अस्य ग्रन्थस्य पाठकाय:
कप्तान् कार्टरस्य विचित्रं हस्तलिखितं पुस्तकरूपेण तुभ्यं प्रेषयन्, अस्य विलक्षणस्य व्यक्तित्वस्य विषये किञ्चित् वचनं रोचकं भविष्यतीति मन्ये।
कप्तान् कार्टरस्य प्रथमं स्मरणं तस्य किञ्चित् मासानां विषये यानि सः मम पितुः गृहे वर्जिनियायां निवसितवान्, युद्धस्य आरम्भात् पूर्वम्। अहं तदा पञ्चवर्षीयः बालकः आसम्, तथापि स्मरामि यत् सः दीर्घः, कृष्णः, स्निग्धवदनः, क्रीडापटुः पुरुषः यं अहं अङ्कल् जैक् इति आह्वयम्।
सः सर्वदा हसन् इव प्रतीयते स्म; सः बालकानां क्रीडासु तादृशेनैव हृदयपूर्णेन सहभावेन प्रविशति स्म यादृशं सः स्वस्य वयस्कानां पुरुषाणां स्त्रीणां च मनोरञ्जनार्थं प्रदर्शयति स्म; अथवा सः एकं घण्टां यावत् उपविश्य मम ज्येष्ठां मातामहीं स्वस्य विचित्रस्य, उन्मत्तस्य जीवनस्य कथाभिः मनोरञ्जयति स्म। वयं सर्वे तं प्रेमामः, अस्माकं दासाः तस्य पादस्पर्शं प्रायः पूजयन्ति स्म।
सः पुरुषत्वस्य उत्तमः निदर्शनः आसीत्, षड् फुटात् द्वाभ्याम् इंचाभ्याम् उन्नतः, स्कन्धयोः विस्तृतः, नितम्बयोः संकीर्णः, प्रशिक्षितस्य योद्धुः गतिविशेषः। तस्य मुखाकृतिः सम्यक् स्पष्टा च आसीत्, तस्य केशाः कृष्णाः सघनाः च आसन्, तस्य नेत्रे स्तील् ग्रे रङ्गस्य आसीत्, ये बलवत् निष्ठावत् च चरित्रं प्रतिबिम्बयन्ति स्म, अग्निना पूर्णं प्रेरणया च। तस्य शिष्टाचाराः उत्तमाः आसन्, तस्य शिष्टता उच्चतमप्रकारस्य दक्षिणस्य सज्जनस्य आसीत्।
तस्य अश्वारोहणकौशलं, विशेषतः श्वानानाम् अनन्तरं, तस्य देशेऽपि उत्तमानां अश्वारोहाणां मध्ये आश्चर्यं सुखं च आसीत्। अहं बहुवारं मम पितरं तस्य उन्मत्ततायाः विषये सावधानं कर्तुं श्रुतवान्, परन्तु सः केवलं हसति स्म, कथयति स्म यत् यः पतनः तं हन्यात् सः अद्यापि अजातस्य अश्वस्य पृष्ठात् भविष्यति।
यदा युद्धम् आरब्धं तदा सः अस्मान् त्यक्त्वा गतः, न च अहं तं पुनः दृष्टवान् यावत् पञ्चदश षोडश वर्षाणि। यदा सः पुनः आगतः तदा सः अकस्मात् आगतः, अहं च अतीव आश्चर्यचकितः अभवं यत् सः क्षणमात्रम् अपि वृद्धः न आसीत्, न च अन्यथा बाह्यतः परिवर्तितः आसीत्। सः, अन्येषां सहितः, तादृशः सौहार्दपूर्णः सुखी च पुरुषः आसीत् यादृशं वयं पूर्वं जानीमः, परन्तु यदा सः स्वयं एकाकी इति मन्यते स्म तदा अहं तं घण्टानां यावत् अवकाशे निरीक्षमाणं दृष्टवान्, तस्य मुखं इच्छापूर्णं निराशापूर्णं च भावं धारयति स्म; रात्रौ च सः एवं उपविश्य आकाशं निरीक्षते स्म, यत् अहं न जानामि स्म यावत् वर्षानन्तरं तस्य हस्तलिखितं पठितवान्।
सः अस्मभ्यं कथयति स्म यत् सः युद्धानन्तरं किञ्चित् कालं एरिजोनायां अन्वेषणं खननं च कृतवान्; तस्य असीमितं धनं येन सः सज्जितः आसीत् तेन प्रमाणितं यत् सः अतीव सफलः आसीत्। तस्य जीवनस्य विवरणानां विषये सः अतीव मौनी आसीत्, वस्तुतः सः तेषां विषये किमपि न वदति स्म।
सः अस्माकं सह वर्षं यावत् निवसितवान्, ततः न्यूयार्क् नगरं गतः, यत्र सः हड्सन् नद्याः समीपे एकं लघुं स्थानं क्रीतवान्, यत्र अहं वर्षे एकवारं तस्य दर्शनार्थं गच्छामि स्म मम न्यूयार्क् बाजारस्य यात्रासु—तस्मिन् काले मम पिता अहं च वर्जिनियायां सर्वसाधारणानां दुकानानां शृङ्खलां स्वामित्वेन संचालयन्ति स्म। कप्तान् कार्टरस्य एकं लघुं सुन्दरं च कुटीरं आसीत्, यत् नद्याः उपरि एकस्य उच्चस्थानस्य उपरि स्थितं आसीत्, मम अन्तिमानां भ्रमणानां मध्ये एकस्यां, १८८५ तमस्य वर्षस्य शीतकाले, अहं अवलोकितवान् यत् सः लेखने अतीव व्यस्तः आसीत्, अहं अनुमन्ये यत् इदानीं अस्य हस्तलिखितस्य विषये।
सः मम कथयति स्म यत् यदि तस्य किमपि घटेत तर्हि सः इच्छति यत् अहं तस्य सम्पत्तिं स्वीकुर्याम्, सः मम एकं सुरक्षितस्य एकस्य कोष्ठस्य कुञ्चिकां दत्तवान्, यत्र तस्य इच्छापत्रं किञ्चित् व्यक्तिगतं निर्देशं च अस्ति इति कथयति स्म, यानि अहं पूर्णनिष्ठया पालयितुं प्रतिज्ञां कृतवान्।
रात्रौ अहं शयनाय गतवान् इति अनन्तरं अहं तं मम गवाक्षात् चन्द्रप्रकाशे हड्सन् नद्याः उच्चस्थानस्य किनारे आकाशाय बाहू प्रसार्य स्थितं दृष्टवान्, यथा प्रार्थनां कुर्वन्। तस्मिन् काले अहं मन्ये स्म यत् सः प्रार्थनां करोति, यद्यपि अहं न जानामि स्म यत् सः कठोरे अर्थे धार्मिकः पुरुषः आसीत्।
मम अन्तिमस्य भ्रमणस्य अनन्तरं किञ्चित् मासानां अनन्तरं, १८८६ तमस्य वर्षस्य मार्चमासस्य प्रथमदिने, अहं मन्ये, अहं तस्य एकं तारं प्राप्तवान् यत् अहं तस्य पासं शीघ्रम् आगच्छेत्। अहं सर्वदा तस्य प्रियः आसम् कार्टरस्य युवपीढ्यां, अतः अहं तस्य आदेशं पालयितुं शीघ्रं प्रयतितवान्।
अहं १८८६ तमस्य वर्षस्य मार्चमासस्य चतुर्थदिने प्रातःकाले तस्य क्षेत्रात् एकं मीलं दूरे स्थितं लघुं स्थानकं प्राप्तवान्, यदा अहं अश्वसारथिं कप्तान् कार्टरस्य गृहं प्रति चालयितुं कथयितवान् तदा सः उक्तवान् यत् यदि अहं कप्तानस्य मित्रं तर्हि सः मम कृते किञ्चित् अतीव दुःखदं समाचारं धारयति; कप्तानः तस्य प्रातःकाले प्रकाशस्य उदयानन्तरं मृतः प्राप्तः।
किमपि कारणेन अयं समाचारः मां न आश्चर्यचकितं कृतवान्, परन्तु अहं तस्य स्थानं यावत् शीघ्रं गतवान्, येन अहं तस्य शरीरं तस्य कार्याणि च स्वीकुर्याम्।
अहं तं प्रहरीं प्राप्तवान् यः तं प्राप्तवान्, स्थानीयस्य पुलिसाध्यक्षस्य सहितं किञ्चित् नगरवासिनां सहितं तस्य लघुं अध्ययनकक्षं प्राप्तवान्। प्रहरीः शरीरस्य प्राप्तेः सम्बद्धानां किञ्चित् विवरणानां विषये कथयति स्म, यत् तस्य शरीरं तदा अपि उष्णं आसीत् यदा सः तं प्राप्तवान्। तस्य शरीरं, सः कथयति स्म, हिमे पूर्णदैर्घ्येन विस्तृतं आसीत्, बाहू शिरसः उपरि उच्चस्थानस्य किनारं प्रति प्रसारिताः, यदा सः मम तं स्थानं दर्शयति स्म तदा मम मनसि आविर्भूतं यत् एतत् तत् एव स्थानं यत्र अहं तं अन्यासु रात्रिषु दृष्टवान्, तस्य बाहू आकाशाय प्रार्थनार्थं उन्नताः।
शरीरे हिंसायाः कोऽपि चिह्नं न आसीत्, स्थानीयस्य वैद्यस्य साहाय्येन कोरोनरस्य न्यायाधीशाः शीघ्रं हृदयाघातेन मृत्युः इति निर्णयं प्राप्तवन्तः। अध्ययनकक्षे एकाकी स्थित्वा अहं सुरक्षितं उद्घाटितवान्, तस्य कोष्ठस्य सामग्रीं निष्कासितवान् यत्र सः मम निर्देशानां विषये कथयति स्म। ते अंशतः विचित्राः एव आसन्, परन्तु अहं तान् प्रत्येकं अन्तिमं विवरणं यावत् यथाशक्ति निष्ठया पालितवान्।
सः निर्दिष्टवान् यत् अहं तस्य शरीरं वर्जिनियायां निर्जीवनं विना नेतव्यम्, तस्य शरीरं एकस्य उघाटितस्य शवपेटिकायां एकस्य समाधौ स्थापयितव्यं यत् सः पूर्वं निर्मितवान् आसीत्, यत्, अहं अनन्तरं ज्ञातवान्, सुवातायितं आसीत्। निर्देशाः मम कृते प्रभावितवन्तः यत् अहं स्वयं एतत् यथा सः निर्दिष्टवान् तथा पालयितव्यम्, आवश्यकतायां गोपनीयतायां अपि।
तस्य सम्पत्तिः एवं विभक्ता आसीत् यत् अहं पञ्चविंशतिवर्षाणां यावत् सम्पूर्णं आयं प्राप्नुयाम्, यदा मूलधनं मम भविष्यति। तस्य अन्ये निर्देशाः अस्य हस्तलिखितस्य विषये आसन् यत् अहं तं मुद्रितं अपठितं च यथा प्राप्तवान् तथा एकादशवर्षाणां यावत् रक्षितव्यम्; न च अहं तस्य विषयं तस्य मृत्योः एकविंशतिवर्षाणां यावत् प्रकटयितव्यम्।
तस्य समाधेः एकं विचित्रं लक्षणं यत् तस्य भारी द्वारं एकेन विशालेन स्वर्णलेपितेन स्प्रिंग् लॉकेन सज्जितं यत् केवलं अन्तःतः उद्घाटितुं शक्यते।