॥ ॐ श्री गणपतये नमः ॥

मृतस्य पलायनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

मम मनसि सुखदः स्वप्नवत् भावः समुत्पन्नः, मम स्नायवः शिथिलाः अभवन्, निद्रायाः इच्छां प्रति समर्पितुं प्रायः अहं समर्थः अभवम् यदा अश्वानां आगमनस्य शब्दः मम कर्णौ प्राप्तःअहं पादौ उत्थापयितुं प्रयत्नं कृतवान् किन्तु मम स्नायवः मम इच्छां प्रति प्रतिक्रियां ददति इति ज्ञात्वा भीतः अभवम्अहं इदानीं पूर्णतः जागरितः आसम्, किन्तु शिलायाः इव एकं स्नायुं चालयितुं असमर्थः आसम्तदा प्रथमवारं मया सूक्ष्मः वाष्पः गुहां पूरयन् इति दृष्टम्सः अत्यन्तं सूक्ष्मः आसीत् तथा केवलं प्रकाशस्य द्वारं प्रति दृश्यमानः आसीत्मम नासिकायां मन्दः तीक्ष्णः गन्धः अपि आगतः, तथा मया अनुमानितं यत् अहं केनचित् विषैः गैसेन पराजितः अस्मि, किन्तु किमर्थं मम मानसिकाः शक्तयः स्थिराः सन्ति तथा अहं चलितुं असमर्थः अस्मि इति मया ज्ञातम्

अहं गुहायाः द्वारं प्रति मुखं कृत्वा शयितवान् तथा गुहायाः तथा शिलायाः वक्रस्य मध्ये स्थितं मार्गस्य अल्पं भागं द्रष्टुं शक्तवान्अश्वानां आगमनस्य शब्दः निवृत्तः आसीत्, तथा मया अनुमानितं यत् भारतीयाः मम प्रति सावधानतया सर्पन्तः सन्ति ये मम जीवितस्य समाधिं प्रति नेतुं शक्नुवन्तिमया स्मृतं यत् अहं आशां कृतवान् यत् ते मम प्रति शीघ्रं कार्यं करिष्यन्ति यतः तेषां मनसि यदि प्रेरणा आगच्छेत् तर्हि ते मम प्रति असंख्यानि कार्याणि कर्तुं शक्नुवन्ति इति विचारं मया अतीव रुचिकरं मन्यते

मया अधिकं कालं प्रतीक्षां कृतं यावत् सावधानः शब्दः तेषां निकटत्वं मम प्रति ज्ञापितवान्, ततः युद्धशिरस्त्राणधारी, रङ्गलेपितमुखः शिलायाः कन्धं प्रति सावधानतया प्रविष्टः, तथा क्रूराः नेत्राणि मम नेत्रेषु दृष्टवन्तःसः मां गुहायाः मन्दप्रकाशे द्रष्टुं शक्तवान् इति मया निश्चितं यतः प्रातःकालस्य सूर्यः मम उपरि पूर्णतः पतितः आसीत्

सः जनः समीपं गन्तुं स्थाने केवलं स्थित्वा दृष्टवान्; तस्य नेत्राणि उन्नतानि आसन् तथा तस्य हनुः पतितः आसीत्ततः अन्यः क्रूरः मुखः प्रकटितः, तथा तृतीयः चतुर्थः पञ्चमः , तेषां कन्धेषु स्वस्य ग्रीवाः प्रसार्य ये संकीर्णे मार्गे तेषां पारं कर्तुं शक्तवन्तःप्रत्येकं मुखं भयस्य आश्चर्यस्य चित्रम् आसीत्, किन्तु किमर्थं इति मया ज्ञातं, दशवर्षाणि अनन्तरं ज्ञातवान्ये मां दृष्टवन्तः तेषां पृष्ठे अन्ये वीराः अपि सन्ति इति तेषां नेतारः पृष्ठे स्थितानां प्रति मन्दं शब्दं प्रेषितवन्तः इति तथ्यात् स्पष्टम् आसीत्

अकस्मात् निम्नः किन्तु स्पष्टः करुणः शब्दः मम पृष्ठे गुहायाः गह्वरात् निर्गतः, तथा सः भारतीयानां कर्णौ प्राप्तः, ते भयात् पलायिताः, आतङ्कग्रस्ताःतेषां प्रयासाः इतिवत् उन्मत्ताः आसन् यत् एकः वीरः शिलातः शिलानां अधः नीतःतेषां विकृताः आर्तनादाः कण्ठे अल्पकालं प्रतिध्वनिताः, ततः पुनः सर्वं शान्तम् अभवत्

यः शब्दः तान् भीतान् कृतवान् सः पुनः उच्चारितः, किन्तु सः यथेष्टः आसीत् यतः मया मम पृष्ठे छायायां लीनं सम्भावितं भयं विषये चिन्तनं प्रारब्धम्भयः सापेक्षः शब्दः अस्ति तथा अहं केवलं तदा मम भावनाः मया पूर्वं संकटस्य स्थितिषु अनुभूतैः तथा यानि अहं ततः अनुभूतवान् तैः मापयितुं शक्तवान्; किन्तु अहं निर्लज्जतया वक्तुं शक्तवान् यत् यदि अग्रे कतिपय मिनिषु मया अनुभूताः संवेदनाः भयः आसीत् तर्हि देवः कापुरुषं रक्षतु, यतः कापुरुषता निश्चितं स्वस्य दण्डः अस्ति

पक्षिणां समूहः वृकाणां समूहात् उन्मत्ततया पलायते इव क्रूराः अपाचे योद्धाः यस्य शब्दात् पलायन्ते तस्य भयानकस्य अज्ञातस्य संकटस्य पृष्ठे स्थित्वा स्थिरीकृतं भवितुं मम प्रति भयानकस्थितीनां अन्तिमः शब्दः इति प्रतीयते यः कदापि स्वस्य जीवनस्य युद्धं शक्तिशाली शरीरेण सर्वेण ऊर्जया कृतवान्

अनेकवारं मया अनुभूतं यत् मम पृष्ठे कोऽपि सावधानतया चलन् इति मन्दाः शब्दाः श्रुताः, किन्तु अन्ते एते अपि निवृत्ताः, तथा मया स्वस्य स्थितिं विषये चिन्तनं निर्विघ्नं कृतम्मया केवलं अस्पष्टतया मम स्थिरीकरणस्य कारणं अनुमानितं, तथा मम एकमात्रा आशा आसीत् यत् सः यथा अकस्मात् मम उपरि आगतः तथा अकस्मात् निवृत्तः भवेत्

अपराह्ने मम अश्वः, यः गुहायाः सम्मुखं विरलं रज्जुं धृत्वा स्थितः आसीत्, मार्गं प्रति मन्दं गतवान्, स्पष्टतया अन्नस्य जलस्य अन्वेषणं कुर्वन्, तथा अहं मम रहस्यमयेन अज्ञातेन सहचरेण तथा मम मित्रस्य मृतशरीरेण सह एकाकी अभवं यत् प्रातःकाले मया शिलायां स्थापितं आसीत् तथा यत् मम दृष्टिपथे स्थितम् आसीत्

ततः मध्यरात्रिपर्यन्तं सर्वं मृतस्य शान्तिः आसीत्; ततः अकस्मात् प्रातःकालस्य भयानकः करुणः शब्दः मम आश्चर्यचकितानां कर्णौ प्राप्तः, तथा कृष्णछायायाः पुनः चलन्तः वस्तुतः शब्दः, तथा मृतपर्णानां मन्दः सरसरः शब्दः आगतःमम पूर्वं अतिव्याकुलितस्य स्नायुसंस्थायाः प्रति आघातः अत्यन्तं भयानकः आसीत्, तथा अतिमानुषप्रयासेन अहं मम भयानकबन्धनानां विच्छेदं कर्तुं प्रयत्नं कृतवान्सः मनसः, इच्छायाः, स्नायूनां प्रयासः आसीत्; स्नायुसंबंधी , यतः अहं स्वस्य कनिष्ठिकां अपि चालयितुं शक्तवान्, किन्तु तथापि तत् अत्यन्तं शक्तिशाली आसीत्ततः किमपि दत्तं, मन्दं वमनस्य भावः, स्टीलतन्तुस्य विच्छेदस्य तीक्ष्णः कटकटः शब्दः, तथा अहं गुहायाः भित्तिं प्रति पृष्ठं कृत्वा मम अज्ञातं शत्रुं प्रति स्थितवान्

ततः चन्द्रप्रकाशः गुहां पूरितवान्, तथा मम सम्मुखे मम स्वस्य शरीरं यथा तावत्कालं शयितं आसीत् तथा स्थितम् आसीत्, नेत्राणि उन्मुक्तशिलां प्रति दृष्ट्वा, हस्तौ भूमौ शिथिलतया स्थितौअहं प्रथमं गुहायाः भूमौ स्थितं मम निर्जीवं शरीरं दृष्टवान्, ततः स्वयं प्रति अत्यन्तं विस्मयेन दृष्टवान्; यतः तत्र अहं वस्त्रधारी शयितः आसम्, किन्तु अत्र अहं जन्मसमये इव नग्नः स्थितः आसम्

सः परिवर्तनः अत्यन्तं अकस्मात् तथा अप्रत्याशितः आसीत् यत् मां क्षणं यावत् स्वस्य विचित्रं रूपान्तरणं विषये एव विस्मृतं कृतवान्मम प्रथमः विचारः आसीत्, किमिदं मृत्युः! किमहं निश्चितं तां अन्यां जीवनं प्रति सदैव प्रविष्टवान्! किन्तु अहं इदं विश्वसितुं शक्तवान्, यतः मया अनुभूतं यत् मम हृदयं मम पर्शुकानां प्रति मम प्रयासानां कारणात् प्रहारं कुर्वत् आसीत्मम श्वासः शीघ्रं, लघुं ग्रहणं कुर्वन् आसीत्, शीतलः स्वेदः मम शरीरस्य प्रत्येकं रन्ध्रात् निर्गतः, तथा प्राचीनः प्रयोगः यत् चिम्टीकरणं मया अनुभूतं यत् अहं छाया इति अन्यत् किमपि आसम्

पुनः अहं अकस्मात् मम तात्कालिकं परिवेशं प्रति स्मृतवान् यतः गुहायाः गह्वरात् विचित्रः करुणः शब्दः पुनः आगतःनग्नः निरायुधः यतः अहं आसम्, मया अदृष्टं वस्तु यत् मां संकटे स्थापयति तस्य सम्मुखं गन्तुं कोऽपि इच्छा आसीत्

मम रिवाल्वराः मम निर्जीवं शरीरं प्रति बद्धाः आसन्, यत् किमपि अगाधकारणात् मया स्पर्शितुं शक्तम्मम कार्बाइनः तस्य आसनस्य प्रति बद्धः आसीत्, तथा यतः मम अश्वः विचरितवान् ततः अहं रक्षायाः साधनैः विना एकाकी अभवम्मम एकमात्रः विकल्पः पलायनं इति प्रतीतवान्, तथा मम निर्णयः पुनः सरसरः शब्देन क्रिस्टलीभूतः अभवत् यत् गुहायाः अन्धकारे मम विकृतकल्पनायां प्रति सर्पन् इति प्रतीतवान्

अस्य भयानकस्थानात् पलायितुं प्रलोभनं प्रति अधिकं कालं प्रतिरोधं कर्तुं असमर्थः भूत्वा अहं शीघ्रं द्वारं प्रति उत्प्लुत्य अरिजोनायाः निर्मलरात्रेः तारकाप्रकाशं प्राप्तवान्गुहायाः बाह्ये शीतलः, नवीनः पर्वतवायुः तात्कालिकं निक् इव अभवत् तथा मया नवजीवनं नवसाहसं अनुभूतंशिलायाः किनारे स्थित्वा अहं स्वयं प्रति निन्दां कृतवान् यत् इदानीं मम प्रति अत्यन्तं अनुचितं भयम् इति प्रतीतवान्मया स्वयं प्रति तर्कितं यत् अहं गुहायां अनेकानि घण्टानि निरुपायः शयितवान्, तथापि किमपि मां उपद्रवं कृतवान्, तथा मम उत्तमं निर्णयः, यदा स्पष्टतार्किकतर्कणस्य दिशां प्राप्तवान्, मां विश्वासं कृतवान् यत् मया श्रुताः शब्दाः निश्चितं पूर्णतया प्राकृतिकाः निरुपद्रवाः कारणात् उत्पन्नाः; सम्भवतः गुहायाः संरचना एवं आसीत् यत् मन्दः वायुः मया श्रुताः शब्दाः कृतवान्

अहं अन्वेषणं कर्तुं निश्चितवान्, किन्तु प्रथमं मया मम शिरः उन्नतं कृतं यतः मम फुफ्फुसानि पर्वतानां निर्मलेन शीतलेन रात्रिवायुना पूरयितुं शक्तवान्तथा कुर्वन् मया दूरे स्थितं शिलाखातस्य सुन्दरं दृश्यं, समतलं, कण्टकितं मैदानं दृष्टं, यत् चन्द्रप्रकाशेन मृदुतेजः आश्चर्यजनकमोहनं कृतम्

अरिजोनायाः चन्द्रप्रकाशितभूदृश्यस्य सौन्दर्यात् अधिकं प्रेरणादायकं पश्चिमस्य आश्चर्यं नास्ति; दूरे स्थिताः रजतपर्वताः, गबैक् अरोयो प्रति विचित्राः प्रकाशाः छायाः , तथा कठोराः तथापि सुन्दराः कण्टकितवृक्षाणां विचित्राः विवरणाः एकस्मिन् समये मोहकं प्रेरणादायकं चित्रं निर्मितवन्तः; यथा कोऽपि मृतस्य विस्मृतस्य जगतः प्रथमदर्शनं प्राप्नोति, यत् अस्माकं पृथिव्याः अन्यस्मात् स्थानात् अत्यन्तं भिन्नम्

अहं एवं चिन्तयन् स्थित्वा मम दृष्टिं भूदृश्यात् आकाशं प्रति परिवर्तितवान् यत्र असंख्याः तारकाः पृथिव्याः आश्चर्याणां प्रति उपयुक्तं सुन्दरं छत्रं निर्मितवन्तःमम ध्यानं शीघ्रं दूरस्थे क्षितिजे स्थितं महान्तं रक्ततारकं प्रति आकृष्टम्तं दृष्ट्वा मया अत्यन्तं मोहकं आकर्षणं अनुभूतम्सः मङ्गलः, युद्धस्य देवः, तथा मम, योद्धुः, प्रति सः सदैव अप्रतिरोध्यमोहनस्य शक्तिं धृतवान्तं दूरस्थरात्रौ दृष्ट्वा सः अचिन्त्यशून्यतायां आह्वानं कृतवान्, मां प्रति आकर्षितवान्, यथा लोडस्टोनः लोहकणं आकर्षति

मम लालसा प्रतिरोधस्य शक्तेः परा आसीत्; अहं नेत्राणि निमील्य, मम वृत्तेः देवं प्रति बाहू प्रसार्य, अहं विचारस्य अकस्मात्त्वेन अवकाशस्य अमाप्यविस्तारं प्रति आकृष्टः अनुभूतवान्अत्यन्तं शीतलतायाः अन्धकारस्य क्षणः आसीत्


Standard EbooksCC0/PD. No rights reserved