॥ ॐ श्री गणपतये नमः ॥

अरिजोनपर्वतेषुकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं बहु प्राचीनः पुरुषः अस्मि; कियत् वृद्धः अस्मि इति जानामिसम्भवतः शतवर्षीयः अस्मि, सम्भवतः अधिकः; परं शक्नोमि वक्तुं यतः अहं कदापि अन्येषां पुरुषाणां इव वृद्धः अभवम्, कस्यापि बाल्यस्य स्मरणं करोमियावत् स्मर्तुं शक्नोमि तावत् अहं सदैव पुरुषः, त्रिंशत् वर्षीयः पुरुषः इव अभवम्अद्य यथा चत्वारिंशत् वर्षेभ्यः अधिकं पूर्वम् अहं आसम् तथैव दृश्ये, तथापि अहं अनुभवामि यत् अहं सदैव जीवितुं शक्नोमि; यत् कदाचित् अहं वास्तविकं मरणं प्राप्स्यामि यस्मात् पुनरुत्थानं नास्ति जानामि किमर्थं अहं मरणं भीतव्यः अस्मि, यः द्विवारं मृतः अस्मि तथापि जीवितः अस्मि; परं तथापि अहं तस्य भयं धारयामि यथा यूयं ये कदापि मृताः, एतत् भयं मरणस्य एव, इति मम विश्वासः, यत् अहं मम मरणशीलतायां निश्चितः अस्मि

एतस्य निश्चयस्य कारणात् अहं निर्णयं कृतवान् यत् मम जीवनस्य रोचकानां कालानां मम मरणस्य कथां लेखितुंअहं घटनाः व्याख्यातुं शक्नोमि; अहं केवलं सामान्यस्य सैनिकस्य भाग्यस्य शब्देषु अत्र लेखितुं शक्नोमि यत् मम मृतशरीरं अरिजोनायाः गुहायां दश वर्षाणि अनाविष्कृतं पडितवन्तं कालस्य विचित्राणां घटनानां वृत्तान्तः

अहं एतां कथां कदापि उक्तवान्, मर्त्यः मानवः एतं पुस्तकं द्रक्ष्यति यावत् अहं शाश्वततायाः पारं गच्छामिअहं जानामि यत् सामान्यं मानवं मनः यत् ग्रहीतुं शक्नोति तत् विश्वसिति, अतः अहं जनैः, प्रवचनैः, समाचारपत्रैः दण्डितः भवितुं इच्छामि, यदा अहं सरलानि सत्यानि कथयामि यानि कदाचित् विज्ञानं प्रमाणितं करिष्यतिसम्भवतः याः सूचनाः अहं मङ्गलग्रहे प्राप्तवान्, यत् ज्ञानं अहं एतस्मिन् वृत्तान्ते लेखितुं शक्नोमि, ताः अस्माकं भगिनीग्रहस्य रहस्यानां पूर्वज्ञाने साहाय्यं करिष्यन्ति; यूयां कृते रहस्यानि, परं मम कृते रहस्यानि

मम नाम कार्टरः; अहं वर्जिनियायाः कैप्टन् जैक् कार्टरः इति प्रसिद्धः अस्मिगृहयुद्धस्य समाप्तौ अहं स्वयं कतिपयशतसहस्रं लरैः (कन्फेडरेट्) युक्तः अस्मि तथा अश्वारोहसेनायाः कैप्टन् पदवीं प्राप्तवान् अस्मि या सैन्यं अस्ति; राज्यस्य सेवकः यत् दक्षिणस्य आशाभिः सह अदृश्यं जातम्स्वामिहीनः, धनहीनः, मम एकमात्रं जीविकोपायं, युद्धं, गतं, अहं निर्णयं कृतवान् यत् दक्षिणपश्चिमदिशि मार्गं कृत्वा स्वर्णस्य अन्वेषणे मम पतितं भाग्यं पुनः प्राप्तुं प्रयतिष्ये

अहं सह एकेन अन्येन कन्फेडरेट् अधिकारिणा, रिच्मण्डस्य कैप्टन् जेम्स् के. वेल्, सह प्रायः एकं वर्षं खननं कृतवान्वयं अत्यन्तं भाग्यवन्तः आस्मः, यतः १८६५ तमस्य वर्षस्य शीतकाले, बहूनां कष्टानां दारिद्र्याणां अनन्तरं वयं सर्वाधिकं आश्चर्यजनकं स्वर्णधारिणं क्वार्ट्ज् शिरां प्राप्तवन्तः यत् अस्माकं उन्मत्ततमाः स्वप्नाः अपि कल्पितवन्तःवेल्, यः खननाभियन्ता आसीत्, अवदत् यत् वयं त्रयाणां मासानां अल्पाधिके काले एकं मिलियन् लर् मूल्यस्य अयस्कं प्राप्तवन्तः

यतः अस्माकं उपकरणानि अत्यन्तं प्राथमिकानि आसन्, वयं निर्णयं कृतवन्तः यत् अस्माकं मध्ये एकः सभ्यतायाः प्रति गन्तव्यः, आवश्यकानि यन्त्राणि क्रीत्वा पर्याप्तं मानवबलं सह पुनः आगन्तव्यं यत् खानिं सम्यक् कार्यं कर्तुं

यतः वेल् देशस्य परिचितः आसीत्, तथा खननस्य यान्त्रिकाः आवश्यकताः अपि, वयं निर्णयं कृतवन्तः यत् तस्य यात्रा कर्तुं श्रेयस्करं भविष्यतिअस्माभिः सहमतिः अभवत् यत् अहं अस्माकं दावां धारयितुं, यत् कस्यापि भ्रमणशीलस्य खनकस्य द्वारा आक्रमितं भवेत्

१८६६ तमस्य वर्षस्य मार्चमासस्य तृतीये दिने, वेल् अहं तस्य आहारपदार्थान् अस्माकं द्वयोः गर्दभयोः स्थापितवन्तः, तथा मां विदायं दत्त्वा सः स्वस्य अश्वं आरुह्य, पर्वतस्य पार्श्वं प्रति प्रस्थितः, यस्य पार्श्वे तस्य यात्रायाः प्रथमः चरणः आसीत्

वेलस्य प्रस्थानस्य प्रातः, अरिजोनायाः प्रायः सर्वेषां प्रातः इव, स्वच्छं सुन्दरं आसीत्; अहं तं तस्य लघून् आहारपशून् पर्वतस्य पार्श्वं प्रति मार्गं चिन्वन्तं द्रष्टुं शक्नोमि स्म, तथा प्रातःकाले अहं तेषां कदाचित् दर्शनं प्राप्नोमि स्म यदा ते ग् बैक् अथवा समतलप्रदेशे आगच्छन्ति स्मवेलस्य अन्तिमं दर्शनं अहं अपराह्ने त्रिवादने प्राप्तवान् यदा सः घाट्याः विपरीतपार्श्वस्य छायायां प्रविष्टवान्

अर्धघण्टापरं अहं घाट्यां कदाचित् दृष्ट्वा आश्चर्यचकितः अभवं यत् त्रयः लघवः बिन्दवः तस्मिन् स्थाने दृष्टाः यत्र अहं मम मित्रं तस्य द्वौ आहारपशून् अन्तिमवारं दृष्टवान्अहं अनावश्यकं चिन्तां कर्तुं प्रवृत्तः, परं यावत् अहं स्वयं विश्वासं कर्तुं प्रयत्नं करोमि यत् वेलस्य सर्वं कुशलं अस्ति, यत् तस्य पथे दृष्टाः बिन्दवः कृष्णसारः अथवा वन्याश्वाः सन्ति, तावत् अहं स्वयं निश्चितं कर्तुं शक्नोमि

यतः वयं प्रदेशं प्रविष्टवन्तः, वयं कस्यापि शत्रुतापूर्णस्य भारतीयस्य दर्शनं कृतवन्तः, अतः वयं अत्यन्तं असावधानाः अभवाम, तथा वयं ताः कथाः उपहसितवन्तः याः श्रुतवन्तः आस्म यत् बहवः दुष्टाः लुण्ठकाः मार्गेषु भ्रमन्ति, ये प्रत्येकं श्वेतजनस्य दलस्य जीवनानि यातनाः स्वीकुर्वन्ति ये तेषां निर्दयेषां पाशेषां पतिताः भवन्ति

वेल्, अहं जानामि, सः सुसज्जितः आसीत्, तथा अनुभवी भारतीययोद्धा आसीत्; परं अहं अपि उत्तरे सिओक्स् मध्ये वर्षाणि जीवितवान् युद्धं कृतवान्, अहं जानामि यत् चतुरानां अपाचेस् दलस्य विरुद्धं तस्य अवसराः अल्पाः आसन्अन्ते अहं अनिश्चिततां सहितुं शक्तवान्, तथा स्वस्य द्वाभ्यां कोल्ट् रिवल्वराभ्यां कार्बाइन् सज्जितः भूत्वा, अहं द्वे कार्ट्रिज् पट्टिके स्वस्य परितः बद्ध्वा, स्वस्य अश्वं गृहीत्वा, प्रातः वेलेन गृहीतः मार्गः प्रति प्रस्थितवान्

यदा अहं तुलनात्मकं समतलं भूमिं प्राप्तवान्, अहं स्वस्य अश्वं कान्टर् गतिं प्रति प्रेरितवान् तथा एतत् यावत् गमनं अनुमतं तावत् अविरतं कृतवान्, यावत् सायंकाले अहं तं स्थानं प्राप्तवान् यत्र अन्येषां पदचिह्नानि वेलस्य पदचिह्नैः सह मिलितानि आसन्तानि पदचिह्नानि निर्वाणानां घोटकानां आसन्, तेषां त्रयः, तथा घोटकाः धावन्तः आसन्

अहं शीघ्रं अनुसृतवान्, यावत् अन्धकारः आगतः, अहं चन्द्रस्य उदयं प्रतीक्षितुं बाध्यः अभवं, तथा मम अनुसरणस्य बुद्धिमत्तायाः प्रश्ने चिन्तां कर्तुं अवसरः प्राप्तःसम्भवतः अहं असम्भवानि भयानि कल्पितवान्, यथा कश्चित् चिन्तितः वृद्धः गृहिणी, तथा यदा अहं वेलेन सह मिलिष्यामि तदा मम परिश्रमस्य कृते उत्तमं हास्यं प्राप्स्यामितथापि, अहं संवेदनशीलतायाः प्रति प्रवृत्तः अस्मि, तथा कर्तव्यस्य भावनायाः अनुसरणं, यत्र कुत्रापि नेतुं शक्नोति, सदैव मम जीवने एकप्रकारस्य फेटिश् इव आसीत्; यत् त्रयाणां गणराज्यानां द्वारा मम कृते प्रदत्तानि सम्मानानि, तथा एकस्य प्राचीनस्य शक्तिशालिनः सम्राजः कतिपयानां लघूनां राज्ञां अलङ्कारान् मित्रताः व्याख्यातुं शक्नोति, येषां सेवायां मम खड्गः बहुवारं रक्तः अभवत्

नववादने चन्द्रः पर्याप्तं प्रकाशः आसीत् यत् अहं मम मार्गे गन्तुं शक्नोमि, तथा मम अनुसरणे कठिनताः आसन्, अहं शीघ्रं गत्या चलितवान्, कतिपयेषु स्थानेषु शीघ्रं ट्रट् गत्या चलितवान्, यावत् मध्यरात्रौ अहं जलकूपं प्राप्तवान् यत्र वेलः शिबिरं स्थापयितुं इच्छति स्मअहं तं स्थानं अप्रत्याशितरूपेण प्राप्तवान्, तत्र पूर्णतः निर्जनं दृष्ट्वा, नूतनतया शिबिरं स्थापितं इति कोऽपि चिह्नं दृष्टवान्

अहं इदं दृष्ट्वा रुचिं प्राप्तवान् यत् अनुसरणकर्तृणां अश्वारोहिणां पदचिह्नानि, यत् अहं इदानीं निश्चितः अस्मि यत् ते आसन्, वेलस्य पश्चात् केवलं जलकूपे जलस्य कृते अल्पकालिकं विरामं कृत्वा गतानि; तथा सर्वदा तस्य गतिवेगेन एव

अहं इदानीं निश्चितः आसम् यत् अनुसरणकर्तारः अपाचेस् आसन् तथा ते वेलं जीवितं ग्रहीतुं इच्छन्ति स्म यत् यातनायाः दुष्टसुखस्य कृते, अतः अहं स्वस्य अश्वं अत्यन्तं भयङ्करं गत्या प्रेरितवान्, आशां कुर्वन् यत् अहं तान् रक्तान् दुष्टान् तेषां आक्रमणात् पूर्वं प्राप्स्यामि

अधिकं चिन्तनं अकस्मात् दूरात् द्वयोः गोलकयोः मन्दं शब्देन छिन्नम्अहं जानामि यत् वेलः इदानीं मां आवश्यकः भविष्यति यदि कदापि, तथा अहं तत्क्षणं स्वस्य अश्वं तस्य उच्चतमं वेगं प्रति प्रेरितवान् संकीर्णं कठिनं पर्वतमार्गं प्रति

अहं शीघ्रं अग्रे गतवान्, सम्भवतः एकं मीलं अधिकं वा, अधिकं शब्दानां श्रुतेः पूर्वं, यदा मार्गः अकस्मात् एकस्य लघोः उन्मुक्तस्य पठारस्य प्रति निर्गतःअहं एकस्य संकीर्णस्य अधःस्थितस्य घाट्याः माध्यमेन गतवान्, तथा अकस्मात् एतस्मिन् समतलप्रदेशे प्रविष्टवान्, तथा यत् दृष्टवान् तत् मां भयेन विषादेन पूर्णं कृतवान्

लघुः समतलप्रदेशः भारतीयानां तम्पानां श्वेतः आसीत्, तथा तत्र सम्भवतः अर्धसहस्रं रक्ताः योद्धाः शिबिरस्य मध्ये कस्यापि वस्तुनः समीपे समूहीकृताः आसन्तेषां ध्यानं एतस्मिन् रुचिकेन्द्रे एव आसीत् यत् ते मां दृष्टवन्तः, तथा अहं सहजतया घाट्याः अन्धकारेषु प्रतिगन्तुं शक्नोमि स्म तथा पूर्णं सुरक्षितरूपेण पलायितुं शक्नोमि स्मतथापि, एषः विचारः मम मनसि आगतः यावत् अग्रिमे दिने, अतः एतस्य प्रसंगस्य वर्णनस्य कृते नायकत्वस्य दावां कर्तुं कोऽपि अधिकारः नास्ति

अहं विश्वसिमि यत् अहं नायकानां सामग्र्याः निर्मितः अस्मि, यतः सर्वेषु शतसङ्ख्याकेषु प्रसंगेषु येषु मम स्वेच्छाकृतानि कार्याणि मां मरणस्य सम्मुखं स्थापितवन्ति, अहं एकमपि प्रसंगं स्मर्तुं शक्नोमि यत्र यत् कार्यं अहं कृतवान् तस्य विकल्पः मम मनसि बहुकालानन्तरं आगतःमम मनः एवं निर्मितं यत् अहं अचेतनरूपेण कर्तव्यमार्गे प्रवेशं करोमि बिना कष्टदायकानां मानसिकप्रक्रियाणांयद्यपि एतत् भवेत्, अहं कदापि खेदं कृतवान् यत् कायरता मम कृते विकल्पः नास्ति

अत्र अहं निश्चितं जानामि यत् वेलः आकर्षणस्य केन्द्रम् आसीत्, किन्तु अहं प्रथमं चिन्तितवान् अथवा कृतवान् इति जानामि, किन्तु दृश्यं मम दृष्टिपथे आगतं क्षणात् एव अहं मम रिवल्वराणि निष्कास्य समग्रं योद्धृसेनां प्रति धावन् आसम्, शीघ्रं गोलिकाः प्रक्षिपन्, मम कण्ठस्य उच्चतमे स्वरे आह्वानं कुर्वन्एकाकी अहं श्रेष्ठतमां युक्तिं अनुसृत्य, यतः रक्तवर्णाः जनाः आकस्मिकविस्मयेन विश्वसन्ति यत् न्यूनातिन्यूनं नियमितसेनायाः एकः पल्टनः तेषां उपरि आगतः इति, ते प्रत्येकं दिशि धनुः, बाणाः, राइफलाः प्राप्तुं पलायिताः

तेषां शीघ्रपलायनस्य दृश्यं मां भयेन क्रोधेन पूरयत्एरिजोनाचन्द्रस्य स्पष्टकिरणेषु वेलः शयितः आसीत्, तस्य शरीरं शत्रुबाणैः सम्यक् व्याप्तम् आसीत्सः मृतः इति अहं निश्चितं जानामि, किन्तु अपाचेजनैः तस्य शरीरं विकृतं भवेत् इति अहं तं मृत्योः रक्षितुं इच्छामि

तस्य समीपे आगत्य अहं अश्वात् अधः प्रसार्य, तस्य कार्ट्रिजबेल्टं गृहीत्वा मम अश्वस्य ककुदे आरोपितवान्पृष्ठतः दृष्ट्वा अहं ज्ञातवान् यत् येन मार्गेण अहं आगतः तेन मार्गेण पुनः गन्तुं अधिकं संकटपूर्णं भवेत् इति, अतः मम दीनस्य अश्वस्य प्रेरणां दत्त्वा अहं तालभूमेः दूरस्य पार्श्वे दृश्यमानस्य दर्रेः प्रवेशद्वारं प्रति धावितवान्

इतस्ततः भारतीयाः ज्ञातवन्तः यत् अहं एकाकी अस्मि इति, ते मां शापैः, बाणैः, राइफलगोलिकाभिः अनुसृतवन्तःचन्द्रप्रकाशे शापव्यतिरिक्तं किमपि सूक्ष्मतया लक्ष्यं कर्तुं कठिनम् इति तथ्यं, तेषां मम आगमनस्य आकस्मिकतया अप्रत्याशिततया व्याकुलता, अहं शीघ्रगतिशीलं लक्ष्यम् इति कारणैः अहं शत्रुणां विविधैः घातकैः प्रक्षेप्यैः रक्षितः, पर्वतशिखराणां छायां प्राप्तवान् यावत् क्रमबद्धा अनुसरणव्यवस्था निर्मातुं शक्यते

मम अश्वः प्रायः अनिर्दिष्टमार्गेण गच्छन् आसीत् यतः अहं जानामि यत् दर्रेः मार्गस्य स्थानं प्रति मम ज्ञानं तस्य ज्ञानात् न्यूनम् इति, अतः सः एकं संकीर्णमार्गं प्रविष्टवान् यः पर्वतश्रेण्याः शिखरं प्रति नेतुं आसीत्, तु दर्रं प्रति येन अहं घाटीं सुरक्षां प्राप्तुं आशां करोमिकिन्तु एतस्मिन् तथ्ये अहं मम जीवनं, अग्रे दशवर्षेषु घटितानि आश्चर्यजनकानि अनुभवानि ऋणी अस्मि

अहं भ्रान्तमार्गे अस्मि इति मम प्रथमं ज्ञानम् अभवत् यदा अहं अनुसरन्तानां जङ्गलीजनानां आह्वानानि मम वामतः दूरे दूरे श्रुतवान्

अहं तदा ज्ञातवान् यत् ते तालभूमेः किनारे स्थितस्य दन्तुरशिलासंरचनायाः वामतः गतवन्तः, यस्य दक्षिणतः मम अश्वः वेलस्य शरीरं वहन् आसीत्

अहं एकस्मिन् लघुसमतलप्रदेशे अश्वं नियन्त्रितवान् यः अधः वामतः मार्गं अवलोकयति स्म, अनुसरन्तानां जङ्गलीजनानां समूहं समीपस्थशिखरस्य बिन्दुं परितः अदृश्यं भवन्तं दृष्टवान्

अहं जानामि यत् भारतीयाः शीघ्रं एव ज्ञास्यन्ति यत् ते भ्रान्तमार्गे सन्ति इति, मम पदचिह्नानि अन्विष्य ते मार्गं पुनः अनुसरणं करिष्यन्ति इति

अहं अल्पदूरं गतवान् यदा एकः उत्तमः मार्गः उच्चशिलायाः मुखं परितः प्रकटितःमार्गः समतलः विस्तृतः आसीत्, उर्ध्वं गच्छन् सामान्यतः यां दिशां प्रति अहं गन्तुम् इच्छामि तां दिशां प्रति नयन् आसीत्शिला मम दक्षिणतः सैकडशतपादपर्यन्तम् उच्चा आसीत्, मम वामतः समानः लगभग लम्बः अधः शिलाखातस्य तलं प्रति पतनम् आसीत्

अहं एतं मार्गं शतयार्डपर्यन्तम् अनुसृतवान् यदा दक्षिणतः एकः तीक्ष्णः वक्रः मां एकस्य विशालगुहायाः मुखं प्रति नीतवान्प्रवेशद्वारं चतुष्पादोच्चं त्रिपादचतुष्पादविस्तृतं आसीत्, एतस्मिन् प्रवेशद्वारे मार्गः समाप्तः आसीत्

अधुना प्रातः आसीत्, एरिजोनायाः एकः आश्चर्यजनकः लक्षणः यत् प्रभातस्य अभावः इति, प्रायः चेतावनीं विना एव दिवसः आगतः

अश्वात् अवरुह्य अहं वेलं भूमौ स्थापितवान्, किन्तु सूक्ष्मतमं परीक्षणं अपि जीवनस्य लेशं प्रकटितवान्अहं मम कमण्डलुतः जलं तस्य मृतौष्ठयोः मध्ये प्रवेशितवान्, तस्य मुखं स्नापितवान्, तस्य हस्तौ मर्दितवान्, घण्टापर्यन्तं तस्य उपरि कार्यं कृतवान् यद्यपि अहं जानामि यत् सः मृतः इति

अहं वेलं प्रति अतीव स्नेहं धारयामि स्म; सः सर्वथा एकः पुरुषः आसीत्; एकः परिष्कृतदक्षिणीयः सज्जनः; एकः दृढः सत्यः मित्रम्; अतः गभीरतमेन शोकेन अहं अन्ततः मम स्थूलानि पुनर्जीवनप्रयासानि त्यक्तवान्

वेलस्य शरीरं तस्मिन् शिलापट्टे एव स्थापयित्वा अहं गुहायां प्रविष्टवान् यतः पुनरवलोकनं करोमिअहं एकं विशालं कक्षं प्राप्तवान्, शतपादव्यासं त्रिंशच्चत्वारिंशत्पादोच्चं ; समतलं सुचिक्कणं भूतलं, अन्यानि बहूनि चिह्नानि यत् गुहा कदाचित् दूरस्थे काले निवासिता आसीत् इतिगुहायाः पृष्ठभागः घनछायायां एवं लीनः आसीत् यत् अन्यकक्षेषु प्रवेशद्वाराणि सन्ति वा इति अहं निर्णेतुं शक्तवान्

अहं मम परीक्षणं अनुवर्तयन् आसम् यदा एकः सुखदः तन्द्रालसः भावः मां आक्रामति इति अनुभूतवान्, यं अहं मम दीर्घस्य कठिनस्य अश्वारोहणस्य श्रान्ततायाः, युद्धस्य अनुसरणस्य उत्तेजनायाः प्रतिक्रियायाः कारणं मन्येअहं मम वर्तमानस्थाने सापेक्षसुरक्षितः अनुभवामि यतः एकः पुरुषः गुहायाः मार्गं सेनायाः विरुद्धं रक्षितुं शक्नोति इति

अहं शीघ्रं एव तन्द्रालसः अभवं यत् गुहायाः भूतले क्षणं विश्रान्तुं स्वयं स्थापयितुं प्रबलाम् इच्छां प्रतिरोद्धुं शक्तवान्, किन्तु अहं जानामि यत् एतत् कदापि करणीयं, यतः एतत् मम रक्तवर्णमित्रेभ्यः निश्चितं मृत्युं सूचयेत्, ये कस्यापि क्षणे मम उपरि आगच्छेयुःप्रयत्नेन अहं गुहायाः प्रवेशद्वारं प्रति गन्तुं प्रारभे, किन्तु मद्यपानेन इव चलन् एकस्य पार्श्वभित्तेः उपरि आहतवान्, ततः भूतले प्रसारितवान्


Standard EbooksCC0/PD. No rights reserved