॥ ॐ श्री गणपतये नमः ॥

मरणान्तं युद्धम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मम प्रथमः प्रेरणा आसीत् यत् अहं तस्याः प्रेम कथयामि, ततः चिन्तितवान् यत् तस्याः असहायस्थानस्य अवस्था यत्र अहं एकः एव तस्याः बन्धनस्य भारं लघुं कर्तुं शक्नोमि, तथा तस्याः रक्षां कर्तुं शक्नोमि मम दीनप्रकारेण तस्याः सहस्राणि पैतृकशत्रून् यान् सा अस्माकं थार्क्-प्राप्तौ सम्मुखीकर्तुं बाध्यतेअहं तस्याः अतिरिक्तं दुःखं वा शोकं उत्पादयितुं शक्नोमि यत् प्रेम प्रकटयामि यत्, सर्वेषु सम्भाव्येषु सा प्रत्यावर्तयतियदि अहं एतावत् अविवेकी भवेयं, तस्याः अवस्था अधिकं असह्या भवेत् इदानीमपेक्षया, तथा एषा चिन्ता यत् सा अनुभवेत् यत् अहं तस्याः असहायतायाः लाभं गृह्णामि, तस्याः निर्णयं प्रभावितं कर्तुं इति अन्तिमः तर्कः आसीत् यः मम ओष्ठौ मुद्रितवान्

किमर्थं त्वं एतावत् मौनी, देजाह थोरिस्?” अहं पृष्टवान्। “सम्भवतः त्वं सोलां स्वगृहं प्रत्यावर्तयितुं इच्छसि।”

,” सा मन्दं उक्तवती, “अहं इह सुखिनी अस्मिअहं जानामि किमर्थं एतत् भवति यत् अहं सर्वदा सुखिनी तृप्ता भवामि यदा त्वं, न् कार्टर्, एकः अपरिचितः, मया सह असि; तथापि एतादृशेषु समयेषु एतत् प्रतीयते यत् अहं सुरक्षिता अस्मि यत्, त्वया सह, अहं शीघ्रं एव मम पितुः राजसभां प्रत्यावर्तयिष्यामि तस्य बलवत् बाहून् मम परितः अनुभविष्यामि मम मातुः अश्रूणि चुम्बनानि मम गण्डे।”

किम् जनाः चुम्बन्ति, तर्हि, बार्सूमे?” अहं पृष्टवान्, यदा सा तस्याः प्रयुक्तं शब्दं व्याख्यातवती, मम पृष्टस्य उत्तरं यत् तस्य अर्थः

पितरौ, भ्रातरः, भगिन्यः , आम्; तथा ,” सा नीचैः, चिन्तनशीलस्वरेण अयोजयत्, “प्रेमिणः।”

तथा त्वं, देजाह थोरिस्, पितरौ भ्रातरः भगिन्यः अस्ति?”

आम्।”

तथा एकः⁠—प्रेमी?”

सा मौनी आसीत्, अहं पुनः प्रश्नं कर्तुं साहसं कर्तुं शक्तवान्

बार्सूमस्य पुरुषः,” सा अन्ततः साहसं कृतवती, “स्त्रीणां व्यक्तिगतप्रश्नान् पृच्छति, स्वमातुः विना, तथा यां स्त्रीं सः युद्धं कृतवान् जितवान् ।”

किन्तु अहं युद्धं कृतवान्⁠—” अहं आरब्धवान्, ततः इच्छितवान् यत् मम जिह्वा मम मुखात् छिन्ना भवेत्; यतः सा एवं प्रत्यावर्तयत् यत् अहं स्वयं गृहीतवान् निवृत्तः , तथा मम रेशमानि तस्याः स्कन्धात् आकृष्य तानि मम प्रति प्रसारितवती, तथा वचनं विना, उच्चं शिरः धृत्वा, सा तस्याः गृहस्य द्वारं प्रति चालितवती या सा आसीत्

अहं तां अनुसर्तुं प्रयत्नं कृतवान्, अन्यत् यत् तां सुरक्षितं भवनं प्राप्नोति इति द्रष्टुं, किन्तु, वूलां तां सहगन्तुं निर्दिष्टवान्, अहं खिन्नः भूत्वा स्वगृहं प्रविष्टवान्अहं घण्टाः यावत् पादौ आकृत्य, क्रुद्धचित्तः भूत्वा, मम रेशमेषु उपविष्टवान् चिन्तयन् यत् विचित्राः चापल्याः अवसराः अस्मान् दीनान् मर्त्यान् प्रति क्रीडन्ति

तर्हि इदं प्रेम आसीत्! अहं तत् पलायितवान् सर्वेषु वर्षेषु यावत् अहं पञ्च महाद्वीपान् तेषां परिवेष्टितसागरांश्च भ्रमितवान्; सुन्दरीषु स्त्रीषु प्रेरणायां सत्यपि; प्रेमस्य अर्धेच्छायां सततान्वेषणे सत्यपि, अहं एकस्य अन्यलोकस्य प्राणिना सह उग्रं निराशं प्रेमं कर्तुं शेषितवान्, यः सम्भवतः समानः, तथापि मम सदृशः आसीत्एका स्त्री या अण्डात् उत्पन्ना आसीत्, तस्याः जीवनकालः सहस्रवर्षान् आवृणोति; यस्याः जनाः विचित्राः प्रथाः विचाराः आसन्; एका स्त्री यस्याः आशाः, यस्याः सुखानि, यस्याः सदाचारस्य धर्मस्य मानदण्डाः मम सदृशाः भवेयुः यथा हरितमङ्गलानाम्

आम्, अहं मूर्खः आसम्, किन्तु अहं प्रेमे आसम्, तथा यद्यपि अहं महत्तमं दुःखं अनुभवन् आसम् यत् अहं कदापि ज्ञातवान्, अहं तत् अन्यथा कृतवान् बार्सूमस्य सर्वैः धनैःएतत् प्रेम अस्ति, तथा एते प्रेमिणः यत्र कुत्रापि प्रेम ज्ञातं भवति

मम प्रति, देजाह थोरिस् सर्वं यत् परिपूर्णं आसीत्; सर्वं यत् सदाचारं सुन्दरं उदारं शुभं आसीत्अहं तत् मम हृदयस्य अधः, मम आत्मनः गभीरात् विश्वसिमि यत् तस्याः रात्रौ कोरडे मम रेशमेषु उपविष्टः यदा बार्सूमस्य निकटतमः चन्द्रः पश्चिमस्य आकाशे क्षितिजं प्रति धावति, तथा मम विश्वप्राचीनस्य कक्षस्य सुवर्णं मार्मरं मणिमयचित्राणि प्रकाशयति, तथा अहं इदानीं अपि विश्वसिमि यदा अहं हड्सननदीं अवलोकयन्त्याः लघुस्य अध्ययनस्य मम मेजे उपविष्टः अस्मिविंशतिः वर्षाणि अन्तरितानि; तेषां दशानां कृते अहं जीवितवान् युद्धं कृतवान् देजाह थोरिस् तस्याः जनानां कृते, तथा दशानां कृते अहं तस्याः स्मृतौ जीवितवान्

अस्माकं थार्क्-प्रस्थानस्य प्रातः स्पष्टं उष्णं आसीत्, यथा सर्वाणि मङ्गलप्रातः भवन्ति ध्रुवयोः हिमपातस्य षट्सप्ताहानां विना

अहं देजाह थोरिस् प्रस्थानरथसमूहे अन्वेषितवान्, किन्तु सा मम प्रति स्कन्धं प्रत्यावर्तयत्, तथा अहं तस्याः गण्डे रक्तं आरोहितं द्रष्टुं शक्तवान्प्रेमस्य मूर्खतायाः असंगत्या अहं मम मौनं धृतवान् यदा अहं मम अपराधस्य स्वरूपस्य अज्ञानं वा तस्य गुरुतां वा प्रार्थयितुं शक्तवान्, तथा अधिकतमं अर्धसामञ्जस्यं प्राप्तुं शक्तवान्

मम कर्तव्यं आदिष्टवत् यत् अहं तां सुखिनीं द्रष्टुं आवश्यकं आसीत्, तथा अहं तस्याः रथं अवलोकितवान् तस्याः रेशमानि फराणि पुनर्व्यवस्थितवान्एतत् कर्तुं अहं भयेन दृष्टवान् यत् सा एकेन गुल्फेन रथस्य पार्श्वेन बद्धा आसीत्

इदं किमर्थम्?” अहं आक्रन्दितवान्, सोलां प्रति प्रत्यावर्त्य

सार्कोजा एतत् उत्तमं मन्यते,” सा उक्तवती, तस्याः मुखं तस्याः प्रक्रियायाः अस्वीकृतिं सूचयति

बन्धनानि परीक्ष्य अहं दृष्टवान् यत् तानि महता स्प्रिंगलकेन बद्धानि आसन्

कुत्र कुञ्चिका, सोला? मम प्रति दातुं अनुमतिं दातुम्।”

सार्कोजा तां धारयति, न् कार्टर्,” सा उत्तरितवती

अहं अधिकं वचनं विना प्रत्यावर्त्य तार्स् टार्कस् अन्वेषितवान्, यं प्रति अहं उग्रं प्रतिवादं कृतवान् अनावश्यकानां अपमानानां क्रूरतायाः , यथा मम प्रेमिणः नेत्रेभ्यः, यानि देजाह थोरिस् प्रति न्यस्तानि आसन्

न् कार्टर्,” सः उत्तरितवान्, “यदि कदापि त्वं देजाह थोरिस् थार्क्स्-तः पलायिष्येथे, तर्हि एतस्मिन् यात्रायां भविष्यतिवयं जानीमः यत् त्वं तां विना गमिष्यसित्वं स्वयं महान् योद्धा इति प्रदर्शितवान्, तथा वयं त्वां बन्धयितुं इच्छामः, तस्मात् वयं त्वां द्वावपि सुगमतमेन प्रकारेण धारयामः यत् सुरक्षां सुनिश्चितं करोतिअहं उक्तवान्।”

अहं तस्य तर्कस्य बलं एकस्मिन् क्षणे दृष्टवान्, तथा ज्ञातवान् यत् तस्य निर्णयात् अपीलं कर्तुं निरर्थकं आसीत्, किन्तु अहं याचितवान् यत् कुञ्चिका सार्कोजायाः गृहीता भवेत् तथा सा भविष्यति निर्दिष्टा यत् सा कैदिनीं एकाकिनीं त्यजेत्

इदं पर्याप्तं, तार्स् टार्कस्, त्वं मम प्रति एतत् कर्तुं शक्नोसि मैत्र्याः प्रतिदाने यत्, अहं स्वीकर्तुं बाध्यः, अहं त्वयि अनुभवामि।”

मैत्री?” सः उत्तरितवान्। “एतादृशं किमपि नास्ति, न् कार्टर्; किन्तु तव इच्छा भवतुअहं निर्देष्यामि यत् सार्कोजा बालिकां कष्टयितुं निवृत्ता भवेत्, तथा अहं स्वयं कुञ्चिकायाः संरक्षणं ग्रहीष्यामि।”

यदि त्वं इच्छसि यत् अहं दायित्वं ग्रहीष्यामि,” अहं स्मित्वा उक्तवान्

सः मां दीर्घं गम्भीरं अवलोकितवान् यावत् सः उक्तवान्

यदि त्वं मम प्रति तव वचनं दास्यसि यत् त्वं देजाह थोरिस् पलायनं प्रयत्निष्येथे यावत् वयं सुरक्षितं ताल् हाजुस्-स्य राजसभां प्राप्नुमः, तर्हि त्वं कुञ्चिकां गृह्णीष्यसि तथा शृङ्खलाः इस्स्-नद्यां क्षेप्तुं शक्नोषि।”

त्वं कुञ्चिकां धारयसि, तार्स् टार्कस्,” अहं उत्तरितवान्

सः स्मितवान्, तथा अधिकं उक्तवान्, किन्तु तस्याः रात्रौ यदा वयं शिबिरं निर्मातुं आस्मः, अहं तं स्वयं देजाह थोरिस्-स्य बन्धनानि मुक्तानि कर्तुं दृष्टवान्

तस्य सर्वेषु क्रूरेषु निष्ठुरेषु गुणेषु किमपि अन्तर्धारा आसीत् यत् सः सर्वदा दमयितुं प्रयत्नं करोति स्मकिम् एतत् कस्यचित् मानवस्य प्रवृत्तेः अवशेषः आसीत् यत् प्राचीनात् पूर्वजात् प्रत्यावर्त्य तं तस्य जनानां प्रथाभिः भयङ्करं कर्तुं प्रयत्नं करोति स्म!

यदा अहं देजाह थोरिस्-स्य रथं प्रति गच्छन् आसम्, अहं सार्कोजां प्राप्तवान्, तस्याः कृष्णं विषपूर्णं दृष्टिं यत् सा मम प्रति दत्तवती, सा अनेकेषां घण्टानां कृते मम प्रति सर्वोत्तमं औषधं आसीत्हे प्रभो, सा मां कियत् घृणां करोति स्म! एतत् तस्याः स्पष्टतया प्रसारितं आसीत् यत् कोऽपि तत् खड्गेन छेत्तुं शक्तवान्

कतिपयक्षणानां अनन्तरं अहं तां जाड्-नामकेन योद्ध्रा सह गभीरसंवादे दृष्टवान्; एकः महान्, भीमकायः, बलवान् पशुः, किन्तु एकः यः स्वकीयेषु सेनापतिषु मध्ये कदापि हतं कृतवान्, तथा सः एकनामकः पुरुषः आसीत्; सः द्वितीयं नाम केवलं कस्यचित् सेनापतेः धातुना जेतुं शक्तवान्एषः प्रथा आसीत् यत् मम प्रति द्वयोः सेनापतिनां नाम्नां अधिकारं दत्तवान्; वस्तुतः, केचन योद्धारः मां डोटार् सोजट् इति सम्बोधयन्ति स्म, द्वयोः योद्धासेनापतिनां उपनामानां संयोजनं ययोः धातुं अहं गृहीतवान्, अन्यशब्देषु, यौ अहं न्याय्ययुद्धे हतवान्

सर्कोजया सह संभाषमाणे जदे सः मम दिशि कदाचित् दृष्टिपातं करोति स्म, यदा सा तं किमपि कर्म कर्तुं बहु प्रबलं प्रेरयति स्मतदा अहं तस्मिन् विषये अल्पं ध्यानं दत्तवान्, परं अग्रिमे दिवसे तस्याः परिस्थितेः स्मरणं कर्तुं मम कारणं सम्यक् आसीत्, तथा सर्कोजायाः द्वेषस्य गभीरतायाः अल्पं ज्ञानं प्राप्तुं सा मयि स्वस्य भीषणं प्रतिशोधं कर्तुं यावत् गच्छति स्म तावत् गमनस्य अवसरं प्राप्तवती

देजाह थोरिस् मां पुनः तस्मिन् सायंकाले स्वीकर्तुं इच्छति स्म, यद्यपि अहं तस्याः नाम उच्चारितवान्, सा उत्तरितवती, नेत्रपक्ष्मणः अपि चालनेन मम अस्तित्वं स्वीकृतवतीमम अत्यन्ते अहं यत् अन्ये बहवः प्रेमिणः कुर्युः तत् अकरवम्; अहं तस्याः माध्यमेन वचनं प्राप्तुं प्रयतितवान्अस्मिन् अवसरे सोला या शिबिरस्य अन्ये भागे अहं अवरोधितवान्

देजाह थोरिस् किं विषये अस्ति?” अहं तस्याः प्रति उद्गिरितवान्। “किं कारणं यत् सा मया सह वदति?”

सोला स्वयम् विस्मिता आसीत्, यथा द्वयोः मानवयोः एतादृशाः विचित्राः क्रियाः तस्याः अतीव दूरे आसन्, यथा सत्यम् आसीत्, हे दीनः बालकः

सा वदति यत् त्वं तां क्रुद्धां कृतवान्, एतत् एव सा वदति, यत् सा जेदस्य पुत्री जेद्दकस्य पौत्री अस्ति, सा तेन प्राणिना अपमानिता यः तस्याः पितामह्याः सोरकस्य दन्तान् शोधयितुं शक्नोति।”

अहं एतस्य वृत्तान्तस्य विषये किञ्चित् कालं चिन्तितवान्, अन्ते पृष्टवान्, “सोले, सोरकः कः भवेत्?”

एकः लघुः प्राणी यः मम हस्तस्य आकारस्य भवति, यं रक्तमङ्गलवासिन्यः स्त्रियः क्रीडार्थं पालयन्ति,” इति सोला व्याख्यातवती

तस्याः पितामह्याः मार्जारस्य दन्तान् शोधयितुं योग्यः ! अहं देजाह थोरिस् मनसि अतीव नीचः अस्मि इति अहं चिन्तितवान्; परं अहं तस्याः विचित्रस्य उक्तेः हास्यं निवारयितुं शक्तवान्, यत् अतीव सामान्यम् आसीत् तथा अस्मिन् विषये अतीव पार्थिवम्तत् मां गृहविरहितं कृतवत्, यत्तस्याः पादुकाः शोधयितुं योग्यः इति श्रुतवत्ततः अहं नूतनं चिन्तनप्रवाहं प्रारभम्अहं चिन्तितवान् यत् मम गृहे जनाः किं कुर्वन्तिअहं तान् वर्षेभ्यः दृष्टवान्वर्जिनियायां कार्टर्-परिवारः आसीत् यः मया सह निकटं सम्बन्धं दावयति स्म; अहं महान् मातुलः वा तादृशः एव मूर्खः इति मन्यते स्मअहं कुत्रापि पञ्चविंशतितः त्रिंशत् वर्षाणां आयुः प्रतीतुं शक्नोमि स्म, तथा महान् मातुलः इति सर्वदा विसंगतिः इति प्रतीतवान्, यतः मम विचाराः भावनाः बालकस्य आसन्कार्टर्-परिवारे द्वौ लघु बालकौ आस्तां यौ अहं प्रेम करोमि स्म, यौ चिन्तयतः स्म यत् पृथिव्यां मातुलजक्-समः कोऽपि अस्ति; अहं तौ यथा स्पष्टं पश्यामि स्म, यथा अहं बार्सूमस्य चन्द्रप्रकाशिते आकाशे स्थितवान्, तथा अहं तयोः कृते यथा कदापि इच्छितवान् तथा इच्छितवान्स्वभावतः भ्रमणशीलः सन् अहं गृहस्य सत्यं अर्थं ज्ञातवान्, परं कार्टर्-परिवारस्य महान् सभागृहः सर्वदा मम कृते तस्य अर्थं प्रतिनिधत्ते स्म, तथा अहं शीतलैः अमित्रैः जनैः मध्ये निक्षिप्तः सन् तस्य दिशि मम हृदयम् अवर्ततयतः देजाह थोरिस् अपि मां तिरस्करोति स्म! अहं नीचः प्राणी अस्मि, यः तस्याः पितामह्याः मार्जारस्य दन्तान् शोधयितुं अपि योग्यः ; ततः मम रक्षकः हास्यबोधः मम रक्षां कृतवान्, तथा हसन् अहं मम रेशमफरेषु प्रविष्टवान् चन्द्रप्रकाशितायां भूमौ श्रान्तस्य स्वस्थस्य योद्धुः निद्रां स्वीकृतवान्

अग्रिमे दिवसे प्रातःकाले एव शिबिरं त्यक्त्वा केवलं एकवारं विरामं कृत्वा सायंकाले प्रागेव अगच्छाममार्गस्य नीरसतां द्वे घटने विच्छेदितवत्यौमध्याह्नसमये दक्षिणतः दूरे किमपि इन्क्यूबेटर् इति प्रतीयमानं दृष्टवन्तः, तथा लोर्क्वास् टोमेल् तार्स् टार्कस् तस्य अन्वेषणं कर्तुं निर्दिष्टवान्उत्तरः दश योद्धान् सहितः, मया सह, अहं मृदुशैवालस्य आस्तरणे धावित्वा तस्य लघुप्राकारं प्राप्तवान्

तत् निश्चयेन इन्क्यूबेटर् आसीत्, परं अण्डानि मया मङ्गले आगमनसमये दृष्टानां तुलनायां अतीव लघूनि आसन्

तार्स् टार्कस् अश्वात् अवरुह्य प्राकारं सूक्ष्मं परीक्षितवान्, अन्ते उक्तवान् यत् तत् वार्हूनस्य हरितमानवानां अस्ति तथा तत्र चूर्णं शुष्कं आसीत् यत्र तत् प्राकारेण आवृतम् आसीत्

ते अस्माकं अग्रे एकदिनस्य मार्गात् भवितुम् अर्हन्ति,” इति सः उक्तवान्, युद्धस्य प्रकाशः तस्य क्रूरमुखे उत्पतितः

इन्क्यूबेटर्-कार्यं निश्चयेन अल्पकालीनम् आसीत्योद्धाः प्रवेशद्वारं विदारितवन्तः, तेषां द्वौ प्रविष्ट्वा शीघ्रं सर्वाणि अण्डानि स्वलघुखड्गैः नाशितवन्तःततः पुनः अश्वारोहणं कृत्वा अहं सवारीसमूहं प्रति धावितवान्यात्राकाले अहं तार्स् टार्कस् प्रति पृष्टवान् यत् एते वार्हूनाः येषां अण्डानि अस्माभिः नाशितानि ते तस्य थार्क्-जनात् लघवः सन्ति वा

अहं अवलोकितवान् यत् तेषां अण्डानि यानि अहं तव इन्क्यूबेटर्-दिवसे दृष्टवान् तेभ्यः अतीव लघूनि आसन्,” इति अहं अधिकृतवान्

सः व्याख्यातवान् यत् अण्डानि नूतनानि आसन्; परं सर्वेषां हरितमङ्गलवासिनां अण्डानाम् इव तानि पञ्चवर्षाणां इन्क्यूबेशन्-काले वर्धन्ते यावत् तानि मया बार्सूम-आगमनदिवसे दृष्टानां आकारं प्राप्नुवन्तिएतत् निश्चयेन रोचकं सूचनम् आसीत्, यतः मम कृते सर्वदा आश्चर्यजनकम् आसीत् यत् हरितमङ्गलवासिन्यः स्त्रियः, यथा महत्यः आसन्, तादृशानि विशालाणि अण्डानि उत्पादयितुं शक्नुवन्ति यानि चतुष्पादशिशवः निर्गच्छन्तिवस्तुतः, नूतनं अण्डं केवलं हंसाण्डस्य आकारस्य भवति, तथा सूर्यप्रकाशे निक्षिप्तं यावत् वर्धते तावत् मुख्याः एकस्मिन् समये सहस्रशः अण्डानि भण्डारगृहेभ्यः इन्क्यूबेटर्-प्रति प्रवहितुं क्लिश्यन्ति

वार्हून्-अण्डानां घटनानन्तरं शीघ्रम् एव अस्माभिः प्राणिनां विश्रामार्थं विरामं कृतवन्तः, तथा अस्मिन् विरामे दिनस्य द्वितीयः रोचकः प्रसंगः अभवत्अहं मम आरोहणवस्त्राणि एकस्मात् मम थोट्-अश्वात् अन्यस्मिन् परिवर्तयन् आसम्, यतः अहं दिनस्य कार्यं तयोः मध्ये विभजितवान्, यदा जद् माम् उपगतवान्, तथा वचनं विना मम प्राणिनं स्वदीर्घखड्गेन भीषणं प्रहारं कृतवान्

अहं हरितमङ्गलवासिनां शिष्टाचारस्य पुस्तकं अपेक्षितवान् यत् किं प्रत्युत्तरं दातव्यम्, यतः वस्तुतः अहं क्रोधेन इतोऽपि उन्मत्तः आसम् यत् अहं स्वपिस्तोलेन तं गोलीकृत्य तस्य ब्रूट्-स्वभावं नाशयितुं निवारयितुं शक्तवान्; परं सः स्वदीर्घखड्गेन सह प्रतीक्षमाणः आसीत्, तथा मम एकमात्रं विकल्पम् आसीत् यत् अहं स्वखड्गं निष्कास्य तेन सह न्याय्यं युद्धं करोमि, तस्य आयुधस्य विकल्पेन वा न्यूनतरस्य विकल्पेन

अयं उत्तरः विकल्पः सर्वदा अनुमतिः, तस्मात् अहं स्वलघुखड्गं, स्वकटारं, स्वकुठारं, वा स्वमुष्टिं यदि इच्छेयं तदा उपयोक्तुं शक्नोमि स्म, तथा सर्वथा मम अधिकारे स्थितः, परं अहं अग्न्यायुधं वा शूलं उपयोक्तुं शक्नोमि स्म यावत् सः स्वदीर्घखड्गं धारयति स्म

अहं तेन निष्कासितस्य समानं आयुधं चितवान्, यतः अहं ज्ञातवान् यत् सः तस्य कौशलेन गर्वितः आसीत्, तथा अहं इच्छितवान् यदि अहं तं पराजयेयं तर्हि तस्य स्वस्य आयुधेन एव करोमिअनन्तरं युद्धं दीर्घकालीनम् आसीत् तथा मार्गस्य पुनः आरम्भं एकघण्टायां विलम्बितवान्सम्पूर्णं समुदायः अस्मान् परिवेष्टितवान्, अस्माकं युद्धाय शतपादव्यासस्य स्पष्टं स्थानं त्यक्त्वा

जद् प्रथमं मां वृषभः शृगालं यथा धावति तथा धावितुं प्रयतितवान्, परं अहं तस्मात् अतीव शीघ्रः आसम्, तथा प्रत्येकं वे यदा अहं तस्य धावनं पार्श्वे गच्छामि तदा सः मम पार्श्वे धावित्वा गच्छति स्म, केवलं मम खड्गस्य क्षतं स्वबाहौ वा पृष्ठे प्राप्नोति स्मसः शीघ्रं षट् लघुक्षतेभ्यः रक्तं प्रवाहयन् आसीत्, परं अहं प्रभावी प्रहारं कर्तुं अवसरं प्राप्तुं शक्तवान्ततः सः स्वरणनीतिं परिवर्तितवान्, तथा सावधानतया अतीव कुशलतया युद्धं कुर्वन् सः विज्ञानेन यत् कर्तुं शक्तवान् तत् बलेन कर्तुं प्रयतितवान्अहं स्वीकरोमि यत् सः उत्कृष्टः खड्गयोद्धा आसीत्, तथा यदि भवेत् मम अधिकं सहनशीलता तथा मङ्गलस्य अल्पगुरुत्वाकर्षणेन प्रदत्ता असाधारणा चपलता तर्हि अहं तेन सह योग्यं युद्धं कर्तुं शक्तवान् स्याम्

अस्माभिः किञ्चित् कालं परिभ्रमित्वा अधिकं हानिः कृतवन्तः; दीर्घाः सरलाः सूचीसमाः खड्गाः सूर्यप्रकाशे दीप्यमानाः आसन्, तथा नीरवतायां घण्टानादं कुर्वन्तः आसन् यदा ते प्रत्येकं प्रभावी प्रतिरोधेन सह संघटिताः भवन्ति स्मअन्ते जद्, अवगच्छन् यत् सः मम अपेक्षया अधिकं श्रान्तः भवति स्म, स्पष्टं निश्चितवान् यत् सः निकटे आगच्छेत् तथा स्वस्य अन्तिमं यशःप्रकाशे युद्धं समापयेत्; यदा सः माम् उपरि धावति स्म तदा एकः अंधकारप्रकाशः मम नेत्रयोः पूर्णतया प्रहारं कृतवान्, येन अहं तस्य आगमनं द्रष्टुं शक्तवान्, तथा केवलं अन्धः भूत्वा एकस्मिन् पार्श्वे उत्प्लुत्य तस्य प्रचण्डं खड्गं निवारयितुं प्रयतितवान् यः मम अन्तःस्थानेषु अनुभूतुं शक्नोमि स्मअहं केवलं अंशतः सफलः आसम्, यतः मम वामस्कन्धे एकः तीव्रः वेदना आसीत्, परं मम दृष्टिपातस्य वेगे यदा अहं पुनः मम प्रतिद्वन्द्विनं अन्वेषितुं प्रयतितवान् तदा एकः दृश्यं मम आश्चर्यचकितं दृष्टिपातं प्राप्तवान् यत् अस्थायी अन्धत्वेन कृतं मम क्षतं प्रतिफलितवान्तत्र, देजाह थोरिस्-रथे त्रयः आकृतयः स्थिताः आसन्, याः मध्यवर्ती थार्क्-जनानां शिरः उपरि संघर्षं द्रष्टुं प्रयोजनतः आसन्तत्र देजाह थोरिस्, सोला, सर्कोजा आसन्, तथा मम क्षणिकः दृष्टिपातः तेषु उपरि गच्छन् एकः लघुः दृश्यं प्रस्तुतवान् यत् मम मरणदिनपर्यन्तं मम स्मृतौ उत्कीर्णं स्थास्यति

यथा अहं पश्यामि, देजा थोरिस सर्कोजायाः क्रोधेन युवा व्याघ्री इव प्रत्यावर्तत तस्याः उन्नतहस्तात् किमपि प्रहरन्ती; किमपि यत् सूर्यप्रकाशे दीप्तं भूत्वा भूमौ परिभ्रमति स्मततः अहं ज्ञातवान् यत् युद्धस्य तस्मिन् क्षणे मां किम् अन्धीकृतवत्, कथं सर्कोजा मां हन्तुं मार्गं प्राप्तवती स्वयं अन्तिमं प्रहारं कुर्वतीअन्यत् किमपि अहं अपश्यम्, यत् मम जीवनं तत्क्षणे एव प्रायः हृतवत्, यतोहि तत् मम मनः क्षणमात्रं मम प्रतिद्वन्द्विनः विषयात् सम्पूर्णतया अपहृतवत्; यतोहि, देजा थोरिस तस्याः हस्तात् सूक्ष्मं दर्पणं प्रहरन्ती, सर्कोजा, तस्याः मुखं द्वेषेण विफलक्रोधेन विवर्णं भूत्वा, तस्याः छुरिकां निष्कास्य देजा थोरिसाय भीषणं प्रहारं प्रयत्नं चक्रे; ततः सोला, अस्माकं प्रिया विश्वास्या सोला, तयोः मध्ये उत्पत्य; अन्तिमं यत् अहं अपश्यं तत् महती छुरिका तस्याः आश्रयदायिन्याः वक्षःस्थले अवरोहन्ती

मम शत्रुः तस्य प्रहारात् उत्थितः आसीत् मम कृते अत्यन्तं रोचकं कुर्वन् आसीत्, अतः अहं अनिच्छया मम हस्तस्थं कार्यं प्रति ध्यानं दत्तवान्, किन्तु मम मनः युद्धे आसीत्

वयं परस्परं क्रोधेन बारं बारं प्रहरामः, यावत् सहसा, मम वक्षःस्थले तस्य खड्गस्य तीक्ष्णं अग्रं प्रहारे अनुभवन् यं अहं निवारितुं पलायितुं शक्तवान्, अहं तस्मिन् प्रसारितखड्गः सर्वशरीरभारेण आत्मानं प्रक्षिप्तवान्, निश्चितवान् यत् यदि अहं निवारयितुं शक्तवान् तर्हि एकाकी मरिष्यामिअहं लोहं मम वक्षःस्थले विदारयन्तं अनुभूतवान्, मम पुरतः सर्वं कृष्णं भूत्वा, मम शिरः भ्रमणेन चक्रवत् भूत्वा, मम जानुनी मम अधः गच्छन्ती अनुभूतवान्


Standard EbooksCC0/PD. No rights reserved