अस्माभिः दश योजनानि गतानि यदा भूमिः अत्यन्तं शीघ्रं उन्नता अभवत्। अस्माकं, यथा अहं पश्चात् ज्ञातवान्, मङ्गलस्य दीर्घकालमृतस्य समुद्रस्य किनारायाः समीपे आस्म, यस्य अधः मम मङ्गलजनैः सह सङ्घर्षः अभवत्।
अल्पकाले एव पर्वतस्य पादं प्राप्तवन्तः, संकीर्णं गह्वरं अतिक्रम्य उद्घाटितं उपत्यकां प्राप्तवन्तः, यस्य दूरस्थे अन्ते निम्नः समतलप्रदेशः आसीत्, यत्र अहं विशालं नगरं अपश्यम्। तत्र अश्वैः धावितवन्तः, नगरात् निर्गतं भग्नं मार्गं प्रविश्य, किन्तु समतलप्रदेशस्य किनारायाः समीपं एव, यत्र सः विस्तृतपदानां श्रेण्या अकस्मात् समाप्तः अभवत्।
समीपतरं निरीक्षणेन अहं तेषां निर्जनानि भवनानि अपश्यम्, यदा अस्माभिः तेषां समीपं गतम्, यद्यपि तेषां अत्यधिकं क्षयः न आसीत्, तथापि तेषां वर्षाणां, सम्भवतः युगानां, निवासः न आसीत् इति प्रतीतिः आसीत्। नगरस्य मध्यभागे विशालं चौकं आसीत्, यत्र तत् चौकं तत् च तत्समीपस्थानि भवनानि च नवशतानि दशशतानि वा मम ग्राहकाणां समानजातीयाः प्राणिनः शिबिरं कृतवन्तः, यद्यपि मम स्निग्धप्रकारेण फँसायितः आसम्।
तेषां आभरणानां विना सर्वे नग्नाः आसन्। स्त्रियः पुरुषेभ्यः अल्पं भिन्नाः आसन्, यद्यपि तेषां दन्ताः तेषां उच्चतायाः अनुपातेन अत्यधिकं दीर्घाः आसन्, क्वचित् तेषां उच्चस्थितकर्णानां समीपं वक्राः आसन्। तेषां शरीराणि लघूनि हलकवर्णानि च आसन्, तेषां अङ्गुलिषु च नखानां आरम्भः आसीत्, ये पुरुषेषु सर्वथा अभावः आसीत्। प्रौढाः स्त्रियः दशद्वादशपादपरिमिताः आसन्।
बालकाः हलकवर्णाः आसन्, स्त्रीभ्यः अपि हलकवर्णाः, सर्वे मम दृष्ट्या समानाः एव आसन्, यद्यपि केचन अन्येभ्यः उच्चतराः आसन्; वृद्धाः, इति अहं अनुमितवान्।
तेषु अत्यन्तवृद्धत्वस्य चिह्नानि न अपश्यम्, न च तेषां रूपे प्रौढत्वस्य आयुषः, चत्वारिंशत् वर्षाणां, यावत् सहस्रवर्षाणां आयुषः, यावत् कोऽपि विशेषः भेदः अस्ति, यदा ते स्वेच्छया इष् नद्याः नीचे स्वस्य अन्तिमं विचित्रं तीर्थयात्रां गच्छन्ति, यस्याः गतिं जीवन् मङ्गलजनः न जानाति, यस्याः उदरात् कोऽपि मङ्गलजनः न प्रत्यागतः, यदि सः प्रत्यागच्छेत् तर्हि तस्य शीतलान्धकारजलानि आरुह्य पुनः जीवितुं अनुमतिः न स्यात्।
मङ्गलजनानां सहस्रे एकः एव रोगेण म्रियते, सम्भवतः विंशतिः स्वेच्छया तीर्थयात्रां गच्छन्ति। अन्ये नवशतसप्तत्युत्तरनवतिः द्वन्द्वयुद्धेषु, मृगयायां, विमानचालने युद्धे च हिंस्रमृत्युं प्राप्नुवन्ति; किन्तु बाल्यावस्थायां एव सर्वाधिकं मृत्युहानिः भवति, यदा असंख्याः लघवः मङ्गलजनाः मङ्गलस्य महतां श्वेतवानराणां शिकाराः भवन्ति।
प्रौढत्वस्य आयुषः अनन्तरं मङ्गलजनस्य औसतं आयुः त्रिशतवर्षाणि आसीत्, किन्तु हिंस्रमृत्युं प्रति नेतारः विविधाः उपायाः न भवेयुः चेत् सहस्रवर्षाणां समीपं भवेत्। ग्रहस्य ह्रासमानसंसाधनानां कारणात् तेषां चिकित्साशास्त्रे शल्यचिकित्सायां च अद्भुतकौशलेन उत्पन्नं दीर्घायुषः प्रतिकारः कर्तुं आवश्यकं अभवत् इति स्पष्टम्, अतः मङ्गले मानवजीवनं लघुत्वेन एव मन्यते, यथा तेषां भयानकाः क्रीडाः विविधसमुदायानां मध्ये सततं युद्धं च प्रमाणयन्ति।
जनसंख्यायाः ह्रासं प्रति अन्याः प्राकृतिकाः कारणाः अपि सन्ति, किन्तु न कोऽपि एतत् परिणामं प्रति एतावत् योगदानं ददाति यत् न कोऽपि पुरुषः स्त्री वा मङ्गलजनः स्वेच्छया विनाशायुधं विना भवति।
यदा अस्माभिः चौकस्य समीपं गतं मम उपस्थितिः च ज्ञाता तदा अस्माभिः शतशः तेषां प्राणिनां परिवृत्ताः, ये मम रक्षकस्य पृष्ठतः मां उत्पाटयितुं उत्सुकाः आसन्। दलस्य नायकस्य एकं वाक्यं तेषां कोलाहलं शान्तं कृतवत्, चौकं अतिक्रम्य अस्माभिः मर्त्यनेत्रैः दृष्टं यत् विशालं भवनं तस्य प्रवेशद्वारं प्रति धावितवन्तः।
भवनं निम्नं आसीत्, किन्तु विशालं क्षेत्रं आच्छादितवत्। तत् दीप्तश्वेतमार्बलेन निर्मितं आसीत्, यत्र स्वर्णं दीप्तमणयः च जडिताः आसन्, ये सूर्यप्रकाशे चमकन्तः आसन्। मुख्यप्रवेशद्वारं शतपादपरिमितं विस्तृतं आसीत्, भवनस्य मुख्यभागात् प्रक्षिप्तं प्रवेशमण्डपस्य उपरि विशालं छत्रं निर्मितवत्। सोपानं न आसीत्, किन्तु भवनस्य प्रथमतलं प्रति सौम्यः ढलानः आसीत्, यः विशालं कक्षं प्रति उद्घाटितः, यं प्रदक्षिणीकृत्य गवाक्षाः आसन्।
अस्य कक्षस्य भूमौ, यत्र अत्यन्तं निर्मिताः काष्ठमयाः मेजाः आसनाः च विद्यन्ते स्म, चत्वारिंशत् पञ्चाशत् वा पुरुषमङ्गलजनाः मञ्चस्य सोपानानां समीपं सम्मिलिताः आसन्। मञ्चस्य मुख्यभागे एकः विशालः योद्धा उपविष्टः आसीत्, यः धातूनां आभरणैः, रङ्गबिरङ्गैः पक्षैः, सुन्दरं निर्मितैः चर्मनिर्मितैः आभरणैः भारितः आसीत्, येषु मणयः कौशलेन जडिताः आसन्। तस्य स्कन्धेभ्यः श्वेतरोममयः लघुः केपः आसीत्, यः दीप्तरक्तवर्णस्य रेशमेन अस्तृतः आसीत्।
अस्य सम्मेलनस्य तस्य च कक्षस्य विषये यत् मां सर्वाधिकं आश्चर्यचकितं कृतवत् तत् एतत् आसीत् यत् ते प्राणिनः मेजानाम् आसनानाम् अन्येषां सामग्रीणां च सर्वथा अनुपातहीनाः आसन्; एताः मानवानां यथा अहं, तादृशानां आकारस्य आसन्, यदा तु मङ्गलजनानां विशालाः शरीराणि आसनेषु निवेशितुं कठिनं आसीत्, न च मेजानां अधः तेषां दीर्घाः पादाः स्थातुं स्थानं आसीत्। तर्हि स्पष्टम् आसीत् यत् मङ्गले अन्ये निवासिनः अपि आसन्, ये जङ्गली विचित्राः प्राणिनः न आसन्, येषां हस्ते अहं पतितः आसम्, किन्तु मम समीपे सर्वत्र दृश्यमानाः अत्यन्तप्राचीनत्वस्य चिह्नानि सूचयन्ति स्म यत् एतानि भवनानि मङ्गलस्य दूरस्थे प्राचीने कस्यचित् दीर्घकालमृतस्य विस्मृतस्य च जातेः आसन्।
अस्माकं दलः भवनस्य प्रवेशद्वारे स्थगितवत्, नायकस्य इङ्गितेन अहं भूमौ अवतारितः। पुनः तस्य बाहुं मम बाहौ संयोज्य, अस्माभिः सभाकक्षं प्रति गतवन्तः। मङ्गलजनस्य मुख्यस्य समीपं गच्छन्तु इति नियमाः अल्पाः एव आसन्। मम ग्राहकः मञ्चं प्रति अग्रेसरः अभवत्, अन्ये तस्य अग्रेसरस्य समये मार्गं दत्तवन्तः। मुख्यः उत्थाय तस्य नाम उक्तवान्, यः पुनः स्थगित्वा शासकस्य नाम उक्तवान्, तस्य पदवीं च अनुवर्तितवान्।
तस्मिन् समये, एतत् समारोहः तेषां उक्तानि वाक्यानि च मम कृते किमपि अर्थं न आसीत्, किन्तु पश्चात् अहं ज्ञातवान् यत् एतत् हरितमङ्गलजनानां मध्ये प्रथागतः अभिवादनप्रकारः आसीत्। यदि पुरुषाः अपरिचिताः आसन्, अतः नामानि विनिमयितुं असमर्थाः आसन्, तर्हि ते मौनं आभरणानि विनिमयितवन्तः, यदि तेषां प्रयोजनं शान्तिपूर्णं आसीत्—अन्यथा ते गोलिकाः विनिमयितवन्तः, वा तेषां विविधायुधैः स्वस्य परिचयं युद्धेन समापितवन्तः।
मम ग्राहकः, यस्य नाम तार्स तार्कास् आसीत्, सः समुदायस्य वस्तुतः उपमुख्यः आसीत्, राजनीतिज्ञः योद्धा च महान् आसीत्। सः स्पष्टं स्वस्य अभियानस्य सम्बद्धानि घटनाक्रमान् संक्षेपेण व्याख्यातवान्, मम ग्रहणं च, यदा सः समापितवान् तदा मुख्यः मां विस्तरेण सम्बोधितवान्।
अहं अस्माकं सुप्राचीनां आङ्ग्लभाषां प्रयुज्य उत्तरं दत्तवान्, केवलं तं विश्वासं कर्तुं यत् अस्माकं मध्ये कोऽपि अन्यं न अवगच्छति स्म; किन्तु अहं अवलोकितवान् यत् यदा अहं समाप्ते स्मितं कृतवान्, तदा सः अपि तथैव कृतवान्। एतत् तथ्यं, मम तार्स तार्कास् सह प्रथमवार्तालापस्य समये समानघटना च मां विश्वासं कृतवन्तौ यत् अस्माकं मध्ये न्यूनातिन्यूनं किमपि सामान्यं आसीत्; स्मितुं शक्तिः, अतः हसितुं; हास्यस्य भावः। किन्तु अहं ज्ञातवान् यत् मङ्गलजनस्य स्मितं केवलं औपचारिकं आसीत्, मङ्गलजनस्य हास्यं च भीषणं आसीत्, यत् बलवन्तः पुरुषाः भयेन पाण्डुः भवेयुः।
हरितमङ्गलजनानां मध्ये हास्यस्य विचाराः अस्माकं मनोरञ्जनस्य उत्तेजकानां विचारेभ्यः सर्वथा भिन्नाः आसन्। सहप्राणिनः मरणवेदनाः एतेषां विचित्राणां प्राणिनां कृते उन्मत्ततमस्य हास्यस्य कारणं भवन्ति स्म, यदा तेषां सामान्यतमः मनोरञ्जनप्रकारः युद्धबन्धकानां विविधेषु कौशलपूर्णेषु भीषणेषु च उपायेषु मृत्युं दातुं आसीत्।
सम्मिलिताः योद्धाः मुख्याश्च मां सूक्ष्मं निरीक्षितवन्तः, मम स्नायून् त्वचायाः च संरचनां च स्पृशन्तः। मुख्यमुख्यः तर्हि स्पष्टं मां किमपि कर्तुं इच्छति स्म इति सूचितवान्, इङ्गितेन मां अनुसर्तुं कृत्वा, सः तार्स तार्कास् सह उद्घाटितं चौकं प्रति प्रस्थितवान्।
अधुना, अहं मम प्रथमं असफलं संकेतं अनन्तरं, तार्स तार्कास् बाहुं दृढं गृहीत्वा विना, चलितुं प्रयत्नं न कृतवान्, अतः अधुना अहं मेजानाम् आसनानां च मध्ये कस्यचित् विशालस्य टिड्डेः इव उत्प्लुत्य उत्प्लुत्य गतवान्। स्वयं गुरुतरं आहत्य, मङ्गलजनानां मनोरञ्जनं कृत्वा, पुनः अहं रेंगितुं प्रारब्धवान्, किन्तु एतत् तेषां मनः न आसीत्, अतः अहं एकेन उच्चेन सहचरेण कठोरं पादेषु उत्थापितः, यः मम दुर्भाग्येषु अत्यधिकं हसितवान् आसीत्।
यदा सः मां पादेषु आहत्य, तस्य मुखं मम मुखस्य समीपं आसीत्, अहं एकं एव कार्यं कृतवान् यत् एकः सज्जनः निर्दयतायाः अशिष्टतायाः अज्ञातस्य अधिकाराणां च परिचयस्य अभावे कर्तुं शक्नुयात्; अहं मम मुष्टिं तस्य हनौ सम्यक् प्रहारं कृतवान्, सः पतितगोः इव पतितवान्। यदा सः भूमौ पतितवान्, अहं निकटस्थायाः मेजायाः पृष्ठं प्रति परिवृत्तः, तस्य सहचराणां प्रतिशोधेन अभिभूतः भविष्यामि इति अपेक्षितवान्, किन्तु असमानसंख्यायाः स्थितौ यावत् शक्यं तावत् युद्धं दातुं निश्चितवान्, यावत् मम जीवनं त्यक्तुं।
किन्तु मम भयाः निराधाराः आसन्, यतः अन्ये मङ्गलजनाः, प्रथमं आश्चर्येण मूकाः भूत्वा, अन्ते उन्मत्तं हास्यं प्रशंसां च कृतवन्तः। अहं प्रशंसां तादृशं न अवगतवान्, किन्तु पश्चात्, यदा अहं तेषां रीतिरिवाजान् अवगतवान्, तदा अहं ज्ञातवान् यत् अहं तत् प्राप्तवान् यत् ते सर्वदा न ददति, अनुमोदनस्य प्रदर्शनम्।
यः अहं प्रहारं कृतवान्, सः यत्र पतितः आसीत् तत्र एव शयितः आसीत्, न च तस्य सहचराः तस्य समीपं गतवन्तः। तार्स तार्कास् मां प्रति अग्रेसरः, स्वस्य एकं बाहुं प्रसार्य, अस्माभिः चौकं प्रति अन्यदुर्घटनां विना गतवन्तः। अहं निश्चितं न ज्ञातवान् यत् किमर्थं अस्माभिः उद्घाटितं प्रति आगतम्, किन्तु अहं दीर्घकालं न अज्ञातः आसम्। ते प्रथमं “सक्” इति शब्दं बहुवारं पुनः पुनः उक्तवन्तः, ततः तार्स तार्कास् बहुवारं उत्प्लुत्य, प्रत्येकं उत्प्लवने पूर्वं तं शब्दं पुनः पुनः उक्तवान्; ततः मां प्रति अवलोक्य, सः “सक्!” इति उक्तवान्। अहं अवगतवान् यत् ते किं इच्छन्ति स्म, स्वयं संगृह्य अहं “सक्” इति अद्भुतसफलतया कृतवान्, यत् अहं शतपञ्चाशत्पादपरिमितं अतिक्रमितवान्; न च अहं, इदानीं, मम सन्तुलनं हृतवान्, किन्तु पतनं विना सम्यक् पादेषु अवतरितवान्। ततः अहं पञ्चविंशतित्रिंशत्पादपरिमितैः सुगमैः उत्प्लवनैः योद्धानां लघुसमूहं प्रति प्रत्यागतवान्।
मम प्रदर्शनं शतशः लघवः मङ्गलजनाः दृष्टवन्तः, ते तत्क्षणं पुनरावृत्तिं मांगितवन्तः, यत् मुख्यः तदा मां कर्तुं आदिष्टवान्; किन्तु अहं क्षुधितः तृषितः च आसम्, तत्क्षणे एव निश्चितवान् यत् मम एकमात्रं मोक्षोपायः एतान् प्राणिनः तत् विचारं मांगितुं आसीत् यत् ते स्वेच्छया न ददति। अतः अहं “सक्” इति पुनः पुनः आदेशान् अवज्ञाय, प्रत्येकं वारं मम मुखं प्रति इङ्गितं कृतवान्, उदरं च मर्दितवान्।
तार्स तार्कास् मुख्यश्च किञ्चित् वाक्यानि विनिमयितवन्तौ, पूर्वः समूहे एकां युवतीं आह्वाय तस्यै किञ्चित् निर्देशं दत्तवान्, मां च तस्याः सह गन्तुं इङ्गितं कृतवान्। अहं तस्याः प्रसारितं बाहुं गृहीत्वा, अस्माभिः चौकं अतिक्रम्य दूरस्थे पार्श्वे विशालं भवनं प्रति गतवन्तः।
मम सुन्दरी सहचरी अष्टपादपरिमिता आसीत्, या प्रौढत्वं प्राप्तवती आसीत्, किन्तु तस्याः पूर्णोच्चतां न प्राप्तवती आसीत्। सा हलकहरितवर्णा आसीत्, स्निग्धा चिक्कणचर्मा च। तस्याः नाम, यत् अहं पश्चात् ज्ञातवान्, सोला आसीत्, सा च तार्स तार्कास् अनुचरेषु आसीत्। सा मां चौकस्य सम्मुखे एकस्य भवनस्य विशालं कक्षं प्रति नीतवती, यत्र भूमौ रेशमानां चर्मणां च अवशेषाः आसन्, अतः अहं अनुमितवान् यत् एतत् निवासिनां किञ्चित् शयनकक्षः आसीत्।
कक्षः बहुभिः विशालैः गवाक्षैः सुप्रकाशितः आसीत्, भित्तिचित्रैः मोजैकैः च सुन्दरं सज्जितः आसीत्, किन्तु सर्वेषु तेषु प्राचीनत्वस्य स्पर्शः आसीत्, यत् मां विश्वासं कृतवत् यत् एतेषां आश्चर्यजनकानां निर्माणानां वास्तुविदाः निर्मातारः च एतैः क्रूरैः अर्धवानरैः सह किमपि सामान्यं न आसीत्, ये इदानीं तेषां अधिकारे आसन्।
सोला मां कक्षस्य मध्ये रेशमानां ढेरस्य उपरि उपवेशितुं इङ्गितं कृतवती, परिवृत्त्वा एकं विचित्रं सीत्कारं कृतवती, यथा समीपस्थे कक्षे कस्यचित् संकेतं ददाति स्म। तस्याः आह्वानस्य प्रतिक्रियायां अहं मङ्गलस्य नवं आश्चर्यं प्रथमवारं दृष्टवान्। तत् स्वस्य दश लघुपादैः चलित्वा आगतवत्, युवत्याः सम्मुखं एकः आज्ञाकारी शुनकः इव उपविष्टवत्। तत् शेटलैण्डपोनीपरिमितं आसीत्, किन्तु तस्य शिरः मण्डूकस्य शिरः इव आसीत्, यद्यपि तस्य हनुः तीक्ष्णदीर्घदन्तानां त्रयः पङ्क्तयः आसन्।