॥ ॐ श्री गणपतये नमः ॥

गगने विलीनःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रयत्नं विनैव अहं अस्माकं निवासस्थानस्य समीपं प्रति अगच्छं, यत्र अहं कान्तोस् कानं प्राप्स्यामि इति निश्चितवान्अहं भवनं समीपं गच्छन् सावधानः अभवं, यतः अहं अमन्ये, यत् स्थानं रक्षितं भविष्यतिअग्रभागे प्रवेशद्वारे कतिचन नागरिकाः धातुनिर्मिताः आसन्, पृष्ठभागे अन्येअस्माकं निवासस्थानं यत्र आसीत् तत्र गन्तुं एकमात्रं मार्गः समीपस्थं भवनं आसीत्, अहं प्रयत्नेन कतिचन द्वाराणां दूरे एकस्य पण्यशालायाः छादं प्राप्तवान्

छादात् छादं प्रति उत्प्लुत्य, अहं शीघ्रं एकं विवृतं गवाक्षं प्राप्तवान्, यत्र हेलियमीटं प्राप्स्यामि इति आशासे, अन्यच्च क्षणे अहं तस्य समक्षे कक्षे स्थितवान्सः एकाकी आसीत्, मम आगमने आश्चर्यं दर्शितवान्, यतः सः मां पूर्वं प्रत्याशितवान्, यतः मम कर्तव्यस्य समाप्तिः कियत्कालात् अभवत् इति

अहं अज्ञातवान् यत् सः राजभवने दिनस्य घटनाः जानाति, यदा अहं तं ज्ञापितवान् तदा सः सर्वथा उत्साहितः अभवत्देजा थोरिसः सब् थानं प्रति स्वस्य हस्तं प्रतिज्ञातवती इति वार्ता तं विषादेन पूरितवती

एतत् शक्यते,” सः उक्तवान्। “एतत् अशक्यम्! हेलियमस्य सर्वेषु पुरुषेषु कोऽपि मृत्युं प्रति प्राथमिकं दद्यात्, यत् अस्माकं प्रियराजकुमारीं जोडांगस्य शासककुले प्रति विक्रयेत्सा स्वस्य मनः हृतवती भवेत्, यत् एतादृशं घोरं सौदं स्वीकृतवतीभवान्, यः अस्माकं शासककुलस्य सदस्यान् प्रति अस्माकं प्रेम जानाति, सः एतादृशस्य अशुभसंयोगस्य भयानकतां अवगच्छति

किं कर्तुं शक्यते, कार्टर?” सः अवदत्। “भवान् साधनसम्पन्नः पुरुषःकिं भवान् हेलियमं एतस्मात् कलङ्कात् रक्षितुं किमपि उपायं चिन्तयितुं शक्नोति?”

यदि अहं सब् थानं प्रति खड्गस्य पहुंचं प्राप्नोमि,” अहं उत्तरितवान्, “हेलियमस्य विषये एतत् समस्यां समाधातुं शक्नोमि, किन्तु व्यक्तिगतकारणैः अहं प्राथमिकं दद्याम् यत् अन्यः प्रहारं करोतु यः देजा थोरिसं मुक्तं करोति।”

कान्तोस् कानः मां सूक्ष्मं निरीक्षितवान् यावत् सः अवदत्

भवान् तां प्रेम करोति!” सः अवदत्। “सा एतत् जानाति किम्?”

सा एतत् जानाति, कान्तोस् कान, मां प्रतिक्षिपति केवलं यतः सा सब् थानं प्रति प्रतिज्ञातवती।”

सः श्रेष्ठः पुरुषः उत्थाय मां स्कन्धे गृहीत्वा स्वस्य खड्गं उच्चं उत्तोल्य उक्तवान्:

यदि एषः विकल्पः मम हस्ते आसीत् तर्हि अहं बार्सूमस्य प्रथमराजकुमार्याः योग्यं पतिं चिन्तयिष्यम्अत्र मम हस्तः भवतः स्कन्धे, कार्टर, मम वचनं यत् सब् थानः मम खड्गस्य अग्रे गमिष्यति हेलियमस्य प्रेमार्थं, देजा थोरिस् प्रेमार्थं, भवतः प्रेमार्थं एतस्यैव रात्रौ अहं राजभवने तस्य निवासस्थानं प्राप्तुं प्रयतिष्ये।”

कथम्?” अहं पृष्टवान्। “भवान् दृढं रक्षितः अस्ति, चतुर्गुणितः बलः आकाशं पतरोल् करोति।”

सः क्षणं चिन्तायां मस्तकं नमयित्वा विश्वासेन उत्थितवान्

अहं एतान् रक्षकान् पारयितुं केवलं आवश्यकं, अहं एतत् कर्तुं शक्नोमि,” सः अन्ते उक्तवान्। “अहं राजभवनस्य उच्चतमस्तम्भस्य शिखरं प्रति एकं गुप्तप्रवेशं जानामिअहं एकदा पतरोल् कर्तव्ये राजभवनस्य उपरि गच्छन् एतत् प्राप्तवान्एतस्मिन् कार्ये आवश्यकं यत् वयं किमपि असामान्यं घटनां निरीक्षामहे यत् वयं द्रष्टुं शक्नुमः, राजभवनस्य उच्चस्तम्भस्य शिखरे एकं मुखं दृष्ट्वा मम कृते अत्यन्तं असामान्यं आसीत्अतः अहं समीपं गत्वा ज्ञातवान् यत् एतस्य मुखस्य स्वामी सब् थानः एव आसीत्सः अल्पं विचलितः अभवत् यत् अहं एतत् ज्ञातवान्, मां एतत् गोप्तुं आदिष्टवान्, व्याख्यातवान् यत् स्तम्भात् प्रवेशः तस्य निवासस्थानं प्रति सीधं गच्छति, एतत् केवलं तस्य ज्ञातं आसीत्यदि अहं बैरकस्य छादं प्राप्नोमि मम यन्त्रं प्राप्नोमि तर्हि अहं सब् थानस्य निवासस्थानं पञ्चमिनटेषु प्राप्नोमि; किन्तु अहं एतस्मात् भवनात् कथं पलायितुं शक्नोमि, यत् भवान् उक्तवान् यत् रक्षितं अस्ति?”

बैरकस्य यन्त्रशालाः कथं रक्षिताः सन्ति?” अहं पृष्टवान्

तत्र सामान्यतः रात्रौ एकः पुरुषः छादे कर्तव्ये भवति।”

कान्तोस् कान, एतस्य भवनस्य छादं प्रति गच्छतु, मां तत्र प्रतीक्षताम्।”

मम योजनाः व्याख्यातुं विनैव अहं मार्गं पुनः गत्वा बैरकं प्रति अगच्छंअहं भवनं प्रवेष्टुं अशक्नोम्, यतः तत् वायुस्काउट् दलस्य सदस्यैः पूर्णं आसीत्, ये सर्वे जोडांगस्य सदृशं मां अन्वेषयन्ति

भवनं विशालं आसीत्, यत् स्वस्य उच्चं शिरः सहस्रपादं आकाशं प्रति उत्तोलितवत्जोडांगस्य अल्पानि भवनानि एतस्मात् उच्चतराणि आसन्, कतिचन केवलं कतिचन शतपादैः उच्चतराणि; महायुद्धनौकानां घाटाः पृथिव्याः पञ्चदशशतपादात् उच्चतराः आसन्, वाणिज्यदलस्य मालवाहकयानानां यात्रीस्थानानि तावत् उच्चतराणि आसन्

भवनस्य मुखं प्रति दीर्घः आरोहणः आसीत्, बहुभिः संकटैः पूर्णः, किन्तु अन्यः मार्गः आसीत्, अतः अहं एतत् कार्यं प्रयतितवान्बार्सूमस्य वास्तुकला अत्यन्तं अलंकृतं आसीत् इति तथ्येन एतत् कार्यं अहं यत् अपेक्षितवान् ततः सरलतरं अभवत्, यतः अहं अलंकृतप्रलम्बान् प्रक्षेपणान् प्राप्तवान् ये मम कृते सम्पूर्णं सोपानं निर्मितवन्तःअत्र अहं मम प्रथमं वास्तविकं अवरोधं प्राप्तवान्प्रलम्बाः भित्तेः प्रति सप्तविंशतिपादं प्रक्षिप्ताः आसन्, अहं महत् भवनं परितः गत्वा किमपि छिद्रं प्राप्तवान्

उच्चतमं तलं प्रकाशितं आसीत्, सैनिकैः पूर्णं , ये स्वस्य प्रकारस्य क्रीडाभिः व्यस्ताः आसन्; अतः अहं भवनेन छादं प्रति गन्तुं अशक्नोम्

एकः अल्पः, निराशापूर्णः अवसरः आसीत्, अहं निश्चितवान् यत् एतत् ग्रहीतव्यम्⁠—एतत् देजा थोरिस् कृते आसीत्, कोऽपि पुरुषः जीवितः यः एतादृश्याः कृते सहस्रं मृत्यून् जोखिम् कुर्यात्

भित्तेः प्रति मम पादैः एकेन हस्तेन आलम्ब्य, अहं मम आवरणस्य एकं दीर्घं चर्मपट्टं मुक्तवान्, यस्य अन्ते एकः महान् अंकुशः आसीत् येन वायुनाविकाः स्वस्य नौकानां पार्श्वेषु अधः लम्बिताः भवन्ति नानाप्रकारस्य मरम्मत्कार्येषु, येन युद्धनौकाभ्यः अवतरणदलाः पृथिव्यां प्रति अवतारिताः भवन्ति

अहं एतं अंकुशं सावधानेन छादं प्रति कतिचन वारं प्रक्षिप्तवान् यावत् अन्ते सः स्थानं प्राप्तवान्; मृदुतया अहं तं आकर्षितवान् यत् तस्य धारणं दृढं भवेत्, किन्तु किं सः मम शरीरस्य भारं धारयितुं शक्नोति इति अहं ज्ञातवान्सः छादस्य अत्यन्तं बाह्यप्रान्ते आलम्बितः भवेत्, यत् मम शरीरं पट्टस्य अन्ते प्रक्षिप्तं सत् स्खलित्वा मां सहस्रपादं अधः पथं प्रति प्रक्षेपयेत्

क्षणं अहं विचारितवान्, अनन्तरं आलम्बनालंकारं मुक्त्वा पट्टस्य अन्ते आकाशे प्रक्षिप्तवान्मम अधः दीप्ताः मार्गाः, कठिनाः पथाः, मृत्युः आसन्छादस्य अग्रे अल्पं झटिति आसीत्, एकः कर्कशः स्खलनध्वनिः यः मां भयेन शीतलं कृतवान्; अनन्तरं अंकुशः धृतवान् अहं सुरक्षितः अभवम्

शीघ्रं आरुह्य अहं प्रलम्बस्य किनारं गृहीत्वा छादस्य पृष्ठभागे उत्थितवान्यदा अहं उत्थितवान् तदा कर्तव्ये स्थितः प्रहरी मम समक्षे आसीत्, यस्य रिवल्वरस्य मुखे अहं स्वयं दृष्टवान्

भवान् कः, कुतः आगतवान्?” सः उक्तवान्

अहं वायुस्काउट् अस्मि, मित्र, मृत्योः अत्यन्तं समीपे अस्मि, यतः केवलं अत्यन्तं संयोगेन अहं मार्गे पतनात् बचितवान्,” अहं उत्तरितवान्

किन्तु भवान् छादे कथं आगतवान्, पुरुष? कोऽपि अवतरितवान् वा भवनात् उपरि आगतवान् अतीतस्य घण्टायाःशीघ्रं, स्वयं व्याख्यातुम्, अन्यथा अहं रक्षकान् आह्वयामि।”

अत्र पश्यतु, प्रहरी, भवान् द्रक्ष्यति यत् अहं कथं आगतवान्, कथं अत्यन्तं समीपे आगन्तुं अशक्नोम्,” अहं उत्तरितवान्, छादस्य किनारं प्रति मुखं परिवर्त्य, यत्र, विंशतिपादं अधः, मम पट्टस्य अन्ते मम सर्वाणि आयुधानि लम्बितानि आसन्

सः पुरुषः, कौतुकस्य आवेगेन कृत्वा, मम पार्श्वे स्थितवान् तस्य अवनतिं कृत्वा, यदा सः प्रलम्बं प्रति झांकितुं झुकितवान् तदा अहं तस्य कण्ठं तस्य पिस्तौलहस्तं गृहीत्वा तं छादे भारेण पातितवान्आयुधं तस्य हस्तात् पतितवत्, मम अङ्गुलयः तस्य साहाय्यस्य आह्वानं प्रयतमानस्य निरुद्धवत्यःअहं तं गाग् बन्ध् कृत्वा छादस्य किनारे लम्बितवान् यथा अहं स्वयं कतिचन क्षणानां पूर्वं लम्बितवान्अहं ज्ञातवान् यत् प्रातःकाले एव सः प्रकटीभविष्यति, अहं यावत् शक्नोमि तावत् समयं प्राप्तुं आवश्यकं आसीत्

मम आवरणानि आयुधानि धृत्वा अहं शालाः प्रति अगच्छं, शीघ्रं मम यन्त्रं कान्तोस् कानस्य यन्त्रं निर्गतवान्तस्य यन्त्रं मम यन्त्रस्य पृष्ठे दृढं कृत्वा अहं मम इंजिनं प्रारभं, छादस्य किनारं प्रति उड्डयनं कृत्वा नगरस्य मार्गेषु अधः प्रविष्टवान् यत्र सामान्यतः वायुपतरोल् उड्डयतेएकमिनटेन अहं अस्माकं निवासस्थानस्य छादे सुरक्षितं अवतरितवान्, आश्चर्यचकितं कान्तोस् कानं समीपे

अहं व्याख्यानं विनैव तत्कालं भविष्यत्कालस्य योजनानां विषये चर्चायां प्रविष्टवान्निर्णयः अभवत् यत् अहं हेलियमं प्राप्तुं प्रयतिष्ये यावत् कान्तोस् कानः राजभवनं प्रविश्य सब् थानं वधिष्यतियदि सः सफलः भवति तर्हि सः मम पश्चात् गमिष्यतिसः मम कम्पासं मम कृते स्थापितवान्, एकं चतुरं साधनं यत् बार्सूमस्य पृष्ठभागे कस्यापि दत्तबिन्दोः प्रति स्थिरं भवति, परस्परं विदायं दत्वा अहं राजभवनं प्रति उड्डयितवान् यत् हेलियमं प्राप्तुं मम मार्गे आसीत्

यदा अहं उच्चस्तम्भं समीपं प्राप्तवान् तदा एकः पतरोल् उपरितः प्रक्षिप्तवान्, स्वस्य तीक्ष्णं प्रकाशं मम यन्त्रे पूर्णं कृत्वा, एकः स्वरः आह्वानं कृत्वा अवदत् यत् अहं स्थगितव्यः, अनन्तरं एकं गोलिकां प्रक्षिप्तवान् यदा अहं तस्य आह्वानं अकरोम्कान्तोस् कानः शीघ्रं तमसि पतितवान्, यावत् अहं स्थिरं भीषणवेगेन मङ्गलाकाशे धावितवान्, द्वादश वायुस्काउट् यन्त्राणि यानि पश्चात् अनुसरणं कृतवन्ति, अनन्तरं एकं शीघ्रं क्रूजर् यत् शतं पुरुषान् शीघ्रगोलिकापात्राणि वहतिमम लघुयन्त्रं वक्रयित्वा, कदाचित् उपरि कदाचित् अधः गत्वा, अहं तेषां प्रकाशान् बहुधा वञ्चितवान्, किन्तु एतैः उपायैः अहं भूमिं हीयमानः आसम्, अतः अहं निर्णयं कृतवान् यत् सर्वं जोखिमे स्थापयित्वा सरलमार्गेण गमिष्यामि फलं भाग्याय मम यन्त्रस्य वेगाय त्यक्ष्यामि

कान्तोस् कानः मम कृते एकं युक्तिं दर्शितवान्, यत् केवलं हेलियमस्य नौसेनायाः ज्ञातं आसीत्, यत् अस्माकं यन्त्राणां वेगं महता प्रमाणेन वर्धितवत्, येन अहं निश्चितवान् यत् अहं मम अनुसरणकर्तृन् दूरे स्थापयितुं शक्नोमि यदि अहं तेषां गोलिकानां कतिचन क्षणानां वञ्चितुं शक्नोमि

अहं आकाशे धावन् सत् मम चतुर्दिक्षु गोलिकानां चीत्कारः मां विश्वासयति स्म यत् केवलं चमत्कारेण एव अहं पलायितुं शक्नोमि, किन्तु निर्णयः कृतः आसीत्, पूर्णवेगं दत्त्वा अहं हेलियमं प्रति सरलमार्गेण धावितवान्क्रमेण अहं मम अनुसरणकर्तृन् दूरे स्थापितवान्, अहं स्वस्य सौभाग्यपूर्णपलायने स्वयं अभिनन्दयन् आसम्, यदा क्रूजर्-तः एकः सुस्थापितः गोलिका मम लघुयन्त्रस्य अग्रे विस्फोटितवतीआघातः तां प्रायः उल्टयितुम्, एकेन भीषणेन पतनेन सा तमसि अधः प्रक्षिप्तवती

कियत् दूरं अहं पतितवान् यावत् अहं यन्त्रस्य नियन्त्रणं पुनः प्राप्तवान् इति अहं जानामि, किन्तु अहं अत्यन्तं समीपे पृथिव्याः आसम् यदा अहं पुनः उत्थातुं प्रारभं, यतः अहं स्पष्टं श्रुतवान् यत् अधः पशवः चीत्कुर्वन्तिपुनः उत्थाय अहं आकाशं निरीक्षितवान् मम अनुसरणकर्तृनां प्रति, अन्ते तेषां प्रकाशान् दूरे पृष्ठे दृष्ट्वा, ज्ञातवान् यत् ते अवतरन्ति, स्पष्टं मां अन्वेषयन्ति

यावत् तेषां प्रकाशाः दृश्यन्ते तावत् अहं मम लघुप्रकाशं मम कम्पासे प्रक्षेप्तुं अशक्नोम्, अनन्तरं अहं मम भयेन ज्ञातवान् यत् गोलिकायाः एकः खण्डः मम एकमात्रं मार्गदर्शकं, मम वेगमापकं पूर्णतया नाशितवान्सत्यं यत् अहं नक्षत्राणि अनुसर्तुं शक्नोमि हेलियमस्य सामान्यदिशायां, किन्तु नगरस्य स्थानं वेगं अज्ञात्वा मम हेलियमं प्राप्तुं अवसराः अल्पाः आसन्

हेलियमः जोडांगात् सहस्रं मीलानि दक्षिणपश्चिमे स्थितः आसीत्, मम कम्पासे अक्षुण्णे सति अहं एतत् यात्रां, दुर्घटनां विना, चतुःपञ्चघण्टाभ्यः कर्तुं शक्नोमिकिन्तु एतत् घटितं यत् प्रातःकाले अहं एकस्य विशालस्य मृतसमुद्रतलस्य उपरि उच्चवेगेन षड्घण्टायाः निरन्तरस्य उड्डयनस्य पश्चात् धावन् आसम्तदा एकः विशालः नगरः मम अधः दर्शितवान्, किन्तु सः हेलियमः आसीत्, यतः एतत् सर्वेषां बार्सूमस्य महानगराणां मध्ये एकमात्रं द्वयोः विशालयोः वृत्ताकारयोः प्राचीरयुक्तयोः नगरयोः आसीत् ये पञ्चसप्ततिमीलानि दूरे स्थिते आस्ताम् ये मम उड्डयनस्य उच्चतायां सुस्पष्टं भविष्यतः

अहं अत्यन्तं उत्तरपश्चिमे गतवान् इति विश्वस्य, अहं दक्षिणपूर्वदिशायां पुनः परिवर्तितवान्, प्रातःकाले कतिचन अन्यानि विशालानि नगराणि प्राप्तवान्, किन्तु कान्तोस् कानेन मम कृते दत्तं हेलियमस्य वर्णनं अनुरूपं आसीत्हेलियमस्य द्विनगरसंरचनायाः अतिरिक्तं, अन्यः विशिष्टः लक्षणः आसीत् यत् द्वे विशाले स्तम्भे, एकः तीव्ररक्तः यः एकस्य नगरस्य मध्यात् प्रायः एकं मीलं आकाशं प्रति उत्तिष्ठति, अन्यः उज्ज्वलपीतः तावत् उच्चः यः तस्य भगिनीं चिह्नयति


Standard EbooksCC0/PD. No rights reserved