॥ ॐ श्री गणपतये नमः ॥

भाषां शिक्षेकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यथा अहं स्वयं प्रत्यागच्छं, तथा सोलां दृष्ट्वा, या एतत् संघर्षं दृष्टवती आसीत्, अहं विस्मितः अभवं यत् तस्याः निर्विकारे मुखे विचित्रं भावं दृष्टवान्तस्याः चिन्ताः काः आसन् इति अहं जानामि, यतः अद्यावधि मंगलग्रहस्य भाषायाः अल्पमेव अधीतवान्; दैनिकानां आवश्यकतानां पूर्तये एव यथेष्टम्

यथा अहं अस्माकं भवनस्य द्वारं प्राप्तवान्, तथा विचित्रं आश्चर्यं मां प्रतीक्षते स्मएकः योद्धा आयातः, स्वस्य प्रकारस्य शस्त्राणि, आभरणानि, पूर्णोपकरणानि धारयन्एतानि सः मम समक्षे प्रस्तुतवान्, किञ्चित् अव्यक्तशब्दैः सह, सम्मानपूर्णं भयंकरं आचरणं कुर्वन्

अनन्तरं, सोला, अन्यासां स्त्रीणां साहाय्येन, तानि आभरणानि मम लघुतराणि मापानि अनुसृत्य पुनः निर्मितवती, तेषां कार्यं समाप्ते सति अहं युद्धस्य सर्वैः आभरणैः आच्छादितः भूत्वा भ्रमितवान्

ततः प्रभृति सोला मां विविधानां शस्त्राणां रहस्येषु शिक्षयति स्म, मंगलग्रहस्य युवकैः सह अहं प्रतिदिनं किञ्चित् घण्टाः प्राङ्गणे अभ्यासं कुर्वन् आसम्अहं सर्वैः शस्त्रैः सह निपुणः आसम्, किन्तु पृथिव्याः समानशस्त्रैः सह मम महती परिचितिः मां असामान्यं शिष्यं कृतवती, अहं अतीव सन्तोषजनकं प्रगतिं कृतवान्

मम तथा युवकानां मंगलग्रहीयाणां प्रशिक्षणं केवलं स्त्रीभिः आचर्यते स्म, याः केवलं युवकानां शिक्षां व्यक्तिगतरक्षायाः आक्रमणस्य कलासु प्रददति, अपितु ताः कारीगराः अपि सन्ति याः हरितमंगलग्रहीयैः निर्मितं प्रत्येकं निर्मितवस्तुं उत्पादयन्तिताः चूर्णं, कारतूसान्, अग्न्यस्त्राणि निर्मान्ति; वस्तुतः मूल्यवत् प्रत्येकं वस्तु स्त्रीभिः उत्पाद्यतेवास्तविकयुद्धकाले ताः रक्षितृभागस्य अंशं भवन्ति, आवश्यकतायां उत्पन्नायां सति पुरुषेभ्यः अपि अधिकं बुद्धिमत्तया उग्रतया युद्धं कुर्वन्ति

पुरुषाः युद्धकलायाः उच्चतरशाखासु प्रशिक्षिताः भवन्ति; रणनीतौ महासैन्यानां चालनायां ते आवश्यकतानुसारं नियमान् निर्मान्ति; प्रत्येकाय आपत्काले नवः नियमःते न्यायप्रशासने पूर्वनिर्णयैः अबद्धाः भवन्तिप्रथाः पुनरावृत्तेः युगैः प्रदत्ताः सन्ति, किन्तु प्रथायाः उपेक्षायाः दण्डः अपराधिनः समकक्षैः निर्णीतः भवति, अहं वक्तुं शक्नोमि यत् न्यायः सामान्यतः चूकति , किन्तु नियमस्य आरोहणस्य विपरीतानुपातेन शासति इति प्रतीयतेएकस्मिन् अंशे तु मंगलग्रहीयाः सुखी जनाः सन्ति; तेषां वकीलाः सन्ति

अस्माकं प्रथमसंघर्षात् अनन्तरं अहं बन्दिनीं पुनः दृष्टवान्, ततः केवलं तस्याः क्षणिकं दर्शनं प्राप्तवान् यदा सा महासभागृहं नीयमाना आसीत्, यत्र अहं लोर्क्वास् प्टोमेल् सह मम प्रथमं साक्षात्कारं कृतवान् आसम्अहं तस्याः रक्षकैः तस्याः प्रति अनावश्यकं कठोरतां निर्दयतां अनुभूतवान् इति शक्नोमि; सोलायाः मम प्रति मातृवत् स्नेहात्, मां प्रति ध्यानं दत्तवतां किञ्चित् हरितमंगलग्रहीयाणां सम्मानपूर्णं आचरणात् एतत् अतीव भिन्नम् आसीत्

अहं तां द्विवारं दृष्टवान् यदा बन्दिनी स्वस्य रक्षकैः सह शब्दान् विनिमयं कृतवती, एतत् मां विश्वासयति स्म यत् ते भाषन्ते, अथवा न्यूनातिन्यूनं सामान्यभाषया स्वयं व्यक्तुं शक्नुवन्तिएतस्मिन् अतिरिक्तप्रेरणायां सति अहं सोलां मम शिक्षां शीघ्रं कर्तुं मम आग्रहैः व्याकुलां कृतवान्, किञ्चित् दिनेषु एव अहं मंगलग्रहस्य भाषां यथेष्टं शिक्षितवान् येन साधारणं संवादं कर्तुं शक्नोमि, प्रायः सर्वं यत् श्रुतवान् तत् पूर्णतया अवगन्तुं शक्नोमि

अस्मिन् काले अस्माकं शयनस्थानं त्रयः चतस्रः वा स्त्रियः, किञ्चित् नूतनोत्पन्नाः युवकाः, सोला तस्याः युवती रक्षिता, अहं, वूला कुक्कुरः आक्रान्तवन्तःताः रात्रौ विश्रान्तिं प्राप्तवत्यः सति, प्रौढाः अल्पकालं यावत् अनियमितं संवादं कुर्वन्ति स्म, ततः निद्रां प्राप्नुवन्ति स्म, इदानीं यत् अहं तेषां भाषां अवगन्तुं शक्नोमि, अहं सर्वदा उत्सुकः श्रोता आसम्, यद्यपि अहं स्वयं कदापि किञ्चित् उक्तवान्

बन्दिन्याः सभागृहस्य भ्रमणस्य अनन्तरं रात्रौ संवादः अन्ततः एतस्मिन् विषये आगतः, अहं तत्क्षणम् एव सर्वकर्णः अभवम्अहं सोलां सुन्दरबन्दिन्याः विषये प्रश्नं कर्तुं भीतः आसम्, यतः अहं तस्याः मुखे विचित्रं भावं स्मरितुं शक्नोमि यत् मम प्रथमसंघर्षस्य अनन्तरं दृष्टवान् आसम्तत् ईर्ष्यां सूचयति इति अहं वक्तुं शक्नोमि, किन्तु सर्वाणि पार्थिवमानदण्डैः निर्णीयमानः यत् अहं अद्यापि करोमि, अहं एतस्मिन् विषये उदासीनतां प्रदर्शयितुं सुरक्षिततरं मन्ये यावत् सोलायाः मम चिन्तायाः विषये भावं निश्चिततया जानामि

सर्कोजा, अस्माकं निवासं सहभजमाना एका वृद्धा स्त्री, सभायां बन्दिन्याः रक्षकेषु एका आसीत्, तस्याः प्रति प्रश्नः आगतः

कदा,” एका स्त्री पृष्टवती, “वयं रक्तायाः मरणसंघर्षं आनन्दिष्यामः? अथवा लोर्क्वास् प्टोमेल्, जेद्, तां मोचनधनाय रक्षितुं इच्छति?”

ते तां अस्माभिः सह थार्क् नगरं नेतुं निर्णीतवन्तः, ताल् हाजुस् समक्षे महासमरेषु तस्याः अन्तिमाः पीडाः प्रदर्शयितुम्,” सर्कोजा उत्तरितवती

तस्याः मरणस्य प्रकारः कः भविष्यति?” सोला पृष्टवती। “सा अतीव लघुः सुन्दरी अस्ति; अहं आशां कृतवती आसम् यत् ते तां मोचनधनाय रक्षिष्यन्ति।”

सर्कोजा अन्याः स्त्रियः सोलायाः दुर्बलतायाः एतत् प्रमाणं दृष्ट्वा क्रुद्धाः अभवन्

सोले, दुःखं यत् त्वं दशलक्षवर्षेभ्यः पूर्वं जाता नासीः,” सर्कोजा कठोरं उक्तवती, “यदा भूमेः सर्वाणि खातानि जलेन पूर्णानि आसन्, जनाः येन प्लवन्ते स्म तत् इव मृदुः आसन्अस्माकं काले वयं एतावत् प्रगतिं प्राप्तवन्तः यत् एतादृशाः भावाः दुर्बलतां पूर्वजानुकरणं सूचयन्तितार्स् टार्कस् ज्ञातुं यत् त्वं एतादृशान् पतितभावान् धारयसि इति तव कृते शोभनं भविष्यति, यतः सः त्वां मातृत्वस्य गुरुतरदायित्वेषु न्यस्तुं इच्छेत् इति मम संशयः अस्ति।”

अहं एतस्मिन् रक्तायां स्त्रियां मम रुचेः अभिव्यक्तौ किञ्चित् दोषं पश्यामि,” सोला प्रत्युत्तरितवती। “सा अस्मान् कदापि हिंसितवती , वा अस्माभिः तस्याः हस्ते पतितेषु सति हिंस्यात्तस्याः प्रकारस्य पुरुषाः एव अस्मासु युद्धं कुर्वन्ति, अहं सर्वदा मन्ये यत् तेषां अस्मासु प्रति भावः अस्माकं तेषु प्रति भावस्य प्रतिबिम्बम् एवते स्वस्य सर्वैः सह शान्त्या निवसन्ति, युद्धकाले उत्पन्ने सति युद्धं कर्तुं कर्तव्यं आह्वयति इति विना, यदा अस्माकं सह शान्तिः नास्ति; सर्वदा स्वस्य प्रकारेण सह युद्धं कुर्वन्तः, रक्तमानवेषु सह अपि, अस्माकं स्वस्य समुदायेषु अपि व्यक्तयः परस्परं युद्धं कुर्वन्तिअहो, एषः एकः निरन्तरः भयानकः रक्तस्रावस्य कालः यावत् अस्माभिः शङ्खं भञ्जामः यावत् रहस्यस्य नद्याः, अन्धकारस्य प्राचीनस्य ईशस्य, यः अस्मान् अज्ञातं, किन्तु न्यूनातिन्यूनं भयानकं भीषणं अस्तित्वं नयति, तस्य आलिङ्गनं सुखेन कुर्मः! सः अतीव भाग्यवान् यः प्रारम्भिकमरणे स्वस्य अन्तं प्राप्नोतितार्स् टार्कस् प्रति यत् इच्छसि तत् वद, सः मम कृते एतस्मात् भीषणात् जीवनात् अधिकं भयंकरं दण्डं दातुं शक्नोति यत् अस्माभिः एतस्मिन् जीवने भवितव्यम्।”

सोलायाः एतत् उन्मत्तं प्रकटनं अन्याः स्त्रियः अतीव विस्मिताः भीताः कृतवन्तः, किञ्चित् सामान्यनिन्दाशब्दान् उक्त्वा, ताः सर्वाः मौनं प्राप्तवत्यः शीघ्रं एव निद्रां प्राप्तवत्यःएतत् प्रसंगः एकं कार्यं कृतवान्, यत् सोलायाः दीनायाः बालिकायाः प्रति मैत्रीपूर्णभावस्य विश्वासं मम कृते प्रदत्तवान्, तथा एतत् अपि विश्वासयति स्म यत् अहं अतीव भाग्यवान् आसम् यत् अन्यासां स्त्रीणां हस्तेषु पतितः , अपितु तस्याः हस्तेषु पतितःअहं जानामि स्म यत् सा मां प्रति स्निह्यति स्म, इदानीं यत् अहं ज्ञातवान् यत् सा निर्दयतां बर्बरतां द्वेष्टि, अहं विश्वासेन मन्ये स्म यत् सा मां बालिकाबन्दिनीं पलायनाय साहाय्यं कर्तुं शक्नोति, यदि एतत् सम्भव्यं अस्ति इति

अहं जानामि स्म यत् पलायनाय किमपि उत्तमतरं स्थानं अस्ति, किन्तु अहं मम स्वरूपानुसारं निर्मितेषु जनेषु मध्ये मम भाग्यं प्रयतितुं अधिकं इच्छुकः आसम्, अपेक्षया मंगलग्रहस्य भीषणैः रक्तपिपासुभिः हरितमानवैः मध्ये दीर्घकालं यावत् तिष्ठितुम्किन्तु कुत्र गन्तव्यम्, कथं , इति मम कृते एतावत् पहेली आसीत् यत् पृथिव्याः मानवैः आदिकालात् अनन्तजीवनस्य स्रोतस्य अन्वेषणं

अहं निर्णीतवान् यत् प्रथमे अवसरे सोलां मम विश्वासे गृहीत्वा स्पष्टतया तां साहाय्यं कर्तुं प्रार्थयिष्ये, एतस्मिन् निर्णये दृढे सति अहं मम रेशमेषु फरेषु परिवृत्य मंगलग्रहस्य निर्विकारां सुखदां निद्रां प्राप्तवान्


Standard EbooksCC0/PD. No rights reserved