं समयः न आसीत्, अहं अतीव दुर्बलः अभवम्, मम मनः नियन्त्रितुं मुश्किलम् आसीत्।
किन्तु, अन्तिमप्रयासेन, यदा अहं दुर्बलः भूत्वा जानुभ्यां पतितवान्, तदा अहं तानि नवचिन्तातरङ्गान् तस्य भयङ्करस्य वस्तुनः प्रति प्रक्षिप्तवान्। मङ्गलजीवः मम पार्श्वे सर्पितवान्, अस्माकं समक्षे एकैकं पट्टं प्रति निश्चलदृष्ट्या निरीक्षमाणौ वयम् मृत्योः मौने प्रतीक्षितवन्तौ।
मन्दं मन्दं महाद्वारं अस्माकं समक्षे पृष्ठं प्रति गतवत्। अहं उत्थातुं प्रयत्नं कृतवान्, किन्तु अहं अतीव दुर्बलः आसम्।
“तस्य अनुगच्छ,” अहं मम सहचरं प्रति आक्रन्दितवान्, “यदि त्वं पम्पकक्षं प्राप्नोसि, तर्हि सर्वान् पम्पान् मुक्तं कुरु। एतत् एव बार्सूमस्य श्वः अस्तित्वाय एकमात्रा आशा!”
यत्र अहं शयितः आसम्, तत्र अहं द्वितीयं द्वारं उद्घाटितवान्, ततः तृतीयं द्वारं, यदा अहं बार्सूमस्य आशां हस्तपादाभ्यां सर्पन्तीं अन्तिमद्वारेण प्रविशन्तीं दृष्टवान्, तदा अहं भूमौ मूर्च्छितः पतितवान्।