वायुयानैः सह युद्धानन्तरं समुदायः नगरे एव कतिपयदिनानि तस्थौ, गृहाभिमुखं प्रयाणं त्यक्त्वा यावत् ते निश्चितं न जानीयुः यत् यानानि न पुनरागमिष्यन्ति; यतः खुले मैदाने रथानां बालानां च सह पकृतेषु ग्रीनमार्टियन्-जनानाम् इच्छा नासीत्।
असक्रियताकाले तार्स् तर्कस् मया सह थार्क्-जनानां युद्धकलानां रीतिभिः सह अभ्यासं कृतवान्, यानां महाव्याघ्राणां आरोहणं नियन्त्रणं च समाविष्टम्। एते प्राणिनः, ये थोट्-नाम्ना प्रसिद्धाः, स्वामिभिः सह एव भयङ्कराः क्रूराश्च, परन्तु एकवारं वशीकृताः सन्तः ग्रीनमार्टियन्-जनानाम् उद्देश्याय पर्याप्तं वश्याः भवन्ति।
एतयोः द्वौ प्राणिनौ मम अधिकारे आगतौ येषां धातूनि अहं धारयामि, अल्पकालेन एव अहं तान् स्थानीययोद्धृभिः सह समानरूपेण नियन्त्रितुं शक्तवान्। पद्धतिः न किञ्चित् जटिला आसीत्। यदि थोट्-प्राणिनः आरोहकाणां टेलिपैथिक्-आदेशान् शीघ्रं न अनुसरन्ति तर्हि तेषां कर्णयोः मध्ये पिस्तौलस्य मुष्टिना भीषणं प्रहारं क्रियते, यदि च ते प्रतिक्रियां दर्शयन्ति तर्हि एतत् उपचारं यावत् प्राणिनः वशीभवन्ति अथवा आरोहकान् पातयन्ति तावत् अनुवर्तते।
उत्तरस्थितौ मनुष्य-प्राणिनोः मध्ये जीवनमरणसंग्रामः भवति। यदि पूर्वः पिस्तौलेन शीघ्रः भवति तर्हि सः अन्यस्मिन् प्राणिनि आरोहितुं जीवितः भवितुं शक्नोति; यदि न, तर्हि तस्य विदीर्णं क्षतविक्षतं शरीरं तस्य स्त्रीभिः संगृह्य थार्क्-रीत्या दह्यते।
वूला-सह मम अनुभवः मां प्रेरितवान् यत् अहं मम थोट्-प्राणिषु दयायाः प्रयोगं करोमि। प्रथमं अहं तान् अवबोधयामि यत् ते मां पातयितुं न शक्नुवन्ति, तेषां कर्णयोः मध्ये तीव्रं प्रहारं कृत्वा मम अधिकारं प्रभुत्वं च तेषु अङ्कितं कृतवान्। ततः क्रमेण अहं तेषां विश्वासं जितवान् यथा अहं मम अनेकेषु सांसारिकारोहणेषु असंख्यकवारं कृतवान्। अहं सदैव प्राणिषु कुशलः आसम्, स्वभावतः एव, यतः च एतत् अधिकस्थायी सन्तोषजनकं च फलं आनयति, अहं सदैव निम्नवर्गेषु दयालुः मानवीयश्च आसम्। अहं मानवजीवनं, आवश्यकतायां, अल्पसंकोचेन ग्रहीतुं शक्नोमि यत् एकस्य दीनस्य अविवेकिनः अनुत्तरदायिनः प्राणिनः जीवनात् अधिकम्।
कतिपयदिनेषु मम थोट्-प्राणिनः समुदायस्य आश्चर्यं अभवन्। ते कुक्कुरवत् मम अनुसरणं कुर्वन्ति, मम शरीरे महान्तं नासिकां घर्षयन्तः स्नेहस्य अकुशलं प्रमाणं दर्शयन्ति, मम प्रत्येकं आदेशं शीघ्रतया विनयेन च अनुसरन्ति यत् मार्टियन्-योद्धारः मम विषये किञ्चित् पार्थिवशक्तिं मार्से अज्ञातं च आरोपयन्ति।
“कथं त्वं तान् मोहितवान्?” इति तार्स् तर्कस् एकदा अपराह्ने पृष्टवान्, यदा सः मां दृष्टवान् यत् अहं मम बाहुं मम एकस्य थोट्-प्राणिनः महान्तेषु दन्तेषु प्रवेशितवान् यः भोजनसमये अस्माकं प्राङ्गणे मस्स-सदृशं वनस्पतिं खादन् द्वयोः दन्तयोः मध्ये प्रस्तरखण्डं स्थापितवान् आसीत्।
“दयया,” इति अहं उत्तरम् अददम्। “त्वं पश्यसि, तार्स् तर्कस्, मृदुभावाः अपि योद्धुः कृते मूल्यवन्तः सन्ति। युद्धस्य उच्चतमे मार्चे च अहं जानामि यत् मम थोट्-प्राणिनः मम प्रत्येकं आदेशं पालयिष्यन्ति, अतः मम युद्धकौशलं वर्धितं भवति, अहं च श्रेष्ठः योद्धा अस्मि यतः अहं दयालुः स्वामी अस्मि। अन्ये योद्धारः अस्मिन् विषये मम पद्धतिं स्वीकुर्युः यत् तेषां स्वस्य समुदायस्य च हिताय भविष्यति। केवलं कतिपयदिनानि पूर्वं त्वं एव मां अकथयः यत् एते महान्तः प्राणिनः, तेषां मनोवृत्तेः अनिश्चिततया, विजयं पराजयं च परिवर्तयन्ति, यतः निर्णायकक्षणे ते आरोहकान् पातयित्वा विदारयितुं निर्णयं कुर्वन्ति।”
“मां दर्शय यत् त्वं एतान् परिणामान् कथं प्राप्नोषि,” इति तार्स् तर्कस् एकमात्रं प्रत्युत्तरम् अददात्।
अतः अहं यथा शक्यं सावधानतया मम प्राणिषु स्वीकृतं प्रशिक्षणपद्धतिं व्याख्यातवान्, अनन्तरं सः मां लोर्क्वास् प्टोमेल् सह समागतयोद्धृभिः पुनः कथयितुं निर्दिष्टवान्। सः क्षणः दीनानां थोट्-प्राणिनां नवजीवनस्य आरम्भः आसीत्, लोर्क्वास् प्टोमेल्-समुदायं त्यक्त्वा अहं एकस्य द्रष्टुं इच्छुकस्य योग्यानां वश्यानां विनयिनां च प्राणिनां समूहं दृष्ट्वा सन्तोषं प्राप्तवान्। सैन्यचलनस्य सूक्ष्मतायाः शीघ्रतायाः च प्रभावः इतना विशिष्टः आसीत् यत् लोर्क्वास् प्टोमेल् स्वस्य पादस्य सुवर्णकङ्कणं मम कृते प्रदत्तवान्, समुदाये मम सेवायाः प्रशंसायाः चिह्नरूपेण।
वायुयानैः सह युद्धस्य सप्तमे दिने वयं पुनः थार्क्-अभिमुखं प्रयाणं आरब्धवन्तः, लोर्क्वास् प्टोमेल्-मते अन्यस्य आक्रमणस्य सम्भावना दूरस्था आसीत्।
प्रस्थानात् पूर्वदिनेषु अहं देजा थोरिस्-सह अल्पं एव समयं व्यतीतवान्, यतः तार्स् तर्कस् मां मार्टियन्-युद्धकलायाः पाठैः मम थोट्-प्राणिनां प्रशिक्षणेन च अत्यधिकं व्यस्तं कृतवान्। यदा कदा अहं तस्याः कक्षं गतवान् तदा सा अनुपस्थिता आसीत्, सोला-सह मार्गेषु भ्रमन्ती, प्राङ्गणस्य समीपस्थेषु भवनेषु अन्वेषणं कुर्वन्ती च। अहं तां सावधानं कृतवान् यत् महान्तः श्वेतवानराः दूरं न गच्छन्तु, येषां क्रूरतायाः अहं सुपरिचितः आसम्। तथापि, यतः वूला तेषां सर्वेषु भ्रमणेषु सह आसीत्, सोला च सुसज्जिता आसीत्, भयस्य कारणं तुलनात्मकरूपेण अल्पम् आसीत्।
प्रस्थानस्य पूर्वसायंकाले अहं तां पूर्वतः प्राङ्गणं प्रति गच्छन्तीं महामार्गेण आगच्छन्तीं दृष्टवान्। अहं तां मिलितुं अगच्छम्, सोलां कथयित्वा यत् अहं देजा थोरिस्-सुरक्षायाः दायित्वं स्वीकरोमि, अहं तां किञ्चित् तुच्छकार्ये स्वकक्षं प्रति प्रत्यावर्तयितुं निर्दिष्टवान्। अहं सोलां प्रति स्नेहं विश्वासं च अनुभवामि, परन्तु किञ्चित् कारणात् अहं देजा थोरिस्-सह एकाकी भवितुम् इच्छामि, या मम पृथिव्यां त्यक्तस्य सर्वस्य सुखदस्य सहवासस्य प्रतिनिधित्वं करोति। अस्माकं मध्ये परस्परहितस्य बन्धनानि इतानि प्रबलानि आसन् यथा वयं एकस्यैव छत्रे जन्म प्राप्तवन्तौ, न तु भिन्नग्रहेषु, अन्तरिक्षे अष्टचत्वारिंशत् कोटिमीलदूरे प्रेरितौ।
सा मम भावनां सहभागिनी आसीत् इति अहं निश्चितः आसम्, यतः मम समीपगमने सा दयनीयनिराशायाः भावं त्यक्त्वा आनन्दपूर्णस्वागतस्य स्मितं प्रदर्शितवती, यदा सा मम वामस्कन्धे स्वस्य लघुं दक्षिणहस्तं स्थापितवती यथा सत्यं रक्तमार्टियन्-अभिवादनम्।
“सर्कोजा सोलां अकथयत् यत् त्वं सत्यः थार्क् अभवः,” इति सा अवदत्, “यत् च अहं अन्ययोद्धृभिः सह त्वां न पश्यामि।”
“सर्कोजा प्रथमश्रेण्याः मिथ्यावादिनी अस्ति,” इति अहं उत्तरम् अददम्, “थार्क्-जनानां निरपेक्षसत्यस्य गर्वितदावीं अपि विहाय।”
देजा थोरिस् अहसत्।
“अहं जानामि यत् यद्यपि त्वं समुदायस्य सदस्यः अभवः तथापि त्वं मम मित्रं न भविष्यसि; ‘योद्धा स्वधातुं परिवर्तयितुं शक्नोति, परन्तु न स्वहृदयम्,’ इति बार्सूमे उक्तिः अस्ति।”
“अहं मन्ये यत् ते अस्मान् विभक्तं कर्तुं प्रयत्नं कुर्वन्ति,” इति सा अवदत्, “यतः यदा त्वं कर्तव्यात् मुक्तः भवसि तदा तार्स् तर्कस्-स्य वृद्धस्त्रीसेविका सोला मां च दृष्टेः बहिः नेतुं किञ्चित् बहानां निर्माणं कृतवती। ते मां भवनानां अधः गर्तेषु नीतवन्तः यत्र ते भीषणं रेडियं चूर्णं मिश्रयन्ति, भयङ्करान् प्रक्षेप्यान् च निर्मान्ति। त्वं जानासि यत् एते कृत्रिमप्रकाशेन निर्मातव्याः, यतः सूर्यप्रकाशस्य संसर्गः सदैव विस्फोटं जनयति। त्वं अवगच्छसि यत् तेषां गोलिकाः वस्तुं प्रहरन्तः विस्फोटं कुर्वन्ति? शुभम्, अपारदर्शकं बाह्यावरणं प्रहारेण भिद्यते, काचस्य नलिकां प्रकटयति, यस्य अग्रभागे रेडियं चूर्णस्य सूक्ष्मकणः अस्ति। सूर्यप्रकाशः, यद्यपि विसरितः, एतत् चूर्णं स्पृशति तदा विस्फोटः भवति यस्य प्रतिरोधं किञ्चित् न कर्तुं शक्नोति। यदि त्वं रात्रियुद्धं द्रष्टुं शक्नोसि तर्हि त्वं एतान् विस्फोटान् न पश्यसि, यदा च युद्धस्य प्रातःकालः सूर्योदये पूर्वरात्रौ प्रक्षिप्तानां प्रक्षेप्याणां तीव्रविस्फोटैः पूर्णः भवति। सामान्यतया तु रात्रौ अविस्फोटकाः प्रक्षेप्याः उपयुज्यन्ते।”
अहं रेडियमशब्दं प्रयुक्तवान् अस्मिन् चूर्णे वर्णयितुं, यतः पृथिव्यां सम्प्रति आविष्कृतानां तथ्यानां प्रकाशे अहं मन्ये यत् एतत् मिश्रणं यस्य रेडियमं मूलं भवति। कैप्टन् कार्टरस्य हस्तलिखिते एतत् सर्वदा हीलियमस्य लिखितभाषायां प्रयुक्तेन नाम्ना उल्लिखितं भवति, तथा च हायरोग्लिफिक्स् इति लिखितं यत् प्रतिरूपयितुं दुष्करं निरर्थकं च भवति।
यद्यपि अहं देजा थोरिस्-स्य मार्टियन्-युद्धस्य अद्भुतसहायकस्य व्याख्यायां अत्यधिकं रुचिं धारयामि, तथापि अहं तस्याः उपचारस्य तात्कालिकसमस्यायाः विषये अधिकं चिन्तितः आसम्। ते मां तस्या दूरं रक्षन्ति इति आश्चर्यं नासीत्, परन्तु ते तां भयङ्करं कष्टदायकं च श्रमं कर्तुं निर्दिशन्ति इति मम क्रोधः पूर्णः आसीत्।
“कदापि ते त्वां क्रूरतया अपमानेन च व्यवहरन्ति किम्, देजा थोरिस्?” इति अहं पृष्टवान्, मम योद्धापूर्वजानां उष्णं रक्तं मम शिरासु उत्प्लवमानं अनुभवन् यावत् तस्याः उत्तरं प्रतीक्षे।
“केवलं लघुप्रकारेण, जॉन कार्टर,” इति सा उत्तरम् अददात्। “न किञ्चित् यत् मां गर्वात् बहिः हन्तुं शक्नोति। ते जानन्ति यत् अहं दशसहस्रजेद्दकानां पुत्री अस्मि, यत् अहं मम पूर्वजानां अन्वयं प्रथममहाजलमार्गस्य निर्मातुः यावत् अविच्छिन्नं अनुसरामि, ते च ये स्वमातृणां अपि न जानन्ति, मां प्रति ईर्ष्यां कुर्वन्ति। हृदये ते स्वस्य भयङ्करभाग्यानि द्वेष्टि, अतः ते मयि स्वकीयां दीनां द्वेषं प्रकटयन्ति या सर्वं प्रतिनिधत्ते यत् ते न प्राप्नुवन्ति, यत् च ते अत्यधिकं इच्छन्ति परन्तु कदापि न प्राप्नुवन्ति। अस्माभिः तेषां दयां कुर्व, मम नायक, यतः यद्यपि वयं तेषां हस्ते मरिष्यामः तथापि वयं तेषां दयां कर्तुं शक्नुमः, यतः वयं तेभ्यः श्रेष्ठाः स्मः ते च एतत् जानन्ति।”
यदि अहं तेषां शब्दानां “मम नायक” इति अर्थं जानीयाम्, यत् रक्तमार्टियन्-स्त्री पुरुषं प्रति प्रयुङ्क्ते, तर्हि अहं मम जीवनस्य आश्चर्यं प्राप्नुयाम्, परन्तु तदा अहं न जानामि, न च बहुमासानन्तरम्। आम्, अहं बार्सूमे अधिकं ज्ञातुं आवश्यकतां धारयामि।
“अहं मन्ये यत् अस्माभिः यथाशक्यं शोभनगत्या स्वभाग्यं स्वीकर्तव्यम्, देजा थोरिस्; परन्तु अहं आशां धारयामि यत् अहं अग्रिमवारं उपस्थितः भविष्यामि यदा कश्चित् मार्टियन्, हरितः, रक्तः, गुलाबीः, वा बैजनीः, त्वां प्रति भ्रूं कुट्टयितुं अपि साहसं करिष्यति, मम राजकुमारि।”
देजा थोरिस् मम अन्तिमशब्दान् श्रुत्वा निःश्वासं गृहीतवती, विस्तृतनेत्रैः शीघ्रनिःश्वासैः च मां दृष्टवती, अनन्तरं च विचित्रं लघुहास्यं कृतवती, यत् तस्याः मुखस्य कोणेषु चपलगर्तिकाः आनयति, सा मस्तकं चालयित्वा अकथयत्:
“कः बालकः! महान् योद्धा तथापि लघुः बालकः।”
“अहं इदानीं किं कृतवान्?” इति अहं कष्टेन पृष्टवान्।
“कदाचित् त्वं ज्ञास्यसि, जॉन कार्टर, यदि वयं जीविष्यामः; परन्तु अहं त्वां न कथयितुं शक्नोमि। अहं च, मोर्स् काजकस्य पुत्री, टार्डोस् मोर्स्-स्य पुत्रस्य, क्रोधं विना श्रुतवती,” इति सा स्वगतं निर्णीतवती।
ततः सा पुनः एकस्याः प्रसन्नाः हर्षिताः हास्यपूर्णाः मनोवृत्तेः प्रविष्टवती; मां थार्क्-योद्धा इति मम पराक्रमं मम मृदुहृदयं स्वाभाविकदयालुतां च विरुद्ध्य व्यङ्ग्यं कुर्वन्ती।
“अहं मन्ये यत् यदि त्वं दुर्घटनया शत्रुं घातयसि तर्हि त्वं तं गृहं नीत्वा स्वास्थ्यं प्रति पालयिष्यसि,” इति सा अहसत्।
“एतत् एव वयं पृथिव्यां कुर्मः,” इति अहं उत्तरम् अददम्। “न्यूनातिन्यूनं सभ्यमनुष्येषु।”
एतत् तां पुनः हसितवती। सा एतत् न अवगच्छति स्म, यतः सर्वस्नेहेन स्त्रीसौकुमार्येण च सह सा मार्टियन् आसीत्, मार्टियन्-कृते च एकमात्रं श्रेष्ठः शत्रुः मृतशत्रुः अस्ति; यतः प्रत्येकः मृतशत्रुः तेषां कृते अधिकं विभाजयितुं अर्थं धारयति ये जीवन्ति।
अहं ज्ञातुं अत्यधिकं उत्सुकः आसम् यत् अहं किं कथितवान् कृतवान् वा यत् तस्याः इतां व्याकुलतां जनितवान्, अतः अहं तां प्रकाशयितुं निरन्तरं प्रार्थयामि।
“न,” इति सा उक्तवती, “एतत् पर्याप्तं यत् त्वं एतत् कथितवान् अहं च श्रुतवती। यदा त्वं ज्ञास्यसि, जॉन कार्टर, यदि च अहं मृता भविष्यामि, यथा सम्भाव्यं अहं भविष्यामि यदा अग्रिमः चन्द्रः बार्सूमं पुनः द्वादशवारं परिभ्रमिष्यति, स्मर यत् अहं श्रुतवती अहं च—स्मितवती।”
एतत् मम कृते ग्रीक्-भाषा आसीत्, परन्तु यावत् अहं तां व्याख्यातुं प्रार्थये तावत् तस्याः मम प्रार्थनायाः निषेधः दृढतरः भवति स्म, अतः, अत्यन्तनिराशायां, अहं त्यक्तवान्।
दिवसः इदानीं रात्रिं प्रदत्तवान्, यदा वयं बार्सूमस्य द्वाभ्यां चन्द्राभ्यां प्रकाशितेन महामार्गेण भ्रमन्तौ, पृथिव्या च स्वस्य दीप्तहरितनेत्रेण अस्मान् अवलोकयन्त्या, एतत् प्रतीतम् यत् वयं ब्रह्माण्डे एकाकिनौ स्मः, अहं च, न्यूनातिन्यूनं, सन्तुष्टः आसम् यत् एवं भवेत्।
मार्टियन्-रात्रेः शीतलता अस्मान् आवृतवती, मम रेशमानि त्यक्त्वा अहं तानि देजा थोरिस्-स्य स्कन्धयोः उपरि स्थापितवान्। मम बाहुः क्षणं यावत् तस्याः उपरि स्थितवती तदा अहं मम शरीरस्य प्रत्येकं तन्तुं प्रति एकं स्पन्दनं अनुभवितवान् यत् अन्यस्य मनुष्यस्य स्पर्शेन कदापि न उत्पन्नम्; एतत् च प्रतीतम् यत् सा मम दिशि लघुप्रमाणेन झुकितवती, परन्तु तत् अहं निश्चितः नासम्। केवलं अहं जानामि यत् मम बाहुः तस्याः स्कन्धयोः उपरि रेशमानि समायोजयितुं आवश्यकात् अधिकं कालं यावत् स्थितवती तदा सा न अपसृतवती, न च सा अवदत्। एवं, मौने, वयं मृतग्रहस्य पृष्ठं भ्रमितवन्तौ, परन्तु अस्माकं एकस्य हृदये जातं यत् सदैव प्राचीनतमं, तथापि सदैव नवीनं अस्ति।
अहं देजा थोरिस् प्रति प्रेम अनुभवामि। मम बाहोः तस्याः नग्नस्कन्धस्य स्पर्शः मां प्रति शब्दैः अवदत् यान् अहं न विस्मरिष्यामि, अहं च जानामि यत् अहं तां प्रथमदृष्ट्या प्रेमितवान् यदा मम नेत्राणि तस्याः नेत्रैः कोराड्-मृतनगरस्य प्राङ्गणे प्रथमवारं मिलितवन्ति।