वक्ता यदा निवृत्तः तदा सः द्वारं प्रति गन्तुं प्रयत्नं कृतवान् यत्र अहं स्थितः आसम्, किन्तु अहं न किञ्चित् प्रतीक्षितवान्; अहं यावत् श्रुतवान् तावत् मम आत्मा भयेन पूर्णः अभवत्, चोरितरूपेण शान्ततया गत्वा अहं येन मार्गेण आगतवान् तेन मार्गेण प्रांगणं प्रति प्रत्यागतवान्। मम कार्ययोजना तत्क्षणे एव निर्मिता, चतुरश्रं तस्य च परिसीमापथं तिर्यक् गत्वा अहं शीघ्रं तालहजुसस्य प्रांगणे स्थितवान्।
प्रथमतलस्य प्रकाशिताः कक्षाः मां कुत्र प्रथमं अन्वेष्टव्यम् इति अकथयन्, कक्षाणां समीपं गत्वा अहं अन्तः अपश्यम्। अहं शीघ्रं अज्ञासम् यत् मम प्रवेशः न सुकरः भविष्यति यथा अहं आशासे, यतः प्रांगणस्य पृष्ठभागस्य कक्षाः योद्धृभिः स्त्रीभिः च पूर्णाः आसन्। तदा अहं उपरितलानि अपश्यम्, यत् तृतीयं तलं प्रकाशरहितम् आसीत्, अतः अहं तस्मात् बिन्दोः भवनं प्रवेष्टुं निश्चितवान्। अहं शीघ्रं उपरितलस्य कक्षाणां समीपं प्राप्तवान्, शीघ्रं च अहं तृतीयतलस्य छायायां आश्रयं प्राप्तवान्।
भाग्यवशं यां कक्षां अहं चितवान् सा निर्जना आसीत्, शान्ततया गत्वा अहं गलियारे प्रविष्टवान् यत्र अग्रे कक्षेषु प्रकाशः आसीत्। द्वारं प्रति गत्वा अहं अज्ञासम् यत् तत् महान्तं अन्तःकक्षं आसीत् यत् प्रथमतलात् उपरि द्वितलं यावत् विस्तृतम् आसीत्, मम शिरसः उपरि भवनस्य गुम्बजाकारस्य छादनं यावत्। अस्य विशालस्य वृत्ताकारस्य सभायाः भूमिः नायकैः योद्धृभिः स्त्रीभिः च पूर्णा आसीत्, एकस्मिन् अन्ते च उन्नतः मञ्चः आसीत् यत्र अहं यं कदापि दृष्टवान् न आसम् तादृशः भीषणः पशुः उपविष्टः आसीत्। सः हरितयोद्धृणां सर्वाः शीतलाः कठोराः निर्दयाः भयानकाः विशेषताः धारयति स्म, किन्तु ताः वर्षाणां यावत् स्वस्य पशुप्रवृत्तिभिः अधिकं नीचतां प्राप्तवन्त्यः आसन्। तस्य पशुतुल्ये मुखे गौरवस्य गर्वस्य वा किञ्चित् चिह्नं न आसीत्, यदा सः मञ्चे उपविष्टः आसीत् तदा सः महान् दैत्यमत्स्यः इव प्रतीयते स्म, तस्य षट् अङ्गानि तादृशं सादृश्यं भीषणं चमत्कारिकं च प्रदर्शयन्ति स्म।
किन्तु यत् दृश्यं मां भयेन स्तम्भितं कृतवत् तत् देवजा थोरिस् सोला च तस्य सम्मुखे स्थिते आस्ताम्, तस्य च क्रूरः हास्यः यदा सः स्वस्य उन्नते नेत्रे तस्याः सुन्दरस्य शरीरस्य रेखाः अवलोकयति स्म। सा वदति स्म, किन्तु अहं तस्याः वचनं न श्रुतवान्, न च तस्य नीचः गर्जनः अवगन्तुं शक्तवान्। सा तस्य सम्मुखे स्थिता आसीत्, तस्याः शिरः उन्नतं धारयन्ती, दूरस्थः अपि अहं तस्याः मुखे तिरस्कारं घृणां च पठितुं शक्तवान् यदा सा तस्य क्रूरं दृष्टिं निर्भयतया अवलोकयति स्म। सा निश्चयेन सहस्रजेद्दकानां गर्विता पुत्री आसीत्, तस्याः प्रियस्य मूल्यवतः शरीरस्य प्रत्येकं अंशः; सा लघुः नाजुकः च आसीत्, तस्याः परितः उन्नताः योद्धारः, किन्तु तस्याः गौरवेण ते अल्पमूल्याः प्रतीयन्ते स्म; सा तेषु सर्वेषु शक्तिशालिनी आसीत्, अहं च विश्वसिमि यत् ते तत् अनुभवन्ति स्म।
तदनन्तरं तालहजुसः संकेतं कृतवान् यत् सभा निर्जना क्रियताम्, बन्दिनः च तस्य सम्मुखे एकाकिनः स्थाप्यन्ताम्। नायकाः योद्धारः स्त्रियः च शनैः शनैः परिसरस्य कक्षाणां छायासु विलीनाः अभवन्, देवजा थोरिस् सोला च थार्कानां जेद्दकस्य सम्मुखे एकाकिन्यौ स्थिते।
एकः नायकः गन्तुं पूर्वं सन्दिग्धः आसीत्; अहं तं स्थम्भस्य छायायां स्थितं दृष्टवान्, तस्य अङ्गुलयः तस्य महासिंहस्य मुष्टिं स्पृशन्त्यः आसन्, तस्य क्रूराः नेत्रे तालहजुसस्य प्रति अप्रतिहतं द्वेषं धारयन्त्यः आसन्। सः तार्स तार्कसः आसीत्, अहं च तस्य चिन्ताः पठितुं शक्तवान् यतः तस्य मुखे अप्रच्छन्नः द्वेषः आसीत्। सः तां अन्यां स्त्रीं चिन्तयति स्म या चत्वारिंशत् वर्षाणां पूर्वं अस्य पशोः सम्मुखे स्थिता आसीत्, यदि अहं तस्य कर्णे एकं वचनं कथयितुं शक्तवान् तर्हि तालहजुसस्य शासनं समाप्तं भविष्यत्; किन्तु अन्ते सः अपि कक्षात् निर्गतवान्, न ज्ञात्वा यत् सः स्वस्य पुत्रीं तस्य प्राणिनः कृपायां त्यक्तवान् यं सः अत्यन्तं द्वेष्टि स्म।
तालहजुसः उत्थितवान्, अहं च अर्धं भयेन अर्धं आशया तस्य इच्छाः अनुमातुं शीघ्रं तं वक्रं मार्गं प्रति गतवान् यः अधःतलानि प्रति नयति स्म। मां रोद्धुं कोऽपि न आसीत्, अहं च सभायाः मुख्यतलं प्राप्तवान् अदृष्टः, तस्यैव स्थम्भस्य छायायां स्थितवान् यं तार्स तार्कसः त्यक्तवान् आसीत्। यदा अहं तलं प्राप्तवान् तदा तालहजुसः वदति स्म।
“हेलियमस्य राजकुमारि, यदि अहं त्वां स्वजनेभ्यः अनाहतां प्रत्यर्पयामि तर्हि अहं महान्तं मूल्यं प्राप्नुयाम्, किन्तु अहं तस्याः सुन्दरं मुखं यातनायाः वेदनायां वक्रीभवन्तं द्रष्टुं सहस्रगुणं प्रियं मन्ये; तत् दीर्घकालीनं भविष्यति, तत् अहं तुभ्यं वचनं ददामि; दशदिनानि सुखस्य अपि अल्पानि सन्ति यत् तव जातेः प्रति मम प्रेम प्रदर्शयितुम्। तव मृत्योः भयानकताः रक्तमानवानां निद्राः आगामिषु युगेषु आक्रान्ताः करिष्यन्ति; ते रात्रिच्छायासु कम्पिष्यन्ति यदा तेषां पितरः तेभ्यः हरितमानवानां भयानकं प्रतिशोधं तालहजुसस्य शक्तिं बलं द्वेषं निर्दयतां च कथयिष्यन्ति। किन्तु यातनायाः पूर्वं त्वं मम भविष्यसि एकस्य लघोः घटिकायाः यावत्, तत् अपि तार्दोस् मोर्सं, हेलियमस्य जेद्दकं, तव पितामहं, प्रति प्रेष्यते यत् सः शोकवेदनायां भूमौ पतित्वा क्रन्देत्। श्वः यातना आरभ्यते; अद्य रात्रौ त्वं तालहजुसस्य असि; आगच्छ!”
सः मञ्चात् उत्प्लुत्य तस्याः बाहुं कठोरतया गृहीतवान्, किन्तु सः तां स्पृष्टवान् इति न श्रुतवान् यावत् अहं तयोः मध्ये उत्प्लुतवान्। मम लघुखड्गः तीक्ष्णः दीप्तिमान् च मम दक्षिणहस्ते आसीत्; अहं तत् तस्य पूतिहृदये निक्षेप्तुं शक्तवान् यावत् सः अवगच्छेत् यत् अहं तस्योपरि आगतवान्; किन्तु यदा अहं प्रहर्तुं बाहुं उन्नतवान् तदा अहं तार्स तार्कसस्य चिन्तां कृतवान्, मम सर्वेण क्रोधेन सर्वेण द्वेषेण च अहं तस्मात् तं मधुरं क्षणं अपहर्तुं न शक्तवान् यत् सः दीर्घकालीनानां श्रमपूर्णानां वर्षाणां यावत् जीवितवान् आशासे च, अतः तस्य स्थाने अहं मम दक्षिणमुष्टिं तस्य हनुबिन्दोः प्रति प्रहृतवान्। सः निर्वाक् भूमौ पतितवान् यथा मृतकः।
तस्यैव मृत्युशान्तौ अहं देवजा थोरिसं हस्ते गृहीतवान्, सोलां च अनुगन्तुं संकेतं कृतवान्, वयं शान्ततया कक्षात् उपरितलं प्रति धावितवन्तः। अदृष्टाः वयं पृष्ठकक्षस्य समीपं प्राप्तवन्तः, मम योजनानां पट्टकैः चर्मणा च अहं प्रथमं सोलां ततः देवजा थोरिसं भूमौ अवतारितवान्। तयोः पश्चात् अहं लघुतया पतित्वा तौ भवनानां छायासु प्रांगणं परितः शीघ्रं नीतवान्, एवं वयं नगरस्य दूरस्य सीमायाः येन मार्गेण अहं आगतवान् तेन मार्गेण प्रत्यागतवन्तः।
अन्ते वयं मम थोटान् प्रांगणे प्राप्तवन्तः यत्र अहं तान् त्यक्तवान् आसम्, तेषु योजनाः स्थापयित्वा वयं भवनं गत्वा परिसीमापथं प्राप्तवन्तः। आरुह्य, सोला एकस्मिन् पशौ, देवजा थोरिस् च मम पृष्ठे अन्यस्मिन् पशौ, वयं थार्कनगरात् दक्षिणस्य पर्वतान् प्रति गतवन्तः।
नगरं परितः पश्चिमोत्तरं प्रति गत्वा निकटतमं जलमार्गं प्रति गन्तुं यत् अस्माकं समीपे एव आसीत्, वयं पूर्वोत्तरं प्रति गत्वा शैवालपूर्णं मरुभूमिं प्रति गतवन्तः यत्र द्विशतं भयानकानां श्रमपूर्णानां मीलानां यावत् हेलियं प्रति अन्यः मुख्यमार्गः आसीत्।
नगरं दूरे त्यक्त्वा वयं किञ्चित् न उक्तवन्तः, किन्तु अहं देवजा थोरिसस्य शान्तं रुदनं श्रुतवान् यदा सा मयि आश्लिष्टा आसीत् तस्याः प्रियं शिरः मम स्कन्धे स्थापितम् आसीत्।
“यदि वयं सफलाः भवामः, हे मम नायक, हेलियमस्य ऋणं महान् भविष्यति; यत् सा कदापि तुभ्यं प्रतिदातुं न शक्ष्यति; यदि च वयं सफलाः न भवामः,” सा अवदत्, “ऋणं तथापि तुल्यम् एव, यद्यपि हेलियं न ज्ञास्यति, यतः त्वं अस्माकं वंशस्य अन्तिमां मृत्योः अपि भयानकतायाः रक्षितवान्।”
अहं न उक्तवान्, किन्तु मम पार्श्वं प्रति गत्वा मया प्रेमितायाः लघ्व्यः अङ्गुल्यः स्पृष्टवान् याः मां धारयन्त्यः आसन्, ततः निर्वाक् वयं पीतायां चन्द्रिकायां शैवालेषु धावितवन्तः; प्रत्येकः स्वस्य चिन्तायां निमग्नः आसीत्। मम दृष्ट्या अहं आनन्दितः एव आसम् यदि प्रयत्नं कृतवान्, देवजा थोरिसस्य उष्णं शरीरं मम समीपे स्थितम् आसीत्, अस्माकं सर्वेषां अतीतानां संकटानां सति अपि मम हृदयं प्रसन्नतया गायति स्म यथा वयं हेलियमस्य द्वाराणि प्रविशन्तः स्म।
अस्माकं पूर्वयोजनाः इतिवत् विफलाः अभवन् यत् वयं अन्नं जलं वा विना अवशिष्टाः, अहं च एकः एव सशस्त्रः आसम्। अतः वयं अस्माकं पशून् तावत् वेगेन चालितवन्तः यावत् अस्माकं यात्रायाः प्रथमं स्थानं द्रष्टुं शक्नुमः।
वयं सर्वां रात्रिं सर्वं च दिनं केवलं किञ्चित् विश्रामं कृत्वा गतवन्तः। द्वितीयायां रात्रौ वयं अस्माकं पशवः च अत्यन्तं श्रान्ताः आस्म, अतः वयं शैवालेषु शयित्वा पञ्च षट् घटिकाः यावत् निद्रितवन्तः, प्रभातात् पूर्वं यात्रां पुनः आरभ्य गतवन्तः। सर्वं दिनं वयं गतवन्तः, यदा च सायंकाले दूरस्थाः वृक्षाः न दृष्टाः, ये सर्वेषु बार्सूमेषु महाजलमार्गाणां चिह्नानि सन्ति, तदा अस्माकं भयानकं सत्यं प्रकटितम्—वयं मार्गभ्रष्टाः आस्म।
स्पष्टतया वयं परिभ्रमितवन्तः, किन्तु कस्यां दिशि इति कथयितुं दुष्करम् आसीत्, न च दिवसे सूर्येण निशि चन्द्रतारकैः मार्गदर्शनं कर्तुं शक्यम् आसीत्। यद्यपि जलमार्गः कुत्रापि न दृश्यते स्म, सम्पूर्णा मण्डली भूक्षुधातृष्णाक्लान्तिभिः पतितुम् उद्यता आसीत्। अस्माकं अग्रे दक्षिणतः च निम्नपर्वतानां रेखाः दृश्यन्ते स्म। एतान् प्राप्तुं प्रयत्नं कर्तुं निश्चितवन्तः, यतः कस्यांचित् शिखरात् लुप्तजलमार्गं द्रष्टुं शक्नुमः इति आशा। निशा अस्मान् प्रति आगच्छत्, यावत् लक्ष्यं प्राप्तुं न शक्नुमः, क्लान्तिदुर्बलताभ्यां मूर्च्छिताः भूत्वा शयितवन्तः निद्रिताः च।
प्रातःकाले कस्यचित् महत् शरीरं मम समीपं स्पृशन्तं दृष्ट्वा अहं प्रबुद्धः, नेत्राणि उन्मील्य मम प्रियः वूलः मम समीपे आलिङ्गनं कुर्वन् दृष्टः; सः विश्वसनीयः प्राणी अस्मान् अनुसृत्य तं पथहीनं मरुभूमिं तीर्त्वा अस्माकं भाग्यं भजितुम् आगतः, यद्यपि तत् किमपि भवेत्। मम बाहुभ्यां तस्य ग्रीवां आलिङ्ग्य गण्डेन तस्य गण्डं स्पृष्टवान्, न च लज्जे तत् कृतवान्, न च अश्रूणि यानि मम नेत्रयोः आगतानि तस्य मयि प्रेम चिन्तयित्वा। अल्पकालान्तरे देजा थोरिस् सोला च प्रबुद्धौ, अस्माभिः तत्क्षणम् एव प्रस्थातुं निश्चितं यत् पर्वतान् प्राप्तुं प्रयत्नं कुर्मः।
यावत् एकं मीलं गतवन्तः, तावत् मम थोअटः पतनं कम्पनं च कर्तुम् आरब्धः, यद्यपि पूर्वदिनस्य मध्याह्नात् अस्माभिः तान् गमनात् बहिः निर्गन्तुं प्रयत्नः न कृतः। सः एकदा एकस्यां दिशि वेगेन प्रहारं कृत्वा भूमौ पतितः। देजा थोरिस् अहं च तस्मात् दूरं पतितवन्तौ कोमले शैवाले न्यूनं आघातं प्राप्तवन्तौ; किन्तु दीनः प्राणी उत्थातुम् असमर्थः आसीत्, अस्माकं भारात् मुक्तः सन् अपि। सोला मां अकथयत् यत् निशायाः शीतलता विश्रामः च तं निश्चयेन पुनर्जीवयिष्यति इति, अतः अहं तं हन्तुं निश्चितवान्, यत् मम प्रथमः विचारः आसीत्, यतः तं तत्र एकाकिनं भूत्वा क्षुधातृष्णाभ्यां मरन्तं त्यक्तुं निर्दयं मन्ये। तस्य सज्जां त्यक्त्वा, यां तस्य समीपे क्षिप्तवान्, तं दीनं प्राणिनं तस्य भाग्याय त्यक्त्वा एकेन थोअटेन यथा शक्नुमः तथा अग्रे गतवन्तः। सोला अहं च पादचारिणौ भूत्वा देजा थोरिस् अधिरोहयितुं बहुधा तस्य इच्छायाः विरुद्धं कृतवन्तः। एवं गच्छन्तः यावत् पर्वतानां एकं मीलं दूरे आस्म, तावत् देजा थोरिस् थोअटस्य उच्चस्थानात् अकथयत् यत् सः महतीं घोटकारोहकाणां मण्डलीं पर्वतानां दर्रेण अवरोहन्तीं दृष्टवती। सोला अहं च तस्याः निर्दिष्टां दिशां दृष्टवन्तौ, तत्र स्पष्टतया दृष्टाः सन्ति सहस्राधिकाः घोटकारोहकाः। ते दक्षिणपश्चिमदिशि गच्छन्तः आसन्, यत् तान् अस्मत् दूरं नयेत्।
ते निश्चयेन ठार्क् योद्धाः आसन् ये अस्मान् ग्रहीतुं प्रेषिताः आसन्, तेषां विपरीतदिशि गमनं दृष्ट्वा अस्माभिः महान् निश्वासः निर्गतः। शीघ्रं देजा थोरिस् थोअटात् उत्थाप्य, अहं तं प्राणिनं शयितुं आदिष्टवान्, अस्माभिः त्रयः अपि तथा कृतवन्तः, यथा योद्धानां दृष्टिं आकर्षयितुं न शक्नुमः।
तेषां दर्रेण निर्गच्छन्तं दृष्ट्वा, क्षणमात्रं यावत् ते मित्रवत् शिखरस्य पृष्ठतः दृष्टेः बहिः गताः; अस्माकं कृते अत्यन्तं शुभं शिखरम्; यतः यदि ते दीर्घकालं दृष्टाः भवेयुः, तर्हि निश्चयेन अस्मान् अन्विष्येयुः। यावत् अन्तिमः योद्धा दर्रेण दृश्यः अभवत्, सः स्थितवान्, अस्माकं भयाय, स्वस्य लघुं किन्तु प्रबलं क्षेत्रदूरदर्शनं नेत्रे स्थापयित्वा समुद्रतलं सर्वासु दिक्षु अन्विष्टवान्। सः निश्चयेन नायकः आसीत्, यतः हरितमानवानां कस्यांचित् मार्गरचनायां नायकः स्तम्भस्य अन्तिमे भागे गच्छति। तस्य दूरदर्शनं अस्मान् प्रति आगच्छत्, अस्माकं हृदयानि स्थगितानि अभवन्, अहं च शीतलं स्वेदं मम शरीरस्य सर्वेषु रोमकूपेषु अनुभवितुं शक्तवान्।
तत्क्षणम् एव तत् अस्मान् प्रति आगच्छत् च—स्थगितवान्। अस्माकं नाडीनां तनावः भङ्गबिन्दुं प्राप्तवान्, अहं च संशये अस्मि यत् किमपि अस्माकं मध्ये श्वासं कृतवान् तस्य क्षणेषु यावत् सः अस्मान् दूरदर्शनेन आच्छादितवान्; ततः सः तत् अवनतवान्, अस्माभिः तं शिखरस्य पृष्ठतः दृष्टेः बहिः गतान् योद्धान् प्रति आदेशं दातुं श्रुतवन्तः। सः तेषां सहायतायै प्रतीक्षां न कृतवान्, अपि तु स्वस्य थोअटं परिवर्त्य अस्माकं दिशि वेगेन आगच्छत्।
एकः लघुः अवसरः आसीत्, तं च शीघ्रं ग्रहीतव्यम् आसीत्। मम विचित्रं मार्टियन् बन्दुकं स्कन्धे स्थापयित्वा लक्ष्यं कृत्वा बटनं स्पृष्टवान् यत् घोषणां नियन्त्रयति स्म; तीव्रः ध्वनिः अभवत् यदा मिसाइल् लक्ष्यं प्राप्तवान्, आक्रमणकारी नायकः स्वस्य उड्डयनयानात् पृष्ठतः पतितवान्।
पादौ उत्थाप्य अहं थोअटं उत्थापयितुं प्रेरितवान्, सोलां च देजा थोरिस् स्वसहितं तस्मिन् आरोपयितुं आदिष्टवान्, हरितयोद्धाः अस्मान् प्रति आगच्छन्तः यावत् पर्वतान् प्राप्तुं महान् प्रयत्नं कर्तुम्। अहं जानामि स्म यत् खड्डेषु गर्तेषु च ते क्षणिकं गुप्तस्थानं प्राप्नुवन्ति, यद्यपि ते तत्र क्षुधातृष्णाभ्यां मरन्ति, तर्हि अपि तत् श्रेयः यत् ठार्क्स्-हस्ते पतन्ति। मम द्वौ रिवाल्वरौ तेषां कृते सुरक्षायाः लघुसाधनं यच्छित्वा, अन्तिमे अवसरे स्वयं तेषां कृते भयानकमृत्योः पुनर्ग्रहणात् मुक्तिं प्राप्तुं, अहं देजा थोरिस् मम बाहुभ्यां उत्थाप्य सोलायाः पृष्ठे थोअटे स्थापितवान्, यः मम आदेशेन पूर्वम् एव आरूढः आसीत्।
“विदाय, मम राजकुमारि,” अहं मन्दं उक्तवान्, “अस्माभिः हेलियमे पुनः मिलितुं शक्यते। अहम् अस्मात् अधिकं कष्टात् मुक्तः अस्मि,” इति असत्यं वदितुं प्रयत्नं कृतवान्।
“किम्,” सा अकथयत्, “त्वं अस्माभिः सह न आगच्छसि?”
“कथं शक्नोमि, देजा थोरिस्? कस्यचित् एतान् किञ्चित् कालं निवारयितव्यम्, अहं च एकाकी तेषां मध्ये मुक्तिं प्राप्तुं शक्नोमि यत् त्रयः सह न शक्नुमः।”
सा शीघ्रं थोअटात् उत्थितवती, मम ग्रीवां आलिङ्ग्य, सोलां प्रति अवदत्, शान्तं गौरवं सह: “धाव, सोला! देजा थोरिस् प्रियं पुरुषं सह मरितुं तिष्ठति।”
ताः वाचः मम हृदये उत्कीर्णाः सन्ति। आह, सहस्रवारं मम जीवनं त्यक्तुं सुखेन इच्छेयम् यदि ताः पुनः एकवारं श्रोतुं शक्नुयाम्; किन्तु तदा तस्याः मधुरालिङ्गनस्य आनन्दाय एकं क्षणम् अपि दातुं न शक्तवान्, तस्याः ओष्ठेषु प्रथमवारं चुम्बनं कृत्वा, अहं तां उत्थाप्य सोलायाः पृष्ठे पुनः स्थापितवान्, सोलां प्रति आदिष्टवान् यत् सा तां बलेन धारयेत्, ततः थोअटस्य पार्श्वे प्रहारं कृत्वा, अहं तान् दूरं नीतान् दृष्टवान्; देजा थोरिस् सोलायाः ग्रहणात् मुक्तुं यावत् प्रयत्नं कुर्वन्ती।
परिवर्त्य, अहं हरितयोद्धान् शिखरम् आरोहन्तं स्वस्य नायकं च अन्विषन्तं दृष्टवान्। क्षणेन ते तं दृष्टवन्तः, ततः माम्; किन्तु यावत् ते मां अन्विष्यन्ति, तावत् अहं शैवाले उदरे शयित्वा गोलिकाः प्रक्षेप्तुम् आरब्धवान्। मम बन्दुके शतं गोलिकाः आसन्, पृष्ठे च अन्यत् शतं, अहं च अविरतं प्रहारं कृतवान् यावत् शिखरस्य पृष्ठतः प्रथमं प्रत्यागतानां योद्धानां सर्वेषां मृतान् वा आवरणं प्रति धावन्तान् दृष्टवान्।
मम विश्रामः अल्पकालीनः आसीत्, यतः शीघ्रं सम्पूर्णा मण्डली, सहस्राधिकाः पुरुषाः, दृष्टिपथे आगच्छन्तः, माम् प्रति वेगेन धावन्तः। अहं गोलिकाः प्रक्षिप्तवान् यावत् मम बन्दुकं रिक्तं अभवत् ते च माम् प्रति आगच्छन्तः, ततः एकदृष्ट्या देजा थोरिस् सोला च पर्वतेषु अदृश्यौ इति दृष्ट्वा, अहं उत्थितवान्, मम निरुपयोगि बन्दुकं त्यक्त्वा, सोलायाः ग्रहणस्य विपरीतां दिशां प्रस्थितवान्।
यदि कदापि मार्टियन्-जनाः उत्प्लुतिं दर्शितवन्तः, तर्हि तत् आश्चर्यचकितानां योद्धानां कृते दत्तं तस्मिन् दिने बहुवर्षेभ्यः पूर्वम्, किन्तु यद्यपि तत् देजा थोरिस् दूरं नीतवान्, तर्हि तत् तेषां ध्यानं मां ग्रहीतुं प्रयत्नात् न अपाकृतवान्।
ते माम् प्रति वेगेन धावन्तः, यावत् अन्ते मम पादः प्रक्षिप्तं स्फटिकखण्डं स्पृष्टवान्, अहं च शैवाले पतितवान्। उत्थाय दृष्ट्वा ते माम् प्रति आगच्छन्तः, यद्यपि अहं मम दीर्घासिं उद्धृत्य यथा शक्नोमि तथा मम जीवनं विक्रेतुं प्रयत्नं कृतवान्, तर्हि शीघ्रं समाप्तम् अभवत्। तेषां प्रहारैः अहं चक्रवत् भ्रमितवान्; मम शिरः भ्रमितम् अभवत्; सर्वं कृष्णवर्णम् अभवत्, अहं च तेषां अधः अचेतनतां प्राप्तवान्।