॥ ॐ श्री गणपतये नमः ॥

जोडांगस्य लूटनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यथा महाद्वारं यत्र अहं तिष्ठामि तत् उद्घाटितं तदा मम पञ्चाशत् थार्काः, तार्स तार्कस् स्वयम् अग्रे स्थित्वा, तेषां महत्सु थोटेषु आरूढाः प्रविष्टाःअहं तान् राजभवनस्य प्राकारेषु नीतवान्, यत्र अहं सहायतां विना सहजतया प्रविष्टवान्अन्तः प्रविष्टस्य तु द्वारं महतीं क्लेशं दत्तवत्, परं अन्ते अहं तस्य महत्सु कब्जासु चलन्तं दृष्ट्वा प्रसन्नः अभवम्, शीघ्रं मम उग्राः अनुचराः जोडांगस्य जेद्दकस्य उद्यानेषु अश्वारूढाः अभवन्

यथा वयं राजभवनं प्रति अगच्छाम तथा अहं प्रथमतलस्य महत्सु गवाक्षेषु दृष्ट्वा थान् कोसिस्-स्य प्रकाशितं सभागृहं दृष्टवान्महत् सभागृहं कुलीनैः तेषां स्त्रीभिः परिपूर्णम् आसीत्, यथा कश्चित् महत्त्वपूर्णः कार्यक्रमः प्रचलतिराजभवनस्य बहिः कश्चित् रक्षकः दृश्यते, यत् नगरं राजभवनस्य प्राकाराः अभेद्याः इति मन्यते, इति अहं समीपं गत्वा अन्तः अवलोकितवान्

सभागृहस्य एकस्मिन् अन्ते, हीरकैः जटिलेषु महत्सु सुवर्णासनेषु, थान् कोसिस् तस्य पत्नी उपविष्टौ, राज्यस्य अधिकारिभिः गण्यमानैः परिवृतौतेषां सम्मुखं विस्तृतं मार्गः आसीत्, यस्य उभयतः सैनिकाः पङ्क्तिबद्धाः आसन्, यथा अहं अवलोकयामि तदा सभागृहस्य दूरस्थे अन्ते मार्गे प्रविष्टः, यात्रायाः शिरः यः सिंहासनस्य पादं प्रति अगच्छत्

प्रथमं जेद्दकस्य रक्षकाणां चत्वारः अधिकारिणः महत् तालिकां धारयन्तः अगच्छन्, यस्योपरि रक्तवस्त्रस्य तल्पे महान् सुवर्णसूत्रः स्थितः आसीत्, यस्य प्रत्येकं अन्ते कण्ठाभरणं तालाभरणं आसीत्एतेषां अधिकारिणां पश्चात् अन्ये चत्वारः तादृशीं तालिकां धारयन्तः अगच्छन्, या जोडांगस्य राजवंशस्य राजकुमारस्य राजकुमार्याः विभूषणानि धारयति स्म

सिंहासनस्य पादे एते द्वे पक्षे विभक्ताः स्थित्वा अवस्थिताः, मार्गस्य विपरीतपार्श्वयोः परस्परं सम्मुखाःततः अन्ये गण्यमानाः, राजभवनस्य सेनायाः अधिकारिणः अगच्छन्, अन्ते द्वौ आकृतौ रक्तवस्त्रेण सम्यक् आच्छादितौ, ययोः कश्चित् लक्षणं दृश्यतेएतौ सिंहासनस्य पादे स्थित्वा थान् कोसिस्-सम्मुखम् अवस्थितौयात्रायाः शेषाः प्रविष्टाः स्थानं प्राप्तवत्यः तदा थान् कोसिस् स्वसम्मुखे स्थितौ युगलं प्रति अभाषतअहं तस्य वाक्यानि श्रुतवान्, परं शीघ्रं द्वौ अधिकारिणौ अगत्य एकस्य आकृतेः रक्तवस्त्रं अपसारितवन्तौ, अहं दृष्टवान् यत् कान्तोस् कान् स्वकार्ये असफलः अभवत्, यतः साब् थान्, जोडांगस्य राजकुमारः, मम सम्मुखे प्रकटितः आसीत्

थान् कोसिस् इदानीं एकस्य तालिकायाः विभूषणानि गृहीत्वा स्वपुत्रस्य कण्ठे सुवर्णकण्ठाभरणं स्थापितवान्, तालाभरणं दृढं कृतवान्साब् थान् प्रति कतिपयानि वाक्यानि उक्त्वा सः अन्यां आकृतिं प्रति अगच्छत्, यस्योपरि अधिकारिणः आच्छादकं वस्त्रं अपसारितवन्तः, मम सम्यक् ज्ञानाय देजाह् थोरिस्, हेलियमस्य राजकुमारी, प्रकटिता

अहं समारोहस्य उद्देश्यं स्पष्टं ज्ञातवान्; अन्यक्षणे देजाह् थोरिस् जोडांगस्य राजकुमारेन सह सदैव योजिता भविष्यतिएषः प्रभावशालीः सुन्दरः समारोहः आसीत्, इति मन्यते, परं मम दृष्ट्या एषः सर्वाधिकः नृशंसः दृश्यः आसीत्, यत् अहं कदापि दृष्टवान्, यथा तस्याः सुन्दरायाः आकृतेः उपरि विभूषणानि स्थापितानि तस्याः सुवर्णकण्ठाभरणं थान् कोसिस्-स्य हस्तेषु उद्घाटितं, अहं मम दीर्घखड्गं शिरसः उपरि उत्थाप्य, गुरुणा मुष्टिना महत् गवाक्षस्य काचं भग्नवान्, आश्चर्यचकितस्य समूहस्य मध्ये प्रविष्टवान्एकेन उत्प्लुत्य अहं थान् कोसिस्-स्य समीपे मञ्चस्य सोपानेषु आसम्, सः आश्चर्येण स्थिरः सन् मम दीर्घखड्गं तस्य सुवर्णसूत्रे अवतारितवान्, यः देजाह् थोरिस् अन्येन सह बद्धां कर्तुम् इच्छति स्म

क्षणेन सर्वं विप्लवः अभवत्; सहस्रं निष्कृष्टाः खड्गाः सर्वतः मां भीषयन्ति स्म, साब् थान् स्वविवाहविभूषणेभ्यः निष्कृष्टेन मणिखड्गेन माम् आक्रमितवान्अहं तं यथा मक्षिकां हन्तुं शक्नोमि तथा हन्तुं शक्तः आसम्, परं बार्सूमस्य प्राचीनः प्रथा मम हस्तं न्यवारयत्, तस्य मणिखड्गः मम हृदयं प्रति आगच्छन् तस्य मणिबन्धं गृहीत्वा यथा शिकंजके धृतः तथा धृतवान्, मम दीर्घखड्गं सभागृहस्य दूरस्थं अन्तं प्रति निर्दिष्टवान्

जोडांगः पतितः,” अहं आक्रन्दितवान्। “पश्यत!”

सर्वे नेत्राः यं दिशं अहं निर्दिष्टवान् तां दिशं प्रति प्रवृत्ताः, तत्र प्रवेशद्वारस्य द्वारेषु तार्स् तार्कस् तस्य पञ्चाशत् योद्धाः तेषां महत्सु थोटेषु आरूढाः प्रविशन्तः आसन्

समूहात् आश्चर्यस्य भयस्य आक्रन्दः निर्गतः, परं भयस्य कश्चित् वाक्यं , क्षणेन जोडांगस्य सैनिकाः कुलीनाः अग्रेसराणां थार्काणाम् उपरि स्वयम् आक्रमितवन्तः

साब् थानं मञ्चात् प्रक्षिप्य, अहं देजाह् थोरिस् मम पार्श्वे आकृष्टवान्सिंहासनस्य पृष्ठतः संकीर्णं द्वारम् आसीत्, तत्र थान् कोसिस् इदानीं मम सम्मुखे स्थित्वा, निष्कृष्टेन दीर्घखड्गेन सह उपस्थितःक्षणेन वयं युद्धे प्रवृत्तौ, अहं कश्चित् अल्पः प्रतिद्वन्द्वी प्राप्तवान्

यथा वयं विस्तृते मञ्चे परिभ्रमामः तथा अहं साब् थानं सोपानेषु ऊर्ध्वं धावन्तं दृष्टवान्, परं सः हस्तं प्रहाराय उत्थापयन् देजाह् थोरिस् तस्य सम्मुखे उत्प्लुत्य, तदा मम खड्गः तं स्थानं प्राप्तवान् यः साब् थानं जोडांगस्य जेद्दकं कृतवान्तस्य पिता भूमौ मृतं पतितः सन् नूतनः जेद्दकः देजाह् थोरिस्-स्य ग्रहणात् स्वयम् मुक्तः कृतवान्, पुनः वयं परस्परं सम्मुखम् अभवामसः शीघ्रं चतुर्भिः अधिकारिभिः सहितः अभवत्, मम पृष्ठं सुवर्णसिंहासने स्थितम्, अहं पुनः देजाह् थोरिस्-कृते युद्धं कृतवान्अहं स्वयं रक्षितुं कठिनं प्रयत्नं कृतवान्, परं साब् थानं हन्तुम्, तेन सह मम अन्तिमं अवसरं यत् अहं प्रियां नारीं जेतुं शक्नोमिमम खड्गः विद्युत्-वेगेन चलन् आसीत् यथा अहं मम प्रतिद्वन्द्विनां प्रहारान् परिहर्तुं प्रयत्नं करोमिद्वौ अहं निरायुधौ कृतवान्, एकः पतितः, यदा अन्ये कतिपयः स्वनूतनस्य शासकस्य साहाय्याय, पुरातनस्य मृत्योः प्रतिशोधाय अग्रेसराः अभवन्

तेषां अग्रेसरेषुनारी! नारी! तां हन्यताम्; एषा तस्याः योजनातां हन्यताम्! तां हन्यताम्!” इति आक्रन्दाः आसन्

देजाह् थोरिस्-प्रति मम पृष्ठे आगच्छितुं आह्वानं कृत्वा अहं सिंहासनस्य पृष्ठतः संकीर्णं द्वारं प्रति मार्गं कृतवान्, परं अधिकारिणः मम अभिप्रायं ज्ञातवन्तः, तेषां त्रयः मम पृष्ठे उत्प्लुत्य मम अवसरान् अवरुद्धवन्तः यत्र अहं देजाह् थोरिस् खड्गयोद्धृणां सेनायाः विरुद्धं रक्षितुं शक्तः अभविष्यम्

थार्काः कक्षस्य मध्ये स्वहस्तैः परिपूर्णाः आसन्, अहं ज्ञातवान् यत् चमत्कारं विना किमपि देजाह् थोरिस् मां रक्षितुं शक्नोति, यदा अहं तार्स् तार्कस् तं बौनानां समूहं भित्त्वा अग्रेसरं दृष्टवान्तस्य महतः दीर्घखड्गस्य एकेन प्रहारेण सः द्वादश शवान् स्वपादेषु पातितवान्, एवं सः स्वसम्मुखे मार्गं कृतवान् यावत् अन्यक्षणे सः मञ्चे मम समीपे स्थित्वा, दक्षिणे वामे मृत्युं विनाशं वितरन् आसीत्

जोडांगानां वीरता आश्चर्यजनकी आसीत्, कश्चित् एकः अपि पलायितुं प्रयत्नितवान्, युद्धं यदा समाप्तम् अभवत् तदा केवलं थार्काः महासभागृहे जीविताः आसन्, देजाह् थोरिस् मां विना

साब् थानः स्वपितुः समीपे मृतः पतितः आसीत्, जोडांगस्य कुलीनानां वीराणां शवाः रुधिरपूर्णस्य क्षेत्रस्य भूमिं आच्छादितवन्तः

युद्धस्य समाप्तेः प्रथमं चिन्तनं कान्तोस् कान्-कृते आसीत्, देजाह् थोरिस् तार्स् तार्कस्-स्य अधीने स्थापयित्वा अहं द्वादश योद्धृभिः सह राजभवनस्य अधः कारागारं प्रति शीघ्रं गतवान्कारागाररक्षकाः सर्वे सिंहासनकक्षे योद्धृभिः सह योद्धुं गताः आसन्, अतः वयं विरोधं विना जटिलं कारागारं अन्वेषितवन्तः

अहं कान्तोस् कान्-स्य नाम प्रत्येकं नूतने गलिमार्गे कक्षे उच्चैः आह्वानं कृतवान्, अन्ते अहं मन्दं प्रतिसादं श्रुत्वा प्रसन्नः अभवम्ध्वनिं अनुसृत्य वयं शीघ्रं तं अन्धकारे निरुपायं प्राप्तवन्तः

सः मां दृष्ट्वा अतीव प्रसन्नः अभवत्, युद्धस्य अर्थं ज्ञातवान्, यस्य मन्दाः प्रतिध्वनयः तस्य कारागारकक्षं प्राप्तवत्यःसः मम प्रति उक्तवान् यत् वायुपट्टः तं राजभवनस्य उच्चस्तम्भं प्राप्तुं पूर्वम् एव गृहीतवान्, अतः सः साब् थानं दृष्टवान्

वयं ज्ञातवन्तः यत् तं बन्धनानि शृङ्खलाः छेदितुं प्रयत्नः निष्फलः भविष्यति, अतः तस्य सूचनानुसारेण अहं उपरि भूमौ शवेषु तस्य कक्षस्य शृङ्खलानां तालाभरणानां कुंजिकाः अन्वेष्टुं प्रत्यागतवान्

भाग्यवशतः प्रथमेषु अन्वेषितेषु अहं तस्य कारागाररक्षकं प्राप्तवान्, शीघ्रं कान्तोस् कान् अस्माभिः सह सिंहासनकक्षे आसीत्

नगरस्य वीथिभ्यः भारी आग्नेयशब्दाः, आक्रन्दाः आगच्छन्ति स्म, तार्स् तार्कस् बहिः युद्धं निर्देष्टुं शीघ्रं गतवान्कान्तोस् कान् तेन सह मार्गदर्शकत्वेन गतवान्, हरिताः योद्धाः राजभवनस्य अन्येषां जोडांगानां लूटस्य सर्वत्र अन्वेषणं प्रारभन्त, देजाह् थोरिस् अहं एकाकिनौ अवशिष्टौ

सा एकस्मिन् सुवर्णसिंहासने निपतिता आसीत्, अहं तां प्रति प्रवृत्तः सन् सा मां मन्दं स्मितेन अभिवादितवती

कदापि एवं पुरुषः आसीत्!” सा आक्रन्दितवती। “अहं जानामि यत् बार्सूमः पूर्वं त्वद्वतं दृष्टवान्किम् एतत् शक्यं यत् सर्वे पृथिवीपुरुषाः त्वद्वताः सन्ति? एकाकी, अज्ञातः, अन्वेषितः, भीषितः, उत्पीडितः, त्वं कतिपयेषु मासेषु यत् कृतवान् तत् बार्सूमस्य सर्वेषु पूर्वयुगेषु कश्चित् पुरुषः कृतवान्: समुद्रतलस्य वन्यसमूहान् एकत्रितवान् तान् रक्तमङ्गलवासिनां मार्टियनजनानां सहयोगिनः योद्धृन् कृतवान्।”

उत्तरं सरलम्, देजाह् थोरिस्,” अहं स्मित्वा उक्तवान्। “ अहं तत् कृतवान्, प्रेम एव तत् कृतवान्, देजाह् थोरिस्-प्रति प्रेम, यः शक्तिः एतस्मात् अधिकान् चमत्कारान् कर्तुं शक्तः।”

तस्याः मुखे सुन्दरः रक्तिमः आविर्भूतः, सा उक्तवती,

त्वं इदानीं तत् वक्तुं शक्नोषि, न् कार्टर्, अहं श्रोतुं शक्नोमि, यतः अहं मुक्ता अस्मि।”

अधिकं अहं वक्तुं इच्छामि, यावत् पुनः अतिविलम्बः भवति,” अहं प्रत्युक्तवान्। “अहं मम जीवने बहूनि विचित्राणि कर्माणि कृतवान्, बहूनि कर्माणि यानि बुद्धिमन्तः पुरुषाः कर्तुं साहसं कृतवन्तः, परं मम उन्मत्तेषु कल्पनासु अपि अहं स्वकृते देजाह् थोरिस्-प्राप्तिं सप्नितवान्⁠—यतः अहं सप्नितवान् यत् सर्वे ब्रह्माण्डे हेलियमस्य राजकुमारी-तुल्यां नारीं कुत्रापि द्रष्टुं शक्नोमियत् त्वं राजकुमारी असि तत् मां लज्जयति, परं यत् त्वं त्वम् असि तत् एव मम विवेकं संशययुक्तं करोति यत् अहं त्वां, मम राजकुमारि, मम भवितुं प्रार्थये।”

सः लज्जितुं अर्हति यः स्वप्रार्थनायाः उत्तरं प्रार्थनायाः पूर्वम् एव सुज्ञातवान्,” सा उक्त्वा उत्थाय मम स्कन्धयोः स्वप्रिये हस्ते स्थापितवती, एवं अहं तां मम बाहुभ्यां गृहीत्वा चुम्बितवान्

एवं विक्षोभपूर्णस्य नगरस्य मध्ये, युद्धस्य आक्रन्दैः परिपूर्णे; मृत्युना विनाशेन भयानकं फलं तस्याः समीपे लभमाने, देजाह् थोरिस्, हेलियमस्य राजकुमारी, मङ्गलस्य, युद्धस्य देवस्य, सत्यः पुत्री, स्वविवाहं न् कार्टर्, वर्जिनियायाः सज्जनाय, प्रतिज्ञां कृतवती


Standard EbooksCC0/PD. No rights reserved