॥ ॐ श्री गणपतये नमः ॥

अरिजोनागुहायाम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

तमसि मम नयने पुनरुद्घाटितेविचित्राणि कठिनानि वस्त्राणि मम शरीरे आसन्; वस्त्राणि यानि मम उत्थानसमये चटचटायमानानि चूर्णीभूतानि अभवन्

मम शरीरं मूर्ध्नः पादपर्यन्तं स्पृष्ट्वा अहं वस्त्रधारी आसम्, यद्यपि अहं तस्मिन् क्षुद्रद्वारे मूर्छितः पतितः तदा नग्नः आसम्मम पुरतः चन्द्रप्रकाशितस्य आकाशस्य लघुः प्रदेशः विदारितेन छिद्रेण दृश्यते स्म

मम हस्तौ मम शरीरं स्पृशन्तौ स्मः, तौ पाकेटान् स्पृष्टवन्तौ, तेषु एकस्मिन् तैलपत्रे लिप्तानां दीपशलाकानां लघुः पुटकः आसीत्तासां एकां दीपशलाकां प्रज्वाल्य, तस्याः मन्दः प्रकाशः विशालां गुहां प्रकाशितवान्, यस्याः पृष्ठभागे अहं विचित्रं स्थिरं रूपं लघुः पीठिकायां संकुचितं दृष्टवान्तस्य समीपं गच्छन् अहं तत् दीर्घकेशायाः वृद्धायाः स्त्रियाः मृतं ममीभूतं शरीरम् इति अवगतवान्, यत् तस्याः समीपे लघुः अङ्गारकुण्डः आसीत्, यस्मिन् हरितवर्णचूर्णं युक्तं वर्तुलं ताम्रपात्रं आसीत्

तस्याः पृष्ठतः, छादनात् चर्मरज्जुभिः आवलम्बिताः, गुहायाः समग्रं व्याप्य, मानवकंकालानां पङ्क्तिः आसीत्या रज्जुः तान् धारयति स्म, सा अन्या रज्जुः तस्याः वृद्धायाः स्त्रियाः मृतहस्तं प्रति प्रसारिता आसीत्; रज्जुं स्पृष्ट्वा अहं कंकालानां शुष्कपर्णानां सरसरध्वनिना चलनं दृष्टवान्

एतत् अत्यन्तं विचित्रं भयानकं दृश्यम् आसीत्, अहं शीघ्रं निर्गत्य शुद्धवायौ आगतवान्; तादृशात् भीषणात् स्थानात् पलायनं कृत्वा प्रसन्नः अभवम्

गुहायाः प्रवेशद्वारस्य पुरतः स्थितायाः लघ्वाः शिलायाः उपरि निर्गत्य मम नयनैः दृष्टं दृश्यं मां भयाकुलं कृतवान्

नवं स्वर्गं नवं भूदृश्यं मम दृष्टिपथे आगतम्दूरे रजतवर्णाः पर्वताः, आकाशे स्थिरायमानः चन्द्रः, मम अधः कण्टकवृक्षैः व्याप्तं घाटी मङ्गलग्रहस्य आसन्मम नयनानां विश्वासः दुर्लभः आसीत्, किन्तु सत्यं मन्दं मन्दं मां प्रति बलात् आगतम्⁠—अहं अरिजोनां तस्मात् शिलातः पश्यन् आसम्, यतः दशवर्षाणि पूर्वम् अहं मङ्गलग्रहं प्रति लालसया दृष्टवान् आसम्

मम शिरः बाहुभ्यां आच्छाद्य, अहं भग्नः दुःखितः गुहायाः पथं प्रति प्रत्यावृत्तः

मम उपरि मङ्गलग्रहस्य रक्तनेत्रं तस्याः भयानकं रहस्यं धारयन्, अष्टचत्वारिंशत् कोटिमितानि मीलानि दूरे आसीत्

किं मङ्गलवासी पम्पकक्षं प्राप्तवान्? किं जीवनदायकः वायुः तस्य दूरस्थग्रहस्य जनान् समये रक्षितुं प्राप्तवान्? किं मम देवजा थोरिस् जीवति आसीत्, अथवा तस्याः सुन्दरं शरीरं मृत्योः शीतलतायां तार्दोस् मोर्सस्य, हेलियमस्य जेद्दकस्य, प्रासादस्य अन्तः प्राङ्गणस्य सूर्यावगाहिते स्वर्णकुक्षौ शयितम् आसीत्?

दशवर्षाणि यावत् अहं मम प्रश्नानाम् उत्तरं प्रति प्रतीक्षितवान् प्रार्थितवान् दशवर्षाणि यावत् अहं मम विलुप्तप्रेमणः लोकं प्रति पुनः नेतुं प्रतीक्षितवान् प्रार्थितवान् अहं तस्याः समीपे मृतः शयितुं इच्छामि, तु तस्याः तेभ्यः कोटिमितेभ्यः भयानकेभ्यः मीलेभ्यः दूरे पृथिव्यां जीवितुम्

प्राचीनः खनिः, यं अहं अक्षतं प्राप्तवान्, मां अतिशयधनिकं कृतवान्; किन्तु धनस्य मम किं प्रयोजनम्!

यदा अहं अद्य रात्रौ मम लघुः अध्ययनकक्षः हड्सननदीं अवलोकयन् उपविष्टः अस्मि, तदा मङ्गलग्रहं प्रति मम नयने प्रथमं उद्घाटिते विंशतिः वर्षाणि अतीतानि

अहं तां मम मेजस्य समीपस्थेन लघुना गवाक्षेन आकाशे दीप्यमानां पश्यामि, अद्य रात्रौ सा मां पुनः आह्वयति इति प्रतीयते, यथा सा तस्य दीर्घमृतायाः रात्रेः अनन्तरं आह्वयति स्म, अहं तस्य भयानकस्य अन्तरिक्षस्य अवधिं प्रति सुन्दरं कृष्णकेशं स्त्रीरूपं प्रासादस्य उद्याने स्थितं पश्यामि, तस्याः समीपे लघुः बालकः यः तस्याः बाहुं आलिङ्गति, यदा सा आकाशे पृथिवीं प्रति अङ्गुलीं निर्दिशति, तयोः पादयोः स्वर्णहृदयः विशालः भीषणः प्राणी अस्ति

अहं विश्वसिमि यत् ते मम प्रतीक्षां कुर्वन्ति, किञ्चित् मां कथयति यत् अहं शीघ्रं ज्ञास्यामि


Standard EbooksCC0/PD. No rights reserved