॥ ॐ श्री गणपतये नमः ॥

मम मङ्गलग्रहे आगमनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं नेत्राणि उद्घाट्य विचित्रं विलक्षणं दृश्यं दृष्टवान्अहं मङ्गलग्रहे अस्मि इति ज्ञातवान्; कदापि स्वस्य मनसः स्थितिं जागरूकतां वा प्रश्नं कृतवान्अहं निद्रितः नास्मि, अत्र चिमटनेन आवश्यकता नास्ति; मम अन्तःचेतना मङ्गलग्रहे अस्मि इति यथा स्पष्टं कथितवती, यथा तव चेतनं मनः पृथिव्यां असि इति कथयतित्वं तथ्यं प्रश्नसि; अहमपि प्रश्नितवान्

अहं स्वयं पीतवर्णस्य, शैवालसदृशस्य वनस्पतेः शय्यायां सर्वतः अनन्तमीलपर्यन्तं प्रसृतायां शयानः दृष्टवान्अहं गभीरे वृत्ताकारे खाते शयानः इव आसम्, यस्य बाह्यप्रान्ते निम्नानि पर्वतानां विषमताः दृष्टवान्

मध्याह्नः आसीत्, सूर्यः मयि पूर्णतः प्रकाशितः आसीत्, तस्य उष्णता मम नग्नशरीरे अत्यधिका आसीत्, तथापि एरिजोनामरुभूमौ समानपरिस्थितौ भवति ततोऽधिका नासीत्इतस्ततः स्फटिकधारिणः शिलायाः अल्पाः उद्गमाः सूर्यप्रकाशे दीप्यमानाः आसन्; मम वामतः अल्पदूरे, शतयार्दपरिमिते, चतुःपादोन्नतः निम्नः प्राचीरयुक्तः आवरणः दृष्टःजलं नासीत्, शैवालात् अन्यः वनस्पतिः दृष्टः, अहं किञ्चित् तृषितः आसम्, अतः अल्पं अन्वेषणं कर्तुं निश्चितवान्

पादौ उत्थाप्य अहं प्रथमं मङ्गलग्रहीयं आश्चर्यं प्राप्तवान्, यत् प्रयासः, यः पृथिव्यां मां स्थिरं स्थापयेत्, सः मां मङ्गलग्रहीये वायौ त्रियार्दपरिमितं उन्नतं नीतवान्अहं तु मृदुतया भूमौ अवततार, बिना किञ्चित् आघातं वा कम्पं अनुभूयअधुना क्रियाणां शृङ्खला आरब्धा, या तदा अत्यन्तं हास्यास्पदा इव प्रतीताअहं ज्ञातवान् यत् पुनः चलनं शिक्षितव्यम्, यतः पृथिव्यां सुखेन सुरक्षितं यत् स्नायुप्रयासः, तत् मङ्गलग्रहे मम साथं विचित्रं क्रीडितवान्

स्थिरं गम्भीरं गमनं कर्तुं प्रयत्नस्य स्थाने, मम चलनप्रयासाः विविधानां उत्प्लुत्यानां कारणं जाताः, यैः अहं प्रत्येकं पादेन भूमेः द्विपादपरिमितं दूरं उत्प्लुत्य, प्रत्येकं द्वितीये तृतीये वा उत्प्लुत्य अन्ते मुखेन पृष्ठेन वा पतितवान्मम स्नायवः, पृथिव्यां गुरुत्वाकर्षणबलस्य सहजाः अभ्यस्ताः , मङ्गलग्रहे न्यूनं गुरुत्वाकर्षणं न्यूनं वायुदाबं प्रथमवारं सामना कर्तुं प्रयत्ने मम साथं कपटं कृतवन्तः

अहं तु निश्चितवान् यत् निम्नं संरचनं अन्वेष्टव्यम्, यत् दृष्टौ निवासस्य एकमात्रं प्रमाणम् आसीत्, अतः गमनस्य प्रथमसिद्धान्तानां पुनरावर्तनस्य, रेंगनेन, अद्वितीयं योजनां चिन्तितवान्अहं इदं साधारणतया कृतवान्, अल्पकालेन आवरणस्य निम्नं परिवेष्टितं प्राचीरं प्राप्तवान्

मम समीपस्थे पार्श्वे द्वाराणि वातायनानि वा दृष्टानि, परन्तु प्राचीरः चतुःपादोन्नतः आसीत्, अतः सावधानतया उत्थाय शिरसा अवलोकितवान्, यत् मया कदापि दृष्टं नासीत् इति विचित्रं दृश्यं दृष्टवान्

आवरणस्य छादनं घनकाचस्य आसीत्, चतुःपञ्चाङ्गुलपरिमितं स्थूलम्, तस्य अधः शताधिकाः महन्तः अण्डानि, पूर्णवृत्ताकाराणि हिमवर्णानि आसन्अण्डानि प्रायः समानपरिमाणानि आसन्, द्व्यर्धपादपरिमितव्यासानि

पञ्च षड् वा अण्डानि विदीर्णानि आसन्, येषां विदीर्णेषु सूर्यप्रकाशे मीलितानि विचित्राणि कारिकाणि मम मनसः स्थितिं प्रति संशयं जनयितुं पर्याप्तानि आसन्तेषां बहुभागः शिरः आसीत्, कृशानि शरीराणि, दीर्घाः ग्रीवाः षट् पादाः वा, यथा अहं पश्चात् ज्ञातवान्, द्वौ पादौ द्वौ बाहू मध्यवर्तिनौ द्वौ अङ्गानि , यानि इच्छानुसारं बाहू पादौ वा उपयोक्तुं शक्यानि आसन्तेषां नेत्राणि शिरसः अत्यन्तपार्श्वयोः मध्यभागात् अल्पं उन्नते स्थितानि आसन्, येन ते अग्रे पृष्ठे निर्देशितुं शक्यानि आसन्, तथा परस्परं स्वतन्त्रतया, येन एतत् विचित्रं प्राणि शिरः वर्तयित्वा कुत्रापि द्वयोः दिशयोः पश्यति स्म

कर्णौ, ये नेत्राभ्यां अल्पं उन्नतौ समीपस्थौ आस्ताम्, लघुनी कपाकारे शृङ्गे आस्ताम्, ये एतेषां युवप्राणिनां अङ्गुलपरिमितं बहिः निर्गतौ आस्ताम्तेषां नासिकाः तु मुखकर्णयोः मध्ये मुखस्य मध्ये दीर्घिकाः आसन्

तेषां शरीरेषु केशाः नासन्, ये अत्यन्तं हल्कपीतहरितवर्णस्य आसन्प्रौढेषु, यथा अहं शीघ्रं ज्ञातवान्, एषः वर्णः ओलिवहरितवर्णं यावत् गाढः भवति, पुरुषेषु स्त्रीभ्यः गाढः भवतितथा , प्रौढानां शिरांसि युवप्राणिनां इव शरीरैः अनुपातितानि भवन्ति

नेत्राणां कनीनिका रक्तवर्णा, अल्बिनो इव, यावत् तारा कृष्णा भवतिनेत्रगोलकः अत्यन्तं श्वेतः, यथा दन्ताःएते दन्ताः अन्यथा भयानकं भीषणं मुखं प्रति अत्यन्तं भयङ्करं रूपं यच्छन्ति, यतः अधरदन्ताः उर्ध्वं वक्राः तीक्ष्णाग्राः सन्ति, ये पृथिव्यां मानवाणां नेत्रस्थाने समाप्ताः भवन्तिदन्तानां श्वेतता हस्तिदन्तस्य , अपि तु श्वेततमस्य दीप्तिमतः चीनीमृत्तिकायाः भवतितेषां ओलिवचर्मणः कृष्णपृष्ठभूमौ तेषां दन्ताः अत्यन्तं प्रभावशालिनः दृश्यन्ते, एते आयुधाः विलक्षणं भयङ्करं रूपं प्रदर्शयन्ति

एतेषां विवरणानां बहुभागं अहं पश्चात् ज्ञातवान्, यतः मम नूतनान्वेषणस्य आश्चर्याणां विषये चिन्तनाय अल्पः कालः प्रदत्तः आसीत्अहं दृष्टवान् यत् अण्डानि विदीर्णानि भवन्ति, यावत् अहं भीषणानि लघूनि राक्षसानि तेषां कोषेभ्यः निर्गच्छन्तः पश्यन् आसम्, तावत् मम पृष्ठतः प्रौढानां मङ्गलग्रहीयानां स्कोरस्य आगमनं ज्ञातवान्

ते, यथा आगच्छन्ति स्म, मृदुं शब्दरहितं शैवालं, यत् मङ्गलग्रहस्य प्रायः समग्रं पृष्ठं ध्रुवप्रदेशेषु हिमाच्छादितेषु विस्तारितकृष्टप्रदेशेषु विना आच्छादयति, सहजतया मां ग्रहीतुं शक्नुवन्ति स्म, परन्तु तेषां अभिप्रायाः अत्यन्तं घोराः आसन्अग्रगामिनः योद्धुः आयुधानां खणखणाटः मां सचेतनं कृतवान्

एतादृशे लघुविषये मम जीवनं आश्रितम् आसीत्, यत् अहं बहुधा आश्चर्यं अनुभवामि यत् एतावत् सहजतया अतिक्रान्तवान्यदि दलस्य नायकस्य बन्दुकं तस्य काठिनस्य महत् धातुपादयुक्तस्य शूलस्य पृष्ठभागे आघातं कर्तुं तस्य सैडलस्य समीपस्थे बन्धनेभ्यः स्वलिता स्यात्, तर्हि अहं मृत्युः समीपे अस्ति इति ज्ञातुं विना एव नष्टः स्याम्परन्तु लघुः शब्दः मां परावर्तितवान्, तत्र मम वक्षःस्थलात् दशपादपरिमिते दूरे तस्य विशालस्य शूलस्य अग्रं आसीत्, यः चत्वारिंशत्पादपरिमितः दीप्तिमता धातुना अग्रितः आसीत्, यः अहं पश्यन् आसम् तेषां लघूनां राक्षसानां आरूढस्य प्रतिकृत्या पार्श्वे निम्नं धृतम् आसीत्

परन्तु किं न्यूनं निरुपद्रवं ते अधुना दृष्टाः, एतस्य विशालस्य भयङ्करस्य घृणायाः प्रतिशोधस्य मृत्योः अवतारस्य समीपेसः पुरुषः, यत् अहं तं कथयितुं शक्नोमि, पूर्णतः पञ्चदशपादोन्नतः आसीत्, पृथिव्यां चतुःशतपौण्डपरिमितं भारं धारयेत्सः स्वस्य आरोहणं यथा अश्वं आरोहामः, तस्य पशोः नाभिं स्वस्य निम्नाङ्गैः गृह्णाति स्म, यावत् तस्य दक्षिणबाह्वोः हस्तौ तस्य विशालं शूलं स्वस्य आरोहणस्य पार्श्वे निम्नं धारयतः, तस्य द्वौ वामबाहू पार्श्वतः प्रसारितौ आस्ताम्, येन तस्य सन्तुलनं रक्षितुं साहाय्यं कुर्याताम्, यत् सः आरोहति स्म तस्य नियन्त्रणाय किञ्चित् लगामः वा रस्सी वा नासीत्

तस्य आरोहणम्! पार्थिवाः शब्दाः कथं वर्णयितुं शक्नुवन्ति! तत् स्कन्धे दशपादोन्नतम् आसीत्; प्रत्येकं पार्श्वे चत्वारः पादाः आसन्; विस्तृतं समतलं पुच्छम्, यत् मूले अपेक्षया अग्रे बृहत्तरम् आसीत्, यत् धावनसमये पृष्ठतः सीधं धारयति स्म; विवृतं मुखं, यत् तस्य मुखात् दीर्घं विशालं ग्रीवां यावत् विदीर्णम् आसीत्

तस्य स्वामिवत्, तत् केशरहितम् आसीत्, परन्तु कृष्णशिलावर्णम् अत्यन्तं मृदुं दीप्तिमत् आसीत्तस्य उदरं श्वेतम् आसीत्, तस्य पादाः स्कन्धकटिप्रदेशयोः शिलावर्णात् पादेषु ज्वलन्तपीतवर्णं यावत् छायां कृतवन्तःपादाः स्वयं अत्यन्तं पादुकायुक्ताः नखरहिताः आसन्, यत् तेषाम् आगमनस्य नीरवतायाः कारणम् आसीत्, तथा बहुपादानां सहितं, मङ्गलग्रहस्य प्राणिनां विशेषलक्षणम् आसीत्मनुष्याणां उच्चतमः प्रकारः अन्यः प्राणी, मङ्गलग्रहे एकमात्रं स्तनपायी, एव सुविकसिताः नखाः धारयति, तत्र खुरयुक्ताः प्राणिनः निर्मिताः सन्ति

एतस्य प्रथमस्य आक्रमणस्य राक्षसस्य पृष्ठतः एकोनविंशतिः अन्याः, सर्वेषु अपि समानाः, परन्तु यथा अहं पश्चात् ज्ञातवान्, स्वकीयाः विशेषलक्षणाः धारयन्तः आसन्; यथा अस्माकं मध्ये कोऽपि द्वौ समानौ स्तः, यद्यपि सर्वे समाने साचे निर्मिताः स्मएतत् चित्रं, यत् अहं विस्तरेण वर्णितवान्, मम प्रति एकं भयङ्करं द्रुतं प्रभावं कृतवत्, यावत् अहं तस्य सामना कर्तुं परावर्तितवान्

निरायुधः नग्नः यथा आसम्, प्रकृतेः प्रथमः नियमः मम तात्कालिकसमस्यायाः एकमात्रं समाधाने स्वयं प्रकटितः, यत् आक्रमणशूलस्य अग्रस्य समीपात् निर्गन्तुम् आसीत्अतः अहं अत्यन्तं पार्थिवं साथं अतिमानुषं उत्प्लुत्य मङ्गलग्रहीयस्य अण्डप्रसवकस्य शिरः प्राप्तवान्, यत् अहं निश्चितवान् आसीत्

मम प्रयासः सफलतया मुकुटितः, या मां तावत् भीतं कृतवती यावत् मङ्गलग्रहीयान् योद्धून् आश्चर्यचकितान् कृतवती, यतः सः मां पूर्णतः त्रिंशत्पादपरिमितं वायौ नीतवान्, मम अनुगामिनां शतपादपरिमिते दूरे आवरणस्य विपरीतपार्श्वे स्थापितवान्

अहं मृदुशैवाले सहजतया निर्विघ्नं अवततार, परावर्त्य मम शत्रून् दूरस्थे प्राचीरे पङ्क्तिबद्धान् दृष्टवान्केचन मां येन अत्यन्तं आश्चर्यं चिह्नितम् इति पश्चात् ज्ञातवान् तादृशैः भावैः अवलोकयन्तः आसन्, अन्ये स्वयं सन्तुष्टाः आसन् यत् अहं तेषां युवानां साथं उपद्रवं कृतवान्

ते मन्दस्वरेण संभाषमाणाः आसन्, अङ्गहारं कुर्वन्तः मां प्रति संकेतं कुर्वन्तः तेषां निर्णयः यत् अहं लघून् मङ्गलग्रहवासिनः हिंसितवान्, अहं निरायुधः इति मां प्रति क्रूरतायाः दृष्ट्या पश्यन्ति इति अभवत्; परन्तु, यथा अहं पश्चात् ज्ञास्यामि, मम अनुकूलं सर्वाधिकं भारं मम बाधापारणस्य प्रदर्शनम् आसीत्

यद्यपि मङ्गलग्रहवासिनः विशालाः सन्ति, तेषां अस्थीनि अतीव महान्ति सन्ति, ते गुरुत्वाकर्षणस्य प्रतिकूलं केवलं समानुपातिकरूपेण स्नायुबद्धाः सन्तिफलतः ते स्वस्य भारस्य अनुपाते अतीव कमचपलाः कमबलवन्तः सन्ति, पृथिवीवासिनः अपेक्षया, अहं संशयविषयः यत् यदि तेषां एकः अकस्मात् पृथिव्यां प्रेषितः स्यात् तर्हि सः स्वस्य भारं भूमेः उत्थापयितुं शक्नुयात्; वस्तुतः, अहं विश्वसिमि यत् सः तत् कर्तुं शक्नुयात्

मम कौशलं तर्हि मङ्गलग्रहे यथा पृथिव्यां आश्चर्यकरम् आसीत्, तथा ते मां विनाशयितुं इच्छन्तः सहसा मां आश्चर्यकरं नवीनं वस्तु इति मन्यमानाः आसन् यत् गृहीत्वा स्वस्य सहचरेषु प्रदर्शनीयम्

मम अप्रत्याशितचपलतायाः विरामः मम निकटभविष्यस्य योजनाः निर्मातुं योद्धृणां रूपं निकटतया निरीक्षितुं मां अनुमतवान्, यतः अहं मनसि एतान् जनान् तैः अन्यैः योद्धृभिः विभक्तं कर्तुं शक्नोमि ये केवलं ह्यः मां अनुसरन्तः आसन्

अहं निरीक्षितवान् यत् प्रत्येकः मया वर्णितेन विशालशूलेन सह अन्यैः अनेकैः आयुधैः सज्जितः आसीत्यत् आयुधं मां पलायनप्रयासस्य प्रति निर्णयं कर्तुं प्रेरितवत् तत् निश्चितरूपेण कस्यचित् प्रकारस्य बन्दूकः आसीत्, यत् कारणेन कृत्वा ते तस्य प्रयोगे विशेषकुशलाः इति मया अनुभूतम्

एताः बन्दूकाः श्वेतधातुनः निर्मिताः आसन् येषां काष्ठनिर्मितः आधारः आसीत्, यत् अहं पश्चात् अवगतवान् यत् मङ्गलग्रहे अतीव लघु अतीव कठिनं वृद्धिः आसीत् यत् तत्र अतीव मूल्यवत् मन्यते, पृथिवीवासिनां कृते पूर्णतः अज्ञातम्नलिकायाः धातुः मुख्यतया अलुमिनियमस्य इस्पातस्य मिश्रधातुः आसीत् यत् ते तापं दातुं शिक्तवन्तः यत् अस्माकं परिचितस्य इस्पातस्य कठोरतायाः अपेक्षया अधिकं कठोरम्एतासां बन्दूकानां भारः तुलनात्मकरूपेण अल्पः आसीत्, लघुकैलिबरस्य विस्फोटकस्य रेडियमगोलकैः यानि ते प्रयुज्यन्ते, नलिकायाः महत् दैर्घ्यं सह ते अत्यन्तं घातकाः सन्ति दूरेषु यत् पृथिव्यां अचिन्त्यं स्यात्एतस्याः बन्दूकस्य सैद्धान्तिकप्रभावीव्यासार्धः त्रिशतमीलपरिमितः आसीत्, परन्तु तेषां वायरलेस्-फाइण्डर्स् दृष्टियन्त्रैः सह वास्तविकसेवायां श्रेष्ठं यत् ते कर्तुं शक्नुवन्ति तत् द्विशतमीलपरिमितात् अधिकं नासीत्

एतत् मम कृते मङ्गलग्रहीयबन्दूकस्य प्रति महत् आदरं जनयितुं पूर्णतः पर्याप्तम् आसीत्, किञ्चित् टेलीपैथिकशक्तिः मां सूचितवती यत् दिवसस्य प्रकाशे एतानां विंशतिः मृत्युदायकयन्त्राणां मुखात् पलायनप्रयासस्य प्रति सावधानं भवेयम्

मङ्गलग्रहवासिनः अल्पकालं संभाषणं कृत्वा ते यतः आगताः तस्य दिशायां गत्वा अगच्छन्, तेषां एकं जनं वेष्टनस्य समीपे एकाकिनं त्यक्त्वायदा ते द्विशतयार्डपरिमितं गतवन्तः तदा ते स्थगितवन्तः, अस्मान् प्रति स्वस्य अश्वान् परिवर्त्य वेष्टनस्य समीपे स्थितं योद्धारं पश्यन्तः उपविष्टाः

सः एव आसीत् यस्य शूलः मां प्रायः आरोपितवान्, सः तस्य दलस्य नायकः इति स्पष्टम् आसीत्, यतः अहं निरीक्षितवान् यत् ते स्वस्य वर्तमानस्थानं प्रति तस्य निर्देशेन गतवन्तः इतियदा तस्य सेना स्थगिता अभवत् तदा सः अश्वात् अवरुह्य, स्वस्य शूलं लघ्वायुधानि त्यक्त्वा, इन्क्युबेटरस्य अन्तं परितः मम प्रति आगच्छत्, पूर्णतः निरायुधः मम इव नग्नः , केवलं शिरसि अङ्गेषु वक्षसि बद्धानि आभूषणानि विना

यदा सः मम प्रति पञ्चाशत्पादपरिमिते दूरे आसीत् तदा सः एकं विशालं धातुनिर्मितं बाहुभूषणं विमुच्य, तत् मम प्रति स्वस्य उद्घाटितहस्तस्य तलेन धृत्वा, स्पष्टं प्रतिध्वनियुक्तं स्वरं प्रयुज्य मां सम्बोधितवान्, परन्तु भाषायां, यत् वक्तुं नावश्यकं, अहं अवगच्छम्ततः सः मम उत्तरस्य प्रतीक्षां कुर्वन् स्थगितवान्, स्वस्य श्रवणसूचिकासदृशानि कर्णौ उन्नतं कृत्वा स्वस्य विचित्रदृश्यानि नेत्राणि मम प्रति अधिकं प्रति संकेतं कुर्वन्

यदा मौनं पीडाकरं अभवत् तदा अहं स्वस्य भागस्य अल्पं संभाषणं कर्तुं निश्चितवान्, यतः अहं अनुमतवान् यत् सः शान्तेः प्रस्तावान् करोतिस्वस्य आयुधानां त्यागः स्वस्य सैन्यस्य पृष्ठे मम प्रति अग्रेसरस्य पृथिव्यां कुत्रापि शान्तेः प्रतिनिधित्वं कर्तुं शक्नुयात्, तर्हि मङ्गलग्रहे किमर्थं ?

मम हस्तं हृदये स्थापयित्वा अहं मङ्गलग्रहवासिनं प्रति नम्रं प्रणामं कृत्वा तस्मै व्याख्यातवान् यत् यद्यपि अहं तस्य भाषां अवगच्छामि, तस्य क्रियाः शान्तेः मैत्र्याः प्रतिनिधित्वं कुर्वन्ति यत् वर्तमानक्षणे मम हृदयस्य अतीव प्रियम् आसीत्निश्चयेन अहं काचित् प्रलपन्ती नदी इव आसम् यत् मम वाक्यं तस्मै किमपि बुद्धिं प्रेषितवत्, परन्तु सः तां क्रियां अवगतवान् यत् अहं मम वाक्यानां पश्चात् तत्क्षणं अनुसृतवान्

मम हस्तं तस्य प्रति प्रसार्य, अहं अग्रेसरः तस्य उद्घाटितहस्तस्य तलात् बाहुभूषणं गृहीत्वा, तत् मम बाहौ कोपरस्य उपरि बद्धवान्; तस्मै स्मितं कृत्वा स्थितवान्तस्य विस्तृतं मुखं प्रतिस्मितं प्रति प्रसारितम् अभवत्, तस्य मध्यमहस्तानां एकं मम हस्तेन सह बद्ध्वा वयं परिवर्त्य तस्य अश्वस्य प्रति गतवन्तःतस्मिन् एव समये सः स्वस्य अनुयायिनः अग्रेसरितुं संकेतं कृत्वाते अस्मान् प्रति उन्मत्तधावनेन अग्रेसरितवन्तः, परन्तु तस्य संकेतेन नियन्त्रिताः अभवन्स्पष्टम् आसीत् यत् सः भीतवान् यत् यदि अहं पुनः वास्तविकरूपेण भीतः भवेयम् तर्हि अहं भूदृश्यात् पूर्णतः उत्प्लुत्य गच्छेयम्

सः स्वस्य जनैः सह किञ्चित् वाक्यानि विनिमयं कृत्वा, मां संकेतं कृत्वा यत् अहं तेषां एकस्य पृष्ठे आरोहिष्यामि, ततः स्वस्य पशुं आरुह्यनिर्दिष्टः सज्जनः द्वित्रौ हस्तौ प्रसार्य मां उत्थाप्य स्वस्य अश्वस्य चिक्कणपृष्ठे पृष्ठे मम पश्चात् आरोपितवान्, यत्र अहं यथा शक्नोमि तथा मङ्गलग्रहवासिनः आयुधानि आभूषणानि धारयन्तः पट्टकाः पट्टिकाः धृत्वा आसम्

ततः सम्पूर्णं घोडसवारदलं परिवर्त्य दूरे स्थितानां पर्वतश्रेणीनां प्रति धावितवन्तः


Standard EbooksCC0/PD. No rights reserved