यावत् उद्घाटितं प्राप्तवन्तः तदा द्वे स्त्रीरक्षिके ये देजा थोरिस् इति पालनाय नियुक्ते आस्ताम् ते शीघ्रं समागत्य तस्याः पुनः संरक्षणं कर्तुम् इच्छन्ती आस्ताम्। दीनं बालिका मयि संकुचिता अभवत् तस्याः द्वे लघुहस्ते मम बाहौ दृढं संलग्ने अभवताम्। ताः स्त्रीः अपसार्य अहं ताः अवदम् यत् सोला अधुना बन्दिनीं पालयिष्यति इति, अहं च सर्कोजायाः अवदम् यत् यदि सा देजा थोरिस् इति क्रूरं व्यवहारं करिष्यति तर्हि सर्कोजायाः आकस्मिकं दारुणं च मरणं भविष्यति इति।
मम भयप्रदर्शनं दुर्भाग्यपूर्णम् आसीत् यत् देजा थोरिस् इति अधिकं हानिं कृतवत् न तु लाभम्, यतः, यथा अहं पश्चात् अजानाम्, मङ्गलग्रहे पुरुषाः स्त्रीः न हन्ति, न वा स्त्रियः पुरुषान्। अतः सर्कोजा केवलं असौम्यं दृष्टिं दत्त्वा अस्माकं विरुद्धं दुष्कर्माणि योजयितुं प्रस्थितवती।
अहं शीघ्रं सोलाम् प्राप्य तस्यै व्याख्यातवान् यत् अहं तां देजा थोरिस् इति रक्षितुम् इच्छामि यथा सा मां रक्षितवती; यत् अहं तां अन्यान् स्थानान् अन्वेष्टुम् इच्छामि यत्र ते सर्कोजायाः उपद्रवात् मुक्ताः भविष्यन्ति, अहं च तस्यै अवदम् यत् अहं स्वयं पुरुषेषु मम स्थानं ग्रहीष्यामि इति।
सोला मम हस्ते स्कन्धे च धृतानि आयुधानि अवलोकितवती।
“त्वं इदानीं महान् नायकः असि, जॉन कार्टर,” सा अवदत्, “अहं तव आज्ञां पालयिष्यामि, यद्यपि निश्चयेन अहं कस्मिंश्चित् परिस्थितौ तत् कर्तुं प्रसन्ना अस्मि। यस्य धातुं त्वं धारयसि सः युवा आसीत्, परं सः महान् योद्धा आसीत्, तस्य पदोन्नतिभिः वधैः च सः तर्स तर्कस् इति पदस्य समीपं प्राप्तवान्, यः, यथा त्वं जानासि, लोर्क्वास् टोमेल् इति द्वितीयः एव अस्ति। त्वं एकादशः असि, अस्मिन् समुदाये दश नायकाः एव त्वां प्रभावेण अतिक्रामन्ति।”
“यदि अहं लोर्क्वास् टोमेल् इति हन्याम्?” अहं पृष्टवान्।
“त्वं प्रथमः भविष्यसि, जॉन कार्टर; परं त्वं तं मानं केवलं सम्पूर्णपरिषदः इच्छया प्राप्तुं शक्नोषि यत् लोर्क्वास् टोमेल् इति युद्धे त्वां सम्मुखीकरोतु, अथवा यदि सः त्वां आक्रमिष्यति तर्हि त्वं स्वरक्षार्थं तं हन्तुं शक्नोषि, एवं प्रथमस्थानं प्राप्तुं शक्नोषि।”
अहं हसित्वा विषयं परिवर्तितवान्। मम लोर्क्वास् टोमेल् इति हन्तुं विशेषेच्छा न आसीत्, न वा थार्क्स् इति मध्ये जेड् इति भवितुम्।
अहं सोला देजा थोरिस् इति च सह नवानां स्थानानाम् अन्वेषणे गतवान्, यत् वयं प्रेक्षागृहस्य समीपे एकस्मिन् भवने प्राप्तवन्तः यत् अस्माकं पूर्वनिवासात् अधिकं प्रतिष्ठितं वास्तुशिल्पं धारयति स्म। अस्मिन् भवने वयं वास्तविकान् शयनगृहान् अपि प्राप्तवन्तः येषु प्राचीनाः धातुनिर्मिताः शय्याः विशालस्वर्णसूत्रैः मार्बलछादनात् निलम्बमानाः आसन्। भित्तीनां अलङ्करणं अत्यन्तं विस्तृतम् आसीत्, च, अन्येषु भवनेषु यानि अहं परीक्षितवान् तेषु भित्तिचित्रेभ्यः भिन्नं, अनेकानि मानवाकृतयः चित्रेषु दृश्यन्ते स्म। एताः मम समानाः जनाः आसन्, देजा थोरिस् इति अपेक्षया अधिकं गौरवर्णाः। ते सुन्दरं प्रवाहमयं वस्त्रं धारयन्ति स्म, यत् धातुः रत्नैः च अत्यन्तं अलङ्कृतम् आसीत्, तेषां विपुलाः केशाः सुन्दराः सुवर्णरक्तवर्णाः आसन्। पुरुषाः निर्दाढ्याः आसन् केवलं कतिपये आयुधानि धारयन्ति स्म। चित्राणां अधिकांशः गौरवर्णाः गौरकेशाः जनाः क्रीडन्तः दृश्यन्ते स्म।
देजा थोरिस् इति हस्तौ संयुज्य आनन्दोद्गारं कृतवती यदा सा एतानि महान्ति कलाकृतानि अवलोकितवती, यानि दीर्घनष्टेन जनेन निर्मितानि आसन्; सोला च, अन्यतः, तानि न दृष्टवती इति प्रतीयते।
वयं एतत् कक्षं, द्वितीये तले प्रांगणं च अवलोकयन्तं, देजा थोरिस् सोला इति च उपयोक्तुं निश्चितवन्तः, अन्यं कक्षं च समीपे पृष्ठे च पाकाय सामग्रीः च उपयोक्तुं। अहं ततः सोलाम् शयनसामग्रीं भोजनं पात्राणि च आनेतुं प्रेषितवान्, तस्यै अवदं यत् अहं देजा थोरिस् इति तस्याः आगमनपर्यन्तं रक्षिष्यामि इति।
सोलायाः प्रस्थाने देजा थोरिस् इति मां प्रति मन्दहास्येन अवर्तत।
“तर्हि तव बन्दिनी कुत्र पलायेत यदि त्वं तां त्यजसि, यदि न त्वां अनुसृत्य तव रक्षां याचितुं तव क्षमां च याचितुं यत् सा गतदिनेषु त्वयि क्रूरचिन्ताः धृतवती?”
“त्वं सम्यक् वदसि,” अहं उत्तरितवान्, “अस्माकं कस्याः अपि मुक्तिः नास्ति यावत् वयं सह गच्छामः।”
“अहं तव आह्वानं तर्स तर्कस् इति यं त्वं कथयसि तस्य प्रति श्रुतवती, अहं च तव स्थितिं एतेषु जनेषु अवगच्छामि, परं यत् अहं न अवगन्तुं शक्नोमि तत् तव वचनं यत् त्वं बार्सूमस्य नासि इति।”
“मम प्रथमपूर्वजस्य नाम्नि,” सा अवदत्, “त्वं कुतः असि? त्वं मम जनानाम् इव असि, परं तेषां इव नासि। त्वं मम भाषां वदसि, परं अहं श्रुतवती यत् त्वं तर्स तर्कस् इति अवदः यत् त्वं तां अर्वाचीनतया अधीतवान् इति। सर्वे बार्सूमीयाः समानां भाषां वदन्ति हिमाच्छादितदक्षिणतः हिमाच्छादितोत्तरपर्यन्तं, यद्यपि तेषां लिखितभाषाः भिन्नाः सन्ति। केवलं दोर् इति घाट्यां, यत्र ईस् इति नदी कोरस् इति लुप्तसागरे प्रविशति, तत्र भिन्ना भाषा वद्यते इति मन्यते, च, अस्माकं पूर्वजानां कथासु विना, कोरस् इति तीरात् ईस् इति नद्याः उपरि बार्सूमीयस्य आगमनस्य कोऽपि लेखः नास्ति। मां मा वद यत् त्वं एवं प्रत्यागतवान् इति! ते त्वां भीषणं हन्युः बार्सूमस्य सतलस्य कुत्रापि यदि तत् सत्यं स्यात्; मां वद यत् तत् नास्ति इति!”
तस्याः नेत्रे विचित्रेण विस्मयकारकेण प्रकाशेन पूर्णे आस्ताम्; तस्याः वाणी प्रार्थनापूर्णा आसीत्, तस्याः लघुहस्तौ मम वक्षसि आरोपितौ मम हृदयात् निषेधं निष्पीडयितुम् इव आस्ताम्।
“अहं तव रीतिं न जानामि, देजा थोरिस्, परं मम स्वकीये वर्जिनियायां एकः सज्जनः स्वरक्षार्थं न मृषा वदति; अहं दोर् इति नास्मि; अहं रहस्यमयीं ईस् इति न दृष्टवान्; लुप्तः कोरस् इति सागरः लुप्तः एव अस्ति, यावत् मम प्रति सम्बद्धम्। त्वं मां विश्वसिसि वा?”
ततः अकस्मात् मम मनसि आगतं यत् अहं अत्यन्तं उत्कण्ठितः अस्मि यत् सा मां विश्वसेत्। न तत् यत् अहं तस्याः परिणामान् बिभेमि ये बार्सूमीयस्वर्गात् नरकात् वा यत् किमपि आसीत् ततः प्रत्यागमनस्य सामान्यविश्वासात् अनुसरिष्यन्ति। किमर्थम्, तर्हि! किमर्थं मया चिन्तनीयं यत् सा किं मन्यते? अहं तां अवलोकितवान्; तस्याः सुन्दरं मुखम् ऊर्ध्वं कृतम्, तस्याः अद्भुतनेत्रे तस्याः आत्मनः गभीरतां उद्घाटयन्ते; च, मम नेत्रे तस्याः नेत्रैः सम्मिलिते सति अहं ज्ञातवान् किमर्थं, च—अहं कम्पितवान्।
तादृशः भावलहरी तां अपि सञ्चालयितुम् इव प्रतीयते स्म; सा मां प्रति निःश्वासेन विरक्तवती, तस्याः गम्भीरं सुन्दरं च मुखं मम प्रति उन्नतं कृतवती, सा मर्मरितवती: “अहं त्वां विश्वसिमि, जॉन कार्टर; अहं न जानामि यत् ‘सज्जनः’ इति किम्, न वा अहं पूर्वं वर्जिनियायाः श्रुतवती; परं बार्सूमे कोऽपि पुरुषः न मृषा वदति; यदि सः सत्यं वक्तुं न इच्छति तर्हि सः मौनं धारयति। कुत्र अस्ति एतत् वर्जिनिया, तव देशः, जॉन कार्टर?” सा पृष्टवती, च, प्रतीयते स्म यत् मम सुन्दरदेशस्य एतत् सुन्दरं नाम तस्याः सिद्धोष्ठयोः तस्मिन् दूरस्थे दिवसे कदापि अधिकं सुन्दरं न श्रुतम् आसीत्।
“अहं अन्यस्य लोकस्य अस्मि,” अहं उत्तरितवान्, “महान् ग्रहः पृथिवी, यः अस्माकं सामान्यसूर्यस्य परितः परिभ्रमति च तव बार्सूमस्य, यं वयं मङ्गलः इति जानीमः, कक्षायाः अनन्तरं अस्ति। कथं अहं इह आगतवान् इति अहं तुभ्यं वक्तुं न शक्नोमि, यतः अहं न जानामि; परं अहं इह अस्मि, च, यतः मम उपस्थितिः देजा थोरिस् इति सेवितुं अनुमतवती अहं प्रसन्नः अस्मि यत् अहं इह अस्मि।”
सा मां दुःखितनेत्रैः दीर्घं प्रश्नपूर्णं च अवलोकितवती। यत् मम वचनं विश्वसितुं कठिनम् आसीत् इति अहं सुस्पष्टं जानामि स्म, न वा अहं आशां कर्तुं शक्नोमि यत् सा तत् करिष्यति यावत् अहं तस्याः विश्वासं सम्मानं च इच्छामि। अहं तस्यै मम पूर्ववृत्तानां किमपि न वक्तुम् इच्छामि स्म, परं कोऽपि पुरुषः तस्याः नेत्राणां गभीरतां अवलोक्य तस्याः लघुतमं आदेशं अपि न निषेधितुं शक्नोति।
अन्ते सा हसित्वा, उत्थाय, अवदत्: “अहं विश्वसिष्यामि यद्यपि अहं न अवगच्छामि। अहं सुस्पष्टं प्रतीक्षे यत् त्वं अद्यतनबार्सूमस्य नासि; त्वं अस्माकम् इव असि, परं भिन्नः—परं किमर्थं अहं मम दीनं शिरः एतादृशेन समस्येन पीडयेयम्, यदा मम हृदयं मां वदति यत् अहं विश्वसिमि यतः अहं विश्वसितुम् इच्छामि!”
सा उत्तमा तर्कः आसीत्, उत्तमः, पार्थिवः, स्त्रीणां तर्कः, च, यदि सा तेन सन्तुष्टा आसीत् तर्हि अहं निश्चयेन तस्मिन् कोऽपि दोषं न अन्विष्यम्। वस्तुतः सः एव एकः तर्कः आसीत् यः मम समस्यायां प्रयुक्तुं शक्यः आसीत्। ततः वयं सामान्यसंवादे प्रविष्टवन्तः, प्रश्नान् उत्तरांश्च बहून् पृष्टवन्तः। सा मम जनानां रीतीः ज्ञातुम् उत्सुका आसीत् च पृथिव्यां घटनानां विषये आश्चर्यजनकं ज्ञानं प्रदर्शितवती। यदा अहं तस्याः पृथिवीविषयकाणां वस्तूनां सुपरिचितत्वे साक्षात्कारे सः पृष्टवान् तदा सा हसित्वा, उच्चैः अवदत्:
“किमर्थं, बार्सूमस्य प्रत्येकः विद्यालयबालकः तव ग्रहस्य भूगोलं, जीवजन्तूनां वनस्पतीनां च विषये बहु किमपि, तस्याः इतिहासं च स्वकीयस्य इव सुस्पष्टं जानाति। वयं पृथिव्यां यत् किमपि भवति तत् सर्वं न पश्यामः वा, यत् त्वं कथयसि; किम् सः स्वर्गे स्पष्टं दृश्यमानः नास्ति वा?”
इदं मां विस्मयेन आविष्कृतवान्, अहं स्वीकरोमि, यथा मम वचनानि तां विस्मयेन आविष्कृतवन्ति; अहं तस्यै एवं अकथयम्। सा तर्हि सामान्यतया तेषां यन्त्राणि व्याख्यातवती, येषां प्रयोगं तस्याः जनाः युगेभ्यः कुर्वन्ति स्म, यानि तेषां कृते स्क्रीन् उपरि कस्यचित् ग्रहस्य तथा बहूनां ताराणां घटनानां स्पष्टं प्रतिबिम्बं प्रक्षेप्तुं अनुमन्यन्ते। एताः छायाचित्राः विवरणेषु एतावत्यः स्पष्टाः यत्, छायाचित्रिताः विस्तारिताश्च सति, तृणस्य एकस्य पत्रस्य अपि वस्तूनि स्पष्टतया पहचान्तुं शक्यन्ते। अहं पश्चात्, हेलियम् नगरे, एतानि बहूनि छायाचित्राणि अपश्यम्, तथा तानि यन्त्राणि यानि तानि उत्पादयन्ति स्म।
“यदि तर्हि त्वं पार्थिववस्तूनि एतावता परिचितः असि,” अहं पृष्टवान्, “किमर्थं त्वं मां तस्य ग्रहस्य निवासिभिः सह समानं न पहचानसि?”
सा पुनः स्मितवती यथा कोऽपि बालकस्य प्रश्नानां क्लान्तसहिष्णुतया स्मितं कुर्यात्।
“यतः, जॉन कार्टर,” सा उत्तरितवती, “प्रायः प्रत्येकः ग्रहः तारा च यस्य वायुमण्डलीयावस्थाः बार्सूमस्य ताः समीपवर्तिनः सन्ति, ते त्वां मां च समानाः प्राणिजीवनस्य रूपाणि दर्शयन्ति; तथा च, पृथिवीजनाः, प्रायः निर्व्यतिरेकं, स्वशरीराणि विचित्रैः कुत्सितैः वस्त्रखण्डैः आच्छादयन्ति, तेषां शिरांसि विकृतैः यन्त्रैः येषां प्रयोजनं वयं अवगन्तुं असमर्थाः स्मः; यदा त्वं थार्कियनयोद्धृभिः प्राप्तः, तदा त्वं समग्रतः अविकृतः अलंकृतश्च आसीः।
“त्वया आभरणानि न धृतानि इति तथ्यं तव अबार्सूमियनमूलस्य प्रबलं प्रमाणम्, यत् विकृताच्छादनानाम् अभावः तव पार्थिवत्वे संशयं उत्पादयेत्।”
अहं तर्हि पृथिव्याः मम प्रस्थानस्य विवरणानि वर्णितवान्, व्याख्यातवान् च यत् मम शरीरं तत्र सर्वेषां, तस्याः कृते, विचित्राणां लौकिकनिवासिनां वस्त्रैः आच्छादितम् आसीत्। अस्मिन् समये सोला अस्माकं अल्पानि सामग्रीयुक्तानि तस्याः युवानं मार्टियनप्रोटेजं च सह आगच्छत्, यः निश्चयेन तेषां सह कक्षां विभाजयितुं अवश्यं आसीत्।
सोला अस्मान् पृष्टवती यत् किं तस्याः अनुपस्थितौ कोऽपि अतिथिः आगतः इति, अस्माकं नकारात्मकं उत्तरं श्रुत्वा सा अतीव आश्चर्यचकिता अभवत्। यदा सा अस्माकं कक्षाणां स्थितानां उपरितलानां प्रवेशं प्राप्तवती, तदा सा सर्कोजां अवरोहन्तीं मिलितवती। अस्माभिः निश्चितं यत् सा श्रवणं कृतवती, परं यत् अस्माभिः अस्माकं मध्ये महत्त्वपूर्णं किमपि न घटितं इति स्मृतं, तस्मात् अस्माभिः एतत् विषयं अल्पमहत्त्वकं इति त्यक्त्वा, केवलं भविष्ये अत्यन्तं सावधानाः भवितुं स्वयं प्रतिज्ञातवन्तः।
देजा थोरिस् अहं च तर्हि अस्माभिः आवासितस्य भवनस्य सुन्दराणां कक्षाणां वास्तुशिल्पं अलंकरणं च परीक्षितुं प्रवृत्तौ। सा मां अकथयत् यत् एते जनाः प्रायः एकलक्षवर्षेभ्यः पूर्वं समृद्धाः आसन्। ते तस्याः जातेः प्रारम्भिकाः पूर्वजाः आसन्, परं ते अन्येन महता प्रारम्भिकमार्टियनजातेन, ये अतीव श्यामाः, प्रायः कृष्णाः, तथा लोहितपीतजातेन सह मिश्रिताः आसन्, ये समकालीनकाले समृद्धाः आसन्।
एताः त्रयः उच्चमार्टियनजातयः महान् संघः निर्मिताः आसन् यतः मार्टियनसमुद्राणां शुष्कीभवनेन ते तुलनात्मकतः अल्पानि सदैव ह्रासमानानि उर्वरक्षेत्राणि अन्वेष्टुं नवजीवनावस्थायां स्वयं रक्षितुं च हरितमानवानां वन्यसमूहैः सह युद्धं कर्तुं बाध्याः अभवन्।
निकटसम्बन्धस्य युगानि विवाहानि च लोहितमानवजातेः परिणामः अभवत्, यस्याः देजा थोरिस् एका सुन्दरी सुशीलापुत्री आसीत्। तेषां स्वकीयानां विविधजातीनां हरितमानवैः सह च युद्धस्य कठिनाभ्यः युगेभ्यः, तथा परिवर्तितावस्थायां स्वयं समायोजितुं पूर्वं, तेषां उच्चसभ्यतायाः बहवः कलाः कलाकृतयः च नष्टाः अभवन्; परं अद्यतनस्य लोहितजातेः स्थितिः एतावती प्राप्ता यत् ते मन्यन्ते यत् नूतनानि आविष्काराणि अधिकं व्यावहारिकं सभ्यतां च प्राप्य तत् सर्वं प्रतिपूरितं यत् प्राचीनबार्सूमियनैः सह अगणितयुगान्तरैः अवशेषितं अस्ति।
एते प्राचीनमार्टियनाः अतीव सुसंस्कृताः साहित्यिकाः च आसन्, परं तेषां नवीनावस्थायां समायोजनस्य कठिनशताब्दीनां परिवर्तनकाले, न केवलं तेषां प्रगतिः उत्पादनं च समग्रतः अवरुद्धम् अभवत्, अपितु प्रायः तेषां सर्वे अभिलेखाः, प्रलेखाः, साहित्यं च नष्टम् अभवत्।
देजा थोरिस् एतस्याः नष्टजातेः उदारसौम्यजनानां विषये बहूनि रोचकानि तथ्यानि कथाः च वर्णितवती। सा अकथयत् यत् अस्माभिः आवासितं नगरं कोरद् इति वाणिज्यस्य संस्कृतेः च केन्द्रं इति मन्यते स्म। तत् सुन्दरं प्राकृतिकं बन्दरं, महामनोहरैः पहाडैः आवृतं, निर्मितम् आसीत्। नगरस्य पश्चिमभागस्य लघुं घाटीं, सा व्याख्यातवती, बन्दरस्य अवशेषः इति, यत् पहाडानां प्रवेशः प्राचीनसमुद्रतलस्य मार्गः इति, येन जलयानानि नगरस्य द्वाराणि प्रति गच्छन्ति स्म।
प्राचीनसमुद्राणां तटाः एतादृशैः नगरैः, लघुभिः च, ह्रासमानसंख्याकैः, समुद्रमध्यं प्रति अभिसरन्तः आसन्, यतः जनाः ह्रासमानजलानि अनुसर्तुं आवश्यकतया बाध्याः अभवन् यावत् तेषां परमं मोक्षं, मार्टियननहराः इति प्रसिद्धाः, प्राप्ताः।
अस्माभिः भवनस्य अन्वेषणे संवादे च एतावता निमग्नाः आस्म यत् अपराह्णे एव अस्माभिः एतत् अवगतम्। अस्माकं वर्तमानावस्थायाः स्मरणं अस्माभिः एकेन दूतेन लोर्क्वास् प्टोमेलस्य आदेशं प्राप्य प्राप्तम्, यः मां तस्य समक्षं तत्कालं उपस्थितुं आदिष्टवान्। देजा थोरिस् सोलां च विदायं दत्त्वा, वूलां रक्षायां स्थापयित्वा, अहं श्रोतृकक्षं प्रति अगच्छम्, यत्र लोर्क्वास् प्टोमेल् तार्स् टार्कस् च आसने उपविष्टौ आस्ताम्।