॥ ॐ श्री गणपतये नमः ॥

मङ्गलग्रहे बालपालनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रातराशानन्तरं, यः पूर्वदिनस्य भोजनस्य समानः आसीत्, यश्च मम मङ्गलग्रहस्य हरितमानवैः सह स्थितिकाले प्रायः प्रत्येकं भोजनस्य सूचकः आसीत्, सोला मां प्राङ्गणं नीतवती, यत्र समस्तं समुदायं विशालान् मस्तोडोनियान् प्राणिनः महत्तरैः त्रिचक्रैः रथैः योजयितुं द्रष्टुं वा साहाय्यं कर्तुं व्यस्तम् आसीत्एतेषां रथानां द्विशतपञ्चाशत् आसन्, प्रत्येकं एकेन प्राणिना नीयमानाः, येषां रूपेण कोऽपि एकः सम्पूर्णं भारं वहितुं समर्थः आसीत्

रथाः स्वयं विशालाः, विस्तृताः, अलङ्कृताः आसन्प्रत्येके एका मङ्गलग्रहीया स्त्री धातुभूषणैः, रत्नैः, रेशमैः, चर्मभिः भारिता आसीत्, येषां रथानां पृष्ठे एकः युवा मङ्गलग्रहीयः सारथिः आसीत्यथा योधाः आरूढाः प्राणिनः, तथा गुरुतराः प्राणिनः कश्चन बिट् ब्रिडल् धारयन्ति, किन्तु ते सम्पूर्णतया टेलीपैथिकमार्गेण नीयन्ते

एषा शक्तिः सर्वेषु मङ्गलग्रहीयेषु अद्भुतरूपेण विकसिता अस्ति, यत् तेषां भाषायाः सरलतां दीर्घसङ्गषेषु अपि अल्पानि उक्तानि शब्दानि व्याख्यातिएषा मङ्गलग्रहस्य सार्वभौमिका भाषा अस्ति, यया एतस्य विरोधाभासस्य लोकस्य उच्चतराः निम्नतराः प्राणिनः अधिकाधिकं संवादं कर्तुं शक्नुवन्ति, यत् जातेः बौद्धिकक्षेत्रस्य व्यक्तेः विकासस्य आधारेण भवति

यथा यात्रा एकपङ्क्तौ प्रारब्धा, सोला माम् एकं रिक्तं रथं नीतवती, येन वयं यात्रया सह नगरप्रवेशस्थानं प्रति अगच्छाम, यत्र अहं पूर्वदिने प्रविष्टवान् आसम्यात्रायाः अग्रभागे द्विशताः योधाः, पञ्चपङ्क्तौ, तथा तावन्तः एव पृष्ठभागे, यावन्तः पार्श्वयोः पञ्चविंशतिः त्रिंशत् अश्वारोहाः आसन्

अहं विना सर्वे⁠—पुरुषाः, स्त्रियः, बालकाः ⁠—भारितास्त्राः आसन्, प्रत्येकस्य रथस्य पृष्ठे एकः मङ्गलग्रहीयः श्वानः धावति स्म, मम स्वकीयः प्राणी अस्माकं पृष्ठे सान्निध्ये धावति स्म; वस्तुतः, सः विश्वासयोग्यः प्राणी मम मङ्गलग्रहे दशवर्षाणि यावत् स्वेच्छया मां त्यक्तवान्अस्माकं मार्गः नगरस्य सम्मुखे लघुं घाटीं पारयित्वा, पहाडीभिः, मृतसागरस्य तलं प्रति गतः, यत्र अहं इन्क्यूबेटरतः प्राङ्गणं प्रति यात्रां कृतवान् आसम्इन्क्यूबेटरः, यथा प्रतीतम्, अस्माकं यात्रायाः अन्तिमं स्थानम् आसीत्, यथा सम्पूर्णा यात्रा सागरतलस्य समतलक्षेत्रं प्राप्य उन्मत्तगत्या धावितवती, तथा वयं शीघ्रम् एव अस्माकं लक्ष्यस्य दृष्टिपथे आस्म

तत्र प्राप्ते रथाः सैनिकनियमानुसारं परिसरस्य चतुर्दिक्षु स्थापिताः, दश योधाः, विशालेन नायकेन नेतृत्वेन, तार्स तर्कसः अन्ये कतिपयाः नायकाः अश्वात् अवतीर्य तस्य समीपं अगच्छन्अहं तार्स तर्कसः मुख्यनायकाय किमपि व्याख्यातुं दृष्टवान्, यस्य नाम, यथा अहं आङ्ग्लभाषायां अनुवादितुं शक्नोमि, लोर्क्वास् प्टोमेल्, जेड्; जेड् इति तस्य पदवी आसीत्

अहं शीघ्रम् एव तेषां संवादस्य विषये ज्ञातवान्, यतः सोलां आह्वाय, तार्स तर्कसः तां माम् तस्य समीपं प्रेषयितुं सङ्केतं कृतवान्अहं तावता मङ्गलग्रहीयपरिस्थितिषु चलनेषु कुशलः अभवम्, तस्य आदेशं शीघ्रं प्रतिसन्दधानः अहं इन्क्यूबेटरस्य समीपं अगच्छम्, यत्र योधाः स्थिताः आसन्

अहं तेषां समीपं प्राप्ते एकदृष्ट्या अहं ज्ञातवान् यत् अत्यल्पानि अण्डानि विना सर्वाणि अण्डानि विदीर्णानि आसन्, इन्क्यूबेटरः भीषणैः लघुभिः दानवैः जीवितः आसीत्ते त्रिपादात् चतुष्पादपर्यन्तं उन्नताः आसन्, परिसरे अनिश्चितरूपेण चलन्तः आसन्, यथा अन्नं अन्विष्यन्तः

अहं तस्य सम्मुखे स्थित्वा, तार्स तर्कसः इन्क्यूबेटरस्य उपरि सङ्केतं कृतवान्, “सक्।” अहं ज्ञातवान् यत् सः मां लोर्क्वास् प्टोमेलस्य उपदेशाय पूर्वदिनस्य मम कार्यं पुनः कर्तुं इच्छति स्म, यत् अहं स्वीकरोमि यत् मम पराक्रमः मम सन्तोषं जनयति स्म, अहं शीघ्रं प्रतिसन्दधानः इन्क्यूबेटरस्य दूरस्थानां रथानां उपरि सम्पूर्णतया उत्प्लुत्यअहं प्रत्यागते, लोर्क्वास् प्टोमेल् मम प्रति किमपि गर्जितवान्, योधानां प्रति इन्क्यूबेटरस्य सम्बन्धे कतिपयान् आदेशान् दत्तवान्ते मम प्रति अधिकं ध्यानं दत्तवन्तः, अतः अहं समीपे स्थित्वा तेषां कार्याणि द्रष्टुं अनुमतिं प्राप्तवान्, यानि इन्क्यूबेटरस्य भित्तौ एकं विवरं भित्त्वा यावत् युवमङ्गलग्रहीयाः निर्गच्छेयुः

अस्य विवरस्य उभयतः स्त्रियः युवमङ्गलग्रहीयाः , पुरुषाः स्त्रियः , द्वे दृढे भित्ते निर्मितवन्तः, ये रथान् पारयित्वा समतलक्षेत्रं प्रति गच्छन्ति स्मएतेषां भित्तीनां मध्ये लघुमङ्गलग्रहीयाः मृगाः इव धावन्ति स्म; ते गण्टलेटस्य अन्तं प्रति धावितुं अनुमतिं प्राप्तवन्तः, यत्र ते एकैकशः स्त्रीभिः वृद्धबालकैः गृह्यन्ते स्म; श्रेण्याः अन्तिमा प्रथमं लघुं गृह्णाति स्म, तस्याः विपरीता द्वितीयं गृह्णाति स्म, एवं यावत् सर्वे लघवः परिसरं त्यक्त्वा कस्यचित् युवकस्य स्त्रियाः वा स्वामित्वे गच्छन्ति स्मस्त्रियः युवान् गृह्णन्त्यः श्रेण्याः बहिः गच्छन्ति स्म स्वकीयान् रथान् प्रति, ये युवकानां हस्ते पतन्ति स्म ते पश्चात् कतिपयाभिः स्त्रीभिः समर्पिताः भवन्ति स्म

अहं ज्ञातवान् यत् समारोहः, यदि तस्य नाम्ना गौरवं कर्तुं शक्यते, समाप्तः आसीत्, सोलां अन्विष्य अहं तां अस्माकं रथे एकं भीषणं लघुं प्राणिनं बाहुभ्यां दृढं धारयन्तीं प्राप्तवान्

हरितमङ्गलग्रहीयानां बालपालनस्य कार्यं केवलं तेषां वक्तुं शिक्षयितुं, युद्धायुधानि प्रयोक्तुं शिक्षयितुं भवति, यानि ते स्वजीवनस्य प्रथमवर्षात् एव धारयन्तिपञ्चवर्षाणि यावत् अण्डेषु शयिताः, इन्क्यूबेशनकालस्य, ते लोकं प्रति पूर्णतया विकसिताः भवन्ति, परिमाणे विनातेषां मातृभिः अज्ञाताः, याः पुनः पितॄन् निर्देष्टुं कठिनतां अनुभवन्ति, ते समुदायस्य सामान्याः बालकाः भवन्ति, तेषां शिक्षा ताः स्त्रियः गृह्णन्ति, याः इन्क्यूबेटरं त्यक्त्वा गच्छन्ति स्म

तासां पालिकामातरः इन्क्यूबेटरे अण्डं धारयन्ति स्म, यथा सोला, या अण्डं दातुं आरब्धवती, यावत् एकवर्षात् पूर्वं सा अन्यायाः सन्तानस्य माता अभवत्किन्तु एतत् हरितमङ्गलग्रहीयेषु अल्पं मन्यते, यतः तेषां पितृभक्तिः पुत्रस्नेहः अज्ञातौ स्तः, यथा अस्माकं मध्ये सामान्यौ स्तःअहं मन्ये यत् एतत् भीषणं पद्धतिः या युगान्तरं यावत् चलिता अस्ति, एतेषां दीनानां प्राणिनां सर्वेषां सूक्ष्मभावानां उच्चतरमानवतावादीनां हानेः प्रत्यक्षं कारणम् अस्तिजन्मतः ते पितृमातृस्नेहं जानन्ति, ते गृहस्य शब्दस्य अर्थं जानन्ति; ते शिक्षिताः भवन्ति यत् ते केवलं जीवितुं अनुमतिं प्राप्नुवन्ति यावत् ते स्वशरीरेण क्रूरतया प्रदर्शयितुं शक्नुवन्ति यत् ते जीवितुं योग्याः सन्तियदि ते विकृताः दोषयुक्ताः वा कस्मिंश्चित् प्रकारे भवेयुः, ते शीघ्रं हताः भवन्ति; ते एकस्य अपि क्रूरकष्टस्य अश्रुं पश्यन्ति, यानि ते बाल्यकालात् एव अनुभवन्ति

अहं इच्छामि यत् प्रौढमङ्गलग्रहीयाः युवकेषु अनावश्यकं क्रूराः भवन्ति, किन्तु तेषां कठिनः निर्दयः अस्ति अस्तित्वस्य संघर्षः मृतप्राये ग्रहे, यस्य प्राकृतिकसंसाधनानि एतावत् क्षीणानि सन्ति यत् प्रत्येकस्य अतिरिक्तजीवनस्य पोषणं समुदायस्य उपरि अतिरिक्तं करं आरोपयति

सावधानेन चयनेन ते केवलं प्रत्येकस्य जातेः कठोरतमान् नमूनान् पालयन्ति, अलौकिकप्रज्ञया ते जन्मदरं केवलं मृत्युहानिं प्रतिसन्तुलयितुं नियन्त्रयन्ति

प्रत्येका प्रौढा मङ्गलग्रहीया स्त्री प्रतिवर्षं त्रयोदश अण्डानि ददाति, यानि परिमाणस्य, भारस्य, विशिष्टगुरुत्वस्य परीक्षाः पूरयन्ति, तानि कस्यचित् भूगर्भस्थस्य कोष्ठकस्य गुप्तस्थानेषु स्थापितानि भवन्ति, यत्र तापमानं इन्क्यूबेशनाय अतिशीतलं भवतिप्रतिवर्षं एतानि अण्डानि विंशतिनायकानां समित्या सावधानतया परीक्षितानि भवन्ति, प्रतिवर्षं उत्पादितानां सहस्राणां अण्डानां मध्ये शतं विना सर्वाणि नष्टानि भवन्तिपञ्चवर्षाणां अन्ते पञ्चशतानि प्रायः पूर्णाण्डानि चयितानि भवन्तितानि ततः प्रायः वायुरोधकेषु इन्क्यूबेटरेषु स्थापितानि भवन्ति, यानि सूर्यकिरणैः पञ्चवर्षाणां अनन्तरं विदीर्णानि भवन्तिअद्य यत् विदारणं दृष्टवन्तः, तत् तस्य प्रकारस्य प्रतिनिधिकं घटना आसीत्, एकप्रतिशतं विना सर्वाणि अण्डानि द्विदिनेषु विदीर्णानि भवन्ति स्मयदि शेषाणि अण्डानि कदाचित् विदीर्णानि भवेयुः, तेषां लघुमङ्गलग्रहीयानां भाग्यं ज्ञातम्ते इष्टाः आसन्, यतः तेषां सन्ततिः दीर्घकालीनस्य इन्क्यूबेशनस्य प्रवृत्तिं प्राप्नुयात्, एतत् पद्धतिं विचलयेत्, या युगान्तरं यावत् स्थापिता अस्ति, या प्रौढमङ्गलग्रहीयानां इन्क्यूबेटरेषु प्रत्यागमनस्य उचितं समयं प्रायः एकघण्टापर्यन्तं निर्धारयितुं अनुमतिं ददाति

इन्क्यूबेटराः दूरस्थेषु दुर्गमेषु स्थानेषु निर्मिताः भवन्ति, यत्र अन्यजातिभिः तेषां आविष्कारस्य सम्भावना अल्पा वा नास्तिएतादृशस्य विपत्तेः परिणामः भवति यत् समुदाये पञ्चवर्षाणि यावत् कोऽपि बालकः भवतिअहं पश्चात् अन्यजातीयस्य इन्क्यूबेटरस्य आविष्कारस्य परिणामान् द्रष्टुं समर्थः अभवम्

यस्य समुदायस्य सहितं हरितमङ्गलग्रहीयाः मम भाग्यं निर्धारितम्, तस्य त्रिंशत्सहस्रं जनाः आसन्ते दक्षिणअक्षांशस्य चत्वारिंशत् अशीतिः मध्ये विशालं शुष्कं अर्धशुष्कं भूभागं भ्रमन्ति स्म, पूर्वपश्चिमयोः द्वाभ्यां विशालफलप्रदभूभागाभ्यां परिबद्धम्तेषां मुख्यालयः एतस्य प्रदेशस्य दक्षिणपश्चिमकोणे स्थितः आसीत्, द्वयोः मङ्गलग्रहीयनहरयोः संगमसमीपे

यतः इन्क्यूबेटरः स्वकीयक्षेत्रात् दूरं उत्तरदिशि एकस्मिन् अनाकीर्णे अप्रचलिते क्षेत्रे स्थापितः आसीत्, अस्माकं पुरतः एका विशाला यात्रा आसीत्, यस्य विषये अहं निश्चयेन जानामि स्म

मृतनगरे प्रत्यागमनानन्तरं अहं कतिपयान् दिनान् तुलनात्मकनिरुद्योगे व्यतीतवान्प्रत्यागमनस्य दिने सर्वे योधाः प्रातःकाले अश्वारूढाः गतवन्तः, यावत् अन्धकारः पतति तावत् प्रत्यागतवन्तःयथा अहं पश्चात् ज्ञातवान्, ते भूगर्भस्थान् कोष्ठकान् गतवन्तः, येषु अण्डानि स्थापितानि आसन्, तानि इन्क्यूबेटरं प्रति नीतवन्तः, यं ते पुनः पञ्चवर्षाणि यावत् भित्त्वा स्थापितवन्तः, यः सम्भवतः तावत्कालं यावत् पुनः दृष्टः भविष्यति

अण्डानि स्थापितानि कोष्ठकाः इन्क्यूबेटरात् दक्षिणदिशि बहुमीलदूरे स्थिताः आसन्, यानि विंशतिनायकानां समित्या प्रतिवर्षं दृष्टानि भवन्ति स्मकिमर्थं ते स्वगृहसमीपे कोष्ठकान् इन्क्यूबेटरांश्च निर्मितवन्तः, एतत् मम पुरतः सदैव एकं रहस्यम् आसीत्, यथा अन्यानि मङ्गलग्रहीयरहस्याणि, यानि पार्थिवतर्कैः रीतिभिः अनिर्णीतानि अशक्यानि सन्ति

सोलायाः कर्तव्यानि अधुना द्विगुणितानि आसन्, यतः सा युवमङ्गलग्रहीयं मां पालयितुं बाध्यता अनुभवति स्म, किन्तु अस्माकं द्वयोः अपि अधिकं ध्यानं आवश्यकम् आसीत्, यतः वयं मङ्गलग्रहीयशिक्षायां समानरूपेण प्रगताः आस्म, सोला अस्माकं द्वयोः सह शिक्षणं स्वीकृतवती

तस्याः पुरस्कारः एकः पुरुषः आसीत्, यः चतुष्पादोन्नतः आसीत्, अतीव बलवान् शारीरिकरूपेण पूर्णः ; सः शीघ्रं शिक्षितवान्, अस्माकं मध्ये तीव्रं प्रतिस्पर्धां कृत्वा वयं प्रसन्नाः आस्म, यद्यपि अहं एव प्रसन्नः आसम्मङ्गलग्रहीयभाषा, यथा अहं उक्तवान्, अतीव सरला अस्ति, एकसप्ताहे अहं स्वकीयाः आवश्यकताः ज्ञापयितुं शक्नोमि स्म, यत् मम प्रति उक्तं तत् प्रायः सर्वं समजानम्एवं सोलायाः मार्गदर्शने अहं मम टेलीपैथिकशक्तिं विकसितवान्, येन अहं शीघ्रम् एव मम परिसरे यत् किमपि भवति तत् अनुभवितुं समर्थः अभवम्

यत् सोलां मयि सर्वाधिकं आश्चर्यचकितवत् तत् अस्ति यत् यद्यपि अहं अन्येभ्यः टेलीपैथिकसन्देशान् सहजतया ग्रहीतुं शक्नोमि स्म, प्रायः यदा ते मम प्रति उद्दिष्टाः भवन्ति स्म, तथापि कोऽपि कस्यचित् परिस्थितौ मम मनसः किमपि पठितुं शक्नोति स्मप्रथमं एतत् मां क्रुद्धं कृतवत्, किन्तु पश्चात् अहं तस्मिन् अतीव प्रसन्नः अभवम्, यतः एतत् मम मङ्गलग्रहीयेभ्यः निश्चितं लाभं दत्तवत्


Standard EbooksCC0/PD. No rights reserved